Thursday, October 30, 2008

Vinayapiṭake (Pārājikapāḷi) Part III

Vinayapiṭake
  1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati.

  2. Atha kho bhagavā bhikkhu āmantesi: "icchāmahaṃ bhikkhave addhamāsaṃ patisallīyituṃ, nambhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapāta nīhārakenā"ti. "Evaṃ bhante"ti kho te bhikkhū bhagavatā paṭissutvā-1. Nāssū'dha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

  3. Bhikkhu "bhagavā kho ānakapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī"te anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti.

  4. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto abhikuṇapena vā kakkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya. Evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: - "sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti.

  5. Atha kho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhu jīvitā voropetvā lohitakaṃ asiṃ ādāya yena vaggumudā nadī, tenupasaṅkami. Atha kho migalaṇḍikassa samaṇakuttakassa lohitakaṃ asiṃ-2. Dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro: "alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me [PTS Page 069] [\q 69/] suladdhaṃ, bahuṃ vata mayā apuññaṃ pasutaṃ yo'haṃ bhikkhu sīlavante kalyāṇadhamme jīvitā voropesi"nti.

  6. Atha kho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca: "sādhu sādhu sappurisa, lābhā te sappurisa, suladdhaṃ te sappurisa, bahuṃ tayā sappurisa, puññaṃ pasutaṃ, yaṃ tvaṃ atiṇṇe tāresī"ti.
    1. Paṭissuṇitvā machasaṃ.
    2. Taṃ asiṃ. Machasaṃ

    [BJT Page 154] [\x 154/]


  7. Atha kho migalaṇḍiko samaṇakuttako: "lābhā kira me, suladdhaṃ kira me, bahuṃ kira mayā puññaṃ pasutaṃ, atiṇṇe kirāhaṃ tāremi" ti tiṇhaṃ asiṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadeti: "ko atiṇṇo kaṃ tāremi"ti. Tattha ye te bhikkhu avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ. Hoti chambhitattaṃ. Hoti lomahaṃso. Ye pana te bhikkhu vītarāgā tesaṃ tasmiṃ samaye na hoti bhayaṃ. Na hoti chambhitattaṃ. Na hoti lomahaṃso.

  8. Atha kho migalaṇḍiko samaṇakuttako ekampi bhikkhu ekāhena jīvitā voropesi, dve'pi bhikkhū ekāhena jīvitā voropesi, tayo'pi bhikkhū ekāhena jīvitā voropesi, cattāro'pi bhikkhu ekāhena jīvitā voropesi, pañca'pi bhikkhu ekāhena jīvitā voropesi, dasa'pi bhikkhu ekāhena jīvitā voropesi, vīsampi bhikkhu ekāhena jīvitā voropesi, tiṃsampi bhikkhu ekāhena jīvitā voropesi, cattārisampi bhikkhu ekāhena jīvitā voropesi, paññāsampi bhikkhu ekāhena jīvitā voropesi, saṭṭhimpi bhikkhu ekāhena jīvitā voropesi.

  9. Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi: "kiṃ nu kho ānanda tanubhuto viya bhikkhusaṅgho"ti.

  10. "Tathāhi pana bhante, bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃvaṇṇaṃca bhante bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī"ti. Te anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva te bhikkhu sakena kāyena [PTS Page 070] [\q 70/] aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: "sādhu no āvuso jīvitā voropehi. Idaṃ te pattacīvaraṃ bhavissatī"ti. Atha kho bhante migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekampi bhikkhuṃ ekāhena jīvitā voropesi -pe- saṭṭhimpi bhikkhu ekāhena jīvitā voropesi. "Sādhu bhante bhagavā aññaṃ pariyāyaṃ ācikkhatu, yathāyaṃ bhikkhusaṅgho aññāyaṃ saṇṭhaheyyā"ti.

  11. "Tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ santipātehī"ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ santipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "sannipatito bhante bhikkhusaṅgho, yassa'dāni bhante bhagavā kālaṃ maññatī"ti.

    [BJT Page 156] [\x 156/]


  12. Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi: ayampi kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. Seyyathāpi bhikkhave gimbhānaṃ pacchime māse ūhataṃ rajojallaṃ, tamenaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti, evameva kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.

  13. Kathaṃ bhāvito ca bhikkhave ānāpānasatisamādhi kathaṃ bahulīkato santo ceva paṇito ca asevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti?

  14. "Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato ca assasati, sato passasati: - Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti, sabbakāyapaṭisaṃvedi assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī [PTS Page 071] [\q 71/] passasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati, pīti paṭisaṃvedi passasissāmīti sikkhati, sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmiti sikkhati, passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati, cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati, abhippamodayaṃ cittaṃ -pe- samādahaṃ cittaṃ -pe-vimocayaṃ cittaṃ -pe-aniccānupassī -pe- virāgānupassī -pe-nirodhānupassi -pe-paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave ānāpānasatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī"ti.

    [BJT Page 158] [\x 158/]


  15. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave bhikkhū attanāpi attānaṃ jīvitā voropenti. Aññamaññampi jīvitā voropenti. Migalaṇḍakampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: -1. Sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti. "Saccaṃ bhagavā. " "Viharahi buddho bhagavā, ananucchaviyaṃ bhikkhave tesaṃ bhikkhūnaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave bhikkhu attanāpi attānaṃ jīvitā voropessanti, aññamaññampi jīvitā voropessanti, migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vakkhanti: "sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, ayampi pārājiko hoti asaṃvāso"ti.

    Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
(Mūlapaññatti)
  1. Tena kho pana samayena aññataro upāsako gilāno hoti, tassa pajāpati abhirūpā hoti dassanīyā pāsādikā. Jabbaggiyā bhikkhu tassā itthiyā paṭibaddhacittā honti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi: "sace kho so [PTS Page 072] [\q 72/] āvuso upāsako jīvissati na mayaṃ taṃ itthiṃ labhissāma. Handa mayaṃ āvuso tassa upāsakassa maraṇavaṇṇaṃ saṃvaṇṇemā" ti.

  2. Atha kho chabbaggiyā bhikkhū yena so upāsako tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ upāsakaṃ etadavocuṃ: "tvaṃ kho'si upāsaka, katakalayyāṇo katakusalo katabhīruttāno akatapāpo akataluddo akatakibbiso. Kataṃ tayā kalyāṇaṃ, akataṃ tayā pāpaṃ. Kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo. Ito tvaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ-2. Upapajjīssasi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricāressasī"ti.

  3. Atha kho so upāsako "saccaṃ kho ayyā āhaṃsu. Ahaṃ hi katakalyāṇo katakusalo katabhīruttāno, akatapāpo akataluddo akatakibbiso. Kataṃ mayā kalyāṇaṃ, akataṃ mayā pāpaṃ. Kiṃ mayhaminā pāpakena dujjīvitena, mataṃ me jīvitā seyyo. Ito ahaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricāressāmī"ti. So asappāyāni ceva bhojanāni bhuñji, asappāyāni ca khādanīyāni khādi, asappāyāni sāyanīyāni sāyi, asappāyāni pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato asappāyāni sāyanīyāni sāyato asappāyāni pānāni pivato kharo ābādho uppajji. So teneva ābādhena kālamakāsi.
    1. Vadanti. Machasaṃ.
    2. Loke uppajjassati. Katthaci.

    [BJT Page 160] [\x 160/]


  4. Tassa pajāpati ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime me sāmikassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi me sāmiko mārito"ti.

  5. Aññepi manussā ujjhāyanti khīyanti vipācenti: "alacchino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi upāsako mārito"ti.

  6. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma jabbaggiyā bhikkhu upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissantī"ti.

  7. Atha [PTS Page 073] [\q 73/] kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi: "saccaṃ kira tumhe bhikkhave upāsakassa maraṇavaṇṇaṃ saṃvaṇṇayitthā"ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā "ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya" -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: - "Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya: "ambho purisa kiṃ tuyhaminā pāpakena dujjīvitena, matante jīvitā seyyo"ti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya, ayampī pārājiko hoti asaṃvāso"ti.

    (Dutiyapaññatti. )


  8. Yo panāti - yo yādiso -pe- bhikkhuni -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Sañciccāti - jānanto saṃjānanto cecca abhivitaritvā vītikkamo.
    1. Sūlaṃ vā ladaḍaṃ vā - syā.

    [BJT Page 162] [\x 162/]
Manussaviggaho nāma: yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ
viññāṇaṃ pātubhūtaṃ yāva maraṇakālā etthantare eso manussaviggaho nāma.

Jīvitā voropeyyāti: jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti.

Satthahārakaṃ vāssa pariyeseyyāti - asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ-1. Vā pāsāṇaṃ vā
satthaṃ vā visaṃ vā rajjuṃ vā

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti - jivite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati.

Maraṇāya vā samādapeyyāti - satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā
kālaṃ karohīti.

Ambho purisāti - ālapanādhivacanametaṃ ambho purisāti.

Kiṃ tuyhiminā pāpakena dujjivitenāti - pāpakaṃ nāma jīvitaṃ: aḍḍhānaṃ jīvitaṃ upādāya
daḷiddānaṃ jīvitaṃ pāpakaṃ, sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ,
devānaṃ jīvitaṃ upādāya manussānaṃ jīvitaṃ [PTS Page 074] [\q 74/] pāpakaṃ.
Dujjīvitaṃ nāma: hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa
nāsacchinnassa kaṇṇanāsacchinnassa. Iminā ca pāpakena iminā ca dujjivitena matante jīvitā
seyyāti.
Iti cittamanoti - yañcittaṃ taṃ mano, yaṃ mano taṃ cittaṃ

Cittasaṅkappoti - maraṇasaññi maraṇacetano maraṇādhippāyo.

Anekapariyāyenāti - uccāvacehi ākārehi.

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti - jivite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati: 'ito
tvaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi. Tattha
dibbehi paññahi kāmaguṇehi samappito samaṅgībhuto parivāressasī'ti. -2.

Maraṇāya vā samādapeyyāti - satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā
kālaṃ karohi, sobbhe vā narake vā papāte vā papatā'ti.

Ayampīti - purime upādāya vuccati.

Pārājiko hotīti - seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evameva
bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo. Tena
vuccati pārājiko hotīti.

1. Lagulaṃ, sīhme. 2. Parivāressatīti. Sīmu.

[BJT Page 164] [\x 164/]

Asaṃvāsoti - saṃvāso nāma: ekaṃ kammaṃ ekuddeso samasikkhatā, eso saṃvāso nāma. So
tena saddhiṃ natthi tena vuccati asaṃvāso'ti.

(Nayamātikā)
  1. Sāmaṃ adhiṭṭhāya, dutena, dutaparamparāya, visakkiyena dutena, gatapaccāgatena dutena, araho rahosaññi, raho arahosaññi, araho arahosaññi, raho rahosaññi, kāyena saṃvaṇṇeti, vācāya saṃvaṇṇeti, kāyena vācāya saṃvaṇṇeti, dutena saṃvaṇṇeti, lekhāya saṃvaṇṇeti, opātaṃ, apassenaṃ upanikkhipanaṃ, bhesajjaṃ, rūpūpahāro, saddūpahāro, gandhūpahāro, rasūpahāro, phoṭṭhabbūpahāro, dhammūpahāro, ācikkhanā, anusāsanī, saṃketakammaṃ, nimittakammanti.

  2. Sāmanti - sayaṃ hanti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā.

  3. Adhiṭṭhāyāti - adhiṭṭhahitvā āṇāpeti: "evaṃ vijjha, evaṃ pahara, evaṃ ghātehī"ti.

  4. [PTS Page 075] [\q 75/] bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

  5. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa, so taṃ maññamāno aññaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

  6. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehī"ti, āpatti dukkaṭassa. So aññaṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

  7. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa, so aññaṃ maññamāno aññaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

  8. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ jīvitā voropetu" ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Vadhako patigaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. So taṃ jīvitā voropeti, āpatti sabbesaṃ pārājikassa.

    [BJT Page 166] [\x 166/]


  9. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ jīvitā voropetu"ti, āpatti dukkaṭassa. So aññaṃ āṇāpeti, āpatti dukkaṭassa. Vadhako patigaṇhāti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti. Āṇāpakassa ca vadhakassa ca āpatti pārājikassa.

  10. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti. Āpatti dukkaṭassa. So gantvā puna paccāgacchati 'nāhaṃ sakkomi taṃ jīvitaṃ voropetu'nti. So puna āṇāpeti: "yadā sakkosi tadā taṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

  11. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa so āṇāpetvā vippaṭisārī na sāveti 'mā ghātehi'ti. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

  12. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa; so 'āṇāpetvā vippaṭisārī sāveti 'mā ghātehī'ti, so 'āṇatto ahaṃ tayā'ti taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

  13. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti: 'mā ghātehi'ti, so 'suṭṭhu'ti oramati, ubhinnaṃ anāpatti.

  14. Araho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Raho arahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Araho arahosaññi ullapati: [PTS Page 076] [\q 76/] "aho itthannāmo hato assā"ti, āpatti dukkaṭassa, raho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa.

  15. Kāyena saṃvaṇṇeti nāma: kāyena vikāraṃ karoti: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

  16. Vācāya saṃvaṇṇeti nāma: vācāya bhaṇati: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

    [BJT Page 168] [\x 168/]


  17. Kāyena vācāya saṃvaṇṇeti nāma: kāyena vikāraṃ karoti: vācāya ca bhaṇati, "yo evaṃ marati. So dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya ' marissāmīti' dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

  18. Dūtena saṃvaṇṇeti nāma: dūtassa sāsanaṃ āroceti: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa. Dūtassa sāsanaṃ sutvā 'marissāmi'ti, dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

  19. Lekhāya saṃvaṇṇeti nāma: lekhaṃ jindati "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti; akkharakkharāya āpatti dukkaṭassa; lekhaṃ passitvā 'marissāmi' ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

  20. Opātaṃ nāma: manussaṃ uddissa opātaṃ khaṇati 'papatitvā marissatī'ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Anodissa opātaṃ khaṇati 'yo koci papatitvā marissatī'ti, āpatti dukkaṭassa. Manusso tasmiṃ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajati, āpatti thullaccayassa; marati, āpatti pārājikassa. Yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa, marati, āpatti thullaccayassa. Tiracchānagato tasmiṃ papata'ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa; marati, āpatti pācittiyassa.

  21. Apassenaṃ nāma: apassene satthaṃ vā ṭhapeti, visena vā makkheti, dubbalaṃ vā karoti, sobbhe vā narake vā papāte vā ṭhapeti 'papatitvā marissatī'ti, āpatti dukkaṭassa; satthena vā visena vā papatitena vā dukkhā vedanā uppajjati, āpatti thullaccayassa; [PTS Page 077] [\q 77/] marati, āpatti pārājikassa.

  22. Upanikkhipanaṃ nāma: asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā upanikkhipati 'iminā marissatī'ti, āpatti dukkaṭassa; tena marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

  23. Bhessajjaṃ nāma: sappīṃ vā navanītaṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā deti 'imaṃ sāyitvā marissatī'ti, āpatti dukkaṭassa; taṃ sāyite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa.

  24. Rūpūpahāro nāma: amanāpikaṃ rūpaṃ upasaṃharati bhayānakaṃ bheravaṃ "imaṃ passitvā uttasitvā marissatī"ti, āpatti dukkaṭassa; taṃ passitvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ rūpaṃ upasaṃharati-1. 'Imaṃ passitvā alābhakena sussitvā marissatī'ti, āpatti dukkaṭassa; taṃ passitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.
    1. Pemanīyaṃ hadayaṅgamaṃ. Syā.

    [BJT Page 170] [\x 170/]


  25. Saddupahāro nāma: amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ bheravaṃ 'imaṃ sutvā uttasitvā marissati'ti, āpatti dukkaṭassa, taṃ sutvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ saddaṃ upasaṃharati pemanīyaṃ hadayaṅgamaṃ 'imaṃ sutvā alābhakena sussitvā marissatī'ti, āpatti dukkaṭassa; taṃ sutvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

  26. Gandhūpahāro nāma: amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ 'imaṃ ghāyitvā jegucchatā pāṭikulyatā marissatī'ti, āpatti dukkaṭassa; taṃ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ gandhaṃ upasaṃharati 'imaṃ ghāyitvā alābhakena sussitvā marissatī'ti. Āpatti dukkaṭassa; taṃ ghāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

  27. Rasūpahāro nāma: amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ 'imaṃ sāyitvā jegucchatā pāṭikulyatā marissatī'ti, āpatti dukkaṭassa; taṃ sāyite jeguccatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ rasaṃ upasaṃharati, imaṃ sāyitvā alābhakena sussitvā marissatī'ti. Āpatti dukkaṭassa; taṃ sāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

  28. Phoṭṭhabbūpahāro nāma: amanāpikaṃ [PTS Page 078] [\q 78/] phoṭṭhabbaṃ upasaṃharati dukkhasamphassaṃ kharasamphassaṃ 'iminā phuṭṭho marissatī'ti āpatti dukkaṭassa; tena phuṭṭhassa dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ phoṭṭhabbaṃ upasaṃharati, sukhasamphassaṃ mudusamphassaṃ "iminā phuṭṭho alābhakena sussitvā marissatī"ti, āpatti dukkaṭassa; tena phuṭṭho alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

  29. Dhammūpahāro nāma: nerayikassa nirayakathaṃ katheti "imaṃ sutvā uttasitvā marissatī"ti, āpatti dukkaṭassa; taṃ sutvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Kalyāṇakammassa saggakathaṃ katheti "imaṃ sutvā adhimutto marissatī"ti. Āpatti dukkaṭassa; taṃ sutvā adhimutto "marissāmī"ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; āpatti pārājikassa.

  30. Ācikkhanā nāma: puṭṭho bhaṇati evaṃ marassu"yo evaṃ marati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī"ti āpatti dukkaṭassa; tāya ācikkhanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

  31. Anusāsanī nāma: apuṭṭho bhaṇati evaṃ marassu "yo evaṃ marati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya anusāsaniyā "marissāmī"ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

    [BJT Page 172] [\x 172/]


  32. Saṅketakammaṃ nāma: saṅketaṃ karoti: "purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ jīvitā voropehi"ti, āpatti dukkaṭassa; tena saṅketena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa; taṃ saṅketaṃ pure vā pacchā vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

  33. Nimittakammaṃ nāma: nimittaṃ karoti "akkhiṃ vā nikhaṇissāmi bhamukaṃ vā ukkhipssāmi sīsaṃ vā ukkhipissāmi tena nimittena taṃ jīvitā voropehī"ti, āpatti dukkaṭassa; tena nimittena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa; taṃ nimittaṃ pure vā pacchā vā jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

  34. Anāpatti asañcicca ajānantassa na maraṇādhippāyassa ummattakassa khittacittassa vedanaṭṭassa-1. Ādikammikassāti. Manussaviggahapārājikamhi paṭhamabhāṇavāro niṭṭhito.
    1. Khittacittassa, vedanaṭṭassa, sīhala potthakesu natthi.

    [BJT Page 174] [\x 174/]
Vinītavatthu.

Uddānagāthā.

[PTS Page 079] [\q 79/] saṃvaṇṇanā nisīdanto mūsalodukkhalena ca,
Buḍḍhapabbajitā satta-1. Laggavīmaṃsanāvisaṃ.

Tayo ca vatthukammehi iṭṭhakāhi pare tayo
Vāsī gopānasī ceva aṭṭako tāraṇampati.

Sedaṃ natthu ca sambāho nahāpanabbhañjanena ca,
Uṭṭhāpento nipātento annapānena maraṇaṃ

Jāragabbho sapattī ca mātā puttaṃ ubho vadhi,
Ubho na mīyare maddā tāpaṃ vañjhā vijāyinī.

Patodaṃ niggaho yakkho vālayakkhañca pāhinī,
Taṃ maññamāno pahari saggañca nirayaṃ bhaṇe.

Ālaviyā tayo rukkhā dāyehi apare tayo,
Mā kilamesi na tuyhaṃ takkaṃ sovīrakena cāti.
  1. Tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa bhikkhū kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ, so bhikkhu kālamakāsi, tesaṃ kukkuccaṃ ahosi, "kacci nū kho mayaṃ pārājikaṃ āpattiṃ āpannā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ -pe- "āpattiṃ tumhe bhikkhave āpannā pārājikanti. " (1)

  2. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu piṭhake piḷotikāya paṭicchannaṃ dārakaṃ nisīdanto ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa". "Na ca bhikkhave appaṭivekkhitvā āsane nisīditabbaṃ. Yo nisīdeyya, āpatti dukkaṭassā"ti. (2)

  3. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento musale ussite ekaṃ mūsalaṃ aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa matthake avatthāsi. So kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhūti?" Asañcicca ahaṃ bhagavā"ti. "Anāpatti bhikkhu asañciccā"ti. (3)

  4. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi, aññataraṃ dārakaṃ ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (4)
    1. Buḍḍhapabbajitābhisanno. Machasaṃ

    [BJT Page 176] [\x 176/]


  5. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraṃ etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti piṭṭhiyaṃ gahetvā panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"kiñcitto [PTS Page 080] [\q 80/] tvaṃ bhikkhū"?Ti "nāhaṃ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na maraṇādhippāyassā"ti. (5)

  6. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti maraṇādhippāyo piṭṭhiyaṃ gahetvā panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi-pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (6)

  7. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraṃ etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti maraṇādhippāyo piṭṭhiyaṃ gahetvā panāmesi. So papatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (7)

  8. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā"ti. (8)

  9. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (9)

  10. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (10)

  11. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ adāsi. Te bhikkhu kālamakaṃsu. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū"ti? "Nāhaṃ bhagavā jānāmī"ti. "Anāpatti bhikkhu ajānantassā"ti. (11)

  12. Tena kho pana samayena aññataro bhikkhu vīmaṃsādhippāyo aññatarassa bhikkhuno visaṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū"ti? "Vīmaṃsādhippāyo ahaṃ bhagavā"ti. "Anāpatti bhikkhū pārājikassa, āpatti thullaccayassā"ti. (12)

    [BJT Page 178] [\x 178/]


  13. Tena kho pana samayena ālavakā-1. Bhikkhu vihāravatthuṃ [PTS Page 081] [\q 81/] karonti, aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi, uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (13)

  14. Tena kho pana samayena ālavakā bhikkhu vihāravatthuṃ karonti. Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (14)

  15. Tena -pe- so bhikkhu na kālamakāsi tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (15)

  16. Tena kho pana samayena ālavakā bhikkhu vihārassa kuḍḍaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi, uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi-pe-"anāpatti bhikkhu asañciccā"ti. (16)

  17. Tena kho pana samayena ālavakā bhikkhū vihārassa kuḍḍaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake iṭṭhakaṃ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena kho pana sampayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (17-18)

  18. Tena kho pana samayena ālavakā bhikkhu navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. Uparimena bhikkhunā duggahitā vāsi heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā" ti. (19)

  19. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṃ muñci. So bhikkhu kālamakāsi (-pe- āpanno pārājikanti tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti -pe- bhikkhu pārājikassa, āpatti thullaccayassā"ti. (20-21)

  20. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti, aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi, uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu asañciccā"ti. (22)
    1. Ālavikā. Syā.

    [BJT Page 180] [\x 180/]


  21. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhao hutvā gopānasiṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiṃ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassāti". (25-34)

  22. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā aṭṭakaṃ khandhanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhito bandhāhī" ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi. [PTS Page 082] [\q 82/] tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhū?Ti" "nāhaṃ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na maraṇādhippāyassā"ti. (25)

  23. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā aṭṭakaṃ khandhanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhūṃ etadavoca: "āvuso atraṭṭhito khandhāhī"ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi -pe- (āpanno pārājikanti tena kho pana samayena -pe- tatraṭṭhito) paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (26-27)

  24. Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā" ti. (28)

  25. Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu maraṇādhippāyo taṃ bhikkhuṃ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi. -Pe- (āpanno pārājikanti tena kho pana samayena -pe- ) paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (29-30)

  26. Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito gijjhakūṭaṃ pabbataṃ abhiruhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi, tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu pārājikassa māresi, tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave attānaṃ pātetabbaṃ. Yo pāteyya, āpatti dukkaṭassā"ti. (31)

  27. Tena kho pana samayena chabbaggiyā bhikkhu gijjhakūṭaṃ pabbataṃ abhiruhitvā davāya sīlaṃ pavijjhiṃsu. Aññataraṃ gopālakaṃ ottharitvā māresi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, na ca bhikkhave davāya silā pavijjhitabbā, yo pavijjheyya āpatti dukkaṭassā"ti. (32)

  28. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sedesuṃ. So bhikkhu kālamakāsi tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (33)

    [BJT Page 182] [\x 182/]


  29. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā sedesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena. . . So bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (34-35)

  30. Tena kho pana [PTS Page 083] [\q 83/] samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū natthuṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (36)

  31. Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhu maraṇādhippāyā natthuṃ adaṃsu. So bhikkhu kālamakāsi. -Pe- (āpannā pārājikanti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (37-38)

  32. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sambāhesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (39)

  33. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā sambāhesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (40-41)

  34. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu nahāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (42)

  35. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā nahāpesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi-pe-anāpatti bhikkhave pārājikassa, āpatti thullaccayassāti. (43-44)

  36. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū telena abbhañjiṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (45)

  37. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā telena abbhañjiṃsu. So bhikkhu kālamakāsi -pe- (āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (46-47)

  38. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū uṭṭhāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (48)

  39. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā uṭṭhāpesuṃ, so bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (49-50)

    [BJT Page 184] [\x 184/]


  40. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū nipātesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (51)

  41. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā nipātesuṃ. So bhikkhu kālamakāsi. -Pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (52-53)

  42. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu annaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (54)

  43. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā annaṃ adaṃsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (55-56)

  44. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu pānaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (57)

  45. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu maraṇādhippāyā pānaṃ adaṃsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa; āpatti thullaccayassā"ti. (58-59)

  46. Tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabbhinī hoti. Sā kulūpagaṃ bhikkhuṃ etadavoca: - "iṅghayya gabbhapātanaṃ jānāhī"ti "suṭṭhu bhaginī"ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikana"nti. (60)

  47. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Mātā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (61)

  48. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Mātā kālamakāsi. Dārako na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; [PTS Page 084] [\q 84/] āpatti thullaccayassā"ti. (62)

    [BJT Page 186] [\x 186/]


  49. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Mātā kālamakaṃsu. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe- ) ubho na kālamakaṃsu. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (63-64)

  50. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya gabbhapātanaṃ jānāhī"ti. "Tena hi bhagini maddassū"ti. Sā maddāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (65)

  51. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya gabbhapātanaṃ jānāhī"ti. "Tena hi bhagini tāpehī"ti. Sā tāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (66)

  52. Tena kho pana samayena aññatarā vañjhā itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya bhesajjaṃ jānāhi yenāhaṃ vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhuṃ pārājikassa; āpatti dukkhaṭassā"ti (67)

  53. Tena kho pana samayena aññatarā vijāyinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya bhesajjaṃ jānāhi yenāhaṃ na vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhuṃ pārājikassa; āpattidukkaṭassā"ti (68)

  54. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. So bhikkhu uttasanto anassāsako kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassā"ti. -1. (69)

  55. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ kammaṃ karissāmāti ottharitvā māresuṃ. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassā"ti. (70)

  56. Tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (71)

  57. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhu na maraṇādhippāyassā"ti. (72)
    1. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti. Syā (Imasmiṃ pana vatthusmiṃ yāya āpattiyā bhavitabbaṃ sā buddakesu niddhiṭhāti idha na vuttā aṭṭhakathā)

    [BJT Page 188] [\x 188/]


  58. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ -pe- (āpanno pārājikanti. Tena kho pana samayena -pe-) taṃ yakkhā jīvitā na voropeseṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (73-74)

  59. [PTS Page 085] [\q 85/] tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (75)

  60. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe- ) taṃ vāḷā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhū pārājikassa; āpatti thullaccayassā"ti. (76-77)

  61. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (78)

  62. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe-) taṃ corā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (79-80)

  63. Tena kho pana samayena aññataro bhikkhu taṃ maññamāno taṃ jīvitā voropesi -pe- taṃ maññamāno aññaṃ jīvitā voropesi. -Pe- aññaṃ maññamāno taṃ jīvitā voropesi -pe- aññaṃ maññamāno aññaṃ jīvitā voropesi. Tassa kakkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (81-84)

  64. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu tassa bhikkhuno pahāraṃ adāsi so bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā"ti. (85)

  65. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi -pe-(āpanno pārājikānti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (85-87

  66. Tena kho pana samayena aññataro bhikkhu kalyāṇakammakassa saggakathaṃ kathesi. So adhimutto kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (88)

  67. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo kalyāṇakammakassa saggakathaṃ kathesi. So adhimutto kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so adhimutto na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa āpatti thullaccayassā"ti. (89-90)

    [BJT Page 190] [\x 190/]


  68. Tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na maraṇādhippāyassā"ti. (91)

  69. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so uttasitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (92-93)

  70. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā rukkhaṃ jindanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhiko jindāhī"ti. Taṃ tatraṭṭhitaṃ jindantaṃ rukkho ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu namaraṇādhippāyassā" ti.

  71. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā rukkhaṃ jindanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhito jindāhī"ti. Taṃ tatraṭṭhitaṃ jindantaṃ rukkho ottharitvā māresi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) rukkho ottharitvā na māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (95-96)

  72. Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi -pe-"ānāpātti bhikkhave namaraṇādhippāyassā"ti. (97)

  73. Tena kho pana samayena chabaggiyā bhikkhū maraṇādhippāyā dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu -pe-(āpannā pārājikanti tena kho pana samayena -pe-) manussā daḍḍhā na kālama-kaṃsu. Tesaṃ kukkuccaṃ ahosi -pe"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (98-99)

  74. [PTS Page 086] [\q 86/] tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca: - "āvuso māyimaṃ kilamesi, ekena pahārena jīvitā voropehīti. 'Suṭṭhu bhante'ti ekena pahārena jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikā"nti. (100)

  75. Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca: - "āvuso māyimaṃ kilamesi, ekena pahārena jīvitā voropehī"ti. So "nāhaṃ tuyhaṃ vacanaṃ karissāmī"ti jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (101)

  76. Tena kho pana samayena aññataro puriso ñātighare hattha pādacchinno ñātakehi samparikiṇṇo hoti. Aññataro bhikkhu te manusse etadavoca: - "āvuso icchatha imassa maraṇa"nti. "Āma bhante icchāmā"ti. "Tena hi takkaṃ pāyethā"ti. Te taṃ takkaṃ pāyesuṃ. So kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (102)

    [BJT Page 192] [\x 192/]


  77. Tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññatarā bhikkhunī te manusse etadavoca: - "āvuso icchatha imassa maraṇa"nti. "Āmayye icchāmā"ti. Tena hi "loṇasovīrakaṃ pāyethā"ti. Te taṃ loṇasovīrakaṃ pāyesuṃ. So kālamakāsi. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ -pe-"āpattiṃ sā bhikkhave bhikkhunī āpannā pārājika"nti. (103)

    - Tatiyapārājikaṃ [PTS Page 087] [\q 87/] samattaṃ -
2. 4.
Catutthapārājikaṃ
  1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā-1. Salākā vuttā na sukarā uñchena paggahena yāpetuṃ.

  2. Atha kho tesaṃ bhikkhūnaṃ etadahosi: - etarahi kho vajji dubbhikkhā dvīhitikā setaṭṭhikā salākā vuttā na sukarā uñchena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā'ti.

  3. Ekacce evamāhaṃsu: - "handa mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema, evaṃ te amhākaṃ dātuṃ maññissanti", evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ki.

  4. Ekacce evamāhaṃsu: - "alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena, handa mayaṃ āvuso gihīnaṃ dūteyyaṃ harāma, evaṃ te amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti.

  5. Ekacce evamāhaṃsu: "alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena, kiṃ gihīnaṃ duteyyaṃ haṭena, handa mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsāma, -2. Asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhi, asuko bhikkhu catutthassa jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti. Evaṃ te amhākaṃ dātaṃ maññissanti. Evaṃ mayaṃ samaggā [PTS Page 088] [\q 88/] sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmā"ti. "Esoyeva kho āvuso seyyo yo ambhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito"ti.
    1. Setaṭṭikā, katthaci.
    2. Bhāsissāma - machasaṃ

    [BJT Page 194] [\x 194/]


  6. Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu: asuko bhikkhu paṭhamassa jhānassa lābhī -pe-asuko bhikkhu chaḷabhiñño"ti.

  7. Atha kho te manussā "lābhā vata no, suladdhaṃ vata no, yesaṃ-1. No evarūpā bhikkhū vassaṃ upagatā, na vata no ito pubbe evarūpā bhikkhu vassaṃ upagatā, yathayime bhikkhu sīlavanto, kalyāṇadhammā"ti. Te na tādisāni bhojanāni attanā bhuñjanti, mātāpitunnaṃ denti, puttadārassa denti, dāsakammakaraporisassa denti, mittāmaccānaṃ denti, ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Na tādisāni khādaniyyāni -pe- sāyaniyyāni -pe-pānāni attanā pivanti, mātāpitunnaṃ denti, puttadārassa denti, dāsākāmmakaraporisassa denti, mittāmaccānaṃ denti, ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Atha kho te bhikkhū vaṇṇavā ahesuṃ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

  8. Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhu vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ kuṭāgārasālā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

  9. Tena kho pana samayena disāsu vassaṃ vutthā bhikkhū kisā honti lukhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Vaggumudātīriyā pana-2. Bhikkhū vaṇṇavā honti piṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ.

  10. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimbhā"ti. Jānantāpi tathāgatā pucchanti, [PTS Page 089] [\q 89/] jānantāpi na pucchanti, kālaṃ viditvā puccanti kālaṃ viditvā na pucchanti, atthasaṃhitaṃ tathāgatā pucchanti no anatthasaṃhitaṃ, anatthasaṃhite setughāto tathāgatānaṃ.
    1. Yesaṃ vata. - Machasaṃ.
    2. 'Pana' iti potthakesu ūnaṃ.

    [BJT Page 196] [\x 196/]


  11. Dvihākārehi buddhā bhagavanto bhikkhū paṭipucchanti "dhammaṃ vā desissāma, sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā"ti. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "yathā kathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Kacci pana vo bhikkhave bhūta"nti. "Abhūtaṃ bhagavā"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha. Varaṃ tumhehi moghapurisā tiṇhena govikantanena-1. Kucchiparikanto, -2. Na tveva udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito. Taṃ kissa hetu? Tato nidānaṃ hi moghapurisā maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ito nidānañca kho moghapurisā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  12. Pañcime bhikkhave mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca?

    (1) Idha bhikkhave ekaccassa mahācorassa evaṃ hoti: "kudassu-3. Nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto ghātento jindanto chedāpento pacanto pācento"ti. So aparena samayena satena vā sahassena vā purivuto gāmanigamarājadhānīsu āhiṇḍati hananto ghātento jindanto chedāpento pacanto pācento. Evameva kho bhikkhave idhekaccassa pāpabhikkhuno evaṃ hoti: 'kudassu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carissāmi sakkato garukato mānito pūjito [PTS Page 090] [\q 90/] apacito gahaṭṭhānaṃ ceva pabbajitānañca, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna"nti. So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānaṃ ca, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Ayaṃ bhikkhave paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ.

    (2) Puna ca paraṃ bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati. Ayaṃ bhikkhave dutiyo mahā coro santo saṃvijjamāno lokasmiṃ.

    (3) Puna ca paraṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ayaṃ bhikkhave tatiyo mahācoro santo saṃvijjamāno lokasmiṃ.
    1. Govikatthanena, katthaci, mu.
    2. Kucchiṃ parikanto. Katthaci.
    3. Kudāssu. Machasaṃ.

    [BJT Page 198] [\x 198/]

    (4) Puna ca paraṃ bhikkhave idhe'kacco pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathīdaṃ: ārāmo ārāmavatthu vihāro vihāravatthu mañco pīṭhaṃ bhisi bimbohanaṃ-1. Lohakumbhi lohabhāṇako lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhāri kuddālo nikhādanaṃ vallī vepha muñjaṃ babbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ, tehi gihī-2. Saṅgaṇhāti, upalāpeti. Ayaṃ bhikkhave catuttho mahācoro santo saṃvijjamāno lokasmiṃ.

    (5) Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati. Taṃ kissa hetu? Theyyāya vo bhikkhave raṭṭhapiṇḍo bhuttoti. Aññathā santamattānaṃ aññathā yo pavedaye, Nikacca kitavasseva bhuttaṃ theyyena tassa taṃ. Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā, Pāpā pāpehi kammehi nirayaṃ te upapajjare. Seyyo ayogulo bhutto tatto aggisikhūpamo, Yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti.


  13. Atha kho bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubharatāya -pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ alamariyañāṇadassanaṃ samudācareyya 'iti jānāmi, iti passāmī'ti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanto visuddhāpekkho evaṃ vadeyya: 'ajānamevāhaṃ āvuso avacaṃ [PTS Page 091] [\q 91/] jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi'nti. Ayampi pārājiko hoti asaṃvāso"ti. Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. (Mūlapaññatti. )
    1. Bimbohanaṃ. Machasaṃ.
    2. Gihiṃ, katthavi.

    [BJT Page 200] [\x 200/]


  14. Tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ vyākariṃsu. Tesaṃ aparena samayena rāgāyapi cittaṃ namati, dosāyapi cittaṃ namati, mohāyapi cittaṃ namati. Tesaṃ kukkuccaṃ ahosi: "bhagavatā sikkhāpadaṃ paññattaṃ. Mayañcamha adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino, adhimānena aññaṃ vyākarimha, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā"ti. Āyasmato ānandassa etamatthaṃ ārocesuṃ. Āyasmā ānando bhagavato etamatthaṃ ārocesi.

  15. Honti-1. Te ānanda bhikkhu adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākaronti, taṃ ca kho etaṃ abbohārikanti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ alamariyañāṇadassanaṃ samudācareyya 'iti jānāmi, iti passāmī'ti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanto visuddhāpekkhā evaṃ vadeyya: 'ajānamevāhaṃ āvuso avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi'nti aññatra adhimānā. Ayampi pārājiko hoti asaṃvāso"ti.

    (Dutiyapaññatti. )


  16. Yo panāti - yo yādiso -pe-
Anabhijānanti asantaṃ abhūtaṃ asaṃvijjamānaṃ ajānanto apassanto attani kusalaṃ dhammaṃ
atthi me kusalo dhammoti.
Uttarimanussadhammo nāma: jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ
maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

Attūpanāyikanti te vā kusale dhamme attani upaneti, attānaṃ vā tesu kusalesu dhammesu
upaneti.

Ñāṇanti tisso vijjā.

Dassananti yaṃ ñaṇaṃ taṃ dassanaṃ. Yaṃ dassanaṃ taṃ ñāṇaṃ.

[PTS Page 092] [\q 92/] samudācareyyāti āreceyya itthiyā vā purisassa vā gahaṭṭhassa
vā pabbajitassa vā.

1. Honti yena te ānanda, machasaṃ. Honti yevānanda, syā.

[BJT Page 202] [\x 202/]


Iti jānāmi iti passāmiti jānāmahaṃ ete dhamme, passāmahaṃ ete dhamme, atthi ca me ete
dhammā, mayi ete dhammā sandissanti, ahañca etesu dhammesu sandissāmiti.
Tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti, taṃ khaṇaṃ taṃ layaṃ taṃ
muhuttaṃ vītivatte.

Samanuggāhiyamānoti yaṃ vatthu paṭiññātaṃ hoti, tasmiṃ vatathusmiṃ
samanuggāhiyamāno: 'kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te
adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ vā lābhī'ti.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Āpantoti pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā pārājikaṃ
āpattiṃ āpanno hoti.

Visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero
vā hotukāmo.

Ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmīti nāhaṃ ete dhamme jānāmi, nāhaṃ ete
dhamme passāmi, natthi ca me ete dhammā, na mayi ete dhammā sandissanti, na cāhaṃ
etesu dhammesu sandissāmīti.

Tucchā musā vilapinti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā
bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Aññatra adhimānāti ṭhapetvā adhimānaṃ.

Ayampīti purime upādāya vuccati.

Pārājiko hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna virūḷhiyā, evameva
bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo
hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

Asaṃvāsoti saṃvāso nāma: eka-1. Kammaṃ ekuddeso samasikkhatā eso saṃvāso nāma. So
tena saddhiṃ natthi, tena vuccati asaṃvāsoti.

Uttarimanussadhammo nāma: jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ
maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

Jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.

1. Ekaṃ kammaṃ, katthaci.

[BJT Page 204] [\x 204/]

Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho.
[PTS Page 093] [\q 93/] samādhīti suññato samādhi animitto samādhi appaṇihito
samādhi.

Samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti.

Ñāṇadassananti-1. Tisso vijjā.

Maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādo
pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.

Phalasacchikiriyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikiriyā
anāgāmiphalassa sacchikiriyā arahattassa sacchikiriyā.

Kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ.

Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā dosā cittaṃ vinīvaraṇatā mohā cittaṃ
vinīvaraṇatā.

Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre
abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati. )
  1. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

  2. Catuhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmiti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.

  3. Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmiti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya khantiṃ.

  4. Chahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ. 1. Ñāṇanti, sabbattha.

    [BJT Page 206] [\x 206/]


  5. Sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmī" ti, bhaṇitassa hoti "musā mayā bhaṇitanti", vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

  6. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

  7. Catuhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ,

  8. Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

  9. Chahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ,

  10. Sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

  11. Tīhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

  12. Catuhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

  13. Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

    [BJT Page 208] [\x 208/]


  14. Chahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ. Vinidhāya khantiṃ, vinidhāya ruciṃ.

  15. Sattahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

  16. Tīhākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

  17. Catuhākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

  18. Pañcahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

  19. Chahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

  20. Sattahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

  21. Tīhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

  22. Catuhākārehi paṭhamassa jhānassa vasī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

    [BJT Page 210] [\x 210/]


  23. Pañcahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

  24. Chahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbecassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

  25. Sattahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

  26. [PTS Page 094] [\q 94/] tīhākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti.

  27. Catuhākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

  28. Pañcahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

  29. Chahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

  30. Sattahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ. (Yathā idaṃ paṭhamaṃ jhānaṃ vitthāritaṃ, evaṃ sabbaṃ vitthāretabbaṃ. )

  31. Tīhākārehi - dutiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pe-catutthaṃ jhānaṃ -pe-samāpajjiṃ - pe- samāpajjāmi -pe-samāpanno -pe- catutthassa jhānassa lābhīmhi -pevasīmhi -pe- catutthaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa; pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti. Bhaṇitassa hoti "musā mayā bhaṇita"nti, -pe- vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ,

    [BJT Page 212] [\x 212/]


  32. Tīhākārehi - suññataṃ vimokkhaṃ -pe- animittaṃ vimokkhaṃ -pe- appaṇihitaṃ vimokkhaṃ samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- appaṇihitassa vimokkhassa lābhimhi -pe- vasīmhi -pe- 'appaṇihito vimokkho sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  33. Tīhākārehi - suññataṃ samādhiṃ -pe- animittaṃ samādhiṃ -pe-appaṇihitaṃ samādhiṃ samāpajjiṃ -pe- samāpajjāmi -pe-samāpanno -pe- appaṇihitassa samādhissa lābhimhi -pe-vasīmhi -pe-'appaṇihito samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  34. Tīhākārehi - suññataṃ samāpattiṃ -pe- animittaṃ samāpattiṃ -pe- appaṇihitaṃ samāpattiṃ samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- appaṇihitassa samāpattiyā lābhimhi -pe- vasīmhi -pe- 'appaṇihitā samāpatti sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  35. Tīhākārehi - tisso vijjā samāpajjiṃ, -pe-samāpajjāmi -pe-samāpanno -pe- tissannaṃ vijjānaṃ lābhimhi -pe- vasīmhi -pe- 'tisso vijjā sacchikatā mayā' ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  36. Tīhākārehi - cattāro satipaṭṭhāne -pe- cattāro sammappadhāne -pe-cattāro iddhipāde samāpajjiṃ -pe-samāpajjāmi -pe- samāpanno -pe- catunnaṃ iḍaddhipādānaṃ lābhimhi -pe-vasīmhi -pe- 'cattāro iddhipādā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  37. Tīhākārehi - pañcindriyāni -pe- pañcabalāni samāpajjiṃ -pe- samāpajjāmi -pe- samāpanno -pe- pañcannaṃ balānaṃ lābhimhi -pe- vasīmhi -pe- 'pañca balāni sacchikatāni mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  38. Tīhākārehi - sattabojjhaṅge samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- sattannaṃ bojjhaṅgānaṃ lābhimhi -pe- vasīmhi -pe- 'satta bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  39. Tīhākārehi - ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ -pesamāpajjāmi -pe- samāpanno -pe- ariyassa aṭṭhaṅgikassa maggassa lābhīmhi -pe- vasīmhi -pe- 'ariyo aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  40. Tīhākārehi - sotāpattiphalaṃ -pe- sakadāgāmiphalaṃ -pe- anāgāmiphalaṃ -pe- arahattaṃ samāpajjiṃ -pesamāpajjāmi -pe-samāpanno -pe- arahattassa lābhīmhi -pe-vasīmhi -pe-'arahattaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti [PTS Page 095] [\q 95/] pārājikassa -pe-

  41. Tīhākārehi 'rāgo me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

    [BJT Page 214] [\x 214/]


  42. Tīhākārehi - doso me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  43. Tīhākārehi - moho me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  44. Tīhākārehi - rāgā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  45. Tīhākārehi -dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  46. Tīhākārehi -mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: - pubbevassa hoti: "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

  47. Catuhākārehi -pe- pañcahākārehi -pe- chahākārehi -pe-sattahākārehi mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Suddhikaṃ niṭṭhitaṃ
  1. Tīhākārehi - paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ -pe-samāpajjāmi -pe- samāpanno -pe- paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhīmhi -pe-vasī'mhi -pe-'paṭhamañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  2. Tīhākārehi - paṭhamaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ samāpajjiṃ -pe-samāpajjāmi -pe- samāpanno -pe- paṭhamassa ca jhānassa tatiyassa ca jhānassa lābhīmhi -pe-vasīmhi -pe-'paṭhamañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  3. Tīhākārehi - paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ -pe- samāpajjāmi -pe- samāpanno -pe- paṭhamassa ca jhānassa catutthassa ca jhānassa lābhīmhi -pe-vasī'mhi -pe-paṭhamañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

    [BJT Page 216] [\x 216/]


  4. Tīhākārehi - paṭhamañca jhānaṃ suññatañca vimokkhaṃ, paṭhamañca jhānaṃ animittañca vimokkhaṃ, paṭhamañca jhānaṃ appaṇihitañca vimokkhaṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa appaṇihitassa ca vimokkhassa lābhīmhi, vasīmhi, 'paṭhamañca jhānaṃ appaṇihito ca vimokkho sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  5. Tīhākārehi - paṭhamañca jhānaṃ suññatañca samādhiṃ, paṭhamañca jhānaṃ animittañca samādhiṃ, paṭhamañca jhānaṃ appaṇihitañca samādhiṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhīmhi, vasīmhi, 'paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  6. Tīhākārehi - paṭhamañca jhānaṃ suññatañca samāpattiṃ, paṭhamañca jhānaṃ animittañca samāpattiṃ, paṭhamañca jhānaṃ appaṇihitañca samāpattiṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ appaṇihitā ca samāpatti sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe- 1

  7. Tīhākārehi - paṭhamaṃ ca jhānaṃ tisso ca vijjā samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa tissannaṃ ca vijjānaṃ lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ tisso ca vijjā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  8. Tīhākārehi paṭhamaṃ ca jhānaṃ cattāro ca satipaṭṭhāne, paṭhamaṃ ca jhānaṃ cattāro ca sammappadhāne, paṭhamaṃ ca jhānaṃ cattāro ca iddhipāde samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa catunnañca iddhipādānaṃ lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ cattāro ca iddhipādā sacchikatā mayā'ti sampajānamūsā bhaṇantassa āpatti pārājikassa -pe-

  9. Tīhākārehi - paṭhamaṃ ca jhānaṃ pañca ca indriyāni, paṭhamaṃ ca jhānaṃ pañca ca [PTS Page 096] [\q 96/] balāni samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa pañcannaṃ ca balānaṃ lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ pañca ca balāni sacchikatāni mayā' ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  10. Tīhākārehi - paṭhamaṃ ca jhānaṃ satta ca bojjhaṅge samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa sattannaṃ ca bojjhaṅgānaṃ lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ satta ca bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  11. Tīhākārehi - paṭhamaṃ ca jhānaṃ ariyaṃ ca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe- 11-2. Vinidhāya bhāvaṃ mu.

    [BJT Page 218] [\x 218/]


  12. Tīhākārehi - paṭhamaṃ ca jhānaṃ sotāpattiphalaṃ ca, paṭhamaṃ ca jhānaṃ sakadāgāmiphalaṃ ca, paṭhamaṃ ca jhānaṃ anāgāmiphalaṃ ca, paṭhamaṃ ca jhānaṃ arahattaṃ ca samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa arahattassa ca lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ arahattaṃ ca sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  13. Tīhākārehi - paṭhamaṃ ca jhānaṃ, samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa lābhīmhi, vasīmhi, paṭhamaṃ ca jhānaṃ sacchikataṃ mayā, rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito, ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  14. Tīhākārehi -pe- sattahākārehi - paṭhamaṃ ca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa lābhīmhi, vasīmhi, paṭhamaṃ ca jhānaṃ sacchikataṃ mayā, rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ,
-Khaṇḍacakkaṃ niṭṭhitaṃ-
  1. Tīhākārehi dutiyaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa tatiyassa ca jhānassa lābhīmhī - vasīmhi - dutiyaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  2. Tīhākārehi dutiyaṃ ca jhānaṃ catutthaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa catutthassa ca jhānassa lābhīmhi - vasīmhi - dutiyaṃ ca jhānaṃ catutthaṃ ca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  3. Tīhākārehi dutiyaṃ ca jhānaṃ suññataṃ ca vimokkhaṃ - animittaṃ ca vimokkhaṃ - appaṇihitaṃ ca vimokkhaṃ - suññataṃ ca samādhiṃ - animittaṃ ca samādhiṃ - appaṇihitaṃ ca samādhiṃ - suññataṃ ca samāpattiṃ - animittaṃ ca samāpattiṃ - appaṇihitaṃ ca samāpattiṃ - tisso ca vijjā - cattāro ca satipaṭṭhāne - cattāro ca sammappadhāne - cattāro ca iddhipāde - pañca ca indriyāni - pañca ca balāni - satta ca bojjhaṅge - ariyañca aṭṭhaṅgikaṃ maggaṃ - sotāpattiphalaṃ ca - sakadāgāmiphalaṃ ca - anāgāmiphalaṃ ca - arahattaṃ ca - samāpajjiṃ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa arahattassa ca lābhimhi - vasīmhi - dutiyaṃ ca jhānaṃ arahattaṃ ca sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

    [BJT Page 220] [\x 220/]


  4. Tīhākārehi dutiyaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno dutiyassa ca jhānassa lābhīmhi - vasīmhi - dutiyaṃ ca jhānaṃ sacchikataṃ mayā - rāgo ca me catto - doso ca me catto - moho ca me catto - vanto mutto pahīno paṭinissaṭṭho ukkheṭito - samukkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ - dosā ca me cittaṃ vinīvaraṇaṃ - mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  5. Tīhākārehi -pe- sattahākārehi dutiyaṃ ca jhānaṃ paṭhamaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhīmhi - vasīmhi - dutiyaṃ ca jhānaṃ paṭhamaṃ ca jhānaṃ sacchikataṃ mayā'ti sampajānāmusā bhaṇantassa āpatti pārājikassa.
- Baddhacakkaṃ. -
Evaṃ ekekaṃ mūlaṃ kātuna baddhacakkaṃ-1. Parivattakaṃ kattabbaṃ
  1. Tīhākārehi tatiyañca jhānaṃ catutthañca jhānaṃ -pe-tatiyañca jhānaṃ arahattañca samāpajjiṃ - samāpajjāmi - samāpanno - tatiyassa ca jhānassa arahattassa ca lābhīmhi - vasīmhi - tatiyañca jhānaṃ arahattañca sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  2. Tīhākārehi tatiyañca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno- tatiyassa ca jhānassa lābhīmhi - vasīmhi - tatiyañca jhānaṃ sacchikataṃ mayā - rāgo ca me catto - doso ca me catto - moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ - dosā ca me cittaṃ vinīvaraṇaṃ - mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

  3. Tīhākārehi tatiyañca jhānaṃ paṭhamañca jhānaṃ -pe- tatiyañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - tatiyassa ca jhānassa dutiyassa ca jhānassa lābhīmhi - vasīmhi - tatiyañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

  4. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ -pe-dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ Catutthassa ca jhānassa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ catutthañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-
    1. Cakkaṃ - sīmu.

    [BJT Page 222] [\x 222/]


  5. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ [PTS Page 097] [\q 97/] suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ, appaṇihitassa ca vimokkhassa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ appaṇihito ca vimokkho sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

  6. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ, appaṇihitassa ca samādhissa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ appaṇihito ca samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

  7. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ, appaṇihitāya ca samāpattiyā lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ appaṇihitā ca samāpatti sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

  8. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ tissannaṃ ca vijjānaṃ lābhīmhi - vasīmhi mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  9. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ catunnaṃ ca iddhipādānaṃ lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ cattāro ca iddhipādā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. Pe-

  10. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ pañca ca indriyāni pañca ca balāni samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ pañcannañca balānaṃ lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ pañca ca balāni sacchikatānimayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

  11. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅge samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ sattannañca bojjhaṅgānaṃ lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe

    [BJT PAGE 224 12.]


  12. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

  13. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ sotāpattiphalaṃ ca sakadāgāmiphalaṃ ca anāgāmiphalaṃ ca arahattañca samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ arahattassa lābhīmhi - vasīmhi mohā ca me cittaṃ vinīvaraṇaṃ arahattañca sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

  14. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ paṭhamassa ca jhānassa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ paṭhamaṃ ca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

  15. Tīhākārehi -pe- sattahākārehi mohā ca me cittaṃ vinīvaraṇaṃ dutiyaṃ ca jhānaṃ -pe- tatiyaṃ ca jhānaṃ -pe-catutthaṃ ca jhānaṃ -pe- suññataṃ ca vimokkhaṃ -pedosā ca me cittaṃ vinīvaraṇanti sampajānāmusā bhaṇantassa āpatti pārājikassa -pe-pubbevassa hoti 'musā bhaṇissanti, bhaṇantassa hoti 'musā bhaṇāmī'ti, bhaṇitassa hoti 'musā mayā bhaṇita'nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ. Ekamūlakaṃ niṭṭhitaṃ-1.

  16. Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi kātabbaṃ. Yathā nikkhittāni padāni ekekamūlakaṃ vaḍḍhetabbaṃ. Yathā ekamūlakaṃ vitthāritaṃ evameva dumūlakādi'pi vitthāretabbaṃ.

  17. Tīhākārehi -pe- sattāhākārehi paṭhamaṃ ca jhānaṃ dutiyaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ
    catutthaṃ ca jhānaṃ suññataṃ ca vimokkhaṃ animittañca vimokkhaṃ appaṇihitaṃ ca
    vimokkhaṃ suññataṃ ca samādhiṃ animittaṃ ca samādhiṃ appaṇihitaṃ ca samādhiṃ
    suññataṃ ca samāpattiṃ animittaṃ ca samāpattiṃ appaṇihitaṃ ca samāpattiṃ tisso ca vijjā
    cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni
    pañca ca balānī satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca
    sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ - samāpajjāmi - samāpanno
    -pe- rāgo ca me catto doso ca me catto moho ca me catto vanto mutto pahīno paṭinissaṭṭho
    ukkheṭito samukkheṭito, rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ,
    mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-
    pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti
    "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya
    bhāvaṃ.
Sabbamūlakaṃ niṭṭhitaṃ
Suddhikavārakathā niṭṭhitā.

1. Ekamūlakaṃ saṅkhittaṃ niṭṭhitaṃ. Syā.

[BJT Page 226] [\x 226/]
  1. Tīhākārehi 'paṭhamaṃ jhānaṃ samāpajji'nti vattukāmo 'dutiyaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

  2. Tīhākārehi 'paṭhamaṃ jhānaṃ samāpajji'nti vattukāmo 'tatiyaṃ jhānaṃ -pe-catutthaṃ jhānaṃ -pe- suññataṃ vimokkhaṃ -pe-animittaṃ vimokkhaṃ -pe- appaṇihitaṃ vimokkhaṃ -pe-suññataṃ samādhiṃ -pe- animittaṃ samādhiṃ -pe- appaṇihitaṃ samādhiṃ -pe-suññataṃ samāpattiṃ -pe- animittaṃ samāpattiṃ -pe- appaṇihitaṃ samāpattiṃ -pe- tisso vijjā -pe-cattāro satipaṭṭhāne -pe-cattāro sammappadhāne -pe-cattāro iddhipāde -pe-pañcindriyāni -pe- pañca balāni -pe- satta bojjhaṅge -pe-ariyaṃ aṭṭhaṅgikaṃ maggaṃ -pe-sotāpattiphalaṃ -pe-sakadāgāmiphalaṃ -pe- anāgāmiphalaṃ -pe-arahattaṃ samāpajjiṃ -pe- rāgo me catto -pe-doso me catto -pe- moho me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito, samūkkheṭito -pe-rāgā me cittaṃ vinīvaraṇaṃ -pe- dosā me cittaṃ vinīvaraṇaṃ -pe- mohā me cittaṃ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa: pubbevassa hoti "musā bhaṇissa" nti, bhaṇantassa hoti "musā bhaṇāmi"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, -pe- vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Vattuvissārakassa-1. Ekamūlakassa [PTS Page 098] [\q 98/] khaṇḍacakkaṃ.
  1. Tīhākārehi 'dutiyaṃ jhānaṃ samāpajji'nti vattukāmo 'tatiyaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

  2. Tīhākārehi 'dutiyaṃ jhānaṃ samāpajji'nti vattukāmo -pe-mohā me cittaṃ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa. 1. Vatthuvisārakassa. Sī. Machasaṃ syā. Cattuvisārakassa, sī. Mu.

    [BJT Page 228] [\x 228/]


  3. Tīhākārehi -pe- sattahākārehi 'dutiya jhānaṃ samāpajji'nti vattukāmo 'paṭhamaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa -pe- vinidhāya bhāvaṃ.
Vattuvissārakassa ekamūlakassa baddhacakkaṃ

Mūlakaṃ saṅkhittaṃ
  1. Tīhākārehi 'mohā me cittaṃ vinīvaraṇa'nti vattukāmo 'paṭhamaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

  2. Tīhākārehi 'mohā me cittaṃ vinīvaraṇa'nti vattukāmo 'dosā me cittaṃ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

    Vattuvissārakassa ekamūlakaṃ niṭṭhitaṃ.


  3. Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi evameva kātabbaṃ.
Idaṃ sabbamūlakaṃ
  1. Tīhākārehi -pe- sattahākārehi 'paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ -pe-rāgo ca me catto-pe- doso ca me catto-pe-moho ca me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito, samūkkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇa'nti vattukāmo sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa: -pe- vinidhāya bhāvaṃ.

    [BJT Page 230] [\x 230/]


  2. Tīhākārehi 'dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ ca sakadāgāmiphalaṃ ca anāgāmiphalaṃ ca arahattaṃ ca samāpajjiṃ rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito, samūkkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇa'nti vattukāmo 'paṭhamaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa:

  3. Tīhākārehi 'tatiyañca jhānaṃ catutthaṃ ca jhānaṃ -pe-mohā ca me cittaṃ vinīvaraṇaṃ -pe- paṭhamañca jhānaṃ samāpajji'nti vattukāmo 'dutiyaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa.

  4. Tīhākārehi 'mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ -pe- rāgā ca me cittaṃ vinīvaraṇa'nti vattukāmo: 'dosā ca me cittaṃ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti -pe- vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Sabbamūlakaṃ.
Vattuvissārakassa cakkapeyyālaṃ [PTS Page 099] [\q 99/] niṭṭhitaṃ.
Vattukāmavārakathā niṭṭhitā.
  1. Tīhākārehi 'yo te vihāre vasī, so bhikkhu paṭhamaṃ jhānaṃ samāpajji, samāpajjati, samāpanno, so bhikkhu paṭhamassa jhānassa lābhī, vasī, tena bhikkhunā paṭhamaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa: pubbevassa-1. Hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musābhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.
    1. Pubbecassādipāṭho machasaṃ. Natthi.

    [BJT Page 232] [\x 232/]


  2. Catuhākārehi -pe- pañcahākārehi -pe- chahākārehi -pe- sattahākārehi yo te vihāre vasī, so bhikkhu 'paṭhamaṃ jhānaṃ samāpajjī samāpajjati, samāpanno, so bhikkhu paṭhamassa jhānassa lābhī, vasī, tena bhikkhunā paṭhamaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti, dukkaṭassa, pubbevassa hoti "musā bhaṇissa"nti, bhaṇattassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

  3. Tīhākārehi 'yo te vihāre vasī so bhikkhu dutiyaṃ jhānaṃ - tatiyaṃ jhānaṃ - catutthaṃ jhānaṃ - suññataṃ vimokkhaṃ - animittaṃ vimokkhaṃ - appaṇihitaṃ vimokkhaṃ - suññataṃ samādhiṃ - animittaṃ samādhiṃ - appaṇihitaṃ samādhiṃ - suññataṃ samāpattiṃ - animittaṃ samāpattiṃ - appaṇihitaṃ samāpattiṃ - tisso vijjā - cattāro satipaṭṭhāne - cattāro sammappadhāne - cattāro iddhipāde - pañca indiyāni - pañca balāni - satta bojjhaṅge - ariyaṃ aṭṭhaṅgikaṃ maggaṃ -sotāpattiphalaṃ - sakadāgāmiphalaṃ - anāgāmiphalaṃ - arahattaṃ - samāpajji - samāpajjati - samāpanno - so bhikkhu arahattassa lābhī - vasī - tena bhikkhunā arahattaṃ sacachikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa.

  4. Tīhākārehi 'tassa bhikkhuno rāgo catto -doso catto - moho catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito'ti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa.

  5. Tīhākārehi -pe- sattahākārehi tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ - dosā cittaṃ vinīvaraṇaṃ - mohā cittaṃ vinīvaraṇaṃ'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa, pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti, "musā bhaṇāmī"ti, bhaṇitassa hoti, "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

  6. Tīhākārehi -pe- sattahākārehi 'yo te vihāre vasī, so bhikkhu suññāgāre paṭhamaṃ jhānaṃ - dutiyaṃ dhānaṃ- tatiyaṃ jhānaṃ - catutthaṃ jhānaṃ samāpajjī - samāpajjati - samāpanno -pe-so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī, tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa, pubbevassa hoti "musā bhaṇissa"nti bhaṇantassa hoti "musā bhaṇāmī"ti. Bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

    [BJT Page 234] [\x 234/]


  7. Tīhākārehi -pe- sattahākārehi 'yo te vihāraṃ paribhuñji, yo te cīvaraṃ paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te senāsanaṃ paribhuñji, yo te gilānapaccayabhesajjaparikkhāraṃ paribhuñji, so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji - samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa āpatti dukkaṭassa. -Pe

  8. Tīhākārehi -pe- sattahākārehi 'yena te vihāro paribhutto, yena te cīvaraṃ paribhutto, yena te piṇḍapāto paribhutto, yena te senāsanaṃ paribhuttaṃ, yena te gilānapaccayabhesajjaparikkhāro paribhutto, so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji - samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa āpatti dukkaṭassa. -Pe

  9. Tihākārehi -pe- sattahākārehi 'yaṃ tvaṃ āgamma vihāraṃ adāsi, cīvaraṃ adāsi, piṇḍapātaṃ adāsi, senāsanaṃ adāsi, gilānapaccayabhesajjaparikkhāraṃ adāsi, so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji- samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa [PTS Page 100] [\q 100/] āpatti dukkaṭassa. Pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti musā mayā bhaṇita"nita vinidhāya diṭṭhiṃ. Vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Input by the Sri Lanka Tripitaka Project

Related Links:
www.sub.uni-goettingen.de