Sunday, September 21, 2008

Pāramitāsamāsaḥ

Pāramitāsamāsaḥ

1. dānapāramitāsamāsaḥ

namo buddhāya //

tathāgatānāṃ padam ārurukṣurāśritya ratnatrayam ādareṇa /
bodhau nidhāyāvicalaṃ manaśca kuryāt parātmavyatihāram ādau // Ps_1.1 //
tataḥ paraṃ dānavidhau prayogaḥ kāryastathā lokahitonmukhena /
yathā svagātrāṇyapi yācitasya na yogasaṃkocavirūpatā syāt // Ps_1.2 //
mātsaryadoṣopacayāya yat syān na tyāgacittaṃ paribṛṃhayed vā /
tattyaktumevārhati bodhisattvaḥ parigrahacchadmamayaṃ vighātam // Ps_1.3 //
tad bodhisattvaḥ katham ādadīta ratnaṃ dhanaṃ vā divi vāpi rājyam /
yat tyāgacittapratipakṣadakṣaṃ saṃbodhimārgāvaraṇaṃ karoti // Ps_1.4 //
saṃsmṛtya caryātiśayaṃ munīnāṃ tadunmukhīṃ svāmapi ca pratijñām /
parigrahasnehavinigrahārthaṃ kuryād imāṃścetasi sadvitarkān // Ps_1.5 //
yadā nisṛṣṭo jagate mayāyaṃ kāyo 'pī tattyāgakṛto 'pi dharmaḥ /
bāhye tadā vastuni saṅgacittaṃ na me gajasnānam ivānurūpam // Ps_1.6 //
māṃsārthino māṃsamidaṃ harantu majjānamapyuddharaṇāt tadarthī /
ahaṃ hi lokārthamidaṃ bibharmi śarīrakaṃ kiṃ bata vastu bāhyam // Ps_1.7 //
yathaiva bhaiṣajyamahīruhasya tvakpattrapuṣpādi janā haranti /
madīyamete 'paharanti ceti naivaṃ vikalpāḥ samudācaranti // Ps_1.8 //
tathaiva lokārthasamudyatena svalpo 'pi kāryo na mayā vikalpaḥ /
duḥkhe kṛtaghne satatāśucau ca dehe parasmāyupayujyamāne // Ps_1.9 //
ādhyātmike caiva mahījalādye bāhye mahābhūtagaṇe ca tulye /
idaṃ mamedaṃ na mameti ko 'yam ajñānapaṅkāṅkavidhirmayāpi // Ps_1.10 //
gṛhṇīta gātrāṇyapi me yatheṣṭaṃ mā kārṣurasmin parakīyabuddhim /
yuṣmākameva svamidaṃ kimarthaṃ nātmābhimāno mama kaścidatra // Ps_1.11 //
ityadbhutā yasya bhavantyabhīkṣṇaṃ saṃbuddhabhāvānuguṇā vitarkāḥ /
taṃ bodhisattvātiśayaṃ vadanti buddhā mahāsattvamacintyasattvāḥ // Ps_1.12 //
evaṃ sa dānapratipattiśūraḥ karoti kāye 'pi na jātvapekṣām /
tasyāprayatnādupayānti śuddhiṃ karmāṇi vākkāyamanomayāni // Ps_1.13 //
viśuddhakarmā ca hitaṃ pareṣām āyāsaduḥkhena vinā karoti /
itthaṃ sa sattvārthamabhiprayatno nayānaye kauśalamabhyupaiti // Ps_1.14 //
bhūyastaraṃ prāpya balaṃ sa dānāt saddharmadānena tataḥ karoti /
bhavāndhakāre bhramatāṃ janānāṃ sūryodayāt spaṣṭataraṃ prakāśam // Ps_1.15 //
sādhāraṇī lokahitārthasiddhiḥ sarvajñabhāvābhyudayapratiṣṭhā /
ato 'sya puṇyākṣayatābhyudeti prabheva bhānorudayasthitasya // Ps_1.16 //
ityadbhutā dānamayā guṇaughā ye bodhisattvābharaṇībhavanti /
tasmāt tadīyaṃ parikarma cittaṃ dānasya kāruṇyapuraḥsarasya // Ps_1.17 //
āyuḥpratībhānabalādi bauddhaṃ niṣpādayeyaṃ jagatāmanena /
sattvā mayā cāmiṣasaṃgṛhītāḥ saddharmapātrāṇyapi me bhaveyuḥ // Ps_1.18 //
ityannadānaṃ pradadāti vidvān na svargasaṃpattiparigrahāya /
pānānyapi kleśatṛṣaḥ śamāya lokasya lokārthacaro dadāti // Ps_1.19 //
bauddhasya caivarddhiviceṣṭitasya nirvāṇasaukhyasya ca sarvalokaḥ /
lābhī kathaṃ syāditi lokanātho yānaṃ mahāyānaratirdadāti // Ps_1.20 //
saṃbuddhavarṇasya ca hemabhāso lajjāmayasyaiva ca bhūṣaṇasya /
niṣpattaye vastravidhīnudārān satkṛtya kālānuguṇaṃ dadāti // Ps_1.21 //
saṃbodhimaṇḍāsanam āsanāni śayyāśca śayyātrayam īkṣamāṇaḥ /
sarvajñacakṣuḥpratilabdhaye ca caityeṣu rathyāsu ca dīpamālām // Ps_1.22 //
vādyāni divyaśrutisaṃgrahārthaṃ saṃbuddhaśīlāya ca gandhadānam /
sabhāprapārāmavihāragehāñ śaraṇyabhāvābhimukho dadāti // Ps_1.23 //
dānaṃ rasānāṃ tu susaṃskṛtāṇāṃ rasārasāgratvaparigrahāya /
bhaiṣajyadānānyajarāmaratvaṃ lokān imān prāpayituṃ dadāti // Ps_1.24 //
bhujiṣyatāmātmasamaṃ ninīṣurdāśīkṛtān kleśagaṇena lokān /
sa dāsadāsyādi sadā dadāti dāsānudāsānaparākariṣyan // Ps_1.25 //
dadāti putrān duhitṛḥ priyāśca bodhipriyatvādanavadyadānam /
ekāntasaddharmaratipriyaśca krīḍāviśeṣān ratihetubhūtān // Ps_1.26 //
suvarṇamuktāmaṇividrumādīn dadāti sallakṣaṇasaṃpadartham /
ratnapradīptāni ca bhūṣaṇāni citrāṇyanuvyañjanasauṣṭhavāya // Ps_1.27 //
dhyānārthamudyānatapovanāni saddharmakoṣāya ca vittakoṣam /
munīndrarājyāya dadātyakhinno rājyāni cājñāpanamaṇḍitāni // Ps_1.28 //
cakrāṅkitābhyāṃ caraṇottamābhyām saṃbodhimaṇḍākramaṇotsukatvāt /
sa nirvikāraścaraṇapradānaṃ lokārthaniṣpattikaro dadāti // Ps_1.29 //
duḥkhāpagāyāmatiśīghragāyāṃ magnasya lokasya kathaṃ na dadyām /
saddharmahastāniti saṃpradatte hastānvikoṣāmburuhaprakāśān // Ps_1.30 //
śraddhendriyādipratipūraṇārthaṃ sa karṇanāsādi dadātyakhinnaḥ /
cakṣuśca cakṣurvimalīkariṣyaṃllokasya sarvāvaraṇaprahāṇāt // Ps_1.31 //
utkṛtya māṃsāni saśoṇitāni dadāti kāruṇyavaśena nāthaḥ /
bhūmyagnivāyvambuvadeva me syāllokopajīvyaḥ katham eṣa kāyaḥ // Ps_1.32 //
lokottamajñānasamāpanārthaṃ sa uttamāṅgairapi satkaroti /
abhyāgatasyārthijanasya yācñāṃ prāgeva dehāvayavaistadanyaiḥ // Ps_1.33 //
majjānamapyadbhutavīraceṣṭo dadāti lokasya kathaṃ na kuryām /
tathāgataṃ vigrahamapradhṛṣyaṃ vṛṣṭyāpi vajrojjvalayā patantyā // Ps_1.34 //
ityevamādyaṃ satatānavadyaṃ tadbodhisattvāmbudharapramuktam /
prahlādya dānāmbu jagatsamagraṃ sarvajñatāsāgaramabhyupaiti // Ps_1.35 //
anviṣya bhogānviṣameṇa nāsau dadāti notpīḍanayā parasya /
na trāsalajjāpratikārahetorna dakṣinīyān parimārgamāṇaḥ // Ps_1.36 //
na ca praṇīte sati rūkṣadānam adakṣiṇīyā iti vāvamanya /
vipākakāṅkṣākṛpaṇīkṛtaṃ vā satkārahīnaṃ vijugupsitaṃ vā // Ps_1.37 //
naivonnatiṃ śīlavate prayacchan viparyayaṃ gacchati netarasmai /
nātmānamutkarṣati naiva nindāṃ karoti so 'nyasya samaprayogaḥ // Ps_1.38 //
na cāsya mithyāśayadānamasti naivāstyanadhyāśayadānamasya /
na krodhadoṣopahataṃ dadāti naivānutāpaṃ kurute sa dattvā // Ps_1.39 //
na ślāghyamāno vipulaṃ dadāti nāślāghyamāno 'nyataraṃ dadāti /
na yācakānāmupaghātadānaṃ yad vā bhaved vipratipattihetuḥ // Ps_1.40 //
nākāladānaṃ sa dadāti kiṃcid dadāti kāle viṣame 'pi naiva /
na devabhāvāya na rājyahetorna hīnayānaspṛhayālubhāvāt // Ps_1.41 //
nāsau mukhollokanayā dadāti na kīrtiśabdāya na hāsyahetoḥ /
paryāptametacca mameti naivaṃ yadvā vihiṃsāhasitaṃ pareṣām // Ps_1.42 //
sarvajñabhāvāpariṇāmitaṃ vā sagarhitaṃ vā sa dadāti naiva /
tato 'sya tat pāramitābhidhānaṃ parāṃ viśuddhiṃ samupaiti dānam // Ps_1.43 //
dānodbhavaṃ tasya ca puṇyarāśiṃ lokāt samagrādapi piṇḍitāni /
puṇyāni naivābhibhavanti yasmāllokottamattvaṃ sa tato 'bhyupaiti // Ps_1.44 //
pañcasvabhijñāsu viniścitātmā lokāya yadvarṣati dānavarṣam /
samantatastasya kutaḥ pramāṇaṃ parikṣayo vā satatapravṛtteḥ // Ps_1.45 //
yadakṣayāṇāṃ jagatāṃ hitāya jñānasya hetuśca yadakṣayasya /
traidhātukena kṣayiṇā na tacca saṃlipyate vyomavadambudena // Ps_1.46 //
tacchūnyatākārasamāhitaṃ ca nimittadoṣaiḥ parivarjitaṃ ca /
akiṃcanakleśaviyogasiddhestenākṣayaṃ tatkathitaṃ munīndraiḥ // Ps_1.47 //
asmin punaḥ satpuruṣāvadāne dāne nidāne sukhavistārāṇām /
cikīrṣatā yogamanityasaṃjñā bhogeṣu kāryā karuṇā ca loke // Ps_1.48 //
bhogānanityānabhivīkṣamānaḥ sātmyaṃ gatāyāṃ ca tataḥ kṛpāyām /
sa niścayaṃ gacchati dīyate yad etān madīyāṃ na tu yadgṛhe me // Ps_1.49 //
yaddattam asmān na bhayaṃ kadā cid gehe yadasmādbhayamabhyupaiti /
sādhāraṇaṃ rakṣyamatarpakaṃ ca datte tu naite prabhavantyanarthāḥ // Ps_1.50 //
sukhaṃ paratrāpi karoti dattam ihaiva duḥkhaṃ prakarotyadattam /
ulkāsvabhāvaṃ hi dhanaṃ narāṇām atyajyamānaṃ vyasanaṃ dadāti // Ps_1.51 //
adīyamānaṃ nidhanaṃ prayāti nidhānatāṃ yāti hi dīyamānam /
dhanasya niḥsāralaghoḥ sa sāro yaddīyate lokahitonmukhena // Ps_1.52 //
yaddattametadviduṣāṃ praśasyaṃ bālo janastannicayapraśaṃsī /
prāyo viyogo hi parigrahebhyo dānādbhavatyabhyudayo yaśaśca // Ps_1.53 //
dattaṃ na tatkleśaparigrahāya kleśāya mātsaryamanāryadharmaḥ /
yaddīyate satpatha eṣa tasmād ato 'nyathā kāpathamāhurāryāḥ // Ps_1.54 //
abhyāgate yācanake ca tena saṃbodhisaṃbhāravivṛddhihetau /
tatpreṣyasaṃjñātmani saṃniveśyā kalyāṇamitrapriyatā ca tasmin // Ps_1.55 //
mahātmanāṃ yatpratanūbhavanti rāgādayo yācanakānniśamya /
tenotsavābhyāgamamapyatītya teṣāṃ priyaṃ yācanakopayānam // Ps_1.56 //
sa cetpunaryācanake 'pi labdhe dātuṃ na śaknotyatidurbalatvāt /
tenānuneyo madhureṇa sāmnā sa yācakaḥ syānna yathā samanyuḥ // Ps_1.57 //
kāryaśca mātsaryavinigrahāya mohaprahāṇāya ca tena yatnaḥ /
tathā yathā yācanakaḥ kadā cid vaimukhyadīno na tato vyāpaiti // Ps_1.58 //
saṃbodhicittaṃ kuta eva tasya dravye 'pi yo matsaramabhyupaiti /
vāsaḥ sucittasya hi nāsti doṣairambhonidhānasya śavairyathaiva // Ps_1.59 //
tasmāt tyaktvā sarvataḥ sarvadoṣān bodhiprārthī sarvadā sarvadaḥ syāt /
trātuṃ lokānekavīraḥ kva cittaṃ ceṣṭā dainyānūrjiteyaṃ kva caiva // Ps_1.60 //
mūlaṃ dānasyāsya saṃbodhicittaṃ tanna tyājyaṃ ditsatā dānamīdṛk /
taṃ saṃbuddhāstyāgināmagramāhuryo lokeṣu tyāgamādhitsuragram // Ps_1.61 //

// dānapāramitāsamāsaḥ //
___________________________________________________________________________

2. śīlapāramitāsamāsaḥ

saṃbuddhaśīlābharaṇābhirāmān kartuṃ janānutpatitādareṇa /
svameva śīlaṃ pariśodhyamādau śīlaṃ hi śakterbalamādadhāti // Ps_2.1 //
loke tathā prema niveśayeta svapne 'pi na droharuciryathā syāt /
paropakāraikarasaḥ pareṣāṃ bhogānahīnāmiva na spṛśecca // Ps_2.2 //
dvandvapravṛttervinivṛttabuddhiḥ prāgeva dārapraṇayāt parasya /
kurvīta lokasya hitārthakartā kāyena ceṣṭāḥ sujanasya ceṣṭāḥ // Ps_2.3 //
mādhuryaramyāmapi kālayuktāṃ satyānukūlāmavibhedinīṃ ca /
saddharmatattvādhigamāya vāṇīṃ brūyādvipakṣāduparamya tasyāḥ // Ps_2.4 //
kāryaṃ prayatnena mayā yadasmai tatsādhanena svayameva labdham /
parasya saukhyeṣviti tuṣṭacittaḥ kuryān manonirviṣayāmabhidhyām // Ps_2.5 //
mamaiva daurabalyamidaṃ yadeṣa kleśāsvatantraḥ svahitaṃ na vetti /
parāparādheṣvapi kārya evaṃ vyāpādavahnipraśamāya yatnaḥ // Ps_2.6 //
kudṛṣṭisaṃjñaṃ ca tamaḥpratānaṃ jñānaprakāśairmanaso nirasya /
kuryādahāryāṃ naradevavarye bhaktiṃ guṇābhyāsavirūḍhamūlām // Ps_2.7 //
svargasya mokṣasya ca satpathebhyo naivoccalet karmapathebhya ebhyaḥ /
atra sthitānāṃ hi jagaddhitārthāścintāviśeṣāḥ saphalībhavanti // Ps_2.8 //
samāsataḥ śīlamidaṃ vadanti yaḥ saṃvaraḥ kāyavacomanastaḥ /
kārtsnyena cātraiva yataḥ sa tasmād etānyayatnena viśodhayecca // Ps_2.9 //
hiṃsānivṛttapraṇayo dadāti saumyasvabhāvādabhyaṃ janānām /
yā vāsanā doṣakṛtāsya citte tāṃ cāprayatnena samucchinatti // Ps_2.10 //
maitrīviśeṣānugate ca citte vairānubandheṣu śamam gateṣu /
sukhaprabodhaḥ sukhameva śete kṣīṇāśubhasvapnavikāradoṣaḥ // Ps_2.11 //
kurvanti rakṣāṃsyapi cāsya rakṣāṃ na durgatibhyo bhayamabhyupaiti /
prāpnoti cārogyaguṇābhirāmamāyuḥ prakṛṣṭaṃ sugatipratiṣṭham // Ps_2.12 //
ataśca saṃbodhimupāgatānāṃ tathāgatānāmamitaprayāmam /
nirvartate cittavaśānuvarti lokasya saukhyopacayāya vāyuḥ // Ps_2.13 //
anādadānastu parasya bhogān āpnoti bhogānmahataḥ paratra /
narendradāyādagaṇairahāryān girīniva śvāsanavairahāryān // Ps_2.14 //
ācāraśuddhyānugatapriyatvaṃ viśvāsapātratvamihaiva yāti /
ataḥ paropakramanirviśaṅko gatipratīghātamupaiti naiva // Ps_2.15 //
asārabuddhirdhanavistareṣu bhavatyayatnena viśuddhaśīlaḥ /
tasmādupakleśaviśuddhabuddhiranuttarāṃ ca svayameti bodhim // Ps_2.16 //
kāmeṣu mithyācaraṇānnivṛtto jitendriyatvāt praśamābhirāmaḥ /
prāpnoti lokastutibhiḥ samantāt kīrtiṃ diganteṣu vikīryamāṇam // Ps_2.17 //
na cāpi kaṃ citpramadāsu rāgaṃ karoti mātṛriva vīkṣamāṇaḥ /
asmācca puṇyopacayān munīndraḥ saṃjāyate vāraṇavastikoṣaḥ // Ps_2.18 //
vāco 'nṛtāyāstu nivartamānaḥ prāmodyavāñchāṭhyavimuktacittaḥ /
ādeyasiddhyā vacanasya sattvān karoti dharmābhimukhān ayatnāt // Ps_2.19 //
divaukasāṃ ca priyatāṃ yadeti satyapriyaścitramidaṃ na tādṛk /
devasvabhāvo guṇapakṣapātī pratyakṣiṇastaccariteṣu te ca // Ps_2.20 //
pramāṇabhūto bhavati priyaśca yallaukikānāmidamatra citram /
prāyeṇa loko hi guṇairdaridraḥ svenānumānena parānminoti // Ps_2.21 //
tyaktveva nīlotpalinīvanāni viśeṣadarśī kamalāyamāne /
tasyānane saṃśrayamabhyupaiti prahlādano gandhavidhirmanojñaḥ // Ps_2.22 //
bhrājiṣṇunā durgatitārakeṇa jñānena paśyaṃśca samāsamāni /
sa ātmasākṣī samupaiti lajjāṃ yādṛcchikairapyaśubhairvitarkaiḥ // Ps_2.23 //
evaṃ sa śuddhaprakṛtiḥ krameṇa na śaṅkyate 'nyairna ca śaṅkate 'nyān /
tato 'sya satyābhyanuvartanī vāgarakṣatāṃ yāti tathāgatatve // Ps_2.24 //
kāyaḥ paropakramaṇairabhedyāḥ parairahāryā parivārasaṃpat /
paiśūnyamuktasya bhavatyabhedyā śraddhā ca dharme pratipattisārā // Ps_2.25 //
maitrīmabhedyāmavisaṃvadantīṃ kṛpāṃ ca lokārthamasaṃtyajantīm /
prāpnoti cābhedyatamān munitve janmāntarasthānapi śiṣyasaṃghān // Ps_2.26 //
krodhasya sainyāgrarajaḥpratānaṃ saṃkalpacaṇḍānilaviprakīrṇam /
yaśovapurdhvaṃsanamityapāsyaṃ maitryambuvāhaiḥ paruṣābhidhānam // Ps_2.27 //
asmānnivṛtto madhurairvacobhirlokasya cetāṃsi vaśīkaroti /
lokasya ca premṇi virūḍhamūle saivāsya vāggrāhyataratvameti // Ps_2.28 //
ataśca lokāñchataśo vinīya teṣāṃ samāvṛtya ca duḥkhamārgam /
na durgatiṃ gacchati puṇyakarmā dharmo hi rakṣeha paratra caiva // Ps_2.29 //
dūrādapi vyaktapadānunādaḥ śrīmān adūre 'pi sukhasvabhāvaḥ /
meghasvanodagratarastato 'sya brahmasvaro vaktram alaṃkaroti // Ps_2.30 //
abaddhavākyādvirataḥ priyatvam ekāntato yāti vicakṣaṇānām /
satyābhidhāne kramate sabuddhiḥ prāpnoti māhātmyam akṛtrimaṃ ca // Ps_2.31 //
asmācca puṇyān munirājabhāve gāmbhīryagūḍhān paripṛcchamānaḥ /
praśnānanekānapi caikakāle niḥsaṃśayaṃ vyākurute sa vācā // Ps_2.32 //
pretyeha cānarthaphalairavandhyāṃ vandhyāmabhidhyāṃ samapāsya buddhyā /
anīrṣyabhāvādatikāṅkṣitāṃ sa prāpnoti vistīrṇatarāṃ samṛddhim // Ps_2.33 //
citte viśuddhe ca tadāśrayāṇi vākkāyakarmāṇi śucībhavanti /
nabhastale kālaguṇābhirāme tārāgaṇānāmiva maṇḍalāni // Ps_2.34 //
puṇyādhipatyātkramate ca buddhistasyopabhogeṣu sadottameṣu /
prayāti rājñāmapi saṃmatatvam adhṛṣyatāṃ ca pratigarvitānām // Ps_2.35 //
vaikalyamāyānti na cendriyāṇi satkarmanirvṛttabalāni tasya /
ataśca lokatrayapūjya ekaḥ śāstā bhavatyaprativartyacakraḥ // Ps_2.36 //
vyāpādadāhajvaravipramuktaḥ sādhusvabhāvābhinayo nayena /
vyaktīkarotīva manaḥprasādaṃ svasthapraśāntena viceṣṭitena // Ps_2.37 //
hiṃsātmake vigrahasaṃhite vā karmaṇyanāryācarite śaṭhe vā /
na cāsya buddhiḥ kramate kadācin maitrīsukhāsvādaviśeṣalābhāt // Ps_2.38 //
loke vrajatyāryajanena sāmyaṃ saṃmānyate daivatavajjanena /
na brahmaloko 'pi ca durlabho 'sya prasnigdhakarmaṇyamanaḥpathasya // Ps_2.39 //
hitābhinandī jagatāmayatnāt prasādayatyeva ca mānasāni /
ramyaḥ śaratkāla ivāpagānāṃ toyāni meghāgamadūṣitāni // Ps_2.40 //
rūpeṇa sarvapriyadarśanena jñānāspadenādbhutaceṣṭitena /
ekīkarotīva tato munitve lokasya vijñānapṛthaktvasiddhim // Ps_2.41 //
kudṛṣṭipaṅkakramaṇaṃ lasaṃstu prāpnoti kalyāṇahṛdaḥ sahāyān /
karmasvako 'stīti ca karma pāpaṃ viśasyamāno 'pi karoti naiva // Ps_2.42 //
bhavatyakampyā ca jiṇe 'sya bhaktirnāyasyate kautukamaṅgalaiśca /
ārye ca mārge labhate pratiṣṭhāṃ viśeṣagāmitvamato 'bhyupaiti // Ps_2.43 //
satkāyadṛṣṭyuccalitaḥ sa yāti na durgatiṃ hetuparikṣayeṇa /
jñānena cānāvaraṇena yukto divaḥpṛthivyorvicaratyasaṅgaḥ // Ps_2.44 //
pratyekabuddhairapi cānavāptāḥ sarve tato 'syābhimukhībhavanti /
jagaddhitārtheṣu vijṛmbhamāṇāḥ sarvajñabhāvāya munīndradharmāḥ // Ps_2.45 //
imāṃ vibhūtiṃ guṇaratnacitrāṃ ślāghyāṃ svayaṃgrāhaguṇābhirāmām /
ko nāma vidvān na samādadīta viśeṣataḥ sattvahitābhilāṣī // Ps_2.46 //
divyābhirāmā manujeṣu saṃpat prakṛṣṭasaukhyaikarasā ca divyā /
śīlādyadi syāt kimivātra citraṃ yasmāt prarohantyapi buddhadharmāḥ // Ps_2.47 //
śīlacyutastvātmahite 'pyaśaktaḥ kasmin parasyārthavidhau samarthaḥ /
tasmād viśeṣeṇa parārthasādhorna nyāyyamasmiñchīthilādaratvam // Ps_2.48 //
vivarjayedaṇvapi varjanīyaṃ tasmādbhayaṃ tīvramavekṣamāṇaḥ /
na bodhisattvābhyucitaṃ ca śīlaṃ vikhaṇḍayedātmasukhodayena // Ps_2.49 //
na cchidradoṣaiḥ parijarjaraṃ vā strīkelisaṃvāhanavīkṣaṇādyaiḥ /
na durjanakleśaparigrahād vā kurvīta śīlaṃ śabalaprakāram // Ps_2.50 //
kalmāṣadoṣāpagataṃ niṣevyam ekāntaśuklopacayena śīlam /
svecchāgatitvācca bhujiṣyavṛttaṃ vidvatpraśaṃsābharaṇānavadyam // Ps_2.51 //
samagraśikṣāpadapūraṇācca saṃpūrṇamāmarṣavivarjitaṃ ca /
cetoviśuddhipratibimbabhūtaistīvraiḥ parārthaikarasaiḥ prayogaiḥ // Ps_2.52 //
smṛtyāśrayāccendriyasaṃvareṇa śīlasya saṃrakṣaṇatatparaḥ syāt /
lokasya dauḥśīlyamabhipravṛddhaṃ tamaḥ sahasrāṃśurivāpaneṣyan // Ps_2.53 //
duḥkhapratīkāranimittasevyaiḥ kāyavraṇālepanaveṣṭanādyaiḥ /
nyāyopalabdhaiḥ parituṣṭacitto 'parānanollokanakātaraḥ syāt // Ps_2.54 //
ślāghyeṣu sarveṣvapi vartamānaḥ śīlānukūleṣu guṇodayeṣu /
avismitatvādaparādhamānī kīrterbibhīyācca tadudbhavāyāḥ // Ps_2.55 //
lābhaprakāro hi guṇaprakāśācchatrutvamabhyeti suhṛnmukhena /
saroruhāṇāmiva śītaraśmiḥ śreyaḥ pramāthī śithilavratānām // Ps_2.56 //
śīlaṃ guṇābhyāsavidhiṃ vadanti saṃbodhicitte ca guṇāḥ samagrāḥ /
abhyasyate tacca kṛpāguṇena kāruṇyaśīlaḥ satataṃ tataḥ syāt // Ps_2.57 //
yanniśritaṃ kāmabhave 'pi naiva saṃtiṣṭhate naiva ca rūpadhātau /
ārūpyadhātau yadasaṃsthitaṃ ca tattattvataḥ śīlamudāharanti // Ps_2.58 //
yo lokadhātuṣvamiteṣu sattvāñchīle pratiṣṭhāpayiṣuḥ samagrān /
niṣevate lokahitāya śīlaṃ taducyate pāramiteti tajjñaiḥ // Ps_2.59 //
śīlaṃ viśeṣādhigamasya mārgo dāyādyabhūtaṃ karuṇātmakānām /
jñānaprakarṣasya śucisvabhāvo naṣṭoddhavā maṇḍanajātiragrā // Ps_2.60 //
lokatrayavyāpi manojñāgandhaṃ vilepanaṃ pravrajitāvirodhi /
tulyākṛtibhyo 'pi pṛthagjanebhyaḥ śīlaṃ viśeṣaṃ kurute narāṇām // Ps_2.61 //
akatthanānāmapi dhīrabhāvād vināpi vāgbhedapariśrameṇa /
atrāsanābhyānatasarvalokaṃ tyaktāvalepoddhavamīśvaratvam // Ps_2.62 //
apyaprakāśānvayasaṃstavānām akurvatāmapyupakārasāram /
niṣkevale śīlavidhau sthitānām asaṃstutānāmapi yannarāṇām // Ps_2.63 //
rajāṃsi pādāśrayapāvitāni praṇāmalabdhāni samudvahanti /
cūḍāgralagnāni manuṣyadevāḥ śrīmattaraṃ śīlamataḥ kulebhyaḥ // Ps_2.64 //
tasmān na durgatibhayena na rājyahetorna svargasaṃpadabhilāṣasamudbhavena /
seveta śīlamamalaṃ na hi tattathā syāllokārthasiddhiparamastu bhajeta śīlam // Ps_2.65 //

// śīlapāramitāsamāsaḥ //
___________________________________________________________________________

3. kṣāntipāramitāsamāsaḥ

saṃmohanīṃ manmathapakṣamāyāṃ prāhuḥ sukhāṃ caiva vimokṣamāyām /
tasyāṃ na kuryāt kaiva kṣamāyāṃ prayatnamekāntahitakṣamāyām // Ps_3.1 //
parāparādheṣu sadānabhijñā vyavasthitiḥ sattvavatāṃ manojñā /
guṇābhinirvartitacārusaṃjñā kṣameti lokārthacarī kṛpājñā // Ps_3.2 //
parārthamabhyudyatamānasānāṃ dīkṣāṃ titikṣāṃ prathamāṃ vadanti /
seturjalānīva hi roṣadoṣaḥ śreyāṃsi lokasya samāvṛṇoti // Ps_3.3 //
alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balasaṃpadagrā /
vyāpādadāvānalavāridhārā pretyeha ca kṣāntiranarthaśāntiḥ // Ps_3.4 //
kṣamāmaye varmaṇi sajjanānāṃ vikuṇṭhitā durjanavākyabāṇāḥ /
prāyaḥ praśaṃsākusumatvametya tatkīrtimālāvayavā bhavanti // Ps_3.5 //
pratikriyā durjanavāgviṣāṇāṃ prahlādanī jñānaniśākarābhā /
dhīraprakārā prakṛtiryatīnāṃ kṣāntirguṇānām adhivāsabhūmiḥ // Ps_3.6 //
sattvasya gāmbhīryamayasya sāro ghanāgamaḥ krodhanidāghaśāntyai /
vyatītavelasya guṇārṇavasya vyāpī svanaḥ kṣāntimayo 'bhyudeti // Ps_3.7 //
ā brahmalokādadhirohāṇārthā sopānapaṅktirgatakhedadoṣā /
karmāntaśālā guṇaśībharasya rūpasya sallakṣaṇabhūṣaṇasya // Ps_3.8 //
unmūlanī vairaphalācitānāṃ kṣamāsariddoṣamahādrumāṇām /
saṃbodhicittasya vivardhitasya guṇāmburaśeḥ satatānukūlā // Ps_3.9 //
śubhā paratrāpi hite samṛddhirjagaddhitārthasya parā vivṛddhiḥ /
śubhasvabhāvātiśayaprasiddhiḥ kṣāntirmanaḥkāyavacoviśuddhiḥ // Ps_3.10 //
saṃsāradoṣairna ca cchedameti sattvān kṛpāsnigdhamavekṣamāṇaḥ /
satkarmabhirlokahitaiḥ samantād yaśomayatvaṃ vrajatīva loke // Ps_3.11 //
na spṛśyate vismayavācyadoṣairjñānāvadānena titikṣureva /
anityatākṣāntibalodayācca praharṣamāyāti sukhe 'pi naiva // Ps_3.12 //
saṃkocamāyāti na cāyaśobhirvisāriṇā kṣāntibalaśrayeṇa /
ataśca śeṣairapi lokadharmairaniśritatvānna sa cāpalīti // Ps_3.13 //
tīvraprakārairapi viprakārairna vikriyāṃ yānti satāṃ manāṃsi /
dṛḍhābhilāṣāṇi munīndrabhāve kṣāntyā balādhānasusaṃskṛtāni // Ps_3.14 //
sa kṣāntidhīreṇa ca mānasena kaṣṭāni saṃdarśayate tapāṃsi /
darponnatiṃ tīrthakṛtāṃ manaḥsu nīcaiḥ kariṣyan hitakāmyayaiva // Ps_3.15 //
loko 'yamātmābhiniveśasamūḍhaḥ śeṣān parānityabhimanyamānaḥ /
tadviprakārairabhibhūtacetā<;ḥ>; kṣamāviyogāt parikhedameti // Ps_3.16 //
kṛpāsanāthāni satāṃ manāṃsi kṣāntyā kṛtasvastyayanakriyāṇi /
naṣṭātmadṛṣṭiṇi parāpakārān na vikriyāṃ yānti guṇānurāgāt // Ps_3.17 //
mithyāvikalpo hṛdayajvarasya krodhasya heturdhṛtidurbalānām /
samyagvikalpastu samādadhāti kṣāntiprakārāṃ manasaḥ praśāntim // Ps_3.18 //
vikalpasanniśrayasaṃśritāyāṃ kṣāntyāṃ na tu syāccalitāvakāśaḥ /
pratyūṣavātasphurite 'mbhasīva saṃpūrṇacandrapratibimbalakṣayāḥ // Ps_3.19 //
vikalpaśāntiṃ paramārthatastu kṣāntiṃ kṣamātattvavido vadanti /
tasmādvikalpopaśame yateta svapnopamaṃ lokamavekṣamāṇaḥ // Ps_3.20 //
cakṣuḥ kim ākrośati cakṣuretacchrotrādi vākrośati kiṃ tadādi /
yaivaṃ kṣamā sāyatanānvavekṣā na kṣāntireṣā paramārthatastu // Ps_3.21 //
vaktā vacaścaitadanityameva śrutirvikalpo 'pi ca yo mamāyam /
anityabhāvapravikalpanaiṣā na kṣāntimetām paramāṃ vadanti // Ps_3.22 //
kartāpakārasya na kaścidasti naivāsti kaścitkriyāte ca yasya /
nairātmasaṃdarśanasiddhireṣā na kṣāntireṣāpi gataprakarṣā // Ps_3.23 //
tattatpratītya prabhavanti bhāvā nindāpraśaṃsāsukhaduḥkhasaṃjñāḥ /
pratītyasiddheravatārabhūmirna kṣāntiratyantasamāhitaiṣā // Ps_3.24 //
yadyesā saṃmohamahāgraheṇa paryastacetā nanu nāhamevam /
ityunnate cāvanate ca citte kṣāntiprakarṣasya kuto 'vakāśaḥ // Ps_3.25 //
pradhvaṃsinī varṇalavapratiśrudyantrādivaikaikaśa uccarantī /
kuryāṃ kathaṃ kasya ca kāṃ ca pīḍām eṣāpi na kṣāntiratiprakṛṣṭā // Ps_3.26 //
yadyesā matpāpaparikṣayārthaṃ na vīkṣate svāmapi dharmapīḍām /
asmān na kalyāṇataraṃ hi mitram asāvapi kṣāntyupacārā eva // Ps_3.27 //
karmasvatāṃ eva hi vīkṣamāṇastitikṣate tadguṇadarśanācca /
naivaṃprakārāpi hi naiṣṭhikatvaṃ kṣāntirvikalpopahatā prayāti // Ps_3.28 //
anityaduḥkhāśuciniḥsvabhāvatā mama kṣamante na tu tadviparyayāḥ /
iyaṃ vipakṣapraśamakṣamā kṣamā dvayapravṛtterna tu pāramārthikī // Ps_3.29 //
ayatnatattvārthavicakṣaṇo janaḥ paropakāreṣu yataḥ pravartate /
kṣamā na caivaṃ samatāṃ sameti yā yataḥ kṣamaivaṃ na vikalpanakṣayā // Ps_3.30 //
nirodham āyānti yadā tvaśeṣatāḥ samādhikanyūnavikalpanakramāḥ /
anuttarāṃ kṣāntimamānagocarāṃ vadanti tāmadvāyamārgacāriṇāḥ // Ps_3.31 //
svataḥ parasmādubhayādahetuto yathā na bhāvāḥ prabhavanti ke cana /
svataḥ parasmād ubhayād ahetutastathā na bhāvā vibhavanti ke cana // Ps_3.32 //
naṣṭād anaṣṭād ubhayāc na nobhayān na jātu kāryaṃ khalu vidyate kva cit /
tathāpi kāryaṃ samudeti vastuno yetthaṃ kṣamā sā dvayavarjitā kṣamā // Ps_3.33 //
sato 'sato vāsti na janma janmanā vinā nirodho 'pi na kasya cit kva cit /
svabhāvaśūnyāmiti bhāvakalpanāṃ vipaśyataḥ kṣāntirudeti naiṣṭhikī // Ps_3.34 //
avāpya yāṃ vyākriyate sahasraśo jinairasau nāma jino bhaviṣyati /
pravartate lokahitakriyāvidhiḥ samāhitasyaiva ca tasya sarvadā // Ps_3.35 //
yāvacca bhāvābhiniviṣṭabuddhiratra dvayaṃ tāvadupaiti mohāt /
tathānimittaṃ ca vimokṣaheturdure bhavatyasya yathā kṣiteḥ kham // Ps_3.36 //
upaiti dharmapraṇidhānakarmasu prabhutvamṛddhāvadhimuktijanmasu /
tathā pariṣkāravidhau svacetasi prakarṣiṇi jñānabale tathāyuṣi // Ps_3.37 //
avāpya caitadvaśitāmayaṃ dhanaṃ prakṛṣṭaṃ akṣiṣṇu parārthasādhanam /
janasya kṛcchreṣu patiṣyataḥ sataḥ sa jāyate dhāraṇakāraṇaṃ vibhuḥ // Ps_3.38 //
tasmāt parārthamahatīṃ dhuramudvahadbhiḥ kṣānterupāyavidhireṣa sadānugamyaḥ /
atra sthitasya hi bhavanti parārthacittāḥ sarvā<;ḥ>; kriyā guṇaphalābharaṇābhirāmāḥ // Ps_3.39 //
asyāṃ hi bhaktirapi yā pravirūḍhamūlā tāmabhyasanti munayo munirājabhāve /
śraddhānuviddhamanasāṃ na hi dharmamārge dṛṣṭo manoratharathasya yato 'kṣabhaṅgaḥ // Ps_3.40 //

// kṣāntipāramitāsamāsaḥ //
___________________________________________________________________________

4. vīryapāramitāsamāsaḥ

sarvaṃsahe kṣāntibale ca rūḍhe sarvādbhutānyārabhate sa śauryāt /
vīryeṇa kāryāntamahābalena yasmāt sa devānapi yātyatītya // Ps_4.1 //
sudṛśyapārāṇyapi laukikāni kāryāṇi nirvīryaduruttarāṇi /
aprāpyarūpaṃ tu na kiṃ cid asti khedānabhijñena parākrameṇa // Ps_4.2 //
ārabdham evotsahate na hīna ārabhya madhyastu viṣādameti /
parārtham aśrāntaparākramāste nirvāṇamutsṛjya samārabhante // Ps_4.3 //
prāyeṇa dainyopahato jano 'yaṃ svādhīnavīryo 'pi gurusvakāryaḥ /
ahīnavīryasya tu merusāro 'pyakhedasādhyaḥ parakāryabhāraḥ // Ps_4.4 //
saṃsārakoṭyorubhayoḥ samānaiḥ prayāmasārairdivasairyadi syuḥ /
saṃvatsarāstatpracayātidīrghaiḥ kalpaiḥ samudrodakabindutulyaiḥ // Ps_4.5 //
utpādayeyaṃ yadi bodhicittam ekaikametena parākrameṇa /
saṃbhāraśeṣaṃ cinuyāṃ tathāpi bhūyaḥsamutsāritakhedadainyaḥ // Ps_4.6 //
ekaikamevaṃ yadi bodhicittaṃ prāpyeta saṃbhāravidhiśca śeṣaḥ /
tathāpi bodhiṃ samudānayeyaṃ kṛpāsamutsāhitadhairyasāraḥ // Ps_4.7 //
saṃsāraduḥkhaṃ svamacintayitvā saṃnāhadārḍhyaṃ yadacintyamevam /
ādyaṃ samādānamidaṃ vadanti vīravratānāṃ karuṇātmakānām // Ps_4.8 //
padbhyāṃ atikramya kukūlakalpāṃ kṛtsnāṃ mahīmāyudhasaṃvṛtāṃ vā /
yaddraṣṭum apyutsahate munīndrān pātuṃ śivaṃ dharmarasāyanaṃ vā // Ps_4.9 //
saṃsārapaṅkājjanatā mayeyam uddhṛtya nirvāṇasukhe niveṣyā /
utkṣepanikṣepavidhau padānāṃ yaccittamevaṃ ca samādadāti // Ps_4.10 //
yad vā hitārthaṃ kramate parasya puṇyāni vā lokahitāya cittam /
parākramaḥ so 'kṣayavikramāṇāṃ śrīmatsamādānavidhau dvitīyaḥ // Ps_4.11 //
puṇyasya cotpādasamānakālaṃ saṃbuddhabhāve pariṇāmanaṃ yat /
tadakṣayatvaṃ samudāgamāya śubhaṃ samādānam udāharanti // Ps_4.12 //
mahatsu vāmbhaḥsu yathā niṣikto naivodabinduḥ kṣayamabhyupaiti /
saṃbuddhabhāve pariṇāmitasya tathaiva puṇyasya na saṃkṣayo 'sti // Ps_4.13 //
tathā hi kāruṇyaviśuddhabuddhiḥ sarvajñabhāvāya phalantyamūni /
puṇyāni lokasya carācarasyetyevaṃ sa tānyārabhate susattvaḥ // Ps_4.14 //
mahātrisāhasragataṃ janaughaṃ nirvāpayedekadine na kaścit /
kalpaṃ tathā naiva ca sattvadhātostenāpi kiṃ cit paripācitaṃ syāt // Ps_4.15 //
śrutvāpi sattvākṣayatāṃ imāṃ yaḥ sattvānaśeṣān vininīṣureva /
viṣādadoṣānavalīḍhavīryaḥ kastasya dūrastha ihārthasāraḥ // Ps_4.16 //
yaḥ puṇyarāśirjagatāṃ samagrastāvatpramāṇairdaśabhirjinasya /
nivṛttimāgacchati romakūpa ekaika ekaikasujātaromā // Ps_4.17 //
śatena bhūyo guṇitena tena puṇyena romāspadasaṃśritena /
bhavatyanuvyañjanamekameva śeṣāṇi tasya prabhavanti kāye // Ps_4.18 //
tāvadguṇādeva ca puṇyarāśestasmād anuvyañjanasaṃpraviṣṭāt /
pratyekaśastasya jinatvaśaṃsi nirvartate lakṣaṇacitrakarma // Ps_4.19 //
sallakṣaṇotpattinimittabhūtāt sahasrasaṃkhyāguṇitācca puṇyāt /
nirvartate tasya manojñavarṇā saṃpūrṇacandrasphuṭakāntirūrṇā // Ps_4.20 //
ūrṇābhinirvṛttikarmaṃ ca puṇyaṃ śatapramāṇairguṇitaṃ sahasraiḥ /
karoti tasyānavalokanīyaṃ chattarābhamuṣṇīṣalalāmaśīrṣam // Ps_4.21 //
ayaṃ mayā puṇyanidhiḥ parārthaṃ saṃceya ityuttamabodhicitte /
vīryonmukhe kena mukhena tasmiṃllayapravṛttirlabhatāṃ praveśam // Ps_4.22 //
sarve 'pi sattvā yadi lokadhātau pratyekabuddhaiḥ sadṛśā bhaveyuḥ /
jñānena tebhyo 'bhyadhikaprabhāvaḥ kṣāntistha eko 'pi hi bodhisattvaḥ // Ps_4.23 //
tathaiva ca kṣāntibalasthitebhyo viśeṣaṃ āyātyavivartanīyaḥ /
aśrāntavīryaḥ kuśalaprayoge yallaukike caiva taduttare ca // Ps_4.24 //
tebhyaḥ puṇaścādhika eva dūraṃ ya ekajātipratibaddhabodhiḥ /
ka eva vādo dṛḍhavīryavatsu ye bodhimūle prathamaṃ niṣaṇṇāḥ // Ps_4.25 //
tādṛgvidhajñānaviśuddhipūrṇaḥ syād yadyaśeṣena ca lokadhātuḥ /
yāyāt kalāṃ so 'pi na bodhimūle sthitasya mārātikṛtāntyajāteḥ // Ps_4.26 //
tādṛgvidhajñānaviśuddhacittāḥ syuryadyaśeṣena ca sarvalokāḥ /
balapradeśasya muneratulyāḥ kalāpradeśairapi te samagrāḥ // Ps_4.27 //
ityadbhutajñānasamudramekaḥ kṛpātmako nistarituṃ prayāti /
avyāhatājñaḥ paracittacāre prajñāvabhāsaṃ ca nabho viśālam // Ps_4.28 //
sarveṣu sattveṣu ca tasya mātrā samānahārdā karuṇābhyudeti /
saṃbuddhadharmāśca tato 'vaśeṣāstasyādbhutāḥ saṃprabhavantyaśeṣāḥ // Ps_4.29 //
ebhiḥ samādānaguṇairupetaḥ śuddhaśravaiḥ pelavasattvasattvaiḥ /
aṣṭābhiraṅgairiva tattvamārgo vīryaprakarṣādadhikaṃ vibhāti // Ps_4.30 //
vīryaṃ tridhā yaḥ kuśalaprayogastasmācca vākkāyamanoviśeṣāḥ /
prasthānaviṣṭhānasamāhitasya vīryaprakarṣasya manomayasya // Ps_4.31 //
yo bodhicittapraṇayaḥ samaśca kṛpā ca nairātmagatau kṣamā ca /
caturvikalpo janasaṃgrahaśca sarveṣu dharmeṣvanavagrahaśca // Ps_4.32 //
saṃsārapaṅke yadakhinnatā ca traidhātukasyaiva ca nopalabdhiḥ /
sarvasvadānaṃ na ca tena mānaḥ samagraśikṣasya na śikṣayā ca // Ps_4.33 //
parāpakārairavikāri dhairyaṃ cittasya cātyantamavikṣatiryā /
ārambhadārḍhayaṃ kuśalakriyāsu prītirvivekaikarasā ca citte // Ps_4.34 //
caturvidhadhyānasamāpanaṃ ca cittasya nidhyaptiranātmataśca /
atṛptatā ca śrutavistareṇa nyāyapraveśastadavekṣaṇācca // Ps_4.35 //
yā deśanā caiva yathāśrutānāṃ jñānaṃ ca dharmānabhilāpyatāyām /
pañcasvabhijñāsu ca yatprabhutvam abhyāsamātrā ca taduttarāyām // Ps_4.36 //
yadṛddhipādeṣvabhinirhṛtatvaṃ paṭvī na cāyāsamayī kriyā ca /
samyakprahāṇeṣu ca yaḥ prayogaḥ śubhāśubhādeva ca yā vimuktiḥ // Ps_4.37 //
yatkauśalaṃ cendriyanirṇayeṣu nirindriyān paśyati yacca dharmān /
mārgasya saṃbhāravimārgaṇaṃ ca na cāsya kiṃ cid gamanaṃ kutaścit // Ps_4.38 //
ityevamādyaṃ pṛthucitravīryaṃ prasthānaviṣṭhānaviśeṣacitram /
asyākṣayatvapratipūraṇārthaṃ prasthānakarmaiva viśeṣahetuḥ // Ps_4.39 //
nimittakarmasvapi na pravartate vitiṣṭhate jñānamaye ca karmaṇi /
kṛpāguṇādyan na jahāti saṃskṛtaṃ na coruvīryo 'pi patatyasaṃskṛte // Ps_4.40 //
apūrvadharmaśrutiralparogatā durāsadetvaṃ śrutadharmadhāraṇam /
amānuṣebhyo 'pi parigrahodayaḥ samādhigotrapratilambha eva ca // Ps_4.41 //
vrajantyavandhyā yadaharniśaṃ kriyā guṇairna hāniṃ yadutpaiti mauśalīm /
vivṛddha evotpalavacca yadguṇairmanuṣyadharmādadhikaprayojanaiḥ // Ps_4.42 //
yaśo viśālam ca sukhaṃ sukhodayaṃ vinītakārpaṇyamanastvamuttamam /
guṇāśca teṣāmiha dṛṣṭadhārmikā bhavanti vīryāditi ko 'tra vismayaḥ // Ps_4.43 //
trailokyapūjyamamitoruguṇaṃ saṃbuddhabhāvamapi yānti yadā /
vīryavyāpāśrayadṛḍhāḥ puruṣā na syād ataḥ ka iva vīryaparaḥ // Ps_4.44 //

// vīryapāramitāsamāsaḥ //
___________________________________________________________________________

5. dhyānapāramitāsamāsaḥ

atha dhyānavidhau yogaṃ kuryāj jñānavivṛddhaye /
sukhaṃ hi kartuṃ lokānāṃ jñānālokādanugraham // Ps_5.1 //
prasīdatyadhikaṃ jñānaṃ dhyānānmanasi nirmale /
śaradutsāritaghane nabhasīvendumaṇḍalam // Ps_5.2 //
viśuddhaśīlaḥ kalyāṇaiḥ sahāyaiḥ sahitairhitaiḥ /
alpakṛtyaḥ praśāntātma smṛtyadhiṣṭhānaveṣṭitaḥ // Ps_5.3 //
nivasan vṛkṣamūleṣu śādvalāstīrṇabhūmiṣu /
anupaskṛtaramyeṣu vanapuṣpasugandhiṣu // Ps_5.4 //
dhyānasācivyadhīreṣu saṃtuṣṭajanaveśmasu /
jananirghoṣamūkatvād gambhīrāvasthiteṣviva // Ps_5.5 //
pratyaraṇyaniviṣṭeṣu śūnyeṣvāyataneṣu vā /
kuñjeṣu ca mahīdhrāṇāṃ siṃhanādānunādiṣu // Ps_5.6 //
yatra kva cana vā deśe saṃsargakleśavarjite /
paryaṅkena sukhāsīnaḥ śarīram ṛju dhārayan // Ps_5.7 //
upasthāpya smṛtimayīṃ rakṣāṃ abhimukhīṃ hṛdi /
kṛpayā kuvitarkāṇāṃ kṛtvevākṣaṇaghoṣaṇām // Ps_5.8 //
prajñāparicayasyāyāṃ kālo me na tu nirvṛteḥ /
na hi sattvān anirvāpya svayaṃ nirvātum utsahe // Ps_5.9 //
iti lokahitāvekṣī buddhabhāvagataspṛhaḥ /
kuryāt sātatyayogena dhyānārambhasamudyamam // Ps_5.10 //
na hi viśramya viśramya mathnannagnimavāpnuyāt /
sa eva yogo yoge 'pi viśeṣādhigamādṛte // Ps_5.11 //
ekatraiva ca badhnīyād dṛḍham ālambane manaḥ /
anyānyālambanagrāhaḥ kliśnātyevākulaṃ manaḥ // Ps_5.12 //
vidarśanād vīryabalāllīyamānaṃ samuddharet /
uddhanyamānaṃ ca manaḥ praśamena nivārayet // Ps_5.13 //
samyaggatamupekṣitaṃ samādhibalaniścalam /
tatrāpi vā tanmayaḥ syāt sugatajñānalabdhaye // Ps_5.14 //
na ca dhyānasukhāsvādaḥ pāratantryamanukramet /
na hi svasukhamātrārthamayam ārambhavistaraḥ // Ps_5.15 //
śarīrajīvitāpekṣī dainyopahatamānasaḥ /
na kuryād vīryaśaithilyamapyādīpte svamūrdhani // Ps_5.16 //
lakṣayitvā nimittāni manastasya samādhaye /
bhraśyamānaṃ prayuñjīta smṛtyāvahitayā punaḥ // Ps_5.17 //
mano nivaraṇebhyaśca vipakṣairvinivartayet /
svecchāprayātaṃ dviradam aṅkuśākarṣaṇairiva // Ps_5.18 //
atha nīvaraṇavyādhināśaprasvasthamānasaḥ /
dāridryādiva nirmukto mahato vyasanādiva // Ps_5.19 //
prītiyuktena manasā kāmadoṣān vicārayet /
tadviyogopalabhyāṃ ca parāṃ sukhaparamparām // Ps_5.20 //
vidyududdyotacapalāḥ phenāṃśukanibhātmakāḥ /
svapnavat pelavāsvādā vañcanārthamivoditāḥ // Ps_5.21 //
pitṛṇāmapi putreṣu putrāṇāṃ ca pitṛṣvapi /
prītisarvasvabhūteṣu suhṛtsu suhṛdāmapi // Ps_5.22 //
guṇapracayabaddhasya vyūḍhesu samareṣvapi /
darśitasthairyasārasya snehasetorvidāriṇaḥ // Ps_5.23 //
iha paryeṣṭiduḥkhasya paratra narakasya ca /
hetubhūtā yataḥ kāmāḥ kāmayeta na tān ataḥ // Ps_5.24 //
yadāśrayo vitarko 'pi prajñācakṣurnimīlanaḥ /
ātmano 'pi parasyāpi vighātāya pravartate // Ps_5.25 //
ātmakāmairapi ca ye sarvathāpi vivarjitāḥ /
parārthakāmastān kāmāṃstyaktvā kathamanusmaret // Ps_5.26 //
tṛptireṣāṃ na saṃprāptyā nāhanyahani sevayā /
naiva saṃnicayenāpi ko 'nyo vyādhirataḥ paraḥ // Ps_5.27 //
yadāsvādahato naiva svārthamapyavabudhyate /
unmattapānapratimān kastān sahṛdayaḥ smaret // Ps_5.28 //
ityevaṃ sarvato duṣṭān kāmāṃstasyānupaśyataḥ /
tataḥ saṃkucitaṃ cittaṃ naiṣkramye 'bhiprasīdati // Ps_5.29 //
vivekajaṃ prītisukhaṃ tataḥ prasrabdhilabdhijam /
prāpnoti cittasyaikāgryaṃ prathamadhyānasaṃjñitam // Ps_5.30 //
sa vitarkavicārāṇāṃ kāmānāmiva duṣṭatām /
puṣyāṃstatpraśamānveṣī samādhiprītijaṃ sukham // Ps_5.31 //
adhyātmasaṃprasādācca cittaikāgratayā ca tat /
dvitīyaṃ dhyānamityāhuradvitīyā maharṣayaḥ // Ps_5.32 //
utplavaṃ manaso dṛṣṭvā prīteratha virajya saḥ /
tṛtīyaṃ dhyānamāpnoti smṛtyupekṣāsamanvitam // Ps_5.33 //
sukhabhogamapi tyaktvā sukhaduḥkhanirākṛtam /
viśuddhaṃ smṛtyupekṣābhyāṃ caturthaṃ dhyānamaśnute // Ps_5.34 //
abhijñā labhate pañca sa ca tatrānugāminīḥ /
rājyastha iva dharmātmā hrīkīrtiśrīmatidyutīḥ // Ps_5.35 //
pratyekajinalabdhāśca śrāvakīyā vyatītya ca /
tā bhavantyadhikā dūraṃ parārthasamudāgamāt // Ps_5.36 //
sa hi matsariṇastyāge śīle tadvikalānapi /
kopanān kṣāntisauratye kusīdān vīryasaṃpadi // Ps_5.37 //
vikṣiptacetaso dhyāne prajñāyāṃ tannirākṛtān /
niyojayati kāruṇyādaśrāntācāravikramaḥ // Ps_5.38 //
ato 'cyutābhirdīptābhirbhābhirlokāvabhāsanam /
marīcibhirivādityāḥ kurute 'nantagocaram // Ps_5.39 //
atha pāpakṛtaḥ sattvān patato narakādiṣu /
kṣīṇapuṇyāyuṣaścaiva devāñchāśvatamāninaḥ // Ps_5.40 //
taistairduḥkhaviśeṣaiśca lokaṃ kāraṇayāhatam /
tatra divyaprabhāveṇa cakṣuṣā sā vilokayan // Ps_5.41 //
tīvramāyāti kāruṇyaṃ kāruṇyān na pramādyati /
parārtheṣvapramattaśca yātyacintyaprabhāvatām // Ps_5.42 //
athānyalokadhātusthān sampaśyati tathāgatān /
buddhakṣetraguṇavyūhān saṃghasyaiva ca saṃpadaḥ // Ps_5.43 //
bodhisattvarṣabhāṇāṃ ca viśuddhācāragocaram /
sarvalokahitodarkaṃ śrīmaccaritamīkṣate // Ps_5.44 //
tatra ca praṇidhistasya sukhenaiva samṛdhyati /
parārthapariṇāmācca śīlasyaiva ca saṃpadaḥ // Ps_5.45 //
atimānuṣayā śrutyā divyayārthaviśuddhayā /
śṛṇvannuccāvacā vāco vidūre 'pyavidūravat // Ps_5.46 //
kṛpādūracarairuktāḥ pāruṣyavirasākṣarāḥ /
antardīptasya kopāgnerniścarantīrivārciṣaḥ // Ps_5.47 //
apsarogītasacivān bhūṣaṇasvanaśībharān /
divyatūryaninādāṃśca vināśaikarasānapi // Ps_5.48 //
niṣevyamāṇān rāgāndhairamitrānmitrārūpiṇaḥ /
vīkṣya vrajati kāruṇyaṃ teṣāṃ vāñcanayā tayā // Ps_5.49 //
bhayādduḥkhaviśeṣācca so 'vispaṣṭapadākṣaraiḥ /
nārakairārtarasitairhṛdīvābhihatastataḥ // Ps_5.50 //
paramālambate vīryaṃ majjāgatamahākṛpaḥ /
tīkṣṇāgreṇa pratodena sadaśva iva coditaḥ // Ps_5.51 //
nānālokasthitebhyo 'tha jinebhyo dharmadeśanāḥ /
śṛṇoti sarvasattvānāṃ nirvāṇakāṅkṣayākṣayāḥ // Ps_5.52 //
tataḥ sa paracitteṣu vijñāyānuśayāśayān /
puṇyāṅkurān ropayati jñānasādhanavānnavān // Ps_5.53 //
smṛtvā pūrvanivāsaṃ ca kalpakoṭisahasraśaḥ /
paśyan puṇyāni lokānāṃ tathendriyabalābalam // Ps_5.54 //
tadāśrayavaśādṛddhyā so 'nekīkṛtavigrahaḥ /
avandhyakathanaṃ yāti yathābhājanadeśanāt // Ps_5.55 //
kva cid arkasahasradīptināpyavisaṃvāditakāntisaṃpadā /
vapuṣā munirājalakṣaṇaḥ sphuṭacitreṇa samantalakṣmaṇā // Ps_5.56 //
janayannayanotsavaṃ nṛṇāṃ vacasā hlādaviśeṣamācaran /
sa karotyamṛtaprakāśanaṃ jinabhāvāya jinādhimuktiṣu // Ps_5.57 //
praśamottarayā muniśriyā kva cid atyārthaviśiṣṭaceṣṭayā /
kurute muniśiṣyarūpabhṛdvinayaṃ tadvinayārhacetasām // Ps_5.58 //
abhisāritapādapaṅkajaḥ suracūḍāmaṇibhirmahendravat /
dhanado dhanado yathā kva cit kuha cidbrahmavadadbhutadyutiḥ // Ps_5.59 //
kva cid unmiṣitatrilocanaḥ śaśīlekhāmalamaulibhūṣaṇaḥ /
amarādhipabhāsuradyutirbujagendraśriyamudvahan kva cit // Ps_5.60 //
kuliśānalapiṅgalāṅguliḥ kuha cid guhyakarājarājavat /
amitājinalakṣmavān kva cid guṇaraśmirmunicandramā iva // Ps_5.61 //
sphuṭakaustubharatnaraśmibhirvipuloraḥsthalabhāsuradyutiḥ /
garuḍadhvajarājadṛk kva cit kuha ciccaiva halāyudhadyutiḥ // Ps_5.62 //
sitaśaktiracintyaśaktimān kuha ciccāruśikhaṇḍivāhanaḥ /
udayāstanagendrabhūṣaṇaḥ śaśisūryāmalarūpavān kva cit // Ps_5.63 //
kuha cid dhutabhuṅmarutvatāṃ vapuṣānyatra narāśrayāśinām /
vāruṇadyutim udvahan kva cit kuha cinmanmathacāruvigrahaḥ // Ps_5.64 //
lalitāṃ pramadānarākṛtiṃ naranārīratisaṃgalālasaḥ /
kva cid eva tapodhanaśriyaṃ vidadhat kāmaviraktamānasaḥ // Ps_5.65 //
hṛdayāni harannṛṇāṃ kva cid guruśiṣyakṣitipālavṛttibhiḥ /
narakeṣvapi ca parabhāvato vidadhadduḥkhavimokṣaṇakṣaṇam // Ps_5.66 //
jagatām adhimuktivistarairatha so 'nekavidhairviceṣṭitaiḥ /
karuṇāguṇasaṃtatastataḥ kurute lokahitaṃ tatastataḥ // Ps_5.67 //
samavāpya viśeṣasaṃpadaṃ vipulāṃ dhyānaguṇaśrayādimām /
prayateta viśeṣavattaraṃ nidhicihneṣvavisaṃvadatsviva // Ps_5.68 //
kuśale sthitirapyanūrjitā kim ahāniḥ śithilavratocitā /
prayateta vivṛddhaye tataḥ parihāṇistu viparyayādataḥ // Ps_5.69 //
sulabhaśca samādhirudyamād anurakṣā punarasya duṣkarā /
sahasā vijigīṣuṇā yathā vijitasya praśamapratikriyā // Ps_5.70 //
manasaḥ parivṛttilāghavaṃ paramaṃ tatra na viśvasedataḥ /
anavāpya mahīmivācalām acalāṃ bhūmimabhīradurgamām // Ps_5.71 //
abhisaṃskṛta[mārgacāriṇaḥ] patanāntā hi samādhivistarāḥ /
ata uttamamārgabhāvanām avalambeta vikalpavarjanāt // Ps_5.72 //
sucinityasukhātmakalpanaṃ kapaṭam saṃskṛtadambhasaṃbhavām /
samavekṣya na bhāvakalpanāpraṇayavyāpṛtamānaso bhavet // Ps_5.73 //
viśade 'pyupalambhasaṃbhave vrajati kleśaśaravyatām ataḥ /
vyatiyāti tu māragocaraṃ tamanarthaṃ praśamayya sarvathā // Ps_5.74 //
na hi niśrayadośaduṣito bhavati dhyānavidhirviśuddhaye /
calatānugato hi niśrayaḥ sakhaṭuṅkastata eva kathyate // Ps_5.75 //
vyavahāravidhiprasiddhaye pratipattadbhavatīti kathyate /
na hi kiṃ cid udeti kutra cit sadasatsaṃbhavayuktyasaṃbhavāt // Ps_5.76 //
gaganena samānamānasastribhavādapyu atha vītaniśrayaḥ /
avikalpitadhīraceṣṭito vacanenāpratiyatnaśobhinā // Ps_5.77 //
kurute sa ca laukikīṃ kriyāṃ jagadekāntahitānuvartinīm /
na samādhibalācca hīyate vaśavartitvamavāpya cetasaḥ // Ps_5.78 //
tataḥ paraṃ parahitatatparodyataiḥ samādhibhirvidhivihitaprayojanaiḥ /
vivardhate ghanasamaye yathodadhiḥ saridvadhūsamupahṛtairnavāmbubhiḥ // Ps_5.79 //

// dhyānapāramitāsamāsaḥ //
___________________________________________________________________________

6. prajñāpāramitāsamāsaḥ
puṇyāni dānaprabhṛtīnyamūni prajñāsanāthānyadhikaṃ vibhānti /
hiraṇmayānīva vibhūṣaṇāni pratyuptaratnadyutibhāsvarāṇi // Ps_6.1 //
kriyāsu sāmarthyaguṇaṃ hi teṣāṃ prajñaiva vistāriṇamādadhāti /
svārthapravṛttau viśadakramāṇāṃ yathā manaḥsaṃtatirindriyāṇāṃ // Ps_6.2 //
kriyāsvayogyāni śarīrayantrāṇyāyurviyuktāni yathā na bhānti /
tathaiva kāryāṇi na bhānti loke prajñāviyogena jadīkṛtāni // Ps_6.3 //
śraddhādikānāmapi cendriyāṇāṃ prajñāgraṇī buddhirivendriyāṇām /
guṇāguṇān vetti hi tatsanāthaḥ kleśakṣaye naipuṇametyataśca // Ps_6.4 //
prajñāviyogāt phalalālasānāṃ naiva svatodānaviśuddhirasti /
tyāgaṃ parārthaṃ hi vadanti dānaṃ śeṣastu vṛddhyārthamiva prayogaḥ // Ps_6.5 //
prajñāsamunmīlitacakṣuṣastu dattvā svamāṃsānyapi bodhisattvāḥ /
naivonnatiṃ nāvanatiṃ prayānti bhaiṣajyavṛkṣā iva nirviklapāḥ // Ps_6.6 //
evaṃ sa bhūmiṃ prathamāmupaiti lokottarasyārthavidhipratiṣṭhām /
akrodhanaḥ prītisamṛddhacetā dānairmahadbhirjagadarthacetāḥ // Ps_6.7 //
prāyeṇa yasyāṃ balacakravartī bhavatyasaṃhāryamatiśca bodheḥ /
prajñāguṇādeśitasatpatho 'tha karmeṇa bhūmiṃ vimalāmupaiti // Ps_6.8 //
yasyāṃ prakṛtyaiva viśuddhaśīlaścaturmahādvīpapatiḥ sa bhūtvā /
narendracūḍāmaṇisatkṛtājñaḥ sūryārhatāmeti yathā munīndraḥ // Ps_6.9 //
tataḥ paraṃ kāmiṣu daivateṣu loke 'pi ca dvitrisahasrasaṃkhye /
aiśvaryamāpnoti tataḥ paraṃ ca bhūmiṃ viśodhya prabhavāṃ prabhāyāḥ // Ps_6.10 //
śīlasya śuddhiḥ kuta eva tasya yaḥ prajñayā nāpahṛtāndhakāraḥ /
prāyeṇa śīlāni hi tadviyogād āmarṣadoṣaiḥ kaluṣīkriyante // Ps_6.11 //
nātmārthamapyasti tu yasya śīlaṃ prājñasya tasyāsti kathaṃ parārtham /
yo dṛṣṭadoṣo bhavabandhanānāṃ lokān samastāṃstata ujjihīrṣuḥ // Ps_6.12 //
prajñāvipakṣairhṛdi soparāge kṣamāguṇaḥ kena dhṛtiṃ labheta /
guṇāguṇāavekṣaṇakātarākṣe khyāto guṇairvīrā iva kṣitīśe // Ps_6.13 //
prajñānvitānāṃ tu parāpakārāḥ kṣamāguṇāḥ sthairyakarā bhavanti /
bhadrātmakānāmiva vāraṇānāṃ karamāśrayā naikavidhā viṣeṣāḥ // Ps_6.14 //
niṣkevalaṃ vīryamapi śramāya prajñāsanāthasya tu tasya kārye /
anuttaraḥ siddhiguṇo 'bhyudeti hartā tadutthasya pariśramasya // Ps_6.15 //
yasmāt paraṃ sūkṣamataraṃ na kiṃ cid yannaipuṇānāṃ paramaḥ prakarṣaḥ /
yatkāmadoṣādibhirāvṛtānāṃ manaḥpathaṃ naiva kadā cideti // Ps_6.16 //
tad dhyānamekāntasukhābhirāmaṃ kathaṃ pravekṣyantyastāṃ manāṃsi /
sthūlāni doṣopacayairmahadbhiḥ prajñotpathaṃ nyāyamivāśritānī // Ps_6.17 //
prajñānirudyogamaterhi dṛṣṭirnāyāti śuddhiṃ tadṛte na śīlam /
samyakasmādhis tadṛte na labhyo duḥkhakṣayastadvirahāttathaiva // Ps_6.18 //
prājñastu doṣādbhayamīkṣamāṇaḥ sukhānubaddhaṃ ca sukhaṃ guṇebhyaḥ /
vihāya doṣāñjagadarthakāmo guṇābhirāmeṇa pathā prayāti // Ps_6.19 //
samudyatastena samādhimetya prāpnoti vākkāyamanoviśuddhīḥ /
ato 'navadyena balena yuktaḥ pravartate lokahitodayeṣu // Ps_6.20 //
dānena cābhīpsitabhūyasaiva priyairadīnairvacanāmṛtaiśca /
naiṣkāraṇorjasvalayā ca vṛttyā parārthacaryāsu samaṃ samantāt // Ps_6.21 //
sāmānyamartheṣu ca darśayitvā premṇā vaśīkṛtya manāṃsi teṣām /
karoti nirvāṇasukhe pratiṣṭhāṃ prajñāguṇāvyāhatadharmacakraḥ // Ps_6.22 //
prajñādyarogaiśca balairamībhiradhyāsitaṃ nābhyupayātumīsā /
ajīvikādurgatimṛtyunindāśāradyadoṣāśrayaṇī bhayārtiḥ // Ps_6.23 //
bhayāni sarvāṇi hi doṣajāni prajñā na doṣaiḥ sahavāsameti /
śaradvyapoḍhābhragavākṣapakṣā bhā bhāskarasyeva tamaḥpratānaiḥ // Ps_6.24 //
sahasraraśmerudaye 'pi yāni tamāṃsi rundhanti jagadgatāni /
nāmaikaśeṣāṇi karoti tāni prajñāprabhāyāḥ prasaraprabhāvaḥ // Ps_6.25 //
na tatra bhūyaḥ karaṇīyam asti yatra prabhā sā balatāmupaiti /
yugāntakālānalasaṃhṛte hi loke na dagdhavyakathāḥ prathante // Ps_6.26 //
jyotīṃṣi sarvāṇyapi saṃhitāni prajñāprabhāṃ nālamathopayātum /
atastayā nāsti parātivṛddhirgarīyasī vāparihāṇijātiḥ // Ps_6.27 //
saṃpūrṇatāṃ yāti sukhena śikṣā śīlāya cittapraśamāya caiva /
prajñābhiyuktasya yatastato 'syāṃ sarvābhisāreṇa parākrameta // Ps_6.28 //
yā skandhadhātvāyatanapravṛttau satyāśrayā pratyayitā parīkṣā /
kālatraye 'pyeṣa samāsayuktyā prajñāvadātairviṣayapraveśaḥ // Ps_6.29 //
kīrtiṃ vitanvanti jinātmajānāṃ prajñāvadātāścaritapradeśāḥ /
guṇadvīṣāmapyatiduṣkuhāṇāṃ romāñcitā vismayapāratantryāt // Ps_6.30 //
prajñābalaṃ dīptataraprabhāvaṃ nālaṃ prasoḍhuṃ sabalo 'pi māraḥ /
prajñāṃśavo vibhramayānti cakṣurna draṣṭum īśo hi yataḥ sa eva // Ps_6.31 //
kandarpanārācanipātasāhī prajñāmayaṃ varma vitatya citte /
vyūḍhāni rūpaprabhṛtīnyanekānyeko 'pi nirbhīrabhibhūya yāti // Ps_6.32 //
adhīrasātmyaṃ bhayaviklavaṃ vā mūḍhocitaṃ śokaparigrahaṃ vā /
svalpātmacitteṣvavagāḍhamūlaṃ roṣoparāgaṃ parijihmitaṃ vā // Ps_6.33 //
dīneṣu kārpaṇyamalīmasatvaṃ kṛtāspadaṃ rāgiṣu cāpalaṃ vā /
tejovihīneṣvalasatvasattvaṃ samuddhateṣvapraśamātmakatvam // Ps_6.34 //
tāṃstāṃśca līnānapi doṣaleśān pṛthagvidhiṣvāśrayagahvareṣu /
samudbhavantyeva parākaroti prajñā pratijñeva jagaddhitārthā // Ps_6.35 //
niveśya doṣakṣayadhīrasaumyāṃ bhavasya tasyopari dṛṣṭilakṣmīm /
svayaṃ munīndrairabhiṣicyate yat prahlādinā vyākaraṇāmṛtena // Ps_6.36 //
ūrṇāprabhābhiśca mahāmunīnāṃ niśīthacandradyutihāsinībhiḥ /
yadājyadhārābhirivādhvaragnirvibhāti mūrdhanyabhiṣicyamānaḥ // Ps_6.37 //
avāpya yasmān muniyauvarājyaṃ samaṃ samantād visṛtātmabhāvaḥ /
lokasya duḥkhaṃ praśamatyayatnād rajo mahāmegha iva pravṛṣṭaḥ // Ps_6.38 //
prajñāprabhāvopanataḥ sa sarvaḥ prabhāvisāraḥ sugatātmajānām /
ko vismayo vātra sutapriyāyā mātuḥ samīyādyadiyaṃ vibhūtiḥ // Ps_6.39 //
daśaprakāro 'pi yadā munīnāṃ tadāśrayādeva balaprakarṣaḥ /
udetyasādhāraṇasundaraśca śeṣo 'pyasaṃkhyo guṇaratnarāśiḥ // Ps_6.40 //
śāstrāṇi cakṣuḥpratimāni loke nidhānabhūtāṃśca kalāviśeṣān /
mantrān paritrāṇakṛto vicitrān dharmavyavasthāśca pṛthagviśeṣāḥ // Ps_6.41 //
paryāyacitraṃ ca vimokṣamārgaṃ tattacca lokasya hitopapādi /
yadbodhisattvāḥ pravidarśayanti prajñāprabhāvābhyudayaḥ sa sarvaḥ // Ps_6.42 //
divyapratispardhibhirindriyārthairnarendrabhāve 'pi hi bodhisattvāḥ /
na yadvirūpāṃ prakṛtiṃ vrajanti prajñā guṇāmātyasanāthatā sā // Ps_6.43 //
paropakāraikarasā ca maitrī rāgoparāgaprativarjitā ca /
parasya duḥkheṣu parā dayā ca na śokabhārālasatāṃ gatā ca // Ps_6.44 //
anuddhātatvaṃ mudite 'pi citte tamonirārambhamupekṣitaṃ ca /
te te guṇā<;ś>;cābhyadhikaṃ vibhānti prajñāniruddhapratipakṣamārgāḥ // Ps_6.45 //
ko nāma lokasya parārthasādhurduḥkhaikahetūni tamāṃsi hanyāt /
avyāhatā jñānaśayāśayeṣu prajñā na cet syādatisūryādīptiḥ // Ps_6.46 //
tatprāptaye śrutam aśītivikalpacitraṃ saṃceyam āśrayasahaṃ gurumabhyupetya /
dvātriṃśatā tadadhigamya vivardhayeta samyaṅmanaḥ samavadhānakṛtairviśeṣaiḥ // Ps_6.47 //
alpaśruto 'ndha iva vetti na bhāvanāyā mārgaṃ vicintayati kāni ca tadvihīnaḥ /
tasmācchrutaṃ prati yateta tadāśrayā hi prajñā samudbhavati cintanabhāvanābhyām // Ps_6.48 //
praśnairavigrahamukhaiśca kathāviśeṣairmīmāṃsayārthagativīkṣaṇayā svayaṃ ca /
prajñāvivṛddhimabhitaḥ prayateta nityaṃ dhyānena tadguṇavivṛddhikareṇa caiva // Ps_6.49 //
prajñābhyupāyavidhireṣa samāsatastu dhyānaṃ tadarthaniyataḥ śrutivistaraśca /
tābhyāṃ samudbhavati hi prabhavo guṇānāṃ prajñāprabhāsamudayo 'gnirivāraṇībhyāṃ // Ps_6.50 //
vidvajjanācaritamārgasamāśrayācca saṃmohahetugahanāni vivarjayeta /
tairāvṛto na hi vibhātyudayasthito 'pi toyāvalambijaladāntaritaḥ śaśīva // Ps_6.51 //
ālasyajṛmbhitamatitvam asatsahāyā nidrānivṛttiraviniścayaśīlatā ca /
jñāne muneriva kutūhalitānivṛttirmithyābhimānaparisaṃkucitāśca pṛcchāḥ // Ps_6.52 //
dainyena cātmaparitāpasamudbhavena vidvajjanābhigamanādarakātaratvam /
mithyāvikalpapaṭutā vitathā ca dṛṣṭirmohāya tatpraśamanāya tu tadvipakṣāḥ // Ps_6.53 //
skandheṣu sāyatanadhātuṣu satyayuktyo<;r>; hetudbhaveṣu śucayānavinirṇaye ca /
dharmeṣu kauśalamaśeṣata eva yacca prajñāprayogaviṣayo 'ṣṭavikalpa eṣaḥ // Ps_6.54 //
niḥsāraphenanicayairaviśeṣi rūpaṃ tisro 'pi budbudalavā iva vedanāśca /
saṃjñāpi kāmaguṇaviprasṛtān satṛṣṇān bālān mṛgāniva vilobhayate marīciḥ // Ps_6.55 //
saṃskārajātirapi tulyaguṇā kadalyā vijñānato 'pi na ca yuktatarāsti māyā /
yanniśrayādbhramati naikavikalpaceṣṭaṃ bhūtābhibhūtakuṇapapratimaṃ śarīram // Ps_6.56 //
nātmā tadīyamapi cātra na kiṃ cid asti saṃghāta eṣa vividhāśūcisaṃnidhānaḥ /
bālān pralambhayata eva ca sattvasaṃjñā svacchandaceṣṭa iva yantravidhau suyukte // Ps_6.57 //
ātmā na cakṣurapi ca kṣaṇabhaṅguratvāt tadvan na cakṣuṣi na cātra yathaiva cakṣuḥ /
ādhyātmikāyatanaśeṣam aśeṣam evam ātmīyavastuviṣayo 'pi ca tadvivekī // Ps_6.58 //
bāhyeṣu dhātuṣu śarīrasamāśritānāṃ nālpo 'pi lakṣaṇavirodhakṛto 'sti bhedaḥ /
vijñānadhāturapi ca kṣaṇikaḥ sa nātmā tasmātparo 'pi ca nabhaḥkusumaiḥ samānaḥ // Ps_6.59 //
ityetadudbhavati kevalameva duḥkhaṃ tṛṣṇāvimūḍhamanaso vigmāttu tasyāḥ /
śāntiḥ parā bhavati tarṣaharastu mārgaḥ śīlaṃ samādhipariśuddhatayā ca dṛṣṭiḥ // Ps_6.60 //
tattatpratītya bhavatīti viśuddhadṛṣṭirnāstyasti veti samupaiti sa naiva kiṃ cit /
māyāmayaṃ jagadidaṃ pratibhāti tasya tasmāt sukhādiṣu bhavatyavikāradhīraḥ // Ps_6.61 //
āsīdbhaviṣyati ca yat tad apīdṛgeva kaḥ saṃbhavo yadasukhaṃ na bhaved bhavebhyaḥ /
evaṃ vyatītaviṣayeṣvapi vītarāgo naivābhinandati bhavāṃśca bhaviṣyato 'pi // Ps_6.62 //
ākārabhedaparuṣe puruṣo 'parādhī ko nāma gūḍhanakharasphuṭadṛṣṭicihne /
tatpraiṣyavṛttikapaṭānyanucintya rajyed viśvāsameva ca yathocitamatra yāyāt // Ps_6.63 //
evaṃ vimuktamatirapyanukampakastu kleśāntaraṃ jagadanāthamavekṣamāṇaḥ /
hīneṣu niṣpraṇayabuddhirudārabhāvān nirvātumicchati na buddhaguṇānalabdhvā // Ps_6.64 //
lokārthasādhanavidhāvasamartharūpaṃ yānadvayaṃ samavādhūya sa pūrvameva /
kāruṇyadeśitapatho munirājayānam ātasthivān parahitaikarasasvabhāvam // Ps_6.65 //
hīnociteṣu na matirnamati praṇītā saṃtiṣṭhate mahati nāmahatī kadā cit /
saṃsyandate śucibhireva śucisvabhāvaṃ tulyaistathānyadapi śāsvata eṣa yogaḥ // Ps_6.66 //
svapnopamāni vigaṇayya sukhāsukhāni saṃmohadoṣakṛpaṇāṃ janatāṃ ca teṣu /
ātmārtha eva gurutāṃ katham asya yāyād vyāpārabhāramavadhūya parārtharamyam // Ps_6.67 //
yaḥ sarvalokahitakāraṇasarvaceṣṭastyaktvātmadṛṣṭiviṣayaṃ vitathābhimānam /
sarvatra śāntamatiradvayamārgacārī so 'tyadbhutaścaritanirvṛta eva loke // Ps_6.68 //
prajñāviśuddhikaramuttamayānametat sarvajñatā tadudayā hi mahāmunīnām /
lokasya yā nayanatāmiva saṃprayāti dīptāṃśumaṇḍalatalotpatitā prabheva // Ps_6.69 //
saṃsāradoṣabharanirmathito 'pi naiva prajñāvivecanatayā parikhīdyate yaḥ /
nātmābhikhedapariviklavatāṃ sa yāti yānasya buddhaguṇasaṃjananasya loke // Ps_6.70 //
paśyanti cābhutamayaṃ sugataprabhāvaṃ romāñcakañcukitasarvaśarīradeśāḥ /
tadgāminaṃ pariharanti ca yānamārgaṃ kiṃ nāma kāraṇamṛte śaṭhaceṣṭitebhyaḥ // Ps_6.71 //
ko nāma mārakalinānabhibhūtacetāḥ saṃbuddhadharmaguṇaratnanidhānabhūtam /
sarvajñayānamapayānam anarthapaṅkād ākroṣṭumarhati na cejjagato 'sya vairam // Ps_6.72 //
lokārthasādhanapare jinarājavaṃśe prajñānimīlitanayeṣu pariskhalatsu /
cittaṃ narasya karuṇāmṛdu kasya na syāt tanmohadoṣaśamanāya dṛḍhaṃ ca vīryam // Ps_6.73 //
prajñāyā janayati yaḥ parāṃ viśuddhiṃ nirmokṣaḥ kathamiva tasya dūrataḥ syāt /
naivāsmātparataramasti śīlam anyat tattasmād bhajata vimokṣakāṅkṣiṇo hi // Ps_6.74 //

// prajñāpāramitāsa[māsa]ścāyaṃ pāramitāsamāsaḥ //

viśuddhamaunīndramanastaḍāgaprasūtasūtrāntasaroruhebhyaḥ /
ādāya śurabhramareṇa samyag madhūrjitaṃ pāramitāsamāse //


Aryasura: Paramitasamasa

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 50

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.


Related Links:
www.sub.uni-goettingen.de

Cittaviśuddhiprakaraṇa

Cittaviśuddhiprakaraṇa (Cvp)

[anādinidhanaṃ śāntaṃ bhāvābhāvavivarjitam /
nirvikalpaṃ nirālambamanavasthitamadvayam // Cvp_1 //
adṛṣṭāntamanākhyānamacintyamanidarśanam /
anāśrayāpratiṣṭhānaṃ nirvikāramasaṃskṛtam // Cvp_2 //
sarveṣāmāśrayaṃ buddhaṃ karuṇāmayavigraham /
nānādhimuktasattvānāṃ nānopāyapradarśakam // Cvp_3 //
mahārāgaṃ namaskṛtya padmanarteśvaraṃ prabhum /
iha stokaṃ pravakṣyāmi svacittapratyavekṣaṇāt // Cvp_4 //
yogācārasya nayataḥ sarvameva suniścitam /
tatsarvamiha vaktavyaṃ tasmādevatsamācaret] // Cvp_5 //
yena yena hi bandhyante jantavo raudrakarmaṇā /
sopāyena tu tenaiva mucyante bhavabandhanāt // Cvp_6 //
[viśuddhereva sattvasya viśuddhaṃ jāyate phalam] /
mahāyāne suvispaṣṭamuktametatsuvistaram // Cvp_7 //
dharmapudgalanairātmyaṃ cittamātraṃ jagau muniḥ /
tato 'pi sarvamutpannamāgamātyanukūlakam // Cvp_8 //
bhāvagrāhagrahāveśagṛhītānpraticoditaḥ /
āgame 'pi hi suvyakto vistaraḥ karuṇātmanā // Cvp_9 //
manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ /
manasā hi prasannena bhāṣate vā karoti vā // Cvp_10 //
svapitā bhikṣuṇā vṛddhaḥ śīghraṃ gaccheti preritaḥ /
patanācca mṛte tasminnānantaryeṇa yujyate // Cvp_11 //
sumlānenārhatādioṣṭo maṅgalaṃ paripīḍaya /
upasthāyakabhikṣuḥ sa mṛte tasminna doṣabhāk // Cvp_12 //
andhasaṃjñayā nāndhāṃstu mārayandoṣamaśrute /
ityuktaṃ vinaye vyaktaṃ na doṣo 'duṣṭacetasām // Cvp_13 //
na stūpakhanane doṣastatsaṃskāradhiyā yataḥ /
kevalaṃ puṇyarāśiḥ syādupānantaryakāraṇāt // Cvp_14 //
upānadyugalaṃ dattvā munermūrdhni śubhāśayāt /
apanīya tathā cāndho rājyaṃ phalamavāpnutaḥ // Cvp_15 //
tasmādāśayamūlā hi pāpapuṇyavyavasthitiḥ /
ityuktamāgame yasmānnāpattiḥ śubhacetasām // Cvp_16 //
svādhidaivatayogātmā jagadarthakvatodyamaḥ /
bhuñjāno viṣayān yogī mucyate na ca lipyate // Cvp_17 //
yathaiva viṣatattvajño viṣamālokya bhakṣayan /
kevalaṃ muhyate nāsau rogamuktaśca jāyate // Cvp_18 //
māyāmarīcigandharvanagarasvaprasannibham /
jagatsarvaṃ samālokya kiṃ kathaṃ kena bhujyate // Cvp_19 //
bālā rajyanti rūpeṣu vairāgyaṃ yānti madhyamāḥ /
svabhāvajñā vimucyante rūpasyottamabuddhayaḥ // Cvp_20 //
vicintya samayaṃ sarvaṃ devatāpūjanāvidhim /
śuddhamālokya niḥśaṅkaṃ bhoktavyaṃ mantracoditam // Cvp_21 //
śodhyaṃ bodhyaṃ tathā dīpyamakṣaratrayayogataḥ /
aṅguṣṭhānāmikāgrābhyāṃ prīṇayecca tathāgatān // Cvp_22 //
yatsatyamiti bālānāṃ tanmithyā khalu yoginām /
gacchannantamanenaiva na baddho na ca mucyate // Cvp_23 //
saṃsāraṃ caiva nirvāṇaṃ manyante 'tattvadarśinaḥ /
na saṃsāraṃ na nirvāṇaṃ manyante 'tattvadarśinaḥ // Cvp_24 //
vikalpo hi mahāgrāhaḥ saṃsārodadhipātakaḥ /
avikalpā mahātmāno mucyante bhavabandhanāt // Cvp_25 //
śaṅkāviṣeṇa bādhyante viṣeṇeva pṛthagjanāḥ /
tāmevotkhātya nirmūlaṃ vicaretkaruṇātmakaḥ // Cvp_26 //
yathaiva sphaṭikaḥ svacchaḥ pararāgeṇa rajyate /
tathaiva cittaratnaṃ tu kalpanārāgarañjitam // Cvp_27 //
prakṛtyā kalpanārāgairviviktaṃ cittaratnakam /
ādiśuddhamanutpannaṃ niḥsvabhāvamanāvilam // Cvp_28 //
tattadyatnena kartavyaṃ yadyadbālairvigarhitam /
svādhidaivatayogena cittanirmalakāraṇāt // Cvp_29 //
rāgāgniviṣasaṃmugdhā yogināṃ śubhacetasā /
kāmitāḥ khalu kāminyaḥ kāmamokṣaphalāvahāḥ // Cvp_30 //
yathā svagarūḍaṃ dhyātvā viṣamākṛṣya saṃpiban /
karoti nirviṣaṃ sādhyaṃ na viṣeṇābhibhūyate // Cvp_31 //
dvādaśayojanavyāsaṃ cakraṃ vai śirasi bhramat /
bodhicittaṃ samutpādya apanītamiti śrutiḥ // Cvp_32 //
bodhicittaṃ samutpādya sambodhau kṛtacetasā /
tatrāsti yanna kartavyaṃ jagadudvaraṇāśayā // Cvp_33 //
ādiśuddhamanutpannaṃ niḥsvabhāvamanāvilam /
jagadbhāvena sampaśyanna baddho na ca mucyate // Cvp_34 //
vicintya vidhivadyogī devatāguṇavistaram /
rajyate rāgacittena rāgabhogeṇa mucyate // Cvp_35 //
kiṃ kurmaḥ kutra vai labhyā vicitrā bhāvaśaktayaḥ /
viṣākrānto yathā kaścidviṣeṇaiva tu nirviṣaḥ // Cvp_36 //
karṇājjalaṃ jalenaiva kaṇṭakenaiva kaṇṭakam /
rāgeṇaiva tathārāgamudvaranti maṇīṣiṇaḥ // Cvp_37 //
yathaiva rajako vastraṃ malenaiva tu nirmalam /
kuryādvijñastathātmānaṃ malenaiva tu nirmalam // Cvp_38 //
yathā bhavati saṃśuddho rajonirghṛṣṭadarpaṇaḥ /
sevitastu tathā vijñairdoṣo doṣavināśanaḥ // Cvp_39 //
lohapiṇḍo jale kṣipto majjatyeva tu kevalam /
pātrīkṛto sa evāndhaṃ tārayettarati svayam // Cvp_40 //
tavdatpātrīkṛtaṃ cittaṃ prajñopāyavidhānataḥ /
bhuñjāno mucyate kāmo mocayatyaparānapi // Cvp_41 //
durvijñaiḥ sevitaḥ kāmaḥ kāmo bhavati bandhanam /
sa eva sevito vijñaiḥ kāmo mokṣaprasādhakaḥ // Cvp_42 //
prasiddhaṃ sakale loke kṣīraṃ viṣavināśanam /
tadeva phaṇibhiḥ pītaṃ sutarāṃ viṣavardhanam // Cvp_43 //
jale kṣīraṃ yathāviṣṭaṃ haṃso pibati paṇḍitaḥ /
saviṣān viṣāyāṃstadvad bhuktvā muktaśca paṇḍitaḥ // Cvp_44 //
yathaiva vidhivadbhuktaṃ viṣamapyamṛtāyate /
durbhuktaṃ ghṛtapūrādi bālānāntu viṣāyate // Cvp_45 //
idameva hi yaccittaṃ śodhitaṃ hetubhiḥ śubhaiḥ /
nirvikalpaṃ nirālambaṃ bhāti prakṛtinirmalam // Cvp_46 //
yathā vahniḥ kṛśopyeṣa tailavartyādisaṃskṛtaḥ /
dīpo nirmalaniṣkampaḥ sthirastimiranāśanaḥ // Cvp_47 //
vaṭabījaṃ yathā sūkṣmaṃ sahakārasamanvitam /
śākhāmūlaphalopetaṃ mahāvṛkṣavidhāyakam // Cvp_48 //
haridrācūrṇasaṃyogādvarṇāntaramiti smṛtam /
prajñopāyasamāyogāddharmadhātuṃ tathā viduḥ // Cvp_49 //
ghṛtaṃ ca madhusaṃyuktaṃ samāṃśaṃ viṣatāṃ vrajet /
tadeva vidhivadbhuiktamutkṛṣṭaṃ tu rasāyanam // Cvp_50 //
rasaghṛṣṭaṃ yathā tāmraṃ nirdoṣaṃ kāñcanaṃ bhavet /
jñānaśuddhyā tathā kleśāḥ samyak kalyāṇakārakāḥ // Cvp_51 //
hīnayānābhirūḍhānāṃ mṛtyuśaṅkā pade pade /
saṃgrāmajayacittastu dūra eva vyavasthitaḥ // Cvp_52 //
mahāyānābhirūḍhastu karuṇādharmavarmitaḥ /
prajñātantudhanurbāṇo jagaduḍvaraṇāśayaḥ // Cvp_53 //
mahāsattvo mahopāyaḥ sthirabudviratandritaḥ /
jitvā dustarasaṅgrāmaṃ tārayedaparānapi // Cvp_54 //
paśavo 'pi hi kliśyante svārthamātraparāyaṇāḥ /
jagadarthavidhātāro dhanyāste viralā janāḥ // Cvp_55 //
śītavātādiduḥkhāni sahante svārthalampaṭāḥ /
jagadarthapravṛttāste na sahante kathaṃ nu te // Cvp_56 //
nārakāṇyapi duḥkhāni soḍhavyāni kṛpālubhiḥ /
śītavātādiduḥkhāni kastānyapi vicārayet // Cvp_57 //
na kaṣṭakalpanāṃ kuryānnopavāsena ca kriyām /
snānaṃ śaucaṃ na caivātra grāmadharmaṃ vivarjayet // Cvp_58 //
nakhadantāsthimajjānaḥ pituḥ śukravikārajāḥ /
māṃsaśoṇitakeśādi mātṛśoṇitasambhavam // Cvp_59 //
itthamaśucisambhūtaḥ piṇḍo yo 'śucipūritaḥ /
kathaṃ saṃstādṛśaḥ kāyo gaṅgāsnānena śudhyati // Cvp_60 //
na hyaśucirghaṭastoyaiḥ kṣālito 'pi punaḥ punaḥ /
tadvadaśucisampūrṇaḥ piṇḍo 'pi na viśudhyati // Cvp_61 //
pratarannapi gaṅgāyāṃ naiva śvā śuddhimarhati /
taddadvarmadhiyāṃ puṃsāṃ tīrthasnānaṃ tu niṣphalam // Cvp_62 //
dharmo yadi bhavetsnānātkaivartānāṃ kṛtārthatā /
naktandivaṃ jalasthānāṃ matsyādīnāṃ tu kā kathā // Cvp_63 //
pāpakṣayo 'pi snānena naiva syāditi niścayaḥ /
yato rāgādivṛddhistu dṛśyate tīrthasevinām // Cvp_64 //
rāgo dveṣaśca mohaśca īrṣyā tṛṣṇā ca sarvadā /
pāpānāṃ mūlamākhyātaṃ naiṣāṃ snānena śodhanam // Cvp_65 //
ātmātmīyagrahādete sambhavantīha janminaḥ /
avidyāhetukaḥ so 'pi sāvidyā bhrāntiriṣyate // Cvp_66 //
raupyabuddhiryathā śuktau śuktidṛṣṭau nivartate /
nairātmyadarśanātsāpi nirmūlamavasīdati // Cvp_67 //
sarpabuddhiryathā rajjau rajjudṛṣṭau nivartate /
sarpabuddhiḥ punastatra naiva syādiha janmani // Cvp_68 //
sattvabuddhistathātrāpi vajrajñānānnivartate /
na bhāvaḥ sambhavettatra dagdhabīja ivāṅkuraḥ // Cvp_69 //
nairātmyaśucisaṅgātaḥ piṇḍaḥ prakṛtinirmalaḥ /
tasya santāpane dharmaḥ kaṣṭaṃ bālairvikalpitaḥ // Cvp_70 //
candrodayavyayañjāpi apekṣya tithikalpanā /
sūryodayavyayenāpi divārātrivyavasthitiḥ // Cvp_71 //
pūrvādivyavahāro 'pi kalpanāpekṣayā kṛtaḥ /
grahanakṣatrarāśyādi sarvalokairvikalpitam // Cvp_72 //
śītoṣṇavarṣaṇāpekṣā tathaiva ṛtukalpanā /
svakarmaphalabhogo 'yaṃ śubhāśubhagrahoditaḥ // Cvp_73 //
avidyākardamāliptaṃ cittacintāmaṇiṃ pumān /
pravṛttaḥ kṣālituṃ vidvān ko 'vidyāṃ vṛṃhayetpunaḥ // Cvp_74 //
na grahatithinakṣatradeśakālādyapekṣaṇam /
viharennirvikalpastu nirnimittamaśaṅkitaḥ // Cvp_75 //
yadyadindriyamārgatvaṃ yāyāttattatsvabhāvataḥ /
susamāhitayogena sarvaṃ buddhamayaṃ vadet // Cvp_76 //
cakṣurvairocano buddhaḥ śravaṇaṃ vajrasūryakaḥ /
ghrāṇaṃ ca paramāśvastu padmanarteśvaro mukham // Cvp_77 //
kāyaḥ śrīheruko rājā vajrasattvaśca mānasam /
evaṃ samyak sadā yogī vicaretkaruṇātmakaḥ // Cvp_78 //
siddhāntī nirvikalpo 'sau sthirakalpastu dhīdhanaḥ /
yatheṣṭaceṣṭāvyāpāraḥ sarvabhuk sarvakṛttathā // Cvp_79 //
sarvakāmakriyākārī yathārucitaceṣṭitaḥ /
utthito vā niṣaṇo vā caṅkramanvā svapaṃstathā // Cvp_80 //
amaṇḍalapraviṣṭo vā sarvāvaraṇavānapi /
svādhidaivatayogātmā mandapuṇyo 'pi sidhyati // Cvp_81 //
anena sarvasauritvaṃ sarvabuddhatvameva vā /
janmanīhaiva tattvajñaḥ samprāpnoti na saṃśayaḥ // Cvp_82 //
yathā prākṛtalokena yogiloko na bādhyate /
bādhyante dhīviśeṣeṇa yogino 'pyuttarottaraiḥ // Cvp_83 //
mahāprajñāmahopāyamahākṛpādhimokṣataḥ /
mahāyānasamuddiṣṭaṃ mahāsattvasya gocaram // Cvp_84 //
yatkalpānāmasaṃkhyeyairna prāptaṃ bahubhirmatam /
janmanyatraiva buddhatvaṃ prāpyate nātra saṃśayaḥ // Cvp_85 //
mahāyānasya māhātmyaṃ puṇyajñānena sambhṛtam /
sarvajñatvaṃ padaṃ ramyaṃ sadyo janmani labhyate // Cvp_86 //
āgamaśruticintā tu mahāyāne na gṛhyate /
āśayānuśayābhedād yānābhedaḥ prakāśyate // Cvp_87 //
anya evādhimokṣo 'yaṃ tathānyā bodhicārikā /
anyā cittaviśuddhiśca phalamandhadihocyate // Cvp_88 //
samīpe nirmalādarśe rūpaṃ nirmalacakṣuṣaḥ /
yathā bhāti suvispaṣṭaṃ svacchaprakṛtinirmalam // Cvp_89 //
vidhūtakalpanājālaviṣpraṣṭaśuddhacetasāṃ /
yogināñca tathā jñānaṃ prajñānirmaladarpaṇaiḥ // Cvp_90 //
sūryakāntisamāśliṣṭasūryakāntamaṇau yathā /
sahasā prajvalatyagniḥ samathaḥ svārthasādhane // Cvp_91 //
apāstakalpanājālaṃ sūryakāntanibhaṃ manaḥ /
prajñāsūryāṃ śusaṃśliṣṭaṃ tadvajjvalati yoginām // Cvp_92 //
kāṣṭhadvayanigharṣeṇa yathā jvalati pāvakaḥ /
ādimadhyāntasaṃśuddhaḥ sarvavastuprakāśakaḥ /
prajñopāyasamāyogādyogijñānaṃ tathā viduḥ // Cvp_93 //
yathaivaikaḥ pradīpo 'yaṃ varttyantarasamāśritaḥ /
yathāsvārthaṃ yathāsthānaṃ karotyuccaiḥ prakāśanam // Cvp_94 //
sphuraṇānantamūrtistu prajñopāyavibhāvanaiḥ /
nānādhimuktasattvānāṃ yathākṛtyamanuṣṭhayet // Cvp_95 //
vidhi jñohi yathā kaścitkṣīrādamṛtamuddharet /
nirdoṣaṃ śītalaṃ hṛdyaṃ sarvavyādhivināśanam // Cvp_96 //
prajñākṣīramahopāyādvidhivanmathanotthitaḥ /
viśuddhadharmadhātuḥ sa sukhāsukhavināśanaḥ // Cvp_97 //
yathā latā samudbhūtā phalapuṣpasamanvitā /
tathaikakṣaṇasambodhiḥ sambhāradvayasaṃyutā // Cvp_98 //
[vaśadveṣagatistambha] varṣaṇākarṣaṇādikam /
madyamāṃsarato yogī kurvannāpyupalipyate // Cvp_99 //
[hastakaṅkaṇabimbāya ki]mādarśaḥ samīkṣyate /
mahāyāne yato 'dyāpi mantrasāmarthyadarśanam // Cvp_100 //
mātṛduhitṛsambandha[stattvato 'tra na kalpyate /
bhagnāyodhūpavarttīva] jagadāha tathāgataḥ // Cvp_101 //
pañcabhūtātmakaṃ śukraṃ śoṇitañcāpi tādṛśam /
tanmayaḥ khalu piṇḍo 'yaṃ ko vipraḥ kaśca vāntyajaḥ // Cvp_102 //
[pañcaskandhātmakaṃ sarvaṃ]śarīraṃ khalu bhikṣavaḥ /
anityaṃ duḥkhaśūnyañca na jātirna ca jātimān // Cvp_103 //
kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān /
tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 //
svasāraṃ mātaraṃ śvaśrūṃ svaputrīṃ bhāgineyikām /
brāhmaṇīṃ kṣatriyāṃ vaiśyāṃ vidhijñānena śūdrikām] // Cvp_105 //
ekāṅgavikalāṃ hīnāṃ garhītāmantyajāmapi /
yoṣitaṃ pūjayennityaṃ jñānavajraprabhāvanaiḥ // Cvp_106 //
[sarvadā smitavakreṇa mantravistṛtacakṣuṣā /
sambodhau cittamutpādyasvādhidaivatabhāvataḥ // Cvp_107 //
paśyeddṛśyaṃ kṣaṇaṃkiñcicchotavyaṃ śṛṇuyāttathā /
satyāsatyaviyuktaṃ tuvadedvākyamatandritaḥ] // Cvp_108 //
snānābhyañjanavastrādikhānapānādiyantataḥ /
svādhidaivatayogenacintayetpūjanāvidhim // Cvp_109 //
[gītaṃvādyaṃ tathā nṛtyaṃ sopāyena vratī bhajet /
akurvanniha bhāveṣusarveṣvabhiniveśanam // Cvp_110 //
svātmabhāvaprahāṇenatāpayenna tapasyayā] /
sukhādyathā sukhaṃdhyāyetsambuddho 'yamanāgataḥ // Cvp_111 //
sarvakāmopabhogaistu ramathamuktito 'bhayāt /
mā bhaiṣṭa nāsti vaḥ pāpaṃsamayo duratikramaḥ // Cvp_112 //
mantrasaṃskṛtakāṣṭhādidevatvamadhigacchati /
kiṃ punaḥ jñānavān kāyaḥkaṣṭaṃ mohaviceṣṭitam // Cvp_113 //
prākṛtatvamahaṅkāraṃparityajya samāhitaḥ /
prajñopāyavidhānenakriyāmimāṃ samācaret // Cvp_114 //
paṅkajātaṃ yathā padmaṃpaṅkadoṣairna lipyate /
vikalpavāsanādoṣaistathāyogī na lipyate // Cvp_115 //
[vikalpovimbasaṅkāśo dṛṣṭidoṣairna lipyate /
anbhasā lipyate naivayadvadudakacandramāḥ] // Cvp_116 //
anādivāsanāpaṅkairviliptaṃcittaratnakam /
prajñopāyajalenaiva[kṣālitaṃsamprakāśate] // Cvp_117 //
svādhidevatayogasyasthiracittasya dhīmataḥ /
muktaḥ kudṛṣṭimeghaiścabhāsate cittabhāskaraḥ // Cvp_118 //
[prajñālakṣmaparicchedebhūtārthasya viniścayāt /
dharmadhāturupādeyo 'vidyāvyatyayavarjanāt // Cvp_119 //
prajñāmudgaravidhvaste]sahasā kalpanāghaṭe /
prakṛtyā nirmalaḥ svacchojñānadīpaḥ prakāśate // Cvp_120 //
suprasiddhāni bhūtānikṣityagnijalavāyavaḥ /
kriyante hyanyathāvijñairmantrasāmarthyayogataḥ // Cvp_121 //
sarvavādaṃ parityajyamantravādaṃ samācaret /
yasya mantrasyasāmarthyātsaukhyabhāvo 'pi sidhyati // Cvp_122 //
triratnaṃ na parityājyaṃbodhicittaṃ tathā guruḥ /
na vadhyāḥ prāṇinaḥ ke 'pisamayānyapyadhiṣṭhayet // Cvp_123 //
madhu raktaṃ sakarpūraṃraktacandanayojitam /
munivajrodakaṃ caivapañcaitānyapyadhiṣṭhayet // Cvp_124 //
anyaiścasamayairdivyaiścittasyotkarṣakārakaiḥ /
mārutakṣobhaśāntyarthaṃprīṇayeccittavajrakam // Cvp_125 //
[nāśucibhāvaāśaṅkyo 'vikalpyayogalīlayā /
samāyuktena cittena mantrīsarvaṃ samācaret] // Cvp_126 //
makṣikāpadamātreṇaviṣeṇāpyabhibhūyate /
aṇumātrā ghṛṇā śaṅkāmṛtyukaṣṭena saṃyutā // Cvp_127 //
suyuddhaṃ vācaredvijñaḥsupalāyanameva vā /
āntarālikabhāvastu vyarthovai patanaṃ bhavet // Cvp_128 //
gurorājñāñca mudrāñcachāyāmapi na laṅghayet /
guṇāstasya paraṃ grāhyā doṣānaiva kadācana // Cvp_129 //
ācāryaḥ paramo devaḥpūjanīyaḥ prayatnataḥ /
svayaṃ vajradharo rājāsākṣādrūpeṇa saṃsthitaḥ // Cvp_130 //
yathodakamaṇiḥ śuddhaḥkaluṣodakaśodhakaḥ /
śraddhāmaṇistathāproktaścittaratnaviśodhakaḥ // Cvp_131 //
śraddhāvānmuhyate ko 'piprajñācakṣurvivarjitaḥ /
utpādayedataḥprajñāmāgamādhigamātmikām // Cvp_132 //
śrāddho bahuśrutaḥ prājñaḥprakṛtyā karuṇātmakaḥ /
jagadduḥkhavināśāyasukhopāyaṃ sa vindati // Cvp_133 //
cittaviśuddhimādhāyayanmayopārjitaṃ sukham /
cittaviśuddhimādhāya tenāstusukhito janaḥ // Cvp_134 //

// kṛtiriyamāryadevapādānāmiti //


Aryadeva: Cittavisuddhiprakarana
Based on the ed. by Prabhubhai Bhikhabhai Patel,
Nagpur: Visva-Bharati, 1949.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 6

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.


Related Links:
www.sub.uni-goettingen.de

Catuḥ śatikā

Catuḥ śatikā (Cs)

Āryadevasya tannāmanopalabdhagranthabhāgāḥ

Catuḥ śatikā (Cs)

1.21. śatruvat yānti te kālā niyamena kṣaṇādayaḥ /
sarvvathā tena te rāgaḥ śatrubhūteṣu teṣu mā // 21 //

1.22. viprayogabhayādgehānna nirgacchami [durmmate] /
[vivicya] nāma kartavyaṃ kuryyāddaṇḍena ko budhaḥ // 22 //

2.7. śarīraṃ sucireṇāpi sukhasya svaṃ na jāyate /
pareṇābhibhavo nāma svabhāvasya na yujyate // 32 //

2.8. agrayāṇāṃ mānasaṃ duḥkhamitareṣāṃ śarīrajam /
duḥkhadvayena lokoyamahanyahani hanyate // 33 //

2.9. kalpanāyāḥ sukhaṃ vaśyaṃ vaśyādduḥkhasya kalpanā /
atosti kiñcit sarvvatra na duḥkhādvalamantaram // 34 //

2.10. kālo yathā yathā yāti duḥkhavṛddhistatha tathā /
tasmāt kaḍevarasyāsya paravadṛśyate sukham // 35 //

2.11. vyādhayo'nye ca dṛśyante yāvanto duḥkhahetavaḥ /
tāvanto na tu dṛśyante narāṇāṃ sukhahetavaḥ // 36 //
2.12. sukhasya varddhamānasya yathā dṛṣṭo viparyayaḥ /
duḥkhasya varddhamānasya tathā nāsti viparyayaḥ // 37 //

3.13. pratināsikayā tuṣṭiḥ syāddhīnāṅgasya kasyacit /
rāgo'śucipratīkāre puṣpādāviṣyate tathā // 73 //

3.24. śuci nāma ca tadyuktaṃ vairāgyaṃ yatra jāyate /
na ca so'sti kvacidbhāvo niyayād rāgakāraṇam // 74 //

3.25. anityamaśubhaṃ duḥkhamanātmeti catuṣṭayam /
ekasminneva sarvāṇi sambharvānta samāsataḥ // 75 //

4.1. ahaṃ mameti vā darpaḥ sataḥ kasya bhaved bhave /
yasmāt sarvve'pi sāmānyā viṣayāḥ sarvva dehinām // 76 //

4.2. gaṇadāsasya te darpaḥ ṣaḍbhāgena bhṛtasya kaḥ /
jāyate'dhikṛte kāryyamāyattaṃ yatra tatra vā // 77 //

4.14. ṛṣīṇāṃ ceṣṭitaṃ sarvva kurvīta na vicakṣaṇaḥ /
hīnamadhyaviśiṣṭatvaṃ yasmātteṣvapi vidyate // 89 //

4.15. putravat pālito lokaḥ purataḥ pārthivaiḥ śubhaiḥ /
mṛgāraṇyīkṛtaḥ so'dya kalidharmasamāśritaiḥ // 90 //

4.16. chidraprahāriṇaḥ pāpaṃ yadi rājño na vidyate /
anyeṣāmapi caurāṇāṃ tat prāgeva na vidyate // 91 //

4.17. sarvvasvasya parityāgo madyādiṣu na pūjitaḥ /
ātmano'pi parityāgaḥ kiṃ manye pūjito raṇe // 92 //

4.23. vipro'pi karmmanā śūdraḥ kena manye na jāyate // 98 //

4.24. pāpasyaiśvaryyavadrājan saṃvibhāgo na vidyate /
vidvānnāma parasyārthe kaḥ kuryyādāyatovadhaṃ // 99 //

4.25. dṛṣṭvā samān viśiṣṭāṃśca parāṃśchaktisamanvitān /
aiśvāryajanito mānaḥ satāṃ hṛdi na tiṣṭhati // 100 //

5.1. na ceṣṭā kila buddhānāmasti kācidakāraṇā /
niḥśvāso'pi hitāyaiva prāṇināṃ saṃpravarttatte // 101 //



Aryadeva: Catuhsatika
Based on the ed. by Bhagchandra Jain: Catuhsataka of Arya Deva.
Nagpur : Alok Prakashan 1971, pp. 159-160

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 28


Related Links:
www.sub.uni-goettingen.de

Caryāmelāvaṇapradīpaḥ

Caryāmelāvaṇapradīpaḥ

1. prathamaḥ paricchedaḥ

om namaḥ śrīvajrasattvāya /

namata khasamaniḥsvabhāvaśuddhaṃ namatāśeṣamanakṣaramavācyam /
namatānāgatasarvagaṃ sugataṃ namata samastāśeṣasarvaśūnyam //

"arthapratiśaraṇena bhavitavyaṃ śabdastu yathā tathā" iti /

tantre-
caturaśītisāhasre dharmaskandhe mahāmuneḥ /
tattvaṃ vai ye na jānanti sarve te niṣphalāya vai // iti /

ata āha-
ādikarmikasandhānaṃ paramārthāvatāraṇe /
upāyaścaiva saṃbuddhaiḥ sopānamiva nirmitaḥ // iti /

prabodhanamelāvaṇasaṃśayaparicchedaḥ prathamaḥ // 1 //

2. dvitīyaḥ paricchedaḥ

pañcaskandhāḥ samāsena pañcabuddhāḥ prakīrtitāḥ /
vajra-āyatanānyeva bodhisattvāgryamaṇḍalam //
pṛthivī locanā khyātā abdhāturmāmakī smṛtā /
pāṇḍarākhyā bhavettejastārā vāyuḥ prakīrtitā //
rūpaśabdādibhirmantrī devatāṃ bhāvayet sadā //

ityuktaṃ bhagavatā śrīguhyasamājamahāyogatantre /

kulāḥ śatavidhāḥ proktāḥ saṃkṣepeṇa tu pañcadhā /
punastrividhatāṃ yānti kāyavākcittabhedataḥ //

"pañcaskandhāḥ samāsena pañcabuddhāḥ prakīrtitāḥ / "

pañcahṛdayamāśritya pañcatanuvinirgatam /
pañcavāyusamāyuktaṃ pañcakāmopabhogakṛta // iti /

prakramaṇāt prāṇāyāmāccendriyadvāraistantubhiḥ /
prakramate sadā kālaṃ prāṇa ityabhidhīyate //
vātamūtrapurīṣāṇāṃ śukrādīnāṃ tathaiva ca /
apanayanādapāno 'yaṃ yogibhirlakṣyate sadā //
aśitaṃ khāditaṃ lehyaṃ peyaṃ coṣyañca sarvataḥ /
samānayati yo nityaṃ samāna iti cocyate //
ūrdhvagamāt saṃharaṇād bhakṣyabhojyādibhakṣaṇāt /
udānakarmavijño 'yaṃ jñānena sahayogataḥ //
vyāpanaṃ dhāraṇaṃ caiva gamanāgamanādikam /
sarvasandhiṣu vyāptatvād vyāna ityabhidhīyate //
pṛthivī locanā khyātā abdhāturmāmakī smṛtā /
tejaḥ pāṇḍarā khyātā vāyustārā prakīrtitā //
skandhaśca dhātuśca tathaivendriyaṃ ca pañcaiva pañcaiva kṛtaprabhedāḥ /
tathāgatādhiṣṭhita ekaikaśaḥ saṃsārakarmāṇi kuto bhavanti //
tathā sabāhyā viṣayāśca pañca ekaikaśaḥ pañcatathāgataiśca /
svakasvakā nityamadhiṣṭhitāste jñānatrayaṃ pañcasamāśritaṃ ca //
khadhātumadhyagataṃ cintenmaṇḍalaṃ sarvavajrajam /
saṃhāraṃ ca prakurvīta yadīcchecchāntavajradhṛg // iti /
pañcātmakaṃ pañcabhireva bhūtairdṛṣṭaṃ narāṇāṃ niyataṃ śarīram /
tabhdāvabhāvairniyataṃ svacittaṃ prabhāvayantaḥ prabhavanti buddhāḥ // iti /

khasamatantre 'pyāha-
pañcabuddhātmaku sarvajago 'yaṃ paśyasu citraku nāṭaku divyam /
yatra hi eku mahāsuhanāmā nṛtyati eku aneka rasena // iti /

"saṃkṣepeṇa tu pañcadhā"

kāyavākcittanidhyaptaiḥ svabhāvo nopalabhyate /
mantramūrtiprayogeṇa na bodhirna ca bhāvanā //
vicāryedaṃ samāsena kāyavākcittalakṣaṇam /
bhāvayedvidhisaṃyogaṃ samādhiṃ mantrakalpitam // iti /
na yogaḥ pratibimbeṣu niṣiktādiṣu jāyate /
bodhicittamahāyogayoginastena devatāḥ //
ātmā vai sarvabuddhatvaṃ sattvasauritvameva ca /
svādhidaivadya(ta)yogena tasmādātmaiva sādhayet // iti /
mantranidhyaptikāyena vācā manasi coditaḥ /
sādhayet pravarāṃ siddhiṃ manaḥsantoṣaṇapriyām //

kāyavivekamelāvaṇasaṃśayaparicchedo dvitīyaḥ // 2 //

3. tṛtīyaḥ paricchedaḥ

pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam /
nāsikāgre prayatnena bhāvayedyogataḥ sadā // iti /
pañcajñānamayaṃ śvāsaṃ pañcabhūtasvabhāvakam //
niścārya padmanāsāgre piṇḍarūpeṇa kalpayet /
pañcavarṇaṃ mahāratnaṃ prāṇāyāmamiti smṛtam //
atha bhagavān mahāvajrī vajrajāpārthabhāṣiṇam /
pratyuvāca tataḥ samyakpraṇamyaikaṃ jagadruruḥ //
laukikāgamamevedaṃ bodhicittaṃ prakāśitam //
lokottaraṃ kathaṃ nāma pratipatsyantyāgāmikāḥ //
sarvadṛṣṭiprahāṇāya tvayā dharmo hi deśitaḥ /
tat kathaṃ bodhicittaṃ tu sā dṛṣṭiḥ sudṛḍhīkṛtā //
uktamarthaṃ na budhyanti saṃdhyāyavākyamohitāḥ /
yathārutaṃ te gṛṇhanti tathaiva hi pacanti ca //
atha bhagavān viśvo vajrapāṇiṃ vadet tataḥ /
sādhu sādhu ca guhyeśa vyākṛtāgāmikā tvayā //
bodhicittaṃ bhavedvāyurambare ca vyavasthitaḥ /
prāṇabhūtaśca sattvānāṃ pañcātmā daśasaṃjñakaḥ //
pratītyadvādaśāṅgākhyaṃ svabhāvāt tritayaṃ bhavet /
sarvendriyapradhānedaṃ vāyvākhyaṃ bodhicittakam //
avyaktaṃ sūkṣmamityevaṃ vyaktamityucyate sadā /
tadāśrayāttu karmāṇi kuryādviṣayādikaṃ janaḥ //
śāntikaṃ pauṣṭikaṃ caiva vaśyābhicārakaṃ tathā /
bodhicittātu tatsarvaṃ tritattvanilayāśrayā[t] //
yāvaccālokasaṃketāḥ kalpitā vividhāstathā /
bhavanti bodhicittāttu vikalpā vāyutaḥ sadā //
sukhaduḥkhādiko dharmo bījādeva vidhīyate /
bodhicittasvabhāvo 'sau skandhādyadvayakopamaḥ //
prajñopāyaikayogena bodhicittaṃ jagad bhavet //
svayaṃ samuccaretsvāmī dhyānādhyayanavarjitaḥ //
divārātrivibhāgena candrasūryaprayogataḥ /
niśvāso [hi] jagadvyāpī bodhicittaikamārutaḥ //
śubhāśubhaphalaṃ tyaktvā bhavatyeva nabhopamaḥ // iti /
prāṇāpānasamānākhyānudānavyānasaṃjñakān /
nāgakūrmakṛkarāṃśca devadattadhanañjayān //
kṛtvaitadātmano bimbaṃ strītattvaṃ nirmāya te punaḥ // iti /
koṭākṣaḥ koṭavaḥ koṭāḥ koṭābhaśca koṭīrakaḥ /
kolākṣaḥ kolāvaḥ kolaḥ kolābhaśca kalistathā //
nāsikācchidrasaṃbhūtaḥ pañcabuddhakulasthitaḥ /
pañcavāyurdhvasañcāro dehe carati nityaśaḥ //
saṃvṛtighrāṇasañcārād dvārāttasya vinisṛtāḥ /
vāmadakṣiṇadvandvāśca stabdhaścaite caturvidhāḥ //
dakṣiṇāt prasaro dhāturhutabhuṅmaṇḍalañca vai /
raktavarṇamidaṃ vaktraṃ padmanāthasya sañcaret //
vāmācca prasaro dhāturvāyumaṇḍalaniḥsṛtaḥ /
haritaḥ śyāmasaṃkāśaḥ karmanāthasya sañcaret //
dvandvasya prasaro dhātuḥ kanakavarṇasya satribhaḥ /
māhendramaṇḍalañcaiva ratnanāthasya sañcaret //
stabdho na prasaro dhātuḥ kṣaṇādvāruṇamaṇḍalaḥ /
śuddhasphaṭikasaṃkāśaṃ vajranāthasya sañcaret //
sarvadhātuṃ samuddhṛtya hyādhārādheyadhāritaḥ /
vairocanamahākāyo maraṇānte viniścaret //
caturmaṇḍalametaddhi japennityaṃ samāhitaḥ /
ahorātraṃ sadā jāpo mantriṇāṃ japasaṃkṣa(khya)yā //
ekādirnavamadhye tu daśabhiryo na badhyate /
tamabaddhaṃ vijānīyāt sa vetti paramaṃ padam //
svaravyañjanavarṇāṃśca navasaṃkhyānuvartinaḥ /
abaddhānyonyasaṃyogā yo vetti sa jagadruruḥ //
yo buddhā(ddhvā)vāñcchayet siddhiṃ vimuktiphalasampadam /
sa tadeva samāpnoti arūpo rūpavarjitam //
bhūtāntena samāyuktaṃ kalādiṣoḍaśe sthitam /
pañcapañcakasaṃyuktaṃ catusrayaniyojitam //
sānusvāraṃ sadīrghaṃ ca guṇasaṃyogalopavat /
hrasvaṃ samastavākyaṃ syānna cānekaṃ na caikakam //
yakārārthena yatkiñcit kartavyaṃ siddhimicchatā /
rephāditritayenaiva jagatkāryaṃ pravartate //
ye varṇāḥ pṛṣṭhataḥ proktā abhimukhāśca ye punaḥ /
strīpunnapuṃsakāste ca dhātvādiparikalpitāḥ //
adha ūrdhvasamāyuktā jñātvā buddhyā niyojitāḥ /
ṣaḍbhiruktaṃ catustrai(stryai)kānniḥsvabhāvaikabhāvajām //
trā(tryā)dyādyarthe samāyoja(jya) tryadhvajñānaṃ tu jāyate /
svapnendrajālava dvidhvā kuryājjagat tridhātuke //
pratyāhāramidaṃ mantraṃ niḥsvabhāvasvabhāvajam /
tataḥ pariṇataṃ rūpaṃ yad daivatopalambhakam //
sāṃketikaṃ tritattvasthaṃ prakṛtijāpalakṣaṇam /
anākhyeyamanuccāryaṃ bodhicittamidaṃ param //
tadeva tritayaikaṃ syādanirgamamanāgamam /
anirodhaḥ praśāntaśca śāśvatocchedavarjitam //
trayadhvavidākṛtasaṃkalpamākāśābhedalakṣaṇam /
pāramārthikamevedaṃ pratyātmavedyalakṣaṇam //
sarvāsvapi kriyāścai(svai)va niṣadyādiṣu yogavit /
anākhyeyamanuccāryaṃ tryadhvātītaṃ japet sadā //
pāṇḍarādi japaḥ(pāḥ) proktāḥ pañcaviṃśacchatadvayam /
caturbhirguṇitaṃ samyak caturyogaṃ śataṃ nava //
navaśataṃ tu yad dṛṣṭaṃ caturviśatiparikramaiḥ /
pratyutpādād bhavettatu dvyayutaṃ śataṣoḍaśam //
taditthaṃ guhyasandhyāyāṃ sūkṣmayogaṃ prakāśitam /
dhyānādhyayanavītaṃ tu tathāpi japa ucyate //
akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ /
mahāprāṇo hyanutpādo vāgudāhāravarjitaḥ /
sarvābhilāpahetvagryaḥ sarvavāksuprabhāsvaraḥ // iti /
jvalantaṃ dīpasadṛśaṃ hṛdi madhyamanāhatam /
akṣaraṃ paramaṃ sūkṣmam akāraṃ paramaṃ prabhum // iti /
dharmā ime śabdarutena vyākṛtā
dharmaśca śabdaśca hi nātra labhyate /
na caikatāṃ cāpyavatīrya dharmatām
anuttarāṃ kṣāntivarāṃ spṛśiṣyate // iti /

vāgvivekamelāvaṇasaṃśayaparicchedastṛtīyaḥ // 3 //

4. caturthaḥ paricchedaḥ

dūraṅgamekacaramaśarīraṃ guhāśayam /
ye cittaṃ sanniveśayanti mucyante mārabandhanād // iti /
pratītyotpadyate yadyadindriyairviṣayairmanaḥ //
tanmanastvaśītikhyātasrakārastrāṇanārthataḥ // iti /

saṃvittimātrakaṃ jñānamākāśavadalakṣaṇam /
kintu tasya prabhedo 'sti sandhyārātridivātmanā //
ālokālokabhāsau ca tathālokopalabdhakam /
cittaṃ trividhamityuktamādhārastasya kathyate //
vāyunā sūkṣmarūpeṇa jñānaṃ sanmiśratāṃ gatam //
niḥsṛtyendriyamārgebhyo viṣayānavalambate //
ābhāsena yadā yukto vāyurvāhanatāṃ gataḥ /
tadā tatprakṛtiḥ sarvā astavyastā pravartate //
yatra yatra sthito vāyustāṃ tāṃ prakṛtimudvaheta // iti /

cittavivekasaṃśayamelāvaṇaparicchedaścaturthaḥ // 4 //

5. pañcamaḥ paricchedaḥ

payodharā yathā naike nānāsaṃsthānavarṇakāḥ /
ubhdūtā gaganābhogāllayaṃ gacchanti tatra vai //
evaṃprakṛtayaḥ sarvā ābhāsatrayahetukāḥ /
nirviśya viṣayān kṛtsnān praviśanti prabhāsvaram //
evaṃsvabhāvā vijñānādajñāna[paṭalāvṛtāḥ /
kṛtvā śubhāśubhaṃ karma bhra]manti gatipañcake //
ānantaryādikaṃ kṛtvā narakeṣu vipacyate /
śubhaṃ dānādikaṃ kṛtvā [svargādiṣu mahīyate //
ānantajanmasāhasraṃ] prāpya caivaṃ punaḥ punaḥ /
pūrvakarmavipāko 'yamiti śocati mohataḥ //
prakṛtyābhā[savidhinā kleśavantaśca ye janāḥ /
etajjñātvā vimu]cyanti jñānino bhavapañjarāt // iti /
yadi śūnyamidaṃ sarvamanutpannasvabhāvakam /
kathaṃ karmātra saṃsāre sukhaduḥkhaṃ pravartate //
ahaṅkāramamakāraistathārāgādibhirmalaiḥ /
kalpitaṃ paratantreṇa duḥkhāt kliśyanti bāliśāḥ //
cittamātramidaṃ sarvaṃ māyākārasamutthitam /
tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // iti /

karmāntavibhāgamelāvaṇasaṃśayaparicchedaḥ pañcamaḥ // 5 //

6. ṣaṣṭhaḥ paricchedaḥ /

indrāyudhanibhaṃ kāyaṃ labhate tattvabhāvanāt // iti /

skandhe ca dhātvāyatanendriyādau jñānadvaye tatra samaṃ sthite 'smin /
śūnye mahattve sati yaḥ prasuptaḥ svapnaṃ prapaśyet khalu vātavegāt //
svapne prabuddhe ca na cānyabhedaḥ saṃkalpayet svapnaphalābhilāṣī /
rātriṃdivā svapnamupaiti jantuṃ mahīghanatve sucireṇa suptaḥ //
phale na pakve kṛtakarmaṇaśca vāyuḥ punaḥ krāmati janmanīha /
pakvaṃ phalaṃ syād gata eva vāyuḥ paratra śīghraṃ maraṇaṃ hi loke //
yatha jinendro daśadigvyavasthito majjāsthimāṃsaṃ na ca tasya kāye /
praveśayet sattvahitāya dhātunirmāṇakalpena karoti kṛtyam //
evaṃ kramājjāgrati suptacittaḥ phalaṃ ca vāñchet savikalpajālam /
svapnopamāste khalu sarvadharmā mṛṣāmṛṣāścāpyubhayorabhāvaḥ // iti /

saṃvṛtisatyamelāvaṇasaṃśayaparicchedaḥ ṣaṣṭhaḥ // 6 //

7. saptamaḥ paricchedaḥ

yathā dīpo ghaṭāntaḥstho bāhyo naivāvabhāsate /
bhinne tu taddhaṭe paścād dīpajvālābhibhāsate //
svakāya eva hi ghaṭo dīpa eva hi tattvakam /
guruvaktreṇa saṃbhinne buddhajñānaṃ sphuṭaṃ bhavet //
gaganaṃ gaganobhdūtamākāśākāśaṃ sa paśyati /
tathaiva hi gurorvaktrātprayogo 'yaṃ pradarśitaḥ // iti /
dharmā ime śabdarutena vyākṛtā dharmaśca śabdaśca hi nātra labhyate /
na caikatāṃ cāpyavatīrya dharmatāmanuttarāṃ kṣāntivarāṃ spṛśiṣyate // iti /
namaste varadavajrāgrya bhūtakoṭe namo 'stu te /
namaste śūnyatāgarbha buddhabodhe namo 'stu te //
dadasva me mahācārya abhisaṃbodhidarśanam /
sarvabuddhamahājñānaṃ sarvaśūnyamanuttaram //
dadasva me mahāsattva svānubhāvaikalakṣaṇam /
karmajanmavinirmuktamihaiva bodhimavāpnuyām //
ta(tva)tpādapaṅkajaṃ muktvā nāstyanyaccharaṇaṃ prabho /
tasmātprasīda buddhāgrya jagadvīra mahāmune //
evaṃ stutvā tu taṃ divyamadhyeṣaṇavidhiṃ param /
śiṣye kāruṇyamutpādya guruḥ śrīmān guṇodadhiḥ //
prasannavadano bhūtvā sānukampaḥ praharṣitaḥ /
śrāvayetsamayaṃ divyaṃ yogatantrobhdavaṃ param //
tataḥ samāhitācāryo bodhicittaṃ niṣpādayet /
kalaśe vātha śaṃkhe vā bodhicittaṃ nidhāya ca //
tatastaṃ śiṣyamāhūya sarvabuddhairadhiṣṭhitam /
arpayetsamayaṃ tasya jinamudrāsamanvitam //
abhiṣeko hi dātavyo dvitīyenaiva vajriṇā /
māṅgalyovduṣṭaśabdena vāditravividhasvanaiḥ //
traidhātukābhiṣekeṇa śiṣyaḥ kṛtanatāñjaliḥ /
anujñātaṃ tatastasya dadyāttatrapracoditaḥ //
mālāsalilasaṃbuddhavajraghaṇṭātha darpaṇam /
nāmācāryamanujñāta abhiṣekakramo hyayam //
tataḥ samarpayet tasya bāhyābhisaṃbodhilakṣaṇam /
saṃpradāye yadāvāptaṃ guruparvakramāgatam // iti /
toye nirmalake nadīsarasi vā binduśca yo līnakaḥ /
śuddhaṃ tatkramaśo 'nubhedagaditaṃ yogī smarennityaśaḥ /
ādarśe hyanilakṣayaḥ kramagatastadvanna saṃprekṣyate
piṇḍagrāha iti kramo vidhimatāmevaṃ samutprekṣyate //
sarvāṅgabhāvanātītaṃ kalpanākalpavarjitam /
mātrābindusamātītaṃ etanmaṇḍalamuttamam //
viśatī(ti) yaḥ sarvabhāvānāṃ rūpārūpeṣu nirmalam /
bodhitaścoditaṃ cittaṃ maṇḍalaṃ maṇḍalākṛtim //
astīti nāstīti ubhe 'pi antā śuddhī aśuddhīti ime 'pi antā /
tasmādubhe antavivarjayitvā madhye 'pi sthānaṃ na karoti paṇḍitaḥ // iti /
ākāśānantamityarthaṃ sarvabhūtamahālayam /
vibhūtiḥ śrīvibho rājā sarvāśāparipūrakaḥ //
aho buddha aho buddha aho dharmasya deśanā /
śuddhatattvārthaśuddhārtha bodhicitta namo 'stu te //

paramārthasatyamelāvaṇasaṃśayaparicchedaḥ saptamaḥ // 7 //

8. aṣṭamaḥ paricchedaḥ

sthūlaṃ śabdamayaṃ prāhuḥ sūkṣmaṃ cittāmayantathā /
cittayā rahitaṃ yat tad yogināṃ paramaṃ padam // iti /
svasaṃvedyaṃ tu tattattvaṃ vaktuṃ nānyasya pāryate /
bhaktibhāvanayā gamyaṃ na gamyaṃ cānyathā nu tat //
jñātvā tattvaṃ tataḥ kṛtvā bhaktibhāvamaharniśam /
tasmin paramanirvāṇe pade śānte hyanuttare //
tatastadbhaktisāmarthyād bhāvanābalanirmitam /
tasminnutpadyate rūpaṃ kimapyānandajaṃ param //
dhagityākārasaṃbhūtaṃ sphuratsaṃhārākārakam /
bhūrbhuvaḥsvaridaṃ sarvaṃ dyotayat sacarācaram //
bhāvanābalasāmarthyāt prajñopāyātmakaṃ śivam /
sarvakleśavinirmuktaṃ sarvalakṣaṇabhūṣitam //
śūnyatājñānasaṃbhūtaṃ nirdvandvaṃ paramaṃ śivam /
sarvākāravaropetaṃ grāhyagrāhakavarjitam //
jñānaṃ māyopamaṃ śuddhaṃ svacchaṃ prakṛtinirmalam /
śabdagandharasātītaṃ tathā sparśavivarjitam //
dṛśyate paramekena samādhau jñānacakṣuṣā /
chāyāmāyopamaṃ divyaṃ divyasaṃsthānasayutam //
sphurajjñānormimālābhirvividhānekavigraham /
indrāyudhanibhaṃ kāyaṃ labhante tattvabhāvakāḥ //
bhāvanāyogasāmarthyāt samayānāṃ ca pālanāt /
īdṛśaṃ prāpyate rūpaṃ na vācyaṃ yajjinairapi //
yatra kāyo na vākcittaṃ sthānaṃ yatsarvagaṃ param /
saṃpradāyavaśāt tatra svasya rūpaṃ vibhāvyate //
aho suvismayakaramaho śāntamatīndriyam /
aho paramagambhīraṃ buddhatvaṃ padamuttamam // iti /
aho vajra aho vajra aho vajrasya deśanā /
yatra na kāyavākcittaṃ tatra rūpaṃ vibhāvyate // iti /

bhaṭṭārakapādenāpyuktam-
śauśīryaṃ nāsti te kāye māṃsāsthirudhiraṃ na ca /
indrāyudhamivākāśe kāyaṃ darśitavānasi //
nāmayo nāśuciḥ kāye kṣuttṛṣṇāsaṃbhavau na ca /
tvayā lokānuvṛttyarthaṃ darśitā laukikī kriyā // iti /

sarvakalpasamuccaye 'pyāha-

gṛhītvā hṛdayaṃ śuddhaṃ vajradehavibhāvanā /
dṛḍhaṃ sāramasauśīryaṃ vajrakāyaṃ sa labdhavān // iti /
khasamā virajā vararūpadharā aśarīra alakṣaṇa prajñasutā /
sugambhīraguṇodadhi kāruṇikā dada mūrdhni pāṇi mama apratimā // iti /

apratiṣṭhitanirvāṇadhātumelāvaṇasaṃśayaparicchedo 'ṣṭamaḥ // 8 //

9. navamaḥ paricchedaḥ

phalena hetumāmudrya phalamāmudrya hetunā /
vibhāvyamanyathāsiddhiṃ kalpakoṭirna jāyate // iti /
vajrasattvo mahārājaścodanīyo muhurmuhuḥ // iti /
pādaprasārikaṃ muktvā tyaktvā saṃsārapeṭakam /
sādhayed vajrasattvāgraṃ nityamudyuktamānasaḥ //
kaukṛtyastyānamiddhādīn parityajya prayatnataḥ /
anyathā naiva siddhiḥ syāt kalpakoṭiśatairapi // iti /
bhikṣubhāve sthitā ye 'tra ye tu tarkaratā narāḥ /
vṛddhabhāve sthitā ye tu teṣāṃ tattvaṃ na deśayet // iti /
upāyarahitaṃ jñānaṃ śikṣā cāpi hi deśitā /
śrāvakāṇāṃ mahāvīra avatā(dhā)raya teṣu vai //

mūlasūtre 'pyāha-
daśakuśalān karmapathānicchanti jñānavarjitāḥ // iti /
śrāvakayānamaśikṣatha bhikṣo bodhicariyata tatra carīye /
bodhicarīṃ cara buddhaguṇeṣu eṣa nidānabhaviṣya svayaṃbhūḥ // iti /
duṣkarairniyamaistīrvrairmūrtiḥ śuṣyati duḥkhitā /
duḥkhād vikṣipyate cittaṃ vikṣepāt siddhiranyathā // iti /

mūlasūtre 'pyāha-
duṣkarairniyamaistīvraiḥ sevyamāno na siddhyati /
sarvakāmopabhogaistu sevayaṃścāśu siddhyati // iti /
rāgo dveṣaśca mohaśca traya ete viṣaṅgatāḥ /
viṣatvamupayāntyeva viṣameṇa tu sevitā //
amṛtatvaṃ punaryānti, amṛtena tu sevitāḥ // iti /
badhyati yena jaḍaḥ parimucyati tena budhaḥ /
bodhivibhāvanayā viparītamidaṃ sakalam //
yena mūḍhāḥ prabadhyante śīryante rauravāntike /
taireva hi vimucyante sukhaṃ prajñābalena tu // iti /
athātaḥ saṃpravakṣyāmi sarvato viśvamuttamam /
sarvabuddhasamāyogaḍākinījālasaṃvaram //
rahasye parame ramye sarvātmani sadā sthitaḥ /
sarvabuddhamayaḥ śrīmān vajrasattvodayaḥ sukhaḥ //
tathāgatamahādivyaratnajālādyalaṅkṛtam /
tato ghaṇṭāvasaṃsaktavitānavitatojjvale //
vajragītiṃ ca pūjāṃ ca gītavādyairvikurvitam /
puṣpadhūpādiyogena dīpagandhādibhistathā //
prasādhayanti bhavane sodyānādiṣu vā punaḥ /
sarvabuddhasamāyogaḍākinījālasaṃvaram //
tatrāsanaṃ niveśyādau mṛdusaṃsparśajaṃ sukham /
viśvapadmapaṭacchannaṃ sarvaśuddhāsanaṃ hi tat //
sarvabuddhasamāyogaṃ yogeśvaravikurvitam /
śrīvajrasattvarūpāstu vikurvanti hi yatra(tattu) vai //
sarvadhātumayī(yo) vāpi jīvamūlamayastathā /
svādhidaivatpratimukhaiḥ siddhimudrāpravartanam //
niṣiktāṃ ghaṭitāṃ vāpi(bhi)saṃskṛtāṃ vā sucitritām /
vicitrapratibimbāṃ ca cinhamudrāṃ prakalpayet //
tadāsaneṣu prāṇasarvān yathāsthānaṃ hi vinyaset /
caturasraṃ caturdvāraṃ catustoraṇamaṇḍitam /
vajraratnapadmādi tu dvārapālena yojayet //
svādhidaivatpratimukhaiḥ suprasādhitayoṣitam /
svamudrācinhasubhagāṃ kalpayed gaṇamaṇḍalam //
caturasraṃ caturdvāraṃ catustoraṇamaṇḍitam /
catuḥsūtrasamāyuktamaṣṭastambhopaśobhitam //
hārārddhahāraracitaṃ paṭṭasragdāmabhūṣitam /
ghaṇṭāpatākasaṃśobhaṃ cāmarādivibhūṣitam //
candrārddhavajrakoṇaṃ ca dvāraniryūhasandhiṣu /
patvi(kṣi)ṇīkramaśīrṣādivicitra paṭamaṇḍitam //
sarvadevyupabhogaistu sevyamānairyathāsukham /
svādhidaivatayogena svamātmānaṃ prapūjayet //
pūjyate 'nuyogena sarvayogasukhena tu /
samāsvādayamānastvatiyogena siddhyati //
anena sarvabuddhātmā rasāyanasukhena tu /
siddhyet śrīvajrasattvāyuryauvanārogyasatsukham //
sarvabuddhamahākāyaḥ sarvabuddhasarasvatī /
sarvabuddhamahācittaḥ sarvabuddhamahāmahaḥ //
sarvabuddhamahārājā sarvavajradharādhipaḥ /
sarvalokeśvarapatiḥ sarvaratnādhipeśvaraḥ //
tābhiḥ saṃramyamāṇastu yātyutpattiṃ tu gacchataḥ /
sarvadevīmahāsidhya(ddha)ścakravartī prasidhyati // iti /
pratyahaṃ pratimāsaṃ vā pratisaṃvatsaraṃ tathā /
yathādhiṣṭhānato vāpi nāṭayed buddhasaṃvaram // iti /
utthito vā niṣaṇṇo vā caṃkraman vā yathāsthitaḥ /
praharṣan vā jalpan vā yatra tatra yathā tathā //
yadyadindriyamārgatvaṃ yāyāttattatsvabhāvataḥ /
asamāhitayogena sarvabuddhamayaṃ vahet //
khasamaṃ khasamākāramaparyantasāgaropamam /
rāgadharmanayo dveṣo vilāsaḥ krīḍāvistaraḥ //
gṛhītaṃ vastumātraṃ ca śiṣyabodhanakāraṇāt /
kati janmāntaraṃ vaktuṃ sahyate rāgadeśanā //

śrīsarvabuddhasamāyogaḍākinījālasaṃvaranyāyena bodhisattvacaritadharmodayābhisaṃbodhiprapañcatāmelāvaṇa-saṃśayaparicchedo navamaḥ // 9 //

10. daśamaḥ paricchedaḥ

mahāṭavīpradeśeṣu phalapuṣpādyalaṅkṛte /
parvate vijane sādhyamidaṃ dhyānasamuccayam //
sevayan kāmaguṇān pañca jñānārthirāgiṇaḥ sadā // iti /
kāyavākcittavajrāṇāṃ kāyavākcittabhāvanam /
svarūpeṇaiva tatkāryaṃ laghusiddhiravāpyate //
jaṭāmukuṭadharaṃ bimbaṃ sitavarṇanibhaṃ mahat /
kārayed vidhivat sarvaṃ mantrasaṃvarasaṃvṛtam //
ṣoḍaśābdikāṃ gṛhya sarvālaṅkārabhūṣitām /
cāruvaktrāṃ viśālākṣīṃ prāpya vidyāvrataṃ caret //
locanāpadasaṃbhogairvajracinhaistu bhāvayet /
mudrāmantravidhānajñāṃ mantratantrasuśikṣitām //
kuryāt tāthāgatīṃ bhāryāṃ buddhabodhipratiṣṭhitām /
guhyapūjāṃ prakurvīta catuḥsattvāṃ(sandhyaṃ) mahāvratī //
kandamūlaphalaiḥ sarvaṃ bhojyabhakṣyaṃ samārabhet /
evaṃ buddho bhavecchīghraṃ mahājñānodadhiḥ prabhuḥ //
ṣaṇmāsenaiva tatsarvaṃ prāpnuyānnātra saṃśayaḥ /
vane bhikṣāṃ bhramennityaṃ sādhako dṛḍhaniścayaḥ //
dadanti te bhaya[tra]stā bhojanaṃ divyamaṇḍitam /
atikramanti yadi vajrātmā nāśaṃ vajrākṣaraṃ bhavet //
surīṃ nāgīṃ mahāyakṣīmasurīṃ mānuṣīmapi /
prāpya vidyāvrataṃ kāryaṃ trivajrajñānasevitam // iti /
dvayendriyasamāpattyā vyāyāmavidhirantare /
harṣacittaṃ muneḥ siddhau mahāsukhamiti smṛtam //

niṣprapañcacaryāmelāvaṇasaṃśayaparicchedo daśamaḥ // 10 //

11. ekādaśaḥ paricchedaḥ

parvateṣu vivikteṣu nadīprasravaṇeṣu ca /
śmaśānādiṣvapi kāryamidaṃ dhyānasamuccayam //
prayogādīṃśca tattvena varjayet tattvavit sadā /
vajrasattvadahaṃkāraṃ muktvā nānyatra kārayet //
prayogā api na budhyante śuddhatattve vyavasthite /
nairātmyapadayogena yāvattat pratyavekṣyate //
niḥsvabhāvapadasthasya divyopāyayutasya ca /
siddhyate nirvicāreṇa yatkiñcit kalpacoditam //
bhāvanāyogasāmarthyāt svayamevopatiṣṭhate /
tatsarvaṃ kṣaṇamātreṇa yatkiñcit siddhilakṣaṇam //
rūpādyādhyātmikān dharmān paśyet vipaśyanocyate /
akṣobhyādiyathāsaṃkhyaṃ kalpayet śamatho bhavet //
anayorniḥsvabhāvatvāt tathatāśāntasaṃjñakam /
tathatāmaṇḍale yogī sarvabuddhān praveśayed // iti /
nirvāṇāgnimahāgore bhasmaśo 'pi na mucyate /
na tatra vidyate tattvaṃ nendriyārthā na dhātavaḥ //
nirvikalpo yadā viraḥ sthitiṃ hitvā tu laukikīm /
ācaret sarvakāryāṇi buddhāḥ paśyanti tat tadā //
bālavadvicaredyuktyā sarvataśchinnasaṃśayaḥ /
nirābhogo yadā yogī tadā varṣanti saṃpadaḥ //
aśeṣapāpayuktānāṃ mohāvaraṇasusthitāḥ /
unmattavratayogena ṣaṇmāsādamoghasiddhayaḥ //
sarvabuddhāna svayaṃ paśyet sarvakāmaiḥ prapūryate /
na kṣīṇo na ca hānitvaṃ svecchāyurjāyate vapuḥ //
anuttarāṃ parāṃ bodhiṃ saṃprāpnotyaprayatnataḥ /
vinā yatnena sidhyanti sarvakāmasukhotsukāḥ //
gambhīrapadaṃ nityaṃ gacchet tiṣṭhan niṣaṇṇakaḥ /
prabhāsvarajñānakauśalyād yogināṃ lakṣaṇaṃ sadā //
anena dhyānayogena cittaratnaṃ dṛḍhībhavet /
adhiṣṭhānaṃ ca kurvanti buddhā bodhipratiṣṭhitāḥ //
evaṃ bhūtvā niviṣṭastu bhāvayed bhāvatatparaḥ /
yāvanna khidyate cittaṃ samāhitamanāḥ sudhīḥ //
khinnastu paryaṭet paścādyathārucitaceṣṭitaḥ /
bhāvayedvipulāṃ bodhimīṣadunmīlitekṣaṇaḥ //
hasan jalpan kvacittiṣṭhan kvacitkuryāt pravartanam //
bhāvanāsaktacittastu yathā khedo na jāyate //
evaṃ samādhiyuktasya nirvikalpasya mantriṇaḥ /
kālāvadhiṃ parityajya siddhyate 'nuttaraṃ padam // iti /
sūkṣmarūpaṃ laghusparśaṃ vyāptisaṃprāptimeva ca /
prakāśaṃ caiva sthairyaṃ ca vaśitvaṃ kāmāvasānikam // iti /
bodhijñānāgrasaṃprāptaṃ paśyati buddhasuprabham /
buddhasaṃbhogakāyaṃ ca ātmānaṃ laghu paśyati //
traidhātukamahāsattvaiḥ pūjyamānaṃ sa paśyati /
buddhaiśca bodhisattvaiśca pañcakāmaguṇairdhruvam //
pūjitaṃ paśyate nityaṃ mahajñānā grasambhavam /
vajrasattvaṃ mahābimbaṃ vajradharmaṃ mahāyaśam //
svabimbaṃ paśyate svapne guhyavajramahāyaśāḥ /
praṇamanti mahābuddhā bodhisattvāśca vajriṇaḥ //
drakṣyanti īdṛśān svapnān kāyavākcittasiddhidān /
sarvalaṅkārasampūrṇāṃ surakanyāṃ manoramām //
dārakaṃ dārikāṃ paśyan sa siddhimadhigacchati /
daśadiksarvabuddhānāṃ kṣetrasthaṃ paśyati dhruvam //
dadanti hṛṣṭacittātmā dharmagañjaṃ manoramam /
dharmacakragataṃ kāyaṃ sarvasattvaparivṛtam //
paśyate yogasamaye dhyānavajrapratiṣṭhitaḥ // iti /
nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiñcan /
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // iti /
uktaṃ ca suvarṇaprabhāsasūtre-

na buddhaḥ parinirvāti na dharmaḥ parihīyate /
sattvānāṃ paripākāya parinirvāṇaṃ nidarśayet //

laṅkāvatārasūtre 'pyuktam-
na hyatrotpadyate kiñcit pratyayairna nirudhyate /
utpadyante nirudhyante pratyayā eva kalpitāḥ //

ata uktam-
yena yena hi bhāvena manaḥ saṃyujyate nṛṇām /
tena tanmayatāṃ yāti viśvarūpo maṇiryathā //
utpattiryat saṃvṛtisatyametad mṛtyurhi nāma paramārthasatyam /
kramadvayasyāsya gurukṛpāto jñātā bhaved yaḥ sa bhaviṣyabuddhaḥ //
satyadvayasyādvayavatpraveśo 'nucchedarūpo 'pyaviśeṣa eva /
ekatvamevāstyanayordvayoriti vijñāyate yena vimukta eṣaḥ //
girīndramūrdhnaḥ prapatet tu kaścid neccheccyutiṃ sa cyavate tathāpi /
guruprasādādvihitopadeśād necchedvimuktiṃ sa tathāpi muktaḥ //
matvā sattveṣu tattvādhigamakṣamatābhāvamālokya loke
uttālābdhitaraṅgabhaṅgavikalāddīpasphuliṅgādiva /
kiñcit kiñcidupetya saṃcitavatā grantho mayāyaṃ kṛto
ye vai saṃvṛtisatyabhītasubhagāsteṣāmalāto bhavet //

atyantaniṣprapañcacaryāmelāvaṇasaṃśayapariccheda ekādaśaḥ //

samāpto 'yaṃ caryāmelāvaṇapradīpaḥ //

kṛtirīyaṃ mahācārya-āryadevapādānām //



Aryadeva: Caryamelavanapradipa


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 48

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.


Related Links:
www.sub.uni-goettingen.de