Tuesday, February 28, 2012

Vinayapiṭake (Cullavaggapāḷi) Part IV


Suddhantaparivāso
  1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti. So āpattipariyantaṃ na jānāti. Ratti pariyantaṃ na jānāti. Āpattipariyantaṃ nassarati. Rattipariyantaṃ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulā saṅghādisesā āpattiyo āpajjiṃ. Āpattipariyantaṃ [PTS Page 059] [\q 59/] na jānāmi. Rattipariyantaṃ na jānāmi. Āpattipariyantaṃ nassarāmi. Rattipariyantaṃ nassarāmi. Āpattipariyante vematiko. Rattipariyante vematiko. Kathannu kho mayā paṭipajjitabbanti? Bhagavato etamatthaṃ ārocesuṃ.

  2. Tena hi bhikkhave saṅgho bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ detu. Evañca pana bhikkhave dātabbo: tena bhikkhave saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ. Āpattipariyantaṃ na jānāmi. Rattipariyantaṃ na jānāmi. Āpattipariyante vematiko. Rattipariyante vematiko. So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācāmī''ti. 

    Dutiyampi yācitabbo. Tatiyampi yācitabbo.

  3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṃ na jānāti. Rattipariyantaṃ na jānāti. Āpattipariyantaṃ nassarati. Rattipariyantaṃ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṃ na jānāti. Rattipariyantaṃ na jānāti. Āpattipariyantaṃ nassarati. Rattipariyantaṃ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṃ na jānāti. Rattipariyantaṃ na jānāti. Āpattipariyantaṃ nassarati. Rattipariyantaṃ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya. 

    Tatiyampi etamatthaṃ vadāmi. 
    Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṃ na jānāti. Rattipariyantaṃ na jānāti. Āpattipariyantaṃ nassarati. Rattipariyantaṃ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dinno saṃghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    [BJT Page 284] [\x 284/]

  4. Evaṃ ca kho bhikkhave suddhantaparivāso dātabbo. Evaṃ parivāso dātabbo.

  5. Kathañca bhikkhave suddhantaparivāso dātabbo?

    ''Āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti. Āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati. Āpattipariyante vematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

    ''Āpattipariyantaṃ jānāti, rattipariyantaṃ na jānāti. Āpattipariyantaṃ sarati, rattipariyantaṃ nassarati. Āpattipariyante nibbematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

    ''Āpattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti, rattipariyantaṃ na Jānāti. Āpattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati, Rattipariyantaṃ nassarati. Āpattipariyante ekacce vematiko, ekacce Nibbematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

    ''Āpattipariyantaṃ na jānāti, rattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti. Āpattipariyantaṃ nassarati, rattipariyantaṃ ekaccaṃ sarati, Ekaccaṃ nassarati. Āpattipariyante vematiko, Rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo.

    ''Āpattipariyantaṃ jānāti, rattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na Jānāti. Āpattipariyantaṃ sarati, rattipariyantaṃ ekaccaṃ sarati, Ekaccaṃ nassarati. Āpattipariyante nibbematiko, Rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo.

    ''Āpattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti, rattipariyantaṃ ekaccaṃ jānāti. Ekaccaṃ na jānāti. Āpattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati, Rattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati. Āpattipariyante ekacce Vematiko, ekacce nibbematiko, rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo. '' Evaṃ kho bhikkhave [PTS Page 060] [\q 60/] suddhantaparivāso dātabbo.

  6. Kathañca bhikkhave parivāso dātabbo?

    ''Āpattipariyantaṃ jānāti, rattipariyantaṃ jānāti. Āpattipariyantaṃ sarati, rattipariyantaṃ sarati. Āpattipariyante nibbematiko, rattipariyante Nibbematiko. Parivāso dātabbo.

    ''Āpattipariyantaṃ na jānāti, rattipariyantaṃ jānāti. Āpattipariyantaṃ nassarati, rattipariyantaṃ sarati. Āpattipariyante vematiko, rattipariyante Nibbematiko. Parivāso dātabbo.

    ''Āpattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti, rattipariyantaṃ Jānāti. Āpattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati, Rattipariyantaṃ sarati. Āpattipariyante ekacce vematiko, ekacce Nibbematiko, rattipariyante nibbematiko. '' Parivāso dātabbo. Evaṃ kho bhikkhave parivāso dātabbo'ti. *

    Parivāso niṭṭhito.

    *. Machasaṃ. Syā. [PTS.] Potthakesu, na dissati.

    [BJT Page 286] [\x 286/]


Pārivāsikacattāḷīsakaṃ
  1. Tena kho pana samayena aññataro bhikkhu parivasanto vibbhami. So puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhagavato1 etamatthaṃ ārocesuṃ.

  2. (1) Idha pana bhikkhave bhikkhu parivasanto vibbhamati. Vibbhantassa bhikkhave parivāso na rūhati. So ce puna upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

    (2) Idha pana bhikkhave bhikkhu parivasanto sāmaṇero hoti. Sāmaṇerassa bhikkhave parivāso na rūhati. So ce puna upasampajjati, Tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

  3. (3) Idha pana bhikkhave bhikkhu parivasanto ummattako hoti. Ummattakassa bhikkhave parivāso na rūhati. So ce puna anummattako hoti, tassa Tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

    (4) Idha pana bhikkhave bhikkhu parivasanto khittacitto hoti. Khittacittassa bhikkhave [PTS Page 061] [\q 61/] parivāso na rūhati. So ce puna akkhittacitto hoti, Tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

    (5) Idha pana bhikkhave bhikkhu parivasanto vedanaṭṭo2 hoti. Vedanaṭṭassa bhikkhave parivāso na rūhati. So ce puna avedanaṭṭo hoti, Tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

  4. (6) Idha pana bhikkhave bhikkhu parivasanto āpattiyā adassane ukkhipīyati. 3 Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna Osārīyati, tassa4 tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

    (7) Idha pana bhikkhave bhikkhu parivasanto āpattiyā appaṭikamme ukkhipīyati. Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

    (8) Idha pana bhikkhave bhikkhu parivasanto pāpikāya diṭṭhiyā appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

    1. Te bhikkhu bhagavato, syā.
    2. Vedanāṭṭo, machasaṃ.
    3. Ukkhipiyayati, machasaṃ. Ukkhipiyati, syā. [PTS]
    4. Osāriyayati, machasaṃ.

    [BJT Page 288] [\x 288/]

  5. (9) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho vibbhamati. Vibbhantakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. So Bhikkhu mūlāya paṭikassitabbo.

    (10) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho sāmaṇerā hoti. Sāmaṇerassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. So Bhikkhu mūlāya paṭikassitabbo.

    (11) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho ummattako hoti. Ummattakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna Anummattako hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. So Bhikkhu mūlāya paṭikassitabbo.

    (12) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho khittacitto hoti. Khittacittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna Akkhittacitto hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. So Bhikkhu mūlāya paṭikassitabbo.

    (13) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho vedanaṭṭo hoti. Vedanaṭṭassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna Avedanaṭṭo hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. So Bhikkhu mūlāya paṭikassitabbo.

    (14) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho āpattiyā adassane ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. So Bhikkhu mūlāya paṭikassitabbo.

    (15) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho āpattiyā appaṭikamme ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. So Bhikkhu mūlāya paṭikassitabbo.

    (16) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho pāpikāya diṭṭhiyā Appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. So Bhikkhu mūlāya paṭikassitabbo.

  6. (17) Idha pana bhikkhave bhikkhu mānattāraho vibbhamati. Vibbhantakassa bhikkhave mānattadānaṃ na rūhati. So ce puna Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Tassa bhikkhuno mānattaṃ dātabbaṃ.

    (18) Idha pana bhikkhave bhikkhu mānattāraho sāmaṇero hoti.Sāmaṇerassa bhikkhave mānattadānaṃ na rūhati. So ce puna Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Tassa bhikkhuno mānattaṃ dātabbaṃ.

    (19) Idha pana bhikkhave bhikkhu mānattāraho ummattako hoti. Ummattakassa bhikkhave mānattadānaṃ na rūhati. So ce puna Anummattako hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Tassa bhikkhuno mānattaṃ dātabbaṃ.

    (20) Idha pana bhikkhave bhikkhu mānattāraho khittacitto hoti. Khittacittakassa bhikkhave mānattadānaṃ na rūhati. So ce puna Akkhittacitto hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Tassa bhikkhuno mānattaṃ dātabbaṃ.

    (21) Idha pana bhikkhave bhikkhu mānattāraho vedanaṭṭo hoti. Vedanaṭṭassa bhikkhave mānattadānaṃ na rūhati. So ce puna Avedanaṭṭo hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Tassa bhikkhuno mānattaṃ dātabbaṃ.

    (22) Idha pana bhikkhave bhikkhu mānattāraho āpattiyā adassane ukkhipīyati. Ukkhittakassa bhikkhave mānattadānaṃ na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Tassa bhikkhuno mānattaṃ dātabbaṃ.

    (23) Idha pana bhikkhave bhikkhu mānattāraho āpattiyā appaṭikamme ukkhipīyati. Ukkhittakassa bhikkhave mānattadānaṃ na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Tassa bhikkhuno mānattaṃ dātabbaṃ.

    (24) Idha pana bhikkhave bhikkhu mānattāraho pāpikāya diṭṭhiyā Appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mānattadānaṃ na rūhati. So ce puna osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Tassa bhikkhuno mānattaṃ dātabbaṃ.

  7. (25) Idha pana bhikkhave bhikkhu mānattaṃ caranto vibbhamati. Vibbhantakassa bhikkhave mānattacariyā na rūhati. So ce puna Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

    [BJT Page 290] [\x 290/]

  8. (26) Idha pana bhikkhave bhikkhu mānattaṃ caranto sāmaṇero hoti. Sāmaṇerassa bhikkhave mānattacariyā na rūhati. So ce puna Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

    (27) Idha pana bhikkhave bhikkhu mānattaṃ caranto ummattako hoti. Ummattakassa bhikkhave mānattacariyā na rūhati. So ce puna Anummattako hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

    (28) Idha pana bhikkhave bhikkhu mānattaṃ caranto khittacitto hoti. Khittacittakassa bhikkhave mānattacariyā na rūhati. So ce puna Akkhittacitto hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

    (29) Idha pana bhikkhave bhikkhu mānattaṃ caranto vedanaṭṭo hoti.  Vedanaṭṭassa bhikkhave mānattacariyā na rūhati. So ce puna Avedanaṭṭo hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

    (30) Idha pana bhikkhave bhikkhu mānattaṃ caranto āpattiyā adassane ukkhipīyati. Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

    (31) Idha pana bhikkhave bhikkhu mānattaṃ caranto āpattiyā appaṭikamme ukkhipīyati. Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

    (32) Idha pana bhikkhave bhikkhu mānattaṃ caranto pāpikāya diṭṭhiyā appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

  9. (33) Idha pana bhikkhave bhikkhu abbhānāraho vibbhamati. Vibbhantakassa bhikkhav abbhānaṃ na rūhati. So ce puna Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ, so bhikkhu abbhetabbo.

  10. (34) Idha pana bhikkhave bhikkhu abbhānāraho sāmaṇero hoti. Sāmaṇerassa bhikkhave abbhānaṃ na rūhati. So ce puna Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

    (35) Idha pana bhikkhave bhikkhu abbhānāraho ummattako hoti. Ummattakassa bhikkhave abbhānaṃ na rūhati. So ce puna Anummattako hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

    (36) Idha pana bhikkhave bhikkhu abbhānāraho khittacitto hoti. Khittacittakassa bhikkhave abbhānaṃ na rūhati. So ce puna Akkhittacitto hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

    (37) Idha pana bhikkhave bhikkhu abbhānāraho vedanaṭṭo hoti. Vedanaṭṭassa bhikkhave abbhānaṃ na rūhati. So ce puna Avedanaṭṭo hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

    (38) Idha pana bhikkhave bhikkhu abbhānāraho āpattiyā adassane ukkhipīyati. Ukkhittakassa bhikkhave abbhānaṃ na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

    (39) Idha pana bhikkhave bhikkhu abbhānāraho āpattiyā appaṭikamme ukkhipīyati. Ukkhittakassa bhikkhave abbhānaṃ na rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

    (40) Idha pana bhikkhave bhikkhu abbhānāraho pāpikāya diṭṭhiyā appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave abbhānaṃ na [PTS Page 062] [\q 62/] rūhati. So ce puna Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabboti.

    Pārivāsika cattāḷīsakaṃ samattaṃ.
4. Parivāsa chattiṃsakaṃ
  1. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo1, so bhikkhu mūlāya paṭikassitabbo.

  2. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo, so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

    1. Parimāṇā appaṭicchannāyo - machasaṃ.

    [BJT Page 292] [\x 292/]

  3. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  4. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Aparimāṇāyo apaṭicchannāyo1 so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  5. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  6. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  7. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  8. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo' So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  9. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  10. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati parimāṇāyo Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  11. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  12. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  13. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati. Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  14. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  15. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  16. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā saṅghādisesā Āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  17. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo' So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  18. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  19. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā Saṅghādisesā āpattiyo āpajjati parimāṇāyo Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  20. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  21. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  22. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā Saṅghādisesā āpattiyo āpajjati. Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  23. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā Saṅghādisesā āpattiyo āpajjati Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  24. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā Saṅghādisesā āpattiyo āpajjati Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  25. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  26. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā Saṅghādisesā āpattiyo āpajjati Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo' So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  27. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā Saṅghādisesā āpattiyo āpajjati Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  28. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati parimāṇāyo Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  29. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  30. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  31. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati. Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  32. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  33. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  34. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā Āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  35. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo' So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  36. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā Saṅghādisesā āpattiyo āpajjati Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi So bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

    Chattiṃsakaṃ samattaṃ.


5. Mānattasatakaṃ
  1. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So ce puna upasampanno tā āpattiyo nacchādeti, tassa bhikkhave bhikkhuno mānattaṃ dātabbaṃ.

  2. Idha pana bhikkhave bhikkhu [PTS Page 063] [\q 63/] sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti, tassa bhikkhave bhikkhuno pacchimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  3. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti, tassa bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā Mānattaṃ dātabbaṃ.

    1. Aparimāṇā appaṭicchannāyo - machasaṃ.

    [BJT Page 294] [\x 294/]

  4. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti, tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  5. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiṃ Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  6. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa hontiāpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  7. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchamasmiñca Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  8. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  9. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na [PTS Page 064] [\q 64/] jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā nacchādeti. Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiṃ Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

    [BJT Page 296] [\x 296/]

  10. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā nacchādeti. Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  11. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā chādeti. Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  12. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā chādeti. Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  13. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā nacchādeti. Yā āpattiyo pubbe asaritvā1 nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca Āpattikkhandhe2 yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

    1. Assaritvā - machasaṃ.
    2. Purimasmiṃ āpattikkhandhe - machasaṃ.

    [BJT Page 298] [\x 298/]

  14. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā nacchādeti. Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  15. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā chādeti. Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  16. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā chādeti. Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  17. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattīyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Tassa bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

  18. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ Dātabbaṃ.

    [BJT Page 300] [\x 300/]

  19. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ Dātabbaṃ.

  20. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave bhikkhuno pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ Dātabbaṃ.

  21. (21 - 40) Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti. (Yathāpubbe tathā vitthāretabbaṃ) -pe-. (41 - 60) Ummattako hoti -pe- (61 - 80) khittacitto hoti -pe- (81 - 100) vedanaṭṭo hoti. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi -pe- ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. -Peekaccā āpattiyo sarati. [PTS Page 065] [\q 65/] ekaccā āpattiyo nassarati -peekaccāsu āpattīsu nibbematiko ekaccāsu āpattisu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattisu vematiko. Tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko  nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchā desi, tā āpattiyo pacchānibbematiko chādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peyā āpattiyo pubbe nibbematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave: bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

    Mānattasatakaṃ niṭṭhitaṃ.

    [BJT Page 302] [\x 302/]

6. Mūlāyapaṭikassanacatussatakaṃ
  1. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāyapaṭikassitabbo.

  2. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathā paṭicchannānaṃ cassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  3. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Paṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  4. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  5. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  6. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti [PTS Page 066] [\q 66/] āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  7. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

    [BJT Page 304] [\x 304/]

  8. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  9. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā. Yā āpattiyo pubbe ajānitvā nacchādesi, Tā āpattiyo pacchā jānitvā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  10. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā Nacchādeti. Yā āpattiyo pubbe ajānitvā nacchādesi, Tā āpattiyo pacchā jānitvā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  11. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā Chādeti. Yā āpattiyo pubbe ajānitvā nacchādesi, Tā āpattiyo pacchā jānitvā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  12. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā Chādeti. Yā āpattiyo pubbe ajānitvā nacchādesi, Tā āpattiyo pacchā jānitvā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

    [BJT Page 306] [\x 306/]

  13. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā Nacchādeti. Yā āpattiyo pubbe asaritvā nacchādesi, Tā āpattiyo pacchā saritvā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  14. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā Nacchādeti. Yā āpattiyo pubbe assaritvā nacchādesi, Tā āpattiyo pacchā saritvā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  15. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā Chādeti. Yā āpattiyo pubbe asaritvā nacchādesi, Tā āpattiyo pacchā saritvā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  16. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā Chādeti. Yā āpattiyo pubbe asaritvā nacchādesi, Tā āpattiyo pacchā saritvā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

    [BJT Page 308] [\x 308/]

  17. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko Nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, Tā āpattiyo pacchā nibbematiko nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  18. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko Nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, Tā āpattiyo pacchā nibbematiko chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  19. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko Chādeti. Yā āpattiyo pubbe vematiko nacchādesi, Tā āpattiyo pacchā nibbematiko nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  20. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko Chādeti. Yā āpattiyo pubbe vematiko nacchādesi, Tā āpattiyo pacchā nibbematiko chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

    [BJT Page 310] [\x 310/]

  21. (21 - 40) Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā1 sāmaṇerā hoti. -Pe-. (Yathā heṭṭhā tathā vitthāretabbaṃ. ) (41 - 60) Ummattako hoti. -Pe- (yathā heṭṭhā tathā vitthāretabbaṃ. ) (61 -  80) Khittacitto hoti. -Pe-. (Yathā heṭṭhā tathā vitthāretabbaṃ. ) (81 - 100) Vedanaṭṭo hoti. -Pe-. (Yathā heṭṭhā tathā vitthāretabbaṃ. ) Tassa honti āpattiyo paṭicchannāyopi apaṭicchannāyopi -pe-. (Yathā heṭṭhā tathā vitthāretabbaṃ. ) Ekaccā āpattiyo jānāti, ekaccaṃ āpattiyo na jānāti -pe-. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. -Peekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacichādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti. -Peyā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peyā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. So bhikkhu mūlāyapapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. (101 - 200) Idha pana bhikkhave bhikkhu mānattāraho -pe(antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. ) -Pe-

    (201 - 300) Idha pana bhikkhave bhikkhu mānattaṃ caranto -pe(antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. ) -Pe-

    (301 - 400) Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati -pe- (mānattāraho ca mānattacārī ca abbhānāraho ca yathā parivāsiko tathā vitthāretabbā. ) Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti -pe-. Ummattako hoti -pe-. Khittacitto hoti -pe-. Vedanaṭṭo hoti. Tassa honti āpattiyo paṭicchannāyopi apaṭicchannāyopi -peekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti -pe-. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. -Pe- ekaccāsu āpattīsu nibbenamatiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. -

    1. Appaṭicchādetvā - machasaṃ, syā.

    [BJT Page 312] [\x 312/]

    Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -pe-. Yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbamatiko chādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti, yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti, so bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa [PTS Page 067] [\q 67/] āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabboti.

    Mūlāyapaṭikassanacatussatakaṃ niṭṭhitaṃ.

Parimāṇādi vāraṭṭhakaṃ
  1. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā parimāṇā1 apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāya paṭikassitabbo.

  2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā aparimāṇā2 apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathā paṭicchannānaṃ cassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā ekanāmā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Paṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā nānānāmā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

  5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo Āpajjitvā sabhāgā apaṭicchādetvā vibbhamati Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā Nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo Āpajjitvā visabhāgā apaṭicchādetvā vibbhamati Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā Nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo Āpajjitvā vavatthitā apaṭicchādetvā vibbhamati Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā Chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

  8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo Āpajjitvā sambhinnā apaṭicchādetvā vibbhamati Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā Chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ Purimāya āpattiyā samodhānaparivāso dātabbo.

    Parimāṇādi vāraṭṭhakaṃ niṭṭhitaṃ.

    1. Parimāṇāyo - syā.
    2. Aparimāṇāyo - syā.

    [BJT Page 314] [\x 314/]

Dve bhikkhuvāra ekādasakaṃ
  1. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti.  Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa1 parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

  2. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese vematikā honti. Eko chādeti, eko nacchādeti, yo chādeti, so Dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

  3. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese missakadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

  4. Dve bhikkhū missakaṃ āpannā honti. Te missake saṅghādisesadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

  5. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te missake missakadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

  6. Dve bhikkhū suddhakaṃ āpannā honti. Te suddhake saṅghādisesadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Ubhopi yathādhammaṃ kārāpetabbā.

  7. Dve bhikkhū suddhakaṃ āpannā honti. Te suddhake suddhakadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Ubhopi yathādhammaṃ kārāpetababā.

  8. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Ekassa hoti ārocessāmīti, ekassa hoti na ārocessāmīti. So paṭhamampi [PTS Page 068] [\q 68/] yāmaṃ chādeti, dutiyampi yāmaṃ chādeti, tatiyampiyāmaṃ chādeti, uddhaste2 aruṇe channā hoti āpatti. Yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

    1. Yathāpaṭicchannānañcassa - sīmu 1, 2. Yathāpaṭicchannecassa machasaṃ.
    2. Uṭṭhite - machasaṃ uddhate [PTS]

    [BJT Page 316] [\x 316/]

  9. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Te gacchanti ārocessāmāti. Ekassa antarāmagge makkhadhammo uppajjati na Ārocessāmīti. So paṭhamampi yāmaṃ chādeti, dutiyampi yāmaṃ chādeti, tatiyampi yāmaṃ chādeti, uddhaste aruṇe channā hoti āpatti. Yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

  10. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Te ummattakā honti. Te pacchā anummattakā hutvā eko chādeti, eko nacchādeti. Yo chādeti, so Dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

  11. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te pātimokkhe uddissamāne evaṃ vadenti: ''idāneva kho mayaṃ jānāma: ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī''ti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so Dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbanti.

    Dvebhikkhuvāra ekādasakaṃ niṭṭhitaṃ.

Mūlāyapaṭikassana avisuddhinavakaṃ
  1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

    [BJT Page 318] [\x 318/]

  2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi [PTS Page 069] [\q 69/] vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi Apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi Apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇayopi Apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. -

    [BJT Page 320] [\x 320/]

    So parivasanto antarā sambahulā saṃghādisesā Āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi Paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, [PTS Page 070] [\q 70/] adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.


  9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi Paṭicchannāyopi apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

    Mūlāyapaṭikassana avisuddhinavakaṃ niṭṭhitaṃ.

Mūlāyapaṭikassana visuddhinavakaṃ
  1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi  aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi Apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

    [BJT Page 322] [\x 322/]

  7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi Apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi Paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

  9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi Paṭicchannāyopi apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

    Mūlāyapaṭikassanavisuddhinavakaṃ niṭṭhitaṃ.

Dutiyamūlāyapaṭikassanavisuddhinavakaṃ
  1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. 1

    So tasmiṃ bhūmiyaṃ ṭhito purimā2 āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo apaṭicchannāyo. Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo apaṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ''ti. -

    1. Parimāṇāpaṭicchannāyo - [PTS.]
    2. Purimānaṃ - [PTS.]

    [BJT Page 324] [\x 324/]

    So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti. Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

  2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi.

    So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāci. Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo1 paṭicchannāyopi apaṭicchannāyopi. Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo paṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā2 āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

    So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti. Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi  āpattīhi.

  3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi Apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi apaṭicchannāyopi.

    So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo paṭicchannāyopi apaṭicchannāyopi. Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ Yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo Paṭicchannāyopi apaṭicchannāyopi. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

    So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti. Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

    1. Parimāṇā - machasaṃ.
    2. Pūrimānaṃ - machasaṃ.

    [BJT Page 326] [\x 326/]

  4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati1 adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo.

    So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ aparimāṇāyo apaṭicchannāyo. Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ aparimāṇāyo apaṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

    So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti. Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

  5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo.

    So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ aparimāṇāyo paṭicchannāyo. Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ aparimāṇāyo paṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

    So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti. Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

  6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi Apaṭicchannāyopi*. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi.

    So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi. Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ Yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ Aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

    So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti. Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

  7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi Apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi apaṭicchannāyo.

    So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi apaṭicchannāyo. Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ Yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ Parimāṇāyopi aparimāṇāyopi apaṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

    So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti. Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

  8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi Paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyo.

    So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyo. Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ. -

    ---------------------------------

    * ''Parimāṇāyopi aparimāṇāyopi -peappaṭicchannāyo''-
    Itipi dissati - machasaṃ.

    1. Paṭikassi - machasaṃ.

    [BJT Page 328] [\x 328/]

    Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena Aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ Parimāṇāyopi aparimāṇāyopi paṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

    So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāyapaṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti. Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

  9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi Apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ Mūlāyapaṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāyapaṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi apaṭicchannāyopi.

    So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyopi apaṭicchannāyopi. Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāyapaṭikassanaṃ Yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāyapaṭikassi adhammikena kammena kuppena aṭṭhānārahena: -

    [BJT Page 330] [\x 330/]

    Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno Antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ Parimāṇāyopi aparimāṇāyopi paṭicchannāyopi apaṭicchannāyopi. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā āpattīnaṃ antarā āpattīnañca mūlāyapaṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

    So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca mūlāyapaṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāyapaṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti. Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhī'ti.

    Dutiyamūlāyapaṭikassanavisuddhinavakaṃ niṭṭhitaṃ.
Samuccayakkhandhakaṃ tatiyaṃ.

Tassuddānaṃ:

Apaṭicchannā ekāha dvīha tīha catūha ca,
Pañcāha pakkhadasānaṃ āpatyāha suddhanto muni.

Vibbhanto parimāṇāsu dve bhikkhu tattha saññino,
Dve vematikā missakadiṭṭhino missake garukadiṭṭhino.

Missake missakadiṭṭhino suddhake garukadiṭṭhino,
Suddhidiṭṭhi ca chādeti atha pakkamitena ca.

Ummattakadesanañca mūlāyapaṭivisuddhako,
Ācariyānaṃ vibhajjavādīnaṃ tambapaṇṇidīpappasādakānaṃ, mahāvihāravāsīnaṃ vācanā saddhammaṭṭhitiyāti. *

Samuccayakkhandhakaṃ niṭṭhitaṃ.

*Uddānagāthānaṃ syāmamarammapotthakesu bahuso visadisatā dissate.

[BJT Page 332] [\x 332/]

4. Samathakkhandhakaṃ

1. Sammukhāvinayo

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni karonti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṃ hi nāma chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni karissanti tajjinīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampī''ti.

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi*:

Saccaṃ kira bhikkhave chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni karonti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampīti. 'Saccaṃ bhagavā1'. Vigarahi buddho bhagavā: ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā asammukhībhūtānaṃ bhikkhūnaṃ kammāni karissanti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

''Na bhikkhave asammukhībhūtānaṃ bhikkhūnaṃ kammaṃ kātabbaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, yo kareyya āpatti dukkaṭassā''ti.

Adhammavādīnavakaṃ: 2

Adhammavādī puggalo, adhammavādī sambahulā, 3 adhammavādī saṅgho, dhammavādī puggalo, dhammavādī sambahulā, dhammavādī saṅgho.
  1. Adhammavādī puggalo dhammavādiṃ puggalaṃ4 saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhāhi, [PTS Page 074] [\q 74/] imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

  2. Adhammavādī puggalo dhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

    1. Bhagavāti - machasaṃ, syā.
    2. Kaṇhapakkhanavakanti potthakesu dissate.
    3. Adhammavādisambahulā - sī 1, 2.
    4. Dhammavādipuggalaṃ - sīmu, sī 1, 2.
    * Pāṭhoyaṃ sīhalamudditapotthake na dissati.
    Peyyālehi saṅkhittaṭṭhānāni kammakkhandhake āgatanayena veditabbāni.

    [BJT Page 334] [\x 334/]

  3. Adhammavādī puggalo dhammavādiṃ saṅghaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

  4. Adhammavādī sambahulā dhammavādiṃ puggalaṃ Saññāpenti nijjhāpenti pekkhenti anupekkhenti Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

  5. Adhammavādī sambahulā dhammavādī sambahule Saññāpenti nijjhāpenti pekkhenti anupekkhenti Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

  6. Adhammavādī sambahulā dhammavādiṃ saṅghaṃ2 Saññāpenti nijjhāpenti pekkhenti anupekkhenti Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

  7. Adhammavādī saṅgho dhammavādiṃ puggalaṃ Saññāpeti nijjhāpeti pekkheti anupekkheti Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

  8. Adhammavādī saṅgho dhammavādī sambahule Saññāpeti nijjhāpeti pekkheti anupekkheti Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

  9. Adhammavādī saṅgho dhammavādiṃ saṅghaṃ Saññāpeti nijjhāpeti pekkheti anupekkheti Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakenāti.

    Adhammavādinavakaṃ niṭṭhitaṃ.

Dhammavādīnavakaṃ:
  1. Dhammavādī puggalo adhammavādiṃ puggalaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati sammukhāvinayena.

    1. Dhammavādipuggalaṃ - sī 1, 2. Sīmu.
    2. Dhammavādisaṅghaṃ - sī. 1. 2 Sīmu.

    [BJT Page 336] [\x 336/]

  2. Dhammavādī puggalo adhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati sammukhāvinayena.

  3. Dhammavādī puggalo adhammavādiṃ saṅghaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati sammukhāvinayena.

  4. Dhammavādī sambahulā adhammavādiṃ puggalaṃ Saññāpenti nijjhāpenti pekkhenti anupekkhenti Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati sammukhāvinayena.

  5. Dhammavādī sambahulā adhammavādī sambahule Saññāpenti nijjhāpenti pekkhenti anupekkhenti Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati sammukhāvinayena.

  6. Dhammavādī sambahulā adhammavādiṃ saṅghaṃ saññāpenti nijjhāpenti pekkhenti anupekkhenti Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati sammukhāvinayena.

  7. Dhammavādī saṅgho adhammavādiṃ puggalaṃ Saññāpeti nijjhāpeti pekkheti anupekkheti Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati sammukhāvinayena.

  8. Dhammavādī saṅgho adhammavādī sambahule Saññāpeti nijjhāpeti pekkheti anupekkheti Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati sammukhāvinayena.

  9. Dhammavādī saṅgho adhammavādiṃ saṅghaṃ Saññāpeti nijjhāpeti pekkheti anupekkheti Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati sammukhāvinayena.

    Dhammavādinavakaṃ niṭṭhitaṃ.

    [BJT Page 338] [\x 338/]

2. Sativinayo
  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmatā dabbamallaputtena jātiyā sattavassena arahattā sacchikataṃ hoti. Yaṃ kiñci sāvakena pattabbaṃ, sabbaṃ tena anuppattaṃ hoti. Tatthi cassa kiñci uttariṃ karaṇīyaṃ1, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa patisallīnassa2 evaṃ cetaso parivitakko udapādi: mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ, sabbaṃ mayā anuppattaṃ. Natthi ca me kiñci uttariṃ karaṇīyaṃ, katassa vā paticayo. Kinnu kho ahaṃ saṅghassa ceyyāvaccaṃ kareyya''nti.

    Atha kho āyasmato dabbassa mallaputtassa etadahosi: ''yannūnāhaṃ3 saṅghassa senāsanañca [PTS Page 075] [\q 75/] paññāpeyyaṃ4, bhattāni ca uddiseyya''nti.

  2. Atha kho āyasmā dabbo mallaputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca: ''idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 'mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ. Natthi me kiñci uttariṃ karaṇīyaṃ, katassa vā paticayo. Kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya''nti. Tassa mayhaṃ bhante etadahosi: ''yannūnāhaṃ saṅghassa senāsanañca paññāpeyya, bhattāni ca uddiseyya''nti. Icchāmahaṃ bhante saṅghassa senāsanañca paññāpetuṃ, bhantāni ca uddisitunti. ''Sādhu sādhu dabba, tena hi tvaṃ dabba, saṅghassa senāsanañca paññāpehi, bhattāni ca uddisāhī''ti. Evaṃ bhanteti kho āyasmā dabbo mallaputto bhagavato paccassosi.

  3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannatu. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ dabbo yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: yadi saṅghassa pattakallaṃ saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammanneyya. Esā ñatti.

    1. Uttarikaraṇiyaṃ - machasaṃ, syā.
    2. Paṭisallīnassa, machasaṃ.
    3. Yaṃnūnāhaṃ, machasaṃ.
    4. Paññapeyyaṃ, machasaṃ.

    [BJT Page 340] [\x 340/]

    Suṇātu me bhante saṅgho: saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannati. Yassāyasmato khamati āyasmato dabbassa mallaputtassa senāsanapaññāpakassa ca bhattuddesakassa ca sammuti1. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

  4. Sammatoca panāyasmā dabbo mallaputto sabhāgānaṃ sabhāgānaṃ bhikkhūnaṃ2 ekajjhaṃ senāsanaṃ paññāpeti: ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti ''te aññamaññaṃ suttantaṃ saṅgāyissantī''ti. Ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti ''te aññamaññaṃ vinayaṃ vinicchinissantī''3ti. Ye te bhikkhū dhammakathikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti ''te aññamaññaṃ dhammaṃ sākacchissantī''ti. Ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññāpeti ''te aññamaññaṃ na vyābādhissantī''ti. [PTS Page 076] [\q 76/] ye te bhikkhū tiracchānakathikā kāyadaḍḍhibahulā4 viharanti, tesampi ekajjhaṃ senāsanaṃ paññāpeti ''imāyapime5 āyasmanto6 ratiyā acchissantī''ti. Yepi te7 bhikkhū vikāle āgacchanti, tesampi tejodhātuṃ samāpajjitvā teneva ālokena senāsanaṃ paññāpeti.

  5. Apissu bhikkhū sañcicca vikāle āgacchanti ''mayaṃ āyasmato dabbassa mallaputtassa iddhipāṭihāriyaṃ passissāmā''ti. Te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ vadenti: ''amhākaṃ āvuso dabba senāsanaṃ paññāpehī''ti. Te āyasmā dabbo mallaputto evaṃ vadeti: kattha āyasmantā icchanti? Kattha paññāpemīti? Te sañcicca dūre apadisanti: ''amhākaṃ āvuso dabba gijjhakūṭe pabbate senāsanaṃ paññāpehi.

    Amhākaṃ āvuso corapapāte senāsanaṃ paññāpehi.
    Amhākaṃ āvuso isigilipasse kāḷasilāyaṃ senāsanaṃ paññāpehi.
    Amhākaṃ āvuso vebhārapasse sattapaṇṇiguhāyaṃ senāsanaṃ paññāpehi.
    Amhākaṃ āvuso sītavane sappasoṇḍikapabbhāre senāsanaṃ paññāpehi.
    Amhākaṃ āvuso gotamakandarāyaṃ8 senāsanaṃ paññāpehi.
    Amhākaṃ āvuso tindukakandarāyaṃ9 senāsanaṃ paññāpehi.
    Amhākaṃ āvuso tapodakandarāyaṃ10 senāsanaṃ paññāpehi.
    Amhākaṃ āvuso tapodārāme senāsanaṃ paññāpehi.
    Amhākaṃ āvuso jīvakambavane senāsanaṃ paññāpehi.
    Amhākaṃ āvuso maddakucchismiṃ11 migadāye senāsanaṃ paññāpehī''ti.

    1. Sammati - syā.
    2. Sabhāgānaṃ bhikkhūnaṃ - machasaṃ.
    3. Vinicchissanti - [PTS.]
    4. Kāyadaḷahibahulā - machasaṃ. Syā sīmu.
    5. Imāyapi ime - [PTS]
    6. Āyasmantā - sī 1. 2 Sīmu. Syā.
    7. Ye te - sī 1, 2.
    8. Gotamakakandarāyaṃ - machasaṃ.
    9. Tiṇḍukakandarāyaṃ - machasaṃ. Syā.
    10. Kapotakandarāyaṃ - sīmu machasaṃ.
    11. Maddakucchimbhi - machasaṃ. Syā.

    [BJT Page 342] [\x 342/]

  6. Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati. Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti. Tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpeti: ayaṃ mañco, idaṃ piṭhaṃ, ayaṃ bhisi, idaṃ bimbohanaṃ1, idaṃ vaccaṭṭhānaṃ, idaṃ passāvaṭṭhānaṃ, idaṃ pānīyaṃ, idaṃ paribhojanīyaṃ, ayaṃ kattaradaṇḍo, idaṃ saṅghassa katikasaṇṭhānaṃ2, imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabbanti. Tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpetvā punadeva veḷuvanaṃ paccāgacchati.

  7. Tena kho pana samayena mettiyabhummajakā3 bhikkhū navakā ceva honti appapuññā ca. Yāni saṅghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. Tena kho pana samayena rājagahe manussā [PTS Page 077] [\q 77/] icchanti therānaṃ bhikkhūnaṃ abhisaṅkhārikaṃ dātuṃ - sappīmpi telampi uttaribhaṅgampi. Mettiyabhummajakānaṃ pana bhikkhūnaṃ pākatīkaṃ denti - yathāraddhaṃ4 kaṇājakaṃ5 bilaṅgadutiyā. Te pacchābhattaṃ piṇḍapātapaṭikkantā there bhikkhū pucchanti: 'tumhākaṃ āvuso bhattagge kiṃ ahosi, tumhākaṃ kiṃ ahosī'ti. Ekacce therā evaṃ vadenti: 'amhākaṃ āvuso sappi ahosi. Telaṃ ahosi uttaribhaṅgaṃ ahosī'ti. Mettiyabhummajakā3 pana bhikkhū evaṃ vadenti: amhākaṃ āvuso na kiñci ahosi - pākatikaṃ yathāraddhaṃ4 kaṇājakaṃ - bilaṅgadutiyanti.

  8. Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa catukkabhattaṃ deti niccabhattaṃ. So bhattagge saputtadāro upatiṭṭhitvā parivisati - aññe odanena pucchanti, aññe sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti. Tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya mettiyabhummajakānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti. Atha kho kalyāṇabhattiko gahapati ārāmaṃ agamāsi kenacideva karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ dabbaṃ mallaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kalyaṇabhattikaṃ gahapatiṃ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi.

  9. Atha kho kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: kassa bhante amhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti? Mettiyabhummajakānaṃ kho gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti. Atha kho kalyāṇabhattiko gahapati anattamano ahosi: kathaṃ hi nāma pāpibhikkhu amhākaṃ ghare bhuñjissantīti. Gharaṃ gantvā dāsiṃ āṇāpesi: ''ye je sve bhattikā āgacchanti, te koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā''ti. Evaṃ ayyāti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi.

    1. Bibbohanaṃ - machasaṃ.
    2. Katikasanthānaṃ, sīmu.
    3. Mettiyabhumajakā - machasaṃ.
    4. Yathārandhaṃ, machasaṃ.
    5. Kāṇājakaṃ - syā.

    [BJT Page 344] [\x 344/]

  10. Atha kho mettiyabhummajakā bhikkhū ''giyyo kho āvuso amhākaṃ kalyāṇabhattikassa gahapatino bhattaṃ uddiṭṭhaṃ. Sve amhe kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati: aññe odanena pucchissanti. Aññe sūpena pucchissanti. [PTS Page 078] [\q 78/] aññe telena pucchissanti. Aññe uttarabhaṅgena pucchissantī''ti. Te teneva somanassena na cittarūpaṃ rattiyā supiṃsu.

  11. Atha kho mettiyabhummajakā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena kalyāṇabhattikassa gahapatino nivesanaṃ tenupasaṅkamiṃsu. Addasā kho sā dāsī mettiyabhummajake bhikkhū dūratova āgacchante. Disvāna koṭṭhake āsanaṃ paññāpetvā mettiyabhummajake bhikkhū etadavoca: nisīdatha bhanteti. Atha kho mettiyabhummajakānaṃ bhikkhūnaṃ etadahosi: nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati yathā mayaṃ koṭṭhake nisīdāpīyāmāti1 atha kho sā dāsī kaṇājakena2 bilaṅgadutiyena upagañji bhuñjatha bhanteti. 'Mayaṃ kho bhagini niccabhattikā'ti. ''Jānāmi ayyā niccabhattikāti. Api cāhaṃ bhiyyova gahapatinā āṇattā: 'ye je sve bhattikā āgacchanti, te koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅkadutiyena parivisā'ti. Bhuñjatha bhante''ti.

  12. Atha kho mettiyabhummajakā bhikkhū ''bhiyyo kho āvuso, kalyāṇabhattiko gahapati ārāmaṃ agamāsi dabbassa mallaputtassa santike. Nissaṃsayaṃ kho mayaṃ dabbena mallaputtena gahapatino antare3 paribhinnā''ti. Te teneva domanassena na cittarūpaṃ bhuñjiṃsu. Atha kho mettiyabhummajakā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiṃsu - tuṇhībhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā.

  13. Atha kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu.

    Dutiyampi kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu.

    Tatiyampi kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu. 'Kyāhaṃ ayyānaṃ aparajjhāmi, kissa maṃ ayyā nālapantī'tī? ''Tathā hi pana tvaṃ bhagini, amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasī''ti. 'Kyāhaṃ ayyā karomī'ti. ''Sace kho tvaṃ bhagini, iccheyyāsi, ajje va bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ nāsāpeyyā''ti. 'Kyāhaṃ ayyā karomi, kiṃ mayā sakkā kātunti?'

    1. Nisīdāpeyyāmāti - sī 1, 2.
    2. Kāṇājakena - syā.
    3. Santike - syā.

    [BJT Page 346] [\x 346/]

  14. ''Ehi tvaṃ bhagini, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ evaṃ vadehi: [PTS Page 079] [\q 79/] idaṃ bhante, nacchannaṃ nappatirūpaṃ. Yāyaṃ bhante disā abhayā anītikā anupaddavā, sāyaṃ disā sabhayā saītikā saupaddavā. Yato nivātaṃ tato pavātaṃ1. Udakaṃ maññe ādittaṃ. Ayyenamhi dabbena mallaputtena dūsitā''ti. Evaṃ ayyāti kho mettiyā bhikkhunī mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā2 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā mettiyā bhikkhunī bhagavantaṃ etadavoca: ''idaṃ bhante, nacchannaṃ nappatirūpaṃ. Yāyaṃ bhante disā abhayā anītikā anupaddavā, sāyaṃ disā sabhayā saītikā saupaddavā. Yato nivātaṃ tato pavātaṃ. Udakaṃ maññe ādittaṃ. Ayyenamhi dabbena mallaputtena dūsitā''ti.

  15. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: ''sarasi tvaṃ dabba, evarūpaṃ kattā yathāyaṃ bhikkhunī āhā''ti. ''Yathā maṃ bhante bhagavā jānātī''ti.

    Dutiyampi kho bhagavā āyasmantaṃ dabbaṃ Mallaputtaṃ etadavoca: ''sarasi tvaṃ dabba, evarūpaṃ kattā yathāyaṃ Bhikkhunī āhā''ti. ''Yathā maṃ bhante bhagavā jānātī''ti.

    Tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ Etadavoca: ''sarasi tvaṃ dabba, evarūpaṃ kattā yathāyaṃ Bhikkhunī āhā''ti. ''Yathā maṃ bhante bhagavā jānātī''ti.

    Na kho dabba, dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ, katanti vadehi, sace akataṃ, akatanti vadehīti. ''Yatohaṃ bhante, jāto nābhijānāmi supinantenapi3 methunaṃ dhammaṃ patisevitā, pageva jāgaro''ti. Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave, mettiyā bhikkhuniṃ nāsetha. Ime ca bhikkhū anuyuñjathāti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

  16. Atha kho te bhikkhu mettiyaṃ bhikkhuniṃ nāsesuṃ. Atha kho mettiyabhummajakā bhikkhū te bhikkhū etadavocuṃ: ''mā āvuso, mettiyaṃ bhikkhuniṃ nāsetha. Na sā kiñci aparajjhati. Amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehī''ti. ''Kiṃ pana tumhe āvuso, āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsethā''ti. 'Evamāvuso'ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsessantī''ti.

    1. Svātaṃ - machasaṃ.
    2. Paṭissuṇitvā - syā.
    3. Supinantenāpi - sī2

    [BJT Page 348] [\x 348/]

  17. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave, mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsentīti?. 'Saccaṃ bhagavā', vigarahi buddho bhagavā 'Ananucchivikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ Assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṃ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ ca pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  18. Tena hi bhikkhave, saṅgho dabbassa mallaputtassa sativepullappattassa sativinayaṃ detu. Evañca [PTS Page 080] [\q 80/] pana bhikkhave dātabbo: tena bhikkhave dabbena mallaputtena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ime maṃ bhante, mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti. Sohaṃ bhante sativepullappatto saṅghaṃ sativinayaṃ yācāmī''ti.

    Dutiyampi yācitabbo: ''ime maṃ bhante, Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti. Sohaṃ bhante sativepullappatto saṅghaṃ sativinayaṃ yācāmī''ti.

    Tatiyampi yācitabbo: ''ime maṃ bhante, Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti. Sohaṃ bhante sativepullappatto saṅghaṃ sativinayaṃ yācāmī''ti.

  19. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaṃ sativinayaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṃ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṃ deti. Yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṃ deti. Yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṃ deti. Yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinno saṅghena āyasmato dabbassa mallaputtassa sativepullappattassa sativinayo. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    [BJT Page 350] [\x 350/]

    Pañcimāni bhikkhave dhammikāni sativinayassa dānāni: suddho hoti bhikkhu anāpattiko, anuvadanti ca naṃ, yācati ca, tassa saṅgho sativinayaṃ deti, dhammena samaggena1 imāni kho bhikkhave, pañca dhammikāni sativinayassa dānānīti. *

    Sativinayo niṭṭhito.

Amūḷhavinayo
  1. Tena kho pana samayena gaggo bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Bhikkhu gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṃ āpattiṃ āpajjitā''ti. So evaṃ vadeti: ''ahaṃ kho [PTS Page 081] [\q 81/] āvuso, ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ kata''nti. Evampi naṃ vuccamānā codenteva: ''saratāyasmā evarūpaṃ āpattiṃ āpajjitā''ti.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṃ hi nāma bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codessanti: 'saratāyasmā evarūpiṃ āpattiṃ āpajjitā'3ti. So evaṃ vadeti: 'ahaṃ kho āvuso, ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ kata'nti. Evampi taṃ vuccamānā codentava: ''saratāyasmā evarūpiṃ āpattiṃ āpajjitā''ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira Bhikkhave, mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsentīti?. 'Saccaṃ bhagavā', vigarahi buddho bhagavā 'Ananucchivikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ Assāmiṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṃ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ ca pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  3. Tena hi bhikkhave, saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ detu. Evañca pana bhikkhave dātabbo: tena bhikkhave, gaggena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante, ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṃ āpattiṃ āpajjitā''ti. Tyāhaṃ evaṃ vadāmi: -

    1. Samaggo - [PTS.]

    * ''Ettha suddhassa anāpattikassa dānaṃ ekaṃ, anuvaditassa ekaṃ, yācitassa ekaṃ, saṅghena dānaṃ ekaṃ, dhammena samaggadānaṃ ekanti evaṃ pañca. Etāni pana ekena aṅgavasena na labhanti. Tasmā desanāmattamevetaṃ'' - samannapāsādikā

    2. Bhāsitaparikkantaṃ - machasaṃ, syā.
    3. 'Āpajjitvā' tipi pāṭho, - aṭṭhakathā

    [BJT Page 352] [\x 352/]

    ''Ahaṃ kho āvuso, ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: 'saratāyasmā evarūpiṃ āpatti āpajjitā'ti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmī''ti.

    Dutiyampi yācitabbo: ''ahaṃ bhante, ummattako ahosiṃ Cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṃ āpattiṃ āpajjitā''ti. Tyāhaṃ evaṃ vadāmi: ''Ahaṃ kho āvuso, ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: 'saratāyasmā evarūpiṃ āpatti āpajjitā'ti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmī''ti.

    Tatiyampi yācitabbo: ''ahaṃ bhante, ummattako ahosiṃ Cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṃ āpattiṃ āpajjitā''ti. Tyāhaṃ evaṃ vadāmi: ''Ahaṃ kho āvuso, ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: 'saratāyasmā evarūpiṃ āpatti āpajjitā'ti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmī''ti.

  4. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: ayaṃ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: 'saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So evaṃ vadeti: 'ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhaṃ taṃ sarāmi. [PTS Page 082] [\q 82/] mūḷhena me etaṃ katanti. Evampi naṃ vuccamānā codenteva. 'Saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So amūḷho saṅghaṃ amūḷhavinayaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ dadeyya esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So evaṃ vadeti:

    [BJT Page 354] [\x 354/]

    'Ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ Assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi naṃ vuccamānā codenteva. 'Saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So amūḷho saṅghaṃ amūḷhavinayaṃ yācati. Saṅgho gaggassa Bhikkhuno amūḷhassa amūḷhavinayaṃ deti. Yassāyasmato khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So evaṃ vadeti: 'ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi naṃ vuccamānā codenteva. 'Saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So amūḷho saṅghaṃ amūḷhavinayaṃ yācati. Saṅgho gaggassa Bhikkhuno amūḷhassa amūḷhavinayaṃ deti. Yassāyasmato khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So evaṃ vadeti: 'ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi naṃ vuccamānā codenteva. 'Saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So amūḷho saṅghaṃ amūḷhavinayaṃ yācati. Saṅgho gaggassa Bhikkhuno amūḷhassa amūḷhavinayaṃ deti. Yassāyasmato khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dinno saṅghena gaggassa bhikkhuno amūḷhassa amūḷhavinayo. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

  5. Tīṇimāni bhikkhave adhammikāni amūḷhavinayassa dānāni. Tīṇi dhammikāni.

    Katamāni tīṇi adhammikāni amūḷhavinayassa dānāni? Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So saramāno va evaṃ vadeti: na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitāti. Tassa saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ.

    Idha pana bhikkhave bhikkhū āpattiṃ āpanno hoti tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So saramāno va evaṃ vadeti: sarāmi kho ahaṃ āvuso yathā supinantenāti. Tassa saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ.

    Idha pana bhikkhave bhikkhū āpattiṃ āpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So anummattako ummattakālayaṃ karoti: ahampi kho evaṃ karomi, tumhepi evaṃ karotha, mayhampi etaṃ kappati, tumhākampetaṃ kappatīti. Tassa Saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ. Imāni tīṇi adhammikāni amūḷhavinayassa dānāni.

    [BJT Page 356] [\x 356/]

  6. Katamāni tīṇi dhammikāni amūḷhavinayassa dānāni? Idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So asaramāno va evaṃ vadeti. Na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitāti. Tassa saṅgho amūḷhavinayaṃ deti. Dhammikaṃ amūḷhavinayassa dānaṃ.

    Idha pana bhikkhave bhikkhu ummattako Hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṃ āpattiṃ [PTS Page 083] [\q 83/] āpajjitāti. So asaramāno va evaṃ vadeti. Sarāmi kho ahaṃ āvuso yathāsupinantenāti. Tassa Saṅgho amūḷhavinayaṃ deti. Dhammikaṃ amūḷhavinayassa dānaṃ.

    Idha pana bhikkhave bhikkhu ummattako Hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So ummattako ummattakālayaṃ karoti: ahampi evaṃ karomi, tumhepi evaṃ karotha. Mayhampi etaṃ kappati, tumhākampetaṃ kappatīti. Tassa Saṅgho amūḷhavinayaṃ deti. Dhammikaṃ amūḷhavinayassa dānaṃ.

    Imāni tīṇi dhammikāni amūḷhavinayassa dānānīti.

    Paṭiññātakaraṇaṃ

  7. Tena kho pana samayena chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṃ kammāni karonti tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṃ kammāni karissanti tajjinīyampi pabbājanīyampi niyassampi paṭisāraṇīyampi ukkhepanīyampīti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira Bhikkhave, mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsentīti?.

    [BJT Page 358] [\x 358/]

    'Saccaṃ bhagavā', vigarahi buddho bhagavā 'Ananucchivikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ Assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṃ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave apaṭiññāya bhikkhūnaṃ kammaṃ kātabbaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā. Yo kareyya1 āpatti dukkaṭassa.

  8. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ: evaṃ dhammikaṃ. Kathañca bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ? Bhikkhu pārājikaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: pārājikaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso pārājikaṃ ajjhāpanno saṅghādisesaṃ ajjhāpannoti taṃ saṅgho saṅghādisesena kāreti adhammikaṃ paṭiññātakaraṇaṃ.

    Bhikkhu pārājikaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vāpārājikaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso pārājikaṃ ajjhāpanno'ti. Taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu thullaccayaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā thullavaccayaṃ āyasmā [PTS Page 084] [\q 84/] ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso thullavaccayaṃ ajjhāpanno'ti. Taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu pācittiyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pācittiyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso pācittiyaṃ ajjhāpanno'ti. Taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu pāṭidesanīyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pāṭidesanīyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso pāṭidesanīyaṃ ajjhāpanno'ti. Taṃ saṅgho Pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu dukkaṭaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dukkaṭaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso dukkaṭaṃ ajjhāpanno'ti. Taṃ saṅgho pārājikena kāreti Adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu dubbhāsitaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpanno'ti. Taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu saṅghādisesaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā saṅghādisesaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso saṅghādisesaṃ ajjhāpannoti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu thullavaccayaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā thullavaccayaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso thullavaccayaṃ ajjhāpannoti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu pācittiyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pācittiyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso pācittiyaṃ ajjhāpannoti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu pāṭidesanīyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pāṭidesanīyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso pāṭidesanīyaṃ ajjhāpannoti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu dukkaṭaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dukkaṭaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso dukkaṭaṃ ajjhāpannoti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu dubbhāsitaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpannoti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.

    Bhikkhu dubbhāsitaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpannoti Saṅghādisesaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ. Thullavaccayaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ. Pācittiyaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ. Pāṭidesanīyaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ. Dukkaṭaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ.

  9. Kathañca bhikkhave dhammikaṃ hoti paṭiññātakaraṇaṃ: bhikkhu pārājikaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: pārājikaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso pārājikaṃ ajjhāpannoti. Taṃ saṅgho pārājikena kāreti dhammikaṃ paṭiññātakaraṇaṃ.

    1. Kāreyya - machasaṃ,

    [BJT Page 360] [\x 360/]

    Bhikkhu saṅghādisesaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: saṅghādisesaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso saṅghādisesaṃ ajjhāpannoti. Taṃ saṅgho saṅghādisesena kāreti. Dhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu thullaccayaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: thullaccayaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso thullaccayaṃ ajjhāpannoti. Taṃ saṅgho thullaccayena kāreti. Dhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu pācittiyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: pācittiyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso pācittiyaṃ ajjhāpannoti. Taṃ saṅgho pācittiyena kāreti. Dhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu pāṭidesanīyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: pāṭidesanīyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso pāṭidesanīyaṃ ajjhāpannoti. Taṃ saṅgho pāṭidesanīyena kāreti. Dhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu dukkaṭaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: dukkaṭaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso dukkaṭaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti. Dhammikaṃ Paṭiññātakaraṇaṃ. Bhikkhu dubbhāsitaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: dubbhāsitaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso dubbhāsitaṃ ajjhāpannoti. Taṃ saṅgho dubbhāsitena kāreti. Dhammikaṃ paṭiññātakaraṇaṃ.

    Evaṃ kho bhikkhave dhammikaṃ hoti paṭiññātakaraṇanti.

    Yebhuyyasikā

  10. Tena kho pana samayena bhikkhu saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vūpasametuṃ.

  11. Pañcahi bhikkhave aṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya: evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo: yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammanneyya. Esā ñatti.

    Suṇātu me bhante saṅgho: saṅgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno salākagāhāpakassa sammuti, so tuṇhassa. Yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako. Khamati saṅghassa. Tasmā tuṇahī. Evametaṃ dhārayāmī''ti.

    [BJT Page 362] [\x 362/]

  12. [PTS Page 085] [\q 85/] dasa ime bhikkhave adhammikā salākagāhā, dasa dhammikā. Katame dasa adhammikā salākagāhā: oramattakañca adhikaraṇaṃ hoti. Na ca gatigataṃ hoti. Na ca saritasāritaṃ hoti. Jānāti 'adhammavādī bahutarā'ti. Appeva nāma adhammavādī bahutarā assūti. Jānāti saṅgho bhijjissatīti appeva nāma saṅgho bhijjeyyāti. Adhammena gaṇhanti. Vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti, ime dasa adhammikā salākagāhā.

    Katame dasa dhammikā salākagāhā: na ca oramattakaṃ adhikaraṇaṃ hoti, gatigatañca hoti, saritasāritañca hoti, jānāti dhammavādī bahutarāti. Appeva nāma dhammavādī bahutarā assūti. Jānāti saṅgho na bhijjissatīti appeva nāma saṅgho na bhijjeyyāti. Dhammena gaṇhantī, samaggā gaṇhantī, yathādiṭṭhiyā ca gaṇhanti, ime dasa dhammikā salākagāhāti.

    Tassapāpiyyasikā

  13. Tena kho pana samayena uvāḷo1 bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamānoavajānitvā paṭijānāti, paṭijānitvā avajānāti, aññena aññaṃ paṭicarati, sampajānamusā bhāsati. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānissati, paṭijānitvā avajānisasti, aññena aññaṃ paṭicarissati, sampajānamusā bhāsissatīti.

    1. Upacāḷo - machasaṃ

    [BJT Page 364] [\x 364/]

  14. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira Bhikkhave, mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsentīti?. 'Saccaṃ bhagavā', vigarahi buddho bhagavā 'Ananucchivikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ Assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṃ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ karotu. Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ uvāḷe bhikkhū codetabbo: codetvā sāretabbo: sāretvā āpattiṃ āropetabbo: āpattiṃ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho ayaṃ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṃ paṭicarati. Sampajānamusā bhāsati. Yadi saṅghassa pattakallaṃ. Saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ kareyya. Esā ñatti.

    Suṇātu me bhante saṅgho ayaṃ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṃ paṭicarati. Sampajānamusā bhāsati. Saṅgho uvāḷassa bhikkhuno Tassapāpiyyasikākammaṃ karaṇaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho ayaṃ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṃ paṭicarati. Sampajānamusā bhāsati. Saṅgho uvāḷassa bhikkhuno Tassapāpiyyasikākammaṃ karaṇaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho ayaṃ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṃ paṭicarati. Sampajānamusā bhāsati. Saṅgho uvāḷassa bhikkhuno Tassapāpiyyasikākammaṃ karaṇaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Kataṃ saṅghena uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    [PTS Page 086] [\q 86/] pañcamāni bhikkhave dhammikāni tassapāpiyyasikākammassa karaṇāni: asūcī ca hoti alajji ca sānuvādo ca, tassa saṅgho tassapāpiyyasikā kammaṃ karoti dhammena samaggo. Imāni kho bhikkhave pañca dhammikāni tassapāpiyyasikākammassa karaṇāni.

    Samaggena - machasaṃ

    [BJT Page 366] [\x 366/]

    Adhammakammadvādasakaṃ

  15. Tīhi bhikkhave aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca Duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassa pāpiyyasikākammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvūpasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca.

    Dhammakammadvādasakaṃ

  16. Tīhi bhikkhave aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasantañca: sammukhā kataṃ hoti, Paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasannañca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Dhammakammañca hoti vinayakammañca suvupasannañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasantañca: codetvā kataṃ hoti, sāretvā Kataṃ hoti, āpattiṃ āropetvā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Dhammakammañca hoti vinayakammañca suvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasantañca: sammukhā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Dhammakammañca hoti vinayakammañca suvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasantañca: paṭipucchā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Adhammakammañca hoti vinayakammañca suvupasantañca.

    Aparehi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasantañca: paṭiññāya kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Dhammakammañca hoti vinayakammañca suvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasantañca: āpattiyā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Dhammakammañca hoti vinayakammañca suvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasantañca: desanāgāminiyā āpattiyā Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Dhammakammañca hoti vinayakammañca suvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasantañca: adesitāya āpattiyā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Dhammakammañca hoti vinayakammañca suvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasantañca: codetvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Dhammakammañca hoti vinayakammañca suvupasantañca. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti vinayakammañca suvupasantañca: sāretvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ Dhammakammañca hoti vinayakammañca suvupasantañca.

    Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammaṃ ca hoti vinayakammañca suvupasantañca: āpattiṃ āropetvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyasikākammaṃ Dhammakammañca hoti vinayakammañca suvupasantañca.

    Ākaṅkhamāna chakkaṃ

  17. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikakammaṃ kareyya: bhaṇḍanakārako hoti Kalahakārako vivādakārako bhassakārako saṅghe Adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.

    [BJT Page 368] [\x 368/]
    (1) Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya: Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.

    (2) Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya: Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.

    (3) Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.

    (4) Aparesampi bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya: Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.

    (5) Aparesampi bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya: Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya. Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

    [BJT Page 370] [\x 370/]

    Aṭṭhārasa vattaṃ

  18. Tassapāpiyyasikākammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: na Upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhunī sampayojetabbanti.

    Atha kho saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ akāsi.

    Tiṇavatthārakaṃ

  19. Tena kho pana samayena bhikkhūnaṃ bhaṇaḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi: amhākaṃ kho bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya: kathannū [PTS Page 087] [\q 87/] kho amhehi paṭipajjitabbanti.

  20. Bhagavato etamatthaṃ ārocesuṃ. Idha pana bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ, tatra ce bhikkhūnaṃ evaṃ hoti amhākaṃ kho bhaṇḍanajātānaṃ kalahajātānaṃ, vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyyāti anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ.

    [BJT Page 372] [\x 372/]

    Evañca pana bhikkhave vūpasametabbaṃ: sabbeheva ekajjhaṃ sannipatitabbaṃ: sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttanti.

  21. Ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: suṇantu me āyasmantā. Amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīti aññamaññaṃ kāressāma siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadāyasmantānaṃ pattakallaṃ ahaṃ yā veva āyasmantānaṃ āpatti, yā ca attano āpatti, āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttanti. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo:

    Suṇantu me āyasmantā. Amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadāyasmantānaṃ pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti, āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttanti.

  22. Ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpattiyā Ca attano āpatti imesaṃ ceva Āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ: esā ñatti.

    [BJT Page 374] [\x 374/]

    Suṇātu me bhante amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā Ca attano āpatti imesañceva Āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi hapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ. Yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttaṃ so tuṇhassa yassa nakkhamati so bhāseyya.

    Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṃ ṭhapetvā [PTS Page 088] [\q 88/] gihīpaṭisaṃyuttaṃ khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

  23. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpattiyā Ca attano āpatti imesaṃ ceva Āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyya ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttaṃ. Esā ñatti.

    Suṇātu me bhante amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Ahaṃ yā ceva imesaṃ āyasmantānaṃ āpattiyā Ca attano āpatti imesaṃ ceva Āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi hapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttaṃ. Yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttaṃ. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī'ti.

    Evañca pana bhikkhave te bhikkhu tāhi āpattīhi vuṭṭhitā honti ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttaṃ ṭhapetvā diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontīti

    [BJT Page 376] [\x 376/]

    Cattāri adhikaraṇāni

  24. Tena kho pana samayena bhikkhu'pi bhikkhunīhi vivadanti, bhikkhuniyo pi bhikkhūhi vivadanti. Channo pi bhikkhu bhikkhunīnaṃ anupakhajja bhikkhūhi saddhiṃ vivadati, bhikkhunīnaṃ pakkhaṃ gāheti, ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma channo bhikkhu bhikkhunīnaṃ anupakhajja bhikkhūhi saddhiṃ vivadissati, bhikkhunīnaṃ pakkhaṃ gāhessatīti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira Bhikkhave, mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsentīti?. 'Saccaṃ bhagavā', vigarahi buddho bhagavā 'Ananucchivikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ Assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimattetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṃ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ ca pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  25. Cattārimāni bhikkhave adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaṇaṃ kiccādhikaraṇaṃ.

    Tattha katamaṃ vivādādhikaraṇaṃ? Idha pana bhikkhave bhikkhu vīvadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā āciṇṇaṃ kathāgatenāti vā, anāciṇṇaṃ tathāgatenāti vā. Paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukā āpattīti vā garukā āpattīti vā sāvasesā āpattīti vā anavasesā āpattīti vā duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā, yaṃ tattha bhaṇaḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṃ1 idaṃ vuccati vivādādhikaraṇaṃ.

    Tattha katamaṃ anuvādādhikaraṇaṃ? Idha pana bhikkhave bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ, idaṃ vuccati anuvādādhikaraṇaṃ.

    1. Medhagaṃ (machasaṃ)

    [BJT Page 378] [\x 378/]

    Tattha katamaṃ āpattādhikaraṇaṃ? Pañcapi āpattikkhandhā āpattādhikaraṇaṃ, sattapi āpattikkhandhā āpattādhikaraṇaṃ: idaṃ vuccati [PTS Page 089] [\q 89/] āpattādhikaraṇaṃ.

    Tattha katamaṃ kiccādhikaraṇaṃ? Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ.

  26. Vivādādhikaraṇassa kiṃ mūlaṃ? Cha vivādamūlāni vivādidhikaraṇassa mūlaṃ, tīṇipi akusalamūlāni vivādādhikaraṇassa mūlaṃ tīṇīpi kusalamūlāni vivādādhikaraṇassa mūlaṃ.

    Katamāni cha vivādamūlāni vivādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhu kodhano hoti upanāhī. Yo so bhikkhave bhikkhu kodhano hoti upanāhī. So satthari pi agāravo viharati appatisso, Dhamme pi agāravo viharati appatisso, saṅghe pi Agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari pi agāravo viharati appatisso, Dhamme pi agāravo viharati appatisso, saṅghe pi Agāravo viharati appatisso, sikkhāya pi na paripūrakārī so saṅghe vivādaṃ janeti. So hoti vivādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha, evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

    [BJT Page 380] [\x 380/]

  27. Puna ca paraṃ bhikkhave bhikkhu makkhī hoti paḷāsī duppaṭinissaggi. Issukī hoti maccharī duppaṭinissaggi. Saṭho hoti māyāvī duppaṭinissaggi. Pāpiccho hoti micchādiṭṭhi duppaṭinissaggi. Sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggi. Yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti adhānagāhī duppaṭinissaggi. So satthari pi agāravo viharati appattisso. Dhamme pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso. Sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhū satthari pi agāravo viharati appatisso. Dhamme pi agāravo viharati appatisso, saṅghe pi Agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. So saṅghe vivādaṃ janeti. So hoti vivādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Imāni cha vivādamūlāni vivādādhikaraṇassa mūlaṃ.

  28. Katamāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhu luddhacittā Vivadanti, duṭṭhacittā vivadanti, mūḷhacittā vivadanti, dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā, imāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṃ.

    [BJT Page 382] [\x 382/]

    Katamāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhu aluddhacittā Vivadanti, aduṭṭhacittā vivadanti, amūḷhacittā vivadanti:[PTS Page 090] [\q 90/] dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā, imāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṃ.

  29. Anuvādādhikaraṇassa kiṃ mūlaṃ? Cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ. Tīṇi pi akusalamūlāni anuvādādhikaraṇassa mūlaṃ. Tīṇi pi kusalamūlāni anuvādādhikaraṇassa mūlaṃ. Kāyo pi anuvādādhikaraṇassa mūlaṃ vācāpi anuvādādhikaraṇassa mūlaṃ.

    Katamāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhu kodhano hoti upanāhī. Yo so bhikkhu kodhano hoti upanāhī so satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saṅghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saṅghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī. So saṅghe anuvādaṃ janeti. So hoti anuvādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe bhikkhave anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave anuvādamūlā ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa anuvādamūlassa pahānaṃ hoti. Evametassa pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti.

    1. Yo hoti - na. Ma

    [BJT Page 384] [\x 384/]

  30. Punacaparaṃ bhikkhave bhikkhu makkhī hoti paḷāsī duppaṭinissaggī. Issukī hoti maccharī duppaṭinissaggī. Saṭho hoti māyāvī duppaṭinissaggī. Pāpiccho hoti vicchādiṭṭhi duppaṭinissaggī. Sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti adhānagāhī duppaṭinissaggī. So satthari pi agāravo viharati appatisso. Dhamme pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso. Sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhū satthari pi agāravo viharati appatisso. Dhamme pi agāravo viharati appatisso, saṅghe pi Agāravo viharati appatisso, sikkhāya pi na paripūrakārī, so saṅghe anuvādaṃ janeti. So hoti1 anuvādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe bhikkhave anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa anuvādamūlassa pahānaṃ hoti. Evametassa pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti. Imāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ.

  31. Katamāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhū bhikkhuṃ luddhacittā anuvadanti, duṭṭhacittā anuvadanti, mūḷhacittā anuvadanti, sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, imāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṃ.

    Katamāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhū bhikkhuṃ aluddhacittā anuvadanti, aduṭṭhacittā anuvadanti, amūḷhacittā anuvadanti, sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā imāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṃ.

    1. Yo hoti - na. Ma.
    2. Dudadasasiko - na. Ma

    [BJT Page 386] [\x 386/]

  32. Katamo kāyo anuvādādhikaraṇassa mūlaṃ? Idhekacco dubbaṇṇo hoti duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā yena naṃ anuvadanti. Ayaṃ kāyo anuvādādhikaraṇassa mūlaṃ.

    Katamā vācā anuvādādhikaraṇassa mūlaṃ? Idhekacco dubbaco hoti mammano eḷagalavāco yāyaṃ naṃ anuvadanti, ayaṃ vācā anuvādādhikaraṇassa mūlaṃ.

  33. Āpattādhikaraṇassa kiṃ mūlaṃ? Cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ. Atthāpatti kāyato samuṭṭhāti na vācāto na cittato. Atthāpatti vācāto samuṭṭhāti na kāyato na cittato. Atthāpatti kāyato ca vācāto ca samuṭṭhāti na cittato. Atthāpatti kāyato ca cittato ca samuṭṭhāti na vācāto. Atthāpatti vācāto ca cittato ca samuṭṭhāti na kāyato. Atthāpatti kāyato ca vācāto ca cittato ca samuṭṭhāti. Ime cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ.

  34. Kiccādhikaraṇassa kiṃ mūlaṃ? Kiccādhikaraṇassa ekaṃ mūlaṃ: saṅgho.

  35. [PTS Page 091] [\q 91/] vivādādhikaraṇaṃ kusalaṃ akusalaṃ avyākataṃ. Vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā avyākataṃ. Tattha katamaṃ vivādādhikaraṇaṃ kusalaṃ? Idha bhikkhave bhikkhu kusalacittā vivadanti, dhammoti vā adhammoti vā Vinayenāti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṃ idaṃ vuccati vivādādhikaraṇaṃ kusalaṃ.

    Tattha katamaṃ vivādādhikaraṇaṃ akusalaṃ? Idha bhikkhave bhikkhu akusalacittā Vivadanti, dhammoti vā adhammoti vā Vinayenāti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṃ tattha bhaṇaḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṃ idaṃ vuccati vivādādhikaraṇaṃ akusalaṃ.

    [BJT Page 388] [\x 388/]

    Tattha katamaṃ vivādādhikaraṇaṃ avyākataṃ? Idha bhikkhave bhikkhu avyākatacittā Vivadanti dhammoti vā adhammoti vā Vinayenāti vā avinayenāti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṃ tattha bhaṇaḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṃ idaṃ vuccati vivādādhikaraṇaṃ. Avyākataṃ. Anuvādādhikaraṇaṃ kusalaṃ, akusalaṃ, avyākataṃ. Anāvādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā avyākataṃ.

    Tattha katamaṃ anuvādādhikaraṇaṃ kusalaṃ? Idha bhikkhave bhikkhu bhikkhuṃ kusalacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha anuvādo anuvadatā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ kusalaṃ. Tattha katamaṃ anuvādādhikaraṇaṃ akusalaṃ? Idha bhikkhave bhikkhu bhikkhuṃ akusalacittā anuvadanti sīlavipattiyā idaṃ vuccati anuvādādhikaraṇaṃ akusalaṃ. Ājīvavipattiyā vā, yo tattha anuvādo idaṃ vuccati Anuvādādhikaraṇaṃ akusalaṃ. Abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ akusalaṃ. Tattha katamaṃ anuvādādhikaraṇaṃ avyākataṃ? Idha bhikkhave bhikkhu bhikkhuṃ avyākatacittā anuvadanti Sīlavipattiyā idaṃ vuccati anuvādādhikaraṇaṃ avyākataṃ. Ājīvavipattiyā vā, yo tattha anuvādo idaṃ vuccati Anuvādādhikaraṇaṃ akusalaṃ. Abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ avyākataṃ.

  36. Āpattādhikaraṇaṃ akusalaṃ avyākataṃ? Āpattādhikaraṇaṃ siyā akusalaṃ siyā avyākataṃ. Natthi āpattādhikaraṇaṃ kusalaṃ.

    Tattha katamaṃ āpattādhikaraṇaṃ akusalaṃ? Yaṃ jānanto sañjānanto vecca abhivitaritvā vītikkamo, idaṃ vuccati āpattādhikaraṇaṃ akusalaṃ.

    [BJT Page 390] [\x 390/]

    Tattha katamaṃ āpattādhikaraṇaṃ avyākataṃ? Yaṃ ajānanto asañjānanto acecca anabhivitaritvā vītikkamo, idaṃ vuccati āpattādhikaraṇaṃ avyākataṃ.

  37. Kiccādhikaraṇaṃ kusalaṃ akusalaṃ avyākataṃ? Kiccādhikaraṇaṃ siyā kusalaṃ, siyā akusalaṃ, siyā avyākataṃ.

    Tattha katamaṃ kiccādhikaraṇaṃ kusalaṃ? Yaṃ saṅgho kusalacitto kammaṃ karoti apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ vuccati kiccādhikaraṇaṃ kusalaṃ.

    Tattha katamaṃ kiccādhikaraṇaṃ [PTS Page 092] [\q 92/] akusalaṃ? Yaṃ saṅgho akusalacitto kammaṃ karoti apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ vuccati kiccādhikaraṇaṃ akusalaṃ.

    Tattha katamaṃ kiccādhikaraṇaṃ avyākataṃ? Yaṃ saṅgho avyākatacitto kammaṃ karoti apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ vuccati kiccādhikaraṇaṃ avyākataṃ.

  38. Vivādo vivādādhikaraṇaṃ, vivādo no adhikaraṇaṃ, adhikaraṇaṃ no vivādo, adhikaraṇañceva vivādo ca. Siyā vivādo vivādhikaraṇaṃ, siyā vivādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no vivādo, siyā adhikaraṇañceva vivādo ca.

    Tattha katamo vivādo vivādādhikaraṇaṃ? Idha bhikkhave bhikkhu Vivadanti dhammoti vā adhammoti vā Vinayenāti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṃ ayaṃ vivādo vivādādhikaraṇaṃ.

    [BJT Page 392] [\x 392/]

    Tattha katamo vivādo no adhikaraṇaṃ? Mātā pi puttena vivadati, putto pi mātarā vivadati, pitā pi puttena vivadati, putto pitarā vivadati, bhātā pi bhātarā vivadati, bhātā pi bhaginiyā vivadati, bhaginī pi bhātarā vivadati, sahāyo pi sahāyena vivadati. Ayaṃ vivādo no adhikaraṇaṃ.

    Tattha katamaṃ adhikaraṇaṃ no vivādo? Anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ, idaṃ adhikaraṇaṃ no vivādo. Tattha katamaṃ adhikaraṇañceva vivādo ca? Vivādādhikaraṇaṃ adhikaraṇañceva vivādo ca.

  39. Anuvādo anāvādādhikaraṇaṃ, anuvādo no adhikaraṇaṃ, adhikaraṇaṃ no anuvādo, adhikaraṇañceva anuvādo ca, siyā anuvādo anuvādādhīkaraṇaṃ, siyā anuvādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no anuvādo, siyā adhikaraṇañceva anuvādo ca.

    Tattha katamo anuvādo anuvādādhikaraṇaṃ? Idha bhikkhave bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ, ayaṃ anuvādo anuvādādhikaraṇaṃ.

    Tattha katamo anuvādo no adhikaraṇaṃ? Mātā pi puttaṃ anuvadati, putto pi mātaraṃ anuvadatī, pitā pi puttaṃ anuvadati, putto pi pitaraṃ anuvadati, bhātā pi bhātaraṃ anuvadati. Bhātā pi bhaginiṃ anuvadati, bhaginī pi bhātaraṃ anuvadati, sahāyo pi sahāyaṃ anuvadati, ayaṃ anuvādo no adhikaraṇaṃ.

    Tattha katamaṃ adhikaraṇaṃ no anuvādo? Āpattādhikaraṇaṃ kiccādhikaraṇaṃ vivādādhikaraṇaṃ, idaṃ adhikaraṇaṃ no anuvādo.

    Tattha katamo adhikaraṇañceva anuvādo ca? Anuvādādhikaraṇaṃ adhikaraṇañceva anuvādo ca.

    [BJT Page 394] [\x 394/]

  40. Āpatti āpattādhikaraṇaṃ, āpatti no adhikaraṇaṃ, adhikaraṇaṃ no āpatti, adhikaraṇañce va āpatti ca, siyā āpatti āpattādhikaraṇaṃ, siyā āpatti no adhikaraṇaṃ, siyā adhikaraṇaṃ no āpatti, siyā adhikaraṇañceva āpatti ca.

    Tattha [PTS Page 093] [\q 93/] katamaṃ āpatti āpattādhikaraṇaṃ? Pañca pi āpattikkhandhā āpattādhikaraṇaṃ, sattapi āpattikkhandhā āpattādhikaraṇaṃ, ayaṃ āpatti āpattādhikaraṇaṃ.

    Tattha katamaṃ āpatti no adhikaraṇaṃ? Sotāpatti samāpatti, ayaṃ āpatti no adhikaraṇaṃ.

    Tattha katamaṃ adhikaraṇaṃ no āpatti? Kiccādhikaraṇaṃ vivādādhikaraṇaṃ anuvādādhikaraṇaṃ idaṃ adhikaraṇaṃ no āpatti.

    Tattha katamaṃ adhikaraṇañceva āpatti ca? Āpattādhikaraṇaṃ adhikaraṇañceva āpatti ca.

  41. Kiccaṃ kiccādhikaraṇaṃ, kiccaṃ no adhikaraṇaṃ, adhikaraṇaṃ no kiccaṃ, adhikaraṇañceva kiccañca siyā kiccaṃ kiccādhikaraṇaṃ, siyā kiccaṃ no adhikaraṇaṃ, siyā adhikaraṇaṃ no kiccaṃ, siyā adhikaraṇañceva kiccañca.

    Tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ? Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ kiccaṃ kiccādhikaraṇaṃ.

    Tattha katamaṃ kiccaṃ no adhikaraṇaṃ? Ācariyakiccaṃ upajjhāyakiccaṃ samānupajjhāyakiccaṃ samānācarīyakiccaṃ idaṃ kiccaṃ no adhikaraṇaṃ.

    Tattha katamaṃ adhikaraṇaṃ no kiccaṃ? Vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ, idaṃ adhikaraṇaṃ no kiccaṃ.

    Tattha katamaṃ adhikaraṇañceva kiccañca? Kiccādhikaraṇaṃ adhikaraṇañceva kiccañca.

    [BJT Page 396] [\x 396/]

    Adhikaraṇa vūpasamanaṃ

  42. Vivādādhikaraṇaṃ katīhi samathehi sammati? Vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhā vinayena ca yebhuyyasikāya ca.

    Siyā vivādādhikaraṇaṃ ekaṃ samathaṃ anāgamma yebhuyyasikaṃ ekena samathena sammeyya sammukhāvinayenā?Ti. Siyāti'ssavacanīyaṃ. Yathākathaṃ viya? Idha bhikkhu vivadanti dhammo ti vā adhammo ti vā. Vinayo ti vā avinayo ti vā, bhāsitaṃ lapitaṃ tathāgatenāti vā, abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā, anāciṇṇaṃ tathāgatenāti vā, paññattaṃ tathāgatenāti vā, apaññattaṃ tathāgatenāti vā, āpattīti vā, anāpattīti vā, lahukāpattīti vā, garukāpattīti vā, sāvasesāpattīti vā, anavasesāpattīti vā, duṭṭhullāpattīti vā, aduṭṭhullāpattīti vā, te ce bhikkhave bhikkhu sakkonti taṃ adhikaraṇaṃ vūpasametuṃ, idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena.

  43. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha saṅghasammukhatā.

    Kā ca tattha dhammasammukhatā vinayasammukhatā? [PTS Page 094] [\q 94/] yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā vinayasammukhatā.

    Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, ubho attapaccatthikā sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā.

    [BJT Page 398] [\x 398/]

    Evaṃ vūpasantañce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.

    Te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ, tehi bhikkhave bhikkhūhi yasmiṃ āvāse bahutarā1 bhikkhū so āvāso gantabbo. Te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā antarāmagge sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena. Kiñca tattha Sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

  44. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha saṅghasammukhatā.

    Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ. Vūpasammati, ayaṃ tattha dhammasammukhatā vinayasammukhatā.

    Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. Evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. Te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā2 antarāmagge na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ, tehi bhikkhave bhikkhūhi taṃ āvāsaṃ gantvā āvāsikā bhikkhū evamassu vacanīyā: idaṃ kho āvuso adhikaraṇaṃ evaṃ jātaṃ evaṃ samuppannaṃ, sādhāyasmanto idaṃ3 adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena, yathayidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.

    1. Samabahulā - machasaṃ.
    2. Āgacchanatā - machasaṃ.
    3. Imaṃ - machasaṃ.

    [BJT Page 400] [\x 400/]

    Sace bhikkhave āvāsikā bhikkhū vuḍḍhatarā honti, āgantukā bhikkhū navakatarā, tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā: iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāva mayaṃ mantemāti. Sace pana bhikkhave āvāsikā bhikkhū navakatarā honti āgantukā bhikkhū vuḍḍhatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā: tena hi tumhe āyasmanto muhuttaṃ idheva tāva hotha yāva mayaṃ mantemāti.

  45. Sace pana bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti: na mayaṃ sakkoma imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenāti, na taṃ adhikaraṇaṃ āvāsikehi bhikkhūhi sampaṭicchitabbaṃ.

    Sace pana bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti: sakkoma mayaṃ imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenāti, tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhu evamassu vacanīyā ''sace tumhe āyasmanto [PTS Page 095] [\q 95/] amhākaṃ idaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha, yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasamessāma dhammena vinayena satthusāsanena tathā suvūpasantaṃ bhavissati, evaṃ mayaṃ imaṃ adhikaraṇaṃ sampaṭicchissāma. No ce tumhe āyasmanto amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha, yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasamessāma dhammena vinayena satthusāsanena - tathā na suvūpasantaṃ bhavissati, na mayaṃ imaṃ adhikaraṇaṃ sampaṭicchissāmāti. Evaṃ supariggahitaṃ kho bhikkhave katvā āvāsikehi bhikkhūhi taṃ adhikaraṇaṃ sampaṭicchitabbaṃ.

  46. Tehi bhikkhave āgantukehi bhikkhūhi āvāsikā bhikkhū evamassu vacanīyā: ''yathājātaṃ yathā samuppannañca mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ ārocessāma. Sace āyasmantā sakkonti ettakena vā ettakena vā antarena imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena tathā suvūpasantaṃ bhavissati. Evaṃ mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma. No ce āyasmantā sakkonti ettakena vā ettakenavā antarena imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena. Tathā na suvūpasantaṃ bhavissati, na mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma. Mayameva imassa adhikaraṇassa sāmino bhavissāmāti.

    [BJT Page 402] [\x 402/]

    Evaṃ supariggahitaṃ kho bhikkhave katvā āgantukehi bhikkhūhi taṃ adhikaraṇaṃ āvāsikānaṃ bhikkhūnaṃ niyyādetabbaṃ. Te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ vūpasametuṃ, idaṃ vuccati bhikkhave adhikaraṇaṃ suvūpasantaṃ'.

    Kena vūpasantaṃ? Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

    Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti, Chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha saṅghasammukhatā.

    Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ. Vūpasammati, ayaṃ tattha dhammasammukhatā vinayasammukhatā.

    Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. Evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

    Ubbāhikāya vūpasamanaṃ

  47. Tehi ce bhikkhave tasmiṃ adhikaraṇe vinicchiyamāne anaggāni1 ceva bhassāni jāyanti na cetassa2 bhāsitassa attho viññāyati. Anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ.

    Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo: sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocara sampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkha padesu. Bahussuto hoti sutadharo sutasanticayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāti honti sucibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso. [PTS Page 096] [\q 96/] vinaye kho pana ṭhito4 hoti asaṃhīro paṭibalo hoti ubho attapaccatthike aññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasīdituṃ5 pasādetuṃ adhikaraṇa samuppāda vūpasamakusalo hoti adhikaraṇaṃ jānāti. Adhikaraṇasamudayaṃ jānāti. Adhikaraṇanirodhaṃ jānāti. Adhikaraṇanirodhagāminīpaṭipadaṃ jānāti. Anujānāmi bhikkhave imehi dasahaṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ.

    1. Anattāni - machasaṃ.
    2. Nacekassa - machasaṃ.
    3. Dhātā - machasaṃ.
    4. Cheko - machasaṃ.
    5. Passītuṃ - ci - machasaṃ.

    [BJT Page 404] [\x 404/]

    Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cetassa bhāsitassa attho viññāyati. Yadi saṅghassa jattakallaṃ saṅgho itthannāmañca itthannāmañca bhikkhuṃ sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ esā ñatti.

    Suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cetassa bhāsitassa attho viññāyati. Saṅgho itthannāmañca itthannāmañca bhikkhuṃ sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhuno sammuti ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya.

    Sammato saṅghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmiti.

    Te ce bhikkhave bhikkhu sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ. Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena. Kiñca tattha sammukhā vinayasmiṃ? Saṅghasammukhatā1 dhammasammukhatā vinayasammukhatā puggalasammukhatā.

    Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti, Chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha saṅghasammukhatā.

    Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ. Vūpasammati, ayaṃ tattha dhammasammukhatā vinayasammukhatā.

    Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. Evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

    Tehi ce bhikkhave bhikkhuhi tasmiṃ adhikaraṇe vinicchiyamāne tatrāssa bhikkhu dhammakathiko, tassa neva suttaṃ āgataṃ hoti no suttavibhaṅgo. So atthaṃ asallakkhento vyañjanacchāyāya atthaṃ paṭibāhati. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā:

    1. Saṅghasammukhatā - ūna. Ma. Naṃ.

    [BJT Page 406] [\x 406/]

    Suṇantu me āyasmantā. Ayaṃ itthannāmo bhikkhu dhammakathiko. Imassa neva suttaṃ āgataṃ hoti. No suttavibhaṅgo. So atthaṃ asallakkhento vyañjanacchāyāya atthaṃ paṭibāhati. Yadāyasmantānaṃ pattakallaṃ itthannāmaṃ [PTS Page 097] [\q 97/] bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmāti. Te ce bhikkhave bhikkhu taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ - idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ kena vūpasantaṃ? Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

    Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti, Chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha saṅghasammukhatā.

    Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ. Vūpasammati, ayaṃ tattha dhammasammukhatā vinayasammukhatā.

    Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. Evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

    Tehi ce bhikkhave tasmiṃ adhikaraṇe vinicchiyamāne tatrāssa bhikkhu dhammakathiko. Tassa suttaṃ hi kho āgataṃ hoti no suttavibhaṅgo. So atthaṃ asallakkhento vyañjanacchāyāya atthaṃ paṭibāhati. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā: 1 Suṇantu me āyasmantā. Ayaṃ itthannāmo bhikkhu dhammakathiko. Imassa suttaṃ hi kho āgataṃ hoti. No suttavibhaṅgo. So atthaṃ asallakkhento vyañjanacchāyāya Atthaṃ paṭibāhati. Yadāyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmāti.

    Te ce bhikkhave bhikkhu taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

    Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha saṅghasammukhatā.

    Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ. Vūpasammati, ayaṃ tattha dhammasammukhatā vinayasammukhatā.

    Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. Evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

    1. Ñāpetabbo - vi.

    [BJT Page 408] [\x 408/]

    Yebhuyyasikā vinayaṃ

  48. Te ce bhikkhave bhikkhu na sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ, tehi bhikkhave bhikkhūhi taṃ adhikaraṇaṃ saṅghassa niyyādetabbaṃ: na mayaṃ bhante imaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ. Saṅgho imaṃ adhikaraṇaṃ vūpasametūti anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vūpasametuṃ.

    Pañcahaṅgehi samannāgato bhikkhu salākagāhāpako1 sammannitabbo. Yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayā gatiṃ gaccheyya, gahitāgahitañca jāneyya anujānāmi bhikkhave imehi pañcahaṅgehi samannāgataṃ bhikkhuṃ salākagāhāpakaṃ sammannituṃ. Evaṃ ca pana bhikkhave sammannitabbo - paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṃgho. Yadi saṅghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuṃ salākaggāhāpakaṃ sammanneyya. Esā ñatti.

    Suṇātu me saṃgho. Saṃgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammanti. Yassā yasmato khamati itthannāmassa khamati itthannāmassa bhikkhuno salākagāhāpakaṃ sammati. So tuṇhassa yassa nakkhamati. So bhāseyya. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Tena salākagāhāpakena bhikkhunā salākā gāhetabbā. Yathā bahutarā bhikkhu dhammavādino vadenti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasannaṃ. Kena vūpasannaṃ? Sammukhāvinayena ca yebhuyyasikāya ca. Kiñca tattha sammukhā vinayasmiṃ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhu kammappattā te āgatā honti. Chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti. Ayaṃ tattha saṅghasammukhatā.

    1. Salākagagāhāpako - na. Ma.

    [BJT Page 410] [\x 410/]

    Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, ayaṃ tattha dhammasammukhatā vinayasammukhatā.

    Kā ca tattha puggalasammukhatā? Yo ca vivadati yena ca vivadati ubho attapaccatthikā sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā.

    Kā ca tattha yebhuyyasikā? Yā yebhuyyasikā kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā - ayaṃ tattha yebhuyyasikā.

    Evaṃ vūpasantañce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati, khiyanakaṃ pācittiyanti.

    Tividha salākagāho

  49. [PTS Page 098] [\q 98/] tena kho pana samayena sāvatthiyā evaṃ jātaṃ evaṃ samuppannaṃ adhikaraṇaṃ hoti. Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇa vūpasamanena. Assosuṃ kho amukasmiṃ kira āvāse sambahulā therā viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā vyattā medhāvino lajjino kukkuccakā sikkhākāmā. Te ce therā imaṃ adhikaraṇaṃ vūpasameyyuṃ dhammena vinayena satthusāsanena, evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti. Atha kho te bhikkhu taṃ āvāsaṃ gantvā te there etadavocuṃ: idaṃ bhante adhikaraṇaṃ evaṃ jātaṃ evaṃ samuppannaṃ: sādhu bhante therā imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena yathayidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.

  50. Atha kho te therā yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ, yathā suvūpasantaṃ, tathā taṃ adhikaraṇaṃ vūpasamesuṃ.

    [BJT Page 412] [\x 412/]

    Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇa vūpasamanena, asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena. Assosuṃ kho asukasmiṃ kira āvāse tayo therā viharanti bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. Dve therā viharanti bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. Eko thero viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So ce thero imaṃ adhikaraṇaṃ vūpasameyya dhammena vinayena satthusāsanena, evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.

  51. Atha kho te bhikkhu taṃ āvāsaṃ gantvā taṃ therā etadavocuṃ: idaṃ bhante adhikaraṇaṃ evaṃ jātaṃ evaṃ samuppannaṃ, sādhu bhante thero imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena, yathayidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.

    Atha kho so thero yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ, yathā sambahulehi therehi adhikaraṇaṃ vūpasamitaṃ, yathā tīhi therehi adhikaraṇaṃ vūpasamitaṃ, yathā dvīhi therehi adhikaraṇaṃ vūpasamitaṃ, yathā suvūpasantaṃ, tathā taṃ adhikaraṇaṃ vūpasamesi.

  52. Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena, asantuṭṭhā tiṇṇaṃ therānaṃ adhikaraṇavūpasamanena, asantuṭṭhādvinnaṃ therānaṃ adhikaraṇavūpasamanena, asantuṭṭhā ekassa therassa adhikaraṇavūpasamanena, yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Bhagavā etadavoca:

    Nihatametaṃ bhikkhave adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ. Anujānāmi bhikkhave tesaṃ bhikkhūnaṃ saññattiyā tayo salākagāhe guḷhakaṃ sakaṇṇajappakaṃ vivaṭakanti.

    [BJT Page 414] [\x 414/]

    Kathañca bhikkhave gūḷhako salākagāho hoti? Tena salākagāhāpakena [PTS Page 099] [\q 99/] bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekameko bhikkhu upasaṅkamitvā evamassa vacanīyo: ayaṃ evaṃvādissa salākā, ayaṃ evaṃvādissa salākā, yaṃ icchasi taṃ gaṇhāhīti. Gahite vattabbo: mā ca kassaci dassehīti. Sace jānāti adhammavādī bahutarāti, duggahoti paccukkaḍḍhitabbaṃ. Sace jānāti dhammāvādī bahutarāti suggahoti sāvetabbaṃ evaṃ kho bhikkhave gūḷhako salākagāho hoti.

    Kathañca bhikkhave sakaṇṇajappako salākagāho hoti? Tena salākagāhapakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ. Ayaṃ evaṃvādissa salākā, yaṃ icchasi taṃ gaṇhāhīti. Gahite vattabbo: mā ca kassaci ārocehīti. Sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaṃ sace jānāti dhammavādī bahutarā'ti suggahoti sāvetabbaṃ. Evaṃ kho bhikkhave sakaṇṇajappako salākagāho hoti.

    Kathañca bhikkhave vivaṭako sagākagāho hoti? Sace jānāti dhammavādī bahutarāti vissaṭṭhe neva vivaṭena gāhetabbo. Evaṃ kho bhikkhave vivaṭako salākagāho hoti.

    Ime kho bhikkhave tayo salākagāhāti.

    Sativinayo

  53. Anuvādādhikaraṇaṃ katīhi samathehi sammati? Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

    Siyā anuvādādhikaraṇaṃ dve samathe anāgamma amūḷhavinayañca tassapāpiyyasikañca dvīhi samathehi sammeyya sammukhāvinayena ca sativinayena cāti? Siyātissa vacanīyaṃ. Yathā kathaṃ viya? Idha bhikkhu bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti, tassa kho taṃ bhikkhave bhikkhuno sativepullappattassa sativinayo dātabbo.

    [BJT Page 416] [\x 416/]

    Evaṃ ca pana bhikkhave dātababbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: maṃ bhante bhikkhu amūlikāya sīlavipattiyā anuddhaṃsenti. Sohaṃ bhante sativepullappatto saṅghaṃ sativinayaṃ yācāmīti. Dutiyampi yācitabbo, tatiyampi yācitabbo.

    Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Bhikkhu itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. So sativepullappatto saṅghaṃ sativinayaṃ yācati. [PTS Page 100] [\q 100/] yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno sativepullappattassa sativinayaṃ dadeyya esā ñatti.

    Suṇātu me bhante saṅgho. Bhikkhu Itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. So sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno Sativepullappattassa sativinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho. Bhikkhu Itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. So sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno Sativepullappattassa sativinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho. BhikkhuItthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. So sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno Sativepullappattassa sativinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Dinno saṅghena itthannāmassa bhikkhuno sativepullappattassa sativinayo. Khamati saṅghassa tasmā tuṇhī, evametaṃ dhārayāmīti.

    Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca sativinayena ca. Kiñcaka tattha sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

    Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha saṅghasammukhatā.

    Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha dhammasammukhatā.

    Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha vinayasammukhatā.

    Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha puggalasammukhatā.

    Kiñca tattha sativinayasmiṃ? Yā sativinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā idaṃ tattha sativinayasmiṃ. Evaṃ vūpasantañce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

    [BJT Page 418] [\x 418/]

    Amūḷhavinayo

  54. Siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañca tassapāpiyyasikañca, dvīhi samathehi sammeyya sammukhāvinayena ca amūḷhavinayenacāti? Siyātissa vacanīyaṃ. Yathā kathaṃ viya? Idha bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Taṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So evaṃ vadeti: ''ahaṃ kho āvuso ummattako ahosiṃ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. '' Evampinaṃ vuccamānā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    Dutiyampi yācitabbo:
    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    Tatiyampi yācitabbo:
    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    [BJT Page 420] [\x 420/]

    Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena Cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Taṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So evaṃ vadeti: ''ahaṃ kho āvuso ummattako ahosiṃ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. '' Evampinaṃ vuccamānā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    Dutiyampi yācitabbo:
    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    Tatiyampi yācitabbo:
    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So amūḷho saṅghaṃ Amūḷhavinayaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena Cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Taṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So evaṃ vadeti: ''ahaṃ kho āvuso ummattako ahosiṃ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. '' Evampinaṃ vuccamānā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    Dutiyampi yācitabbo:
    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    Tatiyampi yācitabbo:
    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So amūḷho saṅghaṃ Amūḷhavinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho. Ayaṃ Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena Cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Taṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So evaṃ vadeti: ''ahaṃ kho āvuso ummattako ahosiṃ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. '' Evampinaṃ vuccamānā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    Dutiyampi yācitabbo:
    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    Tatiyampi yācitabbo:
    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So amūḷho saṅghaṃ Amūḷhavinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho. Ayaṃ Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena Cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Taṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So evaṃ vadeti: ''ahaṃ kho āvuso ummattako ahosiṃ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. '' Evampinaṃ vuccamānā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    Dutiyampi yācitabbo:
    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

    Tatiyampi yācitabbo:
    Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhattaṃ sarāmi. Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So amūḷho saṅghaṃ Amūḷhavinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dinno saṅghena itthannāmassa bhikkhuno amūḷhassa amūḷhavinayo. Khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti.

    Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca amūḷhavinayena ca. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā viniyasammukhatā puggalasammukhatā. Kiñca tattha amūḷhavinayasmiṃ? [PTS Page 101] [\q 101/] yā amūḷhavinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha amūḷhavinayasmiṃ, evaṃ vūpasantañce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

    [BJT Page 422] [\x 422/]

    Tassapāpiyyasikā

  55. Siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañca amūḷhavinayañca dvīhi samathehi sammeyya sammukhāvinayena ca tassa pāpiyyasikāya cāti? Siyātissa vacanīyaṃ.

    Yathā kathaṃ viya? Idha bhikkhu bhikkhuṃ saṅghamajjhe garukāya āpattiyā codeti, saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti.

    So evaṃ vadeti: na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti.

    Tamenaṃ so nibbaṭhentaṃ ativeṭheti. 'Iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti.

    So evaṃ vadeti: na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā. Sarāmi ca kho ahaṃ āvuso evarūpiṃ appamattikaṃ āpattiṃ āpajjitāti.

    Tamenaṃ so nibbeṭhentaṃ ativeṭheti: 'iṅghāyasmā sādhukameva jānāhi: yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti.

    So evaṃ vadeti: 'imaṃ hi nāmāhaṃ āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi. Kimpanāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmī'ti.

    So evaṃ vadeti: imaṃ hi nāma tvaṃ āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissasī. Kimpana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissasi? Iṅghāyasmā sādhukameva jānāhi. Yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti.

    [BJT Page 424] [\x 424/]

    So evaṃ vadeti sarāmi kho ahaṃ āvuso evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā davā me etaṃ vuttaṃ, ravā me etaṃ vuttaṃ. Nāhantaṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti.

  56. Tassa kho taṃ bhikkhave bhikkhuno tassapāpiyyasikā kammaṃ kātabbaṃ. Evañca pana bhikkhave kātabbaṃ. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tassapāpiyyasikā kammaṃ kareyya. Esā ñatti.

    Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, saṅgho itthannāmassa Bhikkhuno tassapāpiyyasikā kammaṃ karoti. Yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyyasikākammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, saṅgho itthannāmassa Bhikkhuno tassapāpiyyasikā kammaṃ karoti. Yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyyasikākammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, saṅgho itthannāmassa Bhikkhuno tassapāpiyyasikā kammaṃ karoti. Yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyyasikākammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya. Kataṃ saṅghena itthannāmassa bhikkhuno tassapāpiyyasikākammaṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Idaṃ vuccati bhikkhave adhikaraṇaṃ [PTS Page 102] [\q 102/] vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca tassapāpiyyasikāya ca. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha saṅghasammukhatā. Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha dhammasammukhatā. Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha vinayasammukhatā. Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha puggalasammukhatā. Kāca tattha tassapāpiyyasikāya? Yā tassapāpiyyasikāya kammassa Kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, ayaṃ tattha tassapāpiyyasikāya, evaṃ vūpasantañce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

    [BJT Page 426] [\x 426/]

    Paṭiññātakaraṇaṃ

  57. Āpattādhikaraṇaṃ katīhi samathehi sammati? Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

    Siyā āpattādhikāraṇaṃ ekaṃ samathaṃ anāgamma tiṇavatthārakaṃ dvīhi samathehi sammeyya sammukhā vinayena ca paṭiññātakaraṇena cāti? Siyā'tissa vacanīyaṃ. Yathākathaṃ viya? Idha bhikkhu lahukaṃ āpattiṃ āpanno hoti. Tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno. Taṃ paṭidesemī'ti. Tena vattabbo: 'passasī?Ti. 'Āma passāmī'ti. 'Āyatiṃ saṃvareyyāsī'ti.

    Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṃ? Dhammasammukhatā vinayasammukhatā puggalasammukhatā.

    Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha dhammasammukhatā. Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha vinayasammukhatā. Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha puggalasammukhatā. Kiñca tattha paṭiññātakaraṇasmiṃ? Yā paṭiññātakaraṇassa kammassa Kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha paṭiññātakaraṇasmiṃ, evaṃ vūpasannaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako Ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.

  58. Evaṃ ce taṃ labhetha iccetaṃ kusalaṃ. No ce labhetha tena bhikkhave bhikkhunā sambahule bhikkhu upasaṅkamitvā ekaṃsaṃ uttarā saṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā: 'ahaṃ bhante itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī'ti. Vyattena bhikkhunā [PTS Page 103] [\q 103/] paṭibalena te bhikkhu ñāpetabbā: 'suṇantu me āyasmantā. Ayaṃ itthannāmo bhikkhu āpattiṃ sarati. Vivarati. Uttānīkaroti deseti. Yadāyasmantānaṃ pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ patigaṇheyyanti. ''

    [BJT Page 428] [\x 428/]

    Tena vattabbo 'passasī?'Ti. 'Āma passāmī'ti. 'Āyatiṃ saṃvareyyāsī'ti.

    Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṃ? Dhammasammukhatā viniyasammukhatā puggalasammukhatā.

    Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha dhammasammukhatā. Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha vinayasammukhatā. Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha puggalasammukhatā. Kiñca tattha paṭiññātakaraṇasmiṃ? Yā paṭiññātakaraṇassa kammassa Kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha paṭiññātakaraṇasmiṃ, evaṃ vūpasantañce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ.

  59. Evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha, tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo ''suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānī karoti deseti. Yadi saṅghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ patigaṇheyyanti. Tena vattabbo 'passasī?'Ti. 'Āma passāmī'ti. 'Āyatiṃ saṃvareyyāsī'ti.

    Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā viniyasammukhatā puggalasammukhatā. Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha saṅghasammukhatā. Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha dhammasammukhatā. Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha vinayasammukhatā. Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṃ tattha puggalasammukhatā. Kiñca tattha paṭiññātakaraṇasmiṃ? Yā paṭiññātakaraṇassa kammassa Kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha paṭiññātakaraṇasmiṃ, evaṃ vūpasantañca bhikkhave adhikaraṇaṃ paṭiggāhako Ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

    [BJT Page 430] [\x 430/]

    Tiṇavatthārakaṃ

  60. Siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma paṭiññātakaraṇaṃ dvīhi samathehi sammeyya sammukhāvinayena ca tiṇavatthārakena cāti? Sikātissa vacanīyaṃ. Yathākathaṃ viya? Idha bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Tatra ce bhikkhūnaṃ evaṃ hoti 'amhākaṃ kho bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyyā'ti. Anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ.

    Evañca pana bhikkhave vūpasametabbaṃ: sabbeheva ekajjhaṃ sannipatitabbaṃ. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: ''suṇātu me bhante saṅgho. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññāmaññaṃ kāressāma. Siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ. Saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttanti.

    Ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: ''suṇantu me āyasmantā Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadā yasmantānaṃ pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttanti.

    Athāparesaṃ ekato Pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: ''Suṇantu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ''ti.

    1. Athāparesaṃ - vi - na. Machasaṃ. Adhikaṃ

    [BJT Page 432] [\x 432/]

    Ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ. Esā ñatti.

    Suṇātu me bhante saṅgho Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ. Yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ, so tuṇhassa yassa nakkhamati so bhāseyya.

    Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ. Khamati saṅghassa tasmā tuṇhī. Evemetaṃ dhārayāmīti.

    Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ. Esā ñatti.

    [BJT Page 434] [\x 434/]

    Suṇātu me bhante saṅgho Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ. Esā ñatti.

    Suṇātu me bhante saṅgho Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ. Yassāyasmato khamati so tuṇhassa yassa nakkhamati so bhāseyya. Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ. Khamati saṅghassa tasmā tuṇhī. Evemetaṃ dhārayāmīti.

  61. Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca tiṇavatthārakena ca. Kiñca tattha sammukhāvinayasmiṃ?

    Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhukammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti. Sammukhībhūtā na paṭikkosanti. Ayaṃ tattha saṅghasammukhatā.

    Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, ayaṃ tattha dhammasammukhatā [PTS Page 104] [\q 104/] vinayasammukhatā.

    Kā ca tattha puggalasammukhatā? Yo ca deseti, yassa ca deseti, ubho sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā.

    Kiñca tattha tiṇavatthārakasmiṃ? Yā tiṇavatthārakassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanaṃ apaṭikkosanaṃ idaṃ tattha tiṇavatthārakasmiṃ.

    Evaṃ vūpasantaṃ ca bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.Chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

    Kiccādhikaraṇaṃ katīhi samathehi sammati? Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayenāti.

    Samathakkhandhako niṭṭhito catuttho.

    [BJT Vol V-4-2] [\z Vin /] [\w IVb /]
    [BJT Page 002] [\x 2/]

    [PTS Vol V - 2] [\z Vin /] [\f II /]

    Vinayapiṭake

    Cūllavaggapāḷi (Dutiyo bhāgo)

    Namo tassa bhagavato arahato sammā sambuddhassa.

5. Khuddakavatthukkhandhako

Khuddakavatthūni.
  1. [PTS Page 105] [\q 105/] tena samayena buddho bhagavā rājagahe viharati veḷuvane  kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsentī ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipācenti, kathaṃ hi nāma samaṇā sakyaputtiyā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti, ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmapoddavāti?1 Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhūsaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaṃ bhagavā. Vigarahi buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    " Na bhikkhave nahāyamānena bhikkhūnā rukkhe kāyo ugghaṃsetabbo. Yo ugghaṃseyya āpatti dukkaṭassāti. "

    1. Gāmupaddavā gāmapodadavā ti pi pāṭhā dissanti.

    [BJT Page 004] [\x 4/]

  2. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā thamhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipācenti: 'kathaṃ hi nāma samaṇā sakyaputtiyā nahāyamānā thamhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmapoddavā'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. 'Saccaṃ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā thambhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaṃ bhagavā. Vigarahi buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā thambhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave nahāyamānena bhikkhunā thamhe kāyougghaṃsetabbo. Yo ugghaṃseyya āpatti dukkaṭassā"ti.

  3. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipāventi: kathaṃ hi nāma samaṇā sakyaputtiyā nahāyamānā kuḍḍhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimapi, seyyathāpi mallamuṭṭhikā gāmapoddavāti assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantā naṃ vipāventānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. 'Saccaṃ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaṃ bhagavā. Vigarahi buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā kuḍḍe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmanetasi:

    "Na bhikkhave nahāyamānena kuḍḍe kāyo ugghaṃsetabbo. Yo ugghaṃseyya āpatti dukkaṭassāti.

  4. Tena kho pana samayena chabbaggiyā bhikkhū aṭṭhāne. Nahāyanti. Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā nahāyamānā aṭṭhāne kāyaṃ ugaghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi'seyyathāpi gihī kāmabhogino'ti. [PTS Page 106] [\q 106/] assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. 'Saccaṃ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā aṭṭhāne kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaṃ bhagavā. Vigarahi buddho bhagavā, "ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā aṭṭhāne kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    " Na bhikkhave aṭṭhāne nahāyitabbaṃ. Yo nahāyeyya āpatti dukkaṭassā"ti.

    1. Aḍḍhāne- na. Ma (sabbattha)

    [BJT Page 006] [\x 6/]

  5. Tena kho pana samayena jabbaggiyā bhikkhū gandhabbahatthakena nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā gandhabbahatthakena kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā gandhabbahatthakena kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " Na bhikkhave gandhabbahatthakena nahāyitabbaṃ. Yo nahāyeyya āpatti dukkaṭassāti. "

  6. Tena kho pana samayena jabbaggiyā bhikkhū kuruvindakasuttiyā nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā kuruvindakasuttiyā kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā kuruvindakasuttiyā kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave kuruvindakasuttiyā nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti. "

  7. Tena kho pana samayena jabbaggiyā bhikkhū viggayha parikammaṃ kārāpenti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā viggayhaparikammaṃ kārāpenti kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā viggayha parikammaṃ kārāpenti kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave viggayha parikammaṃ kārāpetabbaṃ. Yo kārāpeyya āpatti dukkaṭassāti. "

  8. Tena kho pana samayena jabbaggiyā bhikkhū mallakena nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā mallakena kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā mallakena kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave mallakena nahāyitabbaṃ. Yo nahāyeyya āpatati dukkaṭassāti. "

  9. Tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho hoti. Na tassa vinā mallakena phāsu hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave gilānassa akatamallakaṃ"ti.

  10. Tena kho pana samayena aññataro bhikkhu jarādubbalo nahāyamāno na sakkoti attano kāyaṃ ugghaṃsetuṃ. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ukkāsikaṃ"ti.

  11. Tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave puthupāṇikaṃ'ti.

    [BJT Page 008. [\x 8/] ]

  12. (12 - 19) Tena kho pana samayena jabbaggiyā bhikkhū vallikaṃ, dhārenti. -Pe-pāmaṅgaṃ dhārenti, -pe- kaṇṭhasuttaṃ dhārenti -pe- kaṭisuttakaṃ dhārenti, -peovaṭṭaṭikaṃ dhārenti, -pekeyūraṃ1 dhārenti, -pe- hatthābharaṇaṃ dhārenti, -pe-aṅgulimuddikaṃ dhārenti. Manussā ujjhāyanti khīyanti vipācenti " seyyathāpi gihī kāmabhogino"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācenatānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ " saccaṃ kira bhikkhave chabbaggiyā bhikkhū vallikaṃ dhārenti. Pāmaṅgaṃ dhārenti-pe- kaṇṭhasuttakaṃ dhārenti-pe-kaṭisuttakaṃ dhārenti. Ovaṭṭīkaṃ dhārenti-pe-keyūraṃ dhārenti-pe- hatthābharaṇaṃ dhārenti-peaṅgulimuddikaṃ dhārentī"ti. 'Sacca bhagavā'. -Pevigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "Na bhikkhave vallikā dhāretabbā, na pāmaṅgo dhāretabbo, na kaṇṭhasuttakaṃ dhāretabbaṃ na kaṭisuttakaṃ dhāretabbaṃ. Na ovaṭṭikaṃ dhāretabbaṃ. Na keyūraṃ dhāretabbaṃ na hatthābharaṇaṃ dhāretabbaṃ. Na aṅgulimuddikā dhāretabbā. Yo dhāreyya āpatti dukkaṭassāti. "

    [Yyvvvyyvvvyyvvvyyvvvyyvvv20.] Tena kho pana samayena [PTS Page 107] [\q 107/] chabbaggiyā bhikkhū dīghe kese dhārenti. Manussā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ[xxxxxxxxxxxxxxxxx]
  13. Tena kho pana samayena jabbaggiyā bhikkhū dīghe kese dhārenti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave dīghā kesā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dumāsikaṃ vā duvaṅgulakaṃ vā"ti.

  14. (21 - 25) Tena kho pana samayena chabbaggiyā bhikkhū kocchena kese osaṇhenti. -Pephaṇakena kese osaṇhenti. -Pehatthaphaṇakena kese osaṇhenti. - Pesitthatelakena kese osaṇhenti. -Peudakatelakena kese osaṇhenti manussā ujjhāyanti khīyanti vipācenti "seyyathāpi gī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ. -Pe-

    "Na bhikkhave kocchena kesā osaṇhetabbā. Na phaṇakena kesā osaṇhetabbā. Na hatthaphaṇakena kesā osaṇhetabbā. Na sitthatelakena kesā osaṇhetabbā. Na udakatelakena kesā osaṇhetabbā. Yo osaṇheyya āpatti dukkaṭassāti. "

    1. Kāyūraṃ-machasaṃ.

    [BJT Page 010] [\x 10/]

  15. Tena kho pana samayena jabbaggiyā bhikkhū ādāse'pi udakapatte'pi mukhanimittaṃ olokenti. Manussā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave ādāse vā udakapatte vā mukhanimittaṃ oloketabbaṃ. Yo olokeyya āpatti dukkaṭassāti.

  16. Tena kho pana samayena aññatarassa bhikkhuno mukhe vaṇo hoti. So bhikkhū pucchi 'kīdiso me āvuso vaṇo'ti. Bhikkhū evamāhaṃsu 'īdiso te āvuso vaṇo'ti. So na saddahati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ābādhappaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketunti. "

  17. Tena kho pana samayena chabbaggiyā bhikkhū mukhaṃ ālimpanti, mukhaṃ ummaddenti, mukhaṃ cuṇṇenti, manosilikāya mukhaṃ lañchenti, aṅgarāgaṃ karonti, mukharāgaṃ karonti, aṅgarāgamukharāgaṃ karonti. Manussā ujjhāyanti khīyanti vipācenti. 'Seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:. 1

    "Na bhikkhave mukhaṃ ālimpitabbaṃ, na mukhaṃ ummadditabbaṃ, na mukhaṃ cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañchetabbaṃ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāga mukharāgo kātabbo. Yo kareyya āpatti dukkaṭassā"ti.

  18. Tena kho pana samayena aññatarassa bhikkhūno cakkhurogābādho hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ābādhappaccayā mukhaṃ ālimpitunti. "

  19. Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu. Manussā ujjhāyanti, khīyanti vipācenti " kathaṃ hi nāma samaṇā sakyaputtiyā naccampi gītampi vāditampi [PTS Page 108] [\q 108/] dassanāya gacchissanti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ. Yo gaccheyya āpatti dukkaṭassā"ti.

    [BJT Page 012. [\x 12/] ]

  20. Tena kho pana samayena chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyanti. Manussā ujjhāyanti khīyanti vipācenti 'yatheva mayaṃ gāyāma evamevime samaṇā sakyaputtiyā āyatakena gītassarena dhammaṃ gāyantī'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhā kāmā te ujjhāyanti khīyanti vipācenti kathaṃ hī nāma chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyissantī'ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī Buddho bhagavā, "ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Pañcime bhikkhave ādīnavā āyatakena gītassarena dhammaṃ gāyantassa: attā pi1 tasmiṃ sare sārajjati, pare pi tasmiṃ sare sārajjanti, gahapatikā pi ujjhāyanti, sarakattimpi nikāmayamānassa samādhissa bhaṅgo hoti. Pacchimā janatā diṭṭhānugatiṃ āpajjati. Ime kho bhikkhave pañca ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. Na bhikkhave āyatakena gītassarena dhammo gāyitabbo. Yo gāyeyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena bhikkhū sarabhaññe kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave sarabhaññanti. "

  21. Tena kho pana samayena chabbaggiyā bhikkhū bāhiralomiṃ uṇṇiṃ dhārenti. Manussā ujjhāyanti khiyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃsaccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    " Na bhikkhave bāhiralomi uṇṇī dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.
  22. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ārāme ambā phalino honti. Raññā māgadhena seniyena bimbisārena anuññātaṃ hoti 'yathāsukhaṃ ayyā ambaṃ paribhuñjantu'ti. Chabbaggiyā bhikkhū taruṇañceva ambaṃ pātāpetvā paribhuñchiṃsu. Rañño ca [PTS Page 109] [\q 109/] māgadhassa seniyassa bimbisārassa ambena attho hoti. Atha kho rājā māgadho seniyo bimbisāro manusse āṇāpesi 'gacchatha bhaṇe ārāmaṃ, gantvā ambaṃ āharathā'ti. 'Evaṃ devā'ti kho te manussā rañño māgadhassa seniyassa bimbisārassa paṭissutvā ārāmaṃ gantvā ārāmapāle etadavocuṃ 'devassa bhaṇe ambena attho ambaṃ dethā'ti. 'Natthayyā ambaṃ. Taruṇaṃ yeva ambaṃ pātāpetvā bhikkhū paribhuñjiṃsū'ti.

    1. Attānāpi-machasaṃ.

    [BJT Page 014] [\x 14/]

    Atha kho te manussā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ. 'Suparibhuttaṃ bhaṇe ayyehi ambaṃ. Api ca bhagavatā mattā vaṇṇitā'ti. Manussā ujjhāyanti khīyanti vipācenti 'kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā rañño ambaṃ paribhuñjissanti'ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    " Na bhikkhave ambaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya āpatti dukkaṭassā"ti.

  23. Tena kho pana sasamayena aññatarassa pūgassa saṅghabhattaṃ hoti. Sūpe ambapesikāyo pakkhittā honti. Bhikkhū kukkuccāyantā na paṭigaṇhanti.

    'Paṭigaṇhātha bhikkhave paribhuñjatha. Anujānāmi bhikkhave ambapesikanti. "

    Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti. Te na pariyāpuṇiṃsu ambapesikaṃ kātuṃ. Bhattagge sakaleheva ambehi caranti. Bhikkhū kukkuccāyantā na paṭigaṇhanti.

    " Paṭigaṇhātha bhikkhave paribhuñjatha. Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjituṃ, aggiparicitaṃ, satthaparicitaṃ, nakhaparicitaṃ, abījaṃ, nibbaṭṭabījaññeva pañcamaṃ. Anujānāmi bhikkhave imehi pañcahi samaṇakappehi phalaṃ paribhuñjitunti. "

  24. Tena kho pana samayena aññataro bhikkhū ahinā daṭṭho kālakato1 hoti. Bhagavato etamatthaṃ ārocesuṃ. Naha nūna so bhikkhave bhikkhū imāni cattāri abhirājakulāni mettena cittena eri. Sace hi so bhikkhave bhikkhū imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so bhikkhave bhikkhū ahinā daṭṭho kālaṃ kareyya. Katamāni cattāri ahirājakulāni: virūpakkhaṃ ahirājakulaṃ, erāpathaṃ ahirājakulaṃ chabyāputtaṃ ahirājakulaṃ, kaṇhāgotamakaṃ [PTS Page 110] [\q 110/] ahirājakulaṃ, naha2 nūna so bhikkhave bhikkhū imāni cattāri ahirājakulāni mettena cittena pharī: sace hi so bhikkhave bhikkhū imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so bhikkhave bhikkhū ahinā daṭṭho kālaṃ kareyya. Anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṃ, attaguttiyā attarakkhāya attaparittaṃ kātuṃ. Evañca pana bhikkhave kātabbaṃ:

    1. Kālaṃkato-machasaṃ
    2. Nahi nūna-machasaṃ.

    [BJT Page 016] [\x 16/]

    "Virūpakkhehi me mettaṃ mettaṃ erāpathehi me
    Chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca

    Apādakehi me mettaṃ mettaṃ dipādakehi me
    Catuppadehi me mettaṃ mettaṃ bahuppadehi me

    Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako
    Mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado

    Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu mā kañci pāpamāgamā

    Appamāṇo buddho
    Appamāṇo dhammo appamāṇo saṅgho

    Pamāṇavantāni siriṃsapāni1
    Ahi vicchikā satapadī uṇṇānābhi
    Sarabū mūsikā katā me rakkhā
    Katā me parittā paṭikkamantu bhūtāni

    So'haṃ namo bhagavato
    Namo sattannaṃ sammāsambuddhānanti. "

  25. Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito attano aṅgajātaṃ chindi. Bhagavato etamatthaṃ ārocesuṃ. " Aññamhi so bhikkhave moghapuriso chettabbamhi aññaṃ chindi.

    Na bhikkhave attano aṅgajātaṃ chettabbaṃ. Yo chindeyya āpatti thullaccayassāti. "

    1. Sarisapāni-machasaṃ.

    [BJT Page 018] [\x 18/]

  26. Tena kho pana samayena rājagahakassa seṭṭhissa mahagghassa candanasārassa candanagaṇṭhi uppannā hoti. Atha kho rājagahakassa seṭṭhissa etadahosi: 'yannūnāhaṃ imāya candanagaṇṭhiyā pattaṃ likhāpeyyaṃ, lekhañca me paribhogaṃ bhavissati, pattaṃ ca dānaṃ dassāmī'ti. Atha kho rājagahako seṭṭhi tāya candanagaṇṭhiyā pattaṃ likhāpetvā sikkāya vāhitvā veḷagge ālaggetvā veḷuparamparāya bandhitvā evamāha: ' yo samaṇo vā brāhmaṇo vā arahā ceva iddhimā ca dinnaṃ yeva pattaṃ oharatu'ti.

    Atha kho [PTS Page 111] [\q 111/] pūraṇo kassapo yena rājagahako seṭṭhi tenupasaṅkami. Upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavoca: 'ahaṃ hi gahapati, arahā ceva iddhimā ca dehi me pattanti' 'sace bhante, āyasmā arahā ceva iddhimā ca dinnaṃ yeva pattaṃ oharatu'ti.

    Atha kho makkhaligosālo ajito kesakambalo pakudho kaccāyano sañjayo bellaṭṭhiputto nigaṇṭho nātaputto yena rājagahako seṭṭhi tenupasaṅkami. Upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavoca: 'ahaṃ hi gahapati arahā ceva iddhimā ca, dehi me pattanti. ' 'Sace bhante, āyasmā arahā ceva iddhimā ca dinnaṃ yeva pattaṃ, oharatu'ti.

    Tena kho pana samayena āyasmā ca mahāmoggallāno āyasmā ca piṇḍolabhāradvājo pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pavisiṃsu. Atha kho āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca, 'āyasmā kho mahāmoggallāno arahā ceva iddhimā ca gacchāvuso moggallāna, etaṃ pattaṃ ohara, tuyheso pattoti. 'Āyasmāpi kho piṇḍolabhāradvājo arahā ceva iddhimā ca. Gacchāvuso bhāradvāja, etaṃ pattaṃ ohara. Tuyheso patto'ti. Atha kho āyasmā piṇḍolabhāradvājo vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyi.

    [BJT Page 020] [\x 20/]

    Tena kho pana samayena rājagahako seṭṭhi saputtadāro sake nivesane ṭhito hoti pañjaliko namassamāno. 'Idheva bhante ayyo bhāradvājo amhākaṃ nivesane patiṭṭhātu'ti. Atha kho āyasmā piṇḍolabhāradvājo rājagahakassa seṭṭhissa nivesane patiṭṭhāsi. Atha kho rājagahako seṭṭhi āyasmato piṇḍolabhāradvājassa hatthato pattaṃ gahetvā mahagghassa khādanīyassa pūretvā āyasmato piṇḍolabhāradvājassa pādāsi. Atha kho āyasmā piṇḍolabhāradvājo taṃ pattaṃ gahetvā ārāmaṃ agamāsi. Assosuṃ kho manussā 'ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito'ti. Te ca manussā uccāsaddā mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito anubandhiṃsu. Assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi: kinnu kho so ānanda, uccāsaddo mahāsaddo'ti.

    'Āyasmatā bhante, piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito. Assosuṃ kho bhante, manussā ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohāritoti. Te ca bhante manussā uccāsaddā mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito piṭṭhito anubaddhā, so eso bhante, bhagavā, uccāsaddo mahāsaddo'ti.

    Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhu saṅghaṃ sannipātetvā āyasmantaṃ [PTS Page 112] [\q 112/] piṇḍolabhāradvājaṃ paṭipucchi 'saccaṃ kira tayā bhāradvāja, rājagahakassa seṭṭhissa patto ohārito'ti. 'Saccaṃ bhagavā. '

    Vigarahī buddho bhagavā, 'ananucchavikaṃ bhāradvāja ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ bhāradvāja, chavassa dārupattassa kāraṇā gihīnaṃ uttarīmanussadhammaṃ iddhipāṭihāriyaṃ dassessasi. Seyyathāpi bhāradvāja, mātugāmo chavassa māsakarūpassa kāraṇā kopīnaṃ dasseti, evameva kho tayā bhāradvāja, chavassa dārupattassa kāraṇā gihīnaṃ uttarīmanussadhammaṃ iddhipāṭihāriyaṃ dassitaṃ. Netaṃ bhāradvāja, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhāradvāja, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyā'ti.

    [BJT Page 022] [\x 22/]

    Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    " Na bhikkhave, gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ. Yo dasseyya āpatti dukkaṭassa. Bhindathetaṃ bhikkhave, dārupattaṃ. Sakalikaṃ sakalikaṃ katvā bhikkhūnaṃ añjanūpapiṃsanaṃ detha. Na ca bhikkhave dārupatto dhāretabbo yo dhāreyya āpatti dukkaṭassā"ti.

  27. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti, 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave, sovaṇṇamayo patto dhāretabbo, na rūpiyamayo patto dhāretabbo, na veḷuriyamayo patto dhāretabbo, na phalikamayo patto dhāretabbo, na kaṃsamayo patto dhāretabbo, na kācamayo patto dhāretabbo, na tipumayo patto dhāretabbo, na sīsamayo patto dhāretabbo, na tambalohamayo patto dhāretabbo, yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dve patte ayopattaṃ, mattikāpattaṃ"ti.

  28. Tena kho pana samayena pattamūlaṃ ghaṃsīyati. Bhagavato etamatthaṃ ārocesuṃ. 'Anujānāmi bhikkhave, pattamaṇḍalanti. '.

    Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni pattamaṇḍalāni dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhāgino'ti. Bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave, uccāvacāni pattamaṇḍalāni dhāretabbāni. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave, dve pattamaṇḍalāni tipumayaṃ sīsamayaṃ"ti.

    Bahalāni maṇḍalāni nācchupīyanti. Bhagavato etamatthaṃ ārovesuṃ.

    "Anujānāmi bhikkhave, likhītu"nti

    Valī [PTS Page 113] [\q 113/] honti bhagavato etamatthaṃ ārovesuṃ.

    "Anujānāmi bhikkhave, makaradantakaṃ chinditu"nti.

    [BJT Page 024] [\x 24/]

  29. Tena kho pana samayena chabbaggiyā bhikkhū citrāni pattamaṇḍalāni dhārenti rūpakākiṇṇāni bhittikammakatāni. Tāni rathikāyapi dassentā āhiṇḍanti. Manussā ujjhāyanti kīyanti vipācenti, 'seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃse nti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave, citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatāni. Yo dhāreyya āpatati dukkaṭassa. Anujānāmi bhikkhave, pakatimaṇḍala'nti.

  30. Tena kho pana samayena bhikkhū saudakaṃ pattaṃ paṭisāmenti. Patto dussati. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave, sodako patto paṭisāmetabbo. Yo paṭisāmeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, otāpetvā pattaṃ paṭisāmetu"nti.

  31. Tena kho pana samayena bhikkhū sodakaṃ pattaṃ otāpenti, patto duggandho hoti. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave, sodako patto otāpetabbo. Yo otāpeyya āpatati dukkaṭassa. Anujānāmi bhikkhave, vodakaṃ katvā otāpetvā pattaṃ paṭisāmetu"nti,

  32. Tena kho pana samayena bhikkhū uṇhe pattaṃ nidahanti pattassa vaṇṇo dussati. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave, uṇhe patto nidahitabbo. Yo nidaheyya āpatti dukkaṭassa. Anujānāmi bhikkhave, muhuttaṃ uṇhe otāpetvā pattaṃ paṭisāmetu"nti.

  33. Tena kho pana samayena sambahulā pattā ajjhokāse anādhārā nikkhittā honti. Vātamaṇḍalikāya āvaṭṭitvā pattā bhijjiṃsu. Bhagavato etamatthaṃ ārocesuṃ.

    " Anujānāmi bhikkhave, pattādhāraka"nti.

  34. Tena kho pana samayena bhikkhu mīḍhante pattaṃ nikkhipanti. Paripatitvā patto bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave, mīḍhante patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

    [BJT Page 026] [\x 26/]

  35. Tena kho pana samayena bhikkhu parihaṇḍante pattaṃ nikkhipanti. Paripatitvā patto bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave, paribhaṇḍante patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

  36. Tena kho pana samayena bhikkhū chamāya pattaṃ nikkujjanti. Oṭṭho ghaṃsīyati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, tiṇasanthāraka"nti.

    Tiṇasanthārako upacikāhi khajjati. Bhagavato etamatthaṃ ārocesuṃ "Anujānāmi bhikkhave, coḷaka"nti. Coḷakaṃ upacikāhi khajjati. [PTS Page 114] [\q 114/] bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, pattamālakanti. " Pattamālakā paripatitvā patto bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, pattakaṇḍolika"nti.

    Pattakaṇḍolikāya patto ghaṃsīyati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, pattatthavika"nti.

    Aṃsabandhako na hoti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave, aṃsabandhakaṃ bandhanasuttaka"nti.

  37. Tena kho pana samayena bhikkhū bhittikhīlepi nāgadantakepi pattaṃ lagganti. Paripatitvā patto hijjati. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave, patto laggetabbo. Yo laggeyya āpatti dukkaṭassā"ti.

    [BJT Page 028] [\x 28/]

  38. Tena kho pana samayena bhikkhū mañce pattaṃ nikkhipanti. Satisammosā nisīdantā ottharitvā pattaṃ hindanti, bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, mañce patetā nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

  39. Tena kho pana samayena bhikkhū pīṭhe pattaṃ nikkhipanti. Satisammosā nisīdannā ottharitvā pattaṃ bhindanti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave, pīṭhe patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

  40. Tena kho pana samayena bhikkhu aṅke pattaṃ nikkhipanti. Satisammosā vuṭṭhahanti. Paripatitvā patto bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave, aṅke patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

  41. Tena kho pana samayena bhikkhū chatte pattaṃ nikkhipanti. Vātamaṇḍalikāya chattaṃ ukkhipīyati. Paripatitvā patto bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhava, chatte patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

  42. Tena kho pana samayena bhikkhū pattahatthā kavāṭaṃ paṇāmenti. Kavāṭo āvaṭṭhitvā patto bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave, pattahatthena kavāṭo paṇāmetabbo. Yo paṇāmeyya āpatti dukkaṭassā"ti.

  43. Tena kho pana samayena bhikkhu tumbakaṭāhe piṇḍāya caranti. Manussā ujjhāyanti khīyantī vipācenti 'seyyathāpi tittiyā'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave, tumbakaṭāhe piṇḍāya caritabbaṃ, yo careyya āpatti dukkaṭassā"ti.

    [BJT Page 030] [\x 30/]

  44. Tena kho pana samayena bhikkhu [PTS Page 115] [\q 115/] ghaṭikaṭāhe piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi titthiyā'ti. Bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave, ghaṭīkaṭāhe piṇḍāya caritabbaṃ. Yo careyya āpatti dukkaṭassā"ti.

  45. Tena kho pana samayena aññataro bhikkhū sabbapaṃsukuliko hoti. So chavasīsassa pattaṃ dhāreti, aññatarā itthi passitvā bhītā vissaramakāsi 'abbhuṃ me, pisāco vatāyanti'. Manussā ujjhāyanti khīyanti vipācenti, 'kathaṃ hi nāma samaṇā sakyaputtiyā chavasīsassa pattaṃ dhāressanti, seyyathāpi pisācillikā'ti. Bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave, chavasīsassa patto dhāretabbo. Yo dhāreyya āpatti dukkaṭassa. Na ca bhikkhave, sabbapaṃsukulikena bhavitabbaṃ. Yo bhaveyya āpatti dukkaṭassā"ti.

  46. Tena kho pana samayena bhikkhū calakānipi aṭṭhikānipi ucciṭṭhodakampi pattena nīharanti. Manussā ujjhāyanti khīyanti vipācenti 'yasmiṃ yevime samaṇā sakyaputtiyā bhuñjanti sova nesaṃ paṭiggahoti ' bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave, calakāni vā aṭṭhikāni vā ucciṭṭhodakaṃ vā pattena nīharitabbaṃ. Yo nīhareyya āpatti dukkaṭassa. Anujānāmi bhikkhave, paṭiggaha"nti.

  47. Tena kho pana samayena bhikkhū hatthena vipāṭetvā cīvaraṃ sibbenti. Cīvaraṃ vilomaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, satthakaṃ namataka"nti.

  48. Tena kho pana samayena saṅghassa daṇḍasatthakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, daṇḍasatthaka"nti.

    [BJT Page 032] [\x 32/]

  49. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace satthakadaṇḍe dhārenti  sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave uccāvacā satthakadaṇḍā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ vīsāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti.

  50. Tena kho pana samayena bhikkhū kukkuṭapattena pī veḷupesikāya pi cīvaraṃ sibbenti cīvaraṃ dussibbitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave sūcika"nti.

    Sūciyo kaṇṇakitāyo honti.

    "Anujānāmi [PTS Page 116] [\q 116/] bhikkhave sūcināḷika"nti

    Sūcināḷikāyapi kaṇṇakitāyo honti.

    "Anujānāmi bhikkhave kiṇṇena pūretu"nti.

    Kiṇṇepi kaṇṇakitāyo honti.

    "Anujānāmi bhikkhave sattuyā pūretu"nti.

    Sattuyāpi kaṇṇakitāyo honti.

    " Anujānāmi bhikkhave saritaka"nti.

    Saritakenapi kaṇṇakitāyo honti.

    "Anujānāmi bhikkhave madhusitthakena sāretu"nti.

    Sāritakaṃ paribhijjati.

    "Anujānāmi bhikkhave sāritasipāṭika"nti.

  51. Tena kho pana samayena bhikkhū tattha tattha khīlaṃ nikhanitvā sambandhitvā cīvaraṃ sibbanti. Cīvaraṃ vikaṇṇaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ

    " Anujānāmi bhikkhave kaṭhinaṃ, kaṭhinarajjuṃ. Tattha tattha obandhitvā cīvaraṃ sibbetunti,"

    [BJT Page 034] [\x 34/]

    Visame kaṭhinaṃ pattharanti. Kaṭhinaṃ paribhijjati.

    " Na bhikkhave visame kaṭhinaṃ pattharitabbaṃ. Yo patthareyya āpatti dukkaṭassā"ti. Chamāya kaṭhinaṃ pattharanti. Kaṭhinaṃ paṃsukitaṃ hoti.

    "Anujānāmi bhikkhave tiṇasanthārakanti"

    Kaṭhinassa anto jīrati.

    "Anujānāmi bhikkhave anuvātaṃ paribhaṇḍaṃ āropetunti".

    Kaṭhinaṃ nappahoti.

    " Anujānāmi bhikkhave daṇḍakaṭhinaṃ vidalakaṃ salākaṃ vinandhanarajjuṃ vinandhanasuttakaṃ vinandhitvā cīvaraṃ sibbetunti. "

    Suttantarikāyo visamā honti.

    "Anujānāmi bhikkhave kalimbakanti"

    Suttā vaṅkā honti.

    "Anujānāmi bhikkhave moghasuttakanti. "

  52. Tena kho pana samayena bhikkhū adhotehi pādehi kaṭhinaṃ akkamanti. Kaṭhinaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave adhotehi pādehī kaṭhinaṃ akkamitabbaṃ. Yo akkameyya āpatti dukkaṭassāti".

  53. Tena kho pana samayena bhikkhū allehi pādehi kaṭhinaṃ akkamanti. Kaṭhinaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave allehi pādehi kaṭhinaṃ akkamitabbaṃ. Yo akkameyya āpatti dukkaṭassā"ti.

  54. Tena kho pana samayena bhikkhū saupāhanā kaṭhinaṃ akkamanti. Kaṭhinaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave saupāhanena kaṭhinaṃ akkamitabbaṃ. Yo akkameyya āpatti dukkaṭassā"ti

    [BJT Page 036] [\x 36/]

  55. Tena kho pana samayena bhikkhu cīvaraṃ sibbentā aṅguliyā paṭigaṇhanti, aṅguliyo dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave paṭiggahanti"

  56. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace paṭiggahodhārenti sovaṇṇamayaṃ rūpīmayaṃ. Manussā [PTS Page 117] [\q 117/] ujjhāyanti khīyanti vipācenti. 'Seyyathāpi gihi kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave uccāvacā paṭiggahā dhāretabbā. Yo dhāreyya āpatti dukakaṭassa. Anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti. "

  57. Tena kho pana samayena sūciyopi sattakāpi paṭiggahāpi nassanti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave āvesanavitthakanti. "

    Āvesanavitthake samākulā honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave paṭiggahanti".

    Aṃsabaddhako na hoti

    "Anujānāmi bhikkhave aṃsabaddhakaṃ bandhanasuttakanti"

  58. Tena kho pana samayena bhikkhu abbhokāse cīvaraṃ sibbantā sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave kaṭhinasālaṃ kaṭhinamaṇḍapanti".

    Kaṭhinasālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave uccavatthukaṃ kātunti".

    Cayo paripatati.

    "Anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti".

    Ārohantā vihaññanti.

    "Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "

    Ārohantā paripatanti.

    "Anujānāmi bhikkhave ālambanabāhanti. "

    [BJT Page 038] [\x 38/]

    Kaṭhinasālāya tiṇacuṇṇaṃ paripatati. "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti".

  59. Tena kho pana samayena bhikkhu cīvaraṃ sibbetvā tattheva kaṭhinaṃ ujjhitvā pakkamanti. Undurehipi upacīkāhi pi khajjati. Bhagavato etamatthaṃ ārocesu1. " Anujānāmi bhikkhave kaṭhinaṃ saṅgharitunti".

    Kaṭhinaṃ paribhijjati. "Anujānāmi bhikkhave goghaṃsikāya kaṭhinaṃ saṅgharitunti"

    Kaṭhinaṃ viniveṭhiyati. "Anujānāmi bhikkhave bandhanarajjunti".

  60. Tena kho pana samayena bhikkhū kuḍḍhepi thamhe pi kaṭhinaṃ ussāpetvā pakkamanti. Paripatitvā kaṭhinaṃ bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave bhittikhīle vā nāgadante vā laggetunti".

  61. Atha kho bhagavā rājagahe yathāhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Tena kho pana samayena [PTS Page 118] [\q 118/] bhikkhū sūcikampi satthakampi bhesajjampi pattena ādāya gacchanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave bhesajjatthavikanti"

    Aṃsabaddhako na hoti.

    "Anujānāmi bhikkhave aṃsabaddhakaṃ bandhanasuttakanti"

  62. Tena kho pana samayena aññataro bhikkhu upāhanāyo kāyabandhanena bandhitvā gāmaṃ piṇḍāya pāvisi. Aññataro upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭesi. So bhikkhū maṅku ahosi. Atha kho so bhikkhū ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave upāhanatthavikanti. "

    Aṃsabaddhako na hoti. "Anujānāmi bhikkhave aṃsabaddhakaṃ bandhanasuttakanti".

  63. Tena kho pana samayena antarāmagge udakaṃ akappiyaṃ hoti. Parissāvanaṃ na hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave parissāvananti".

    Coḷakaṃ nappahoti.

    "Anujānāmi bhikkhave kaṭacchuparissāvananti". Coḷakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave dhammakarakanti. "

    [BJT Page 040] [\x 40/]

  64. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Eko bhikkhu anācāraṃ ācarati. Dutiyo bhikkhu taṃ bhikkhuṃ etadavoca, 'mā āvuso evarūpaṃ akāsi. Netaṃ kappatī'ti. So tasmiṃ upanaddhi1. Atha kho so bhikkhū pipāsāya pīḷito upanaddhaṃ bhikkhuṃ etadavoca 'dehī me āvuso parissāvanaṃ pānīyaṃ pivissāmī'ti upanaddho bhikkhu na adāsi. So bhikkhu pipāsāya pīḷito kālamakāsi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. " Kimpana tvaṃ āvuso parissāvanaṃ yāciyamāno na adāsī"ti. 'Evamāvuso'ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti, 'kathaṃ hī nāma bhikkhū parissāvanaṃ yāciyamāno na dassatī'ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhu saṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi 'saccaṃ kira tvaṃ bhikkhu parissāvanaṃ yāciyamāno na adāsī'ti. 'Saccaṃ bhagavā'. Vigarahi buddho bhagavā, 'ananucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ, kathaṃ hī nāma tvaṃ moghapurisa, parissāvanaṃ yāciyamāno na dassasi? Netaṃ [PTS Page 119] [\q 119/] moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ moghapurisa appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā'ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. " Na bhikkhave addhānamaggapaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ yo na dadeyya āpatti dukkaṭassa, na ca bhikkhave aparissāvanakena addhānamaggo paṭipajjitabbo. Yo paṭipajjeyya āpatti dukkaṭassa. Sace na hoti parissāvanaṃ vā dhammakarako vā saṅghāṭikaṇṇo pi adhiṭṭhātabbo iminā parissāvetvā pivissāmī"ti.

  65. Atha kho bhagavā anupubbena cārikaṃ caramāno yena vesāli tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭāgārasālāyaṃ. Tena kho pana samayena bhikkhū navakammaṃ karonti. Parissāvanaṃ na sammati. Bhagavato etamatthaṃ ārocesuṃ.

    1. Upanandhi-sīmu.

    [BJT Page 042. [\x 42/] ]

    "Anujānāmi bhikkhave daṇḍaparissāvananti". Daṇḍaparissāvanaṃ na sammati. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave ottharakanti".

  66. Tena kho pana samayena bhikkhū makasehi ubbāḷahā honti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave makasakuṭikanti".

  67. Tena kho pana samayena vesāliyaṃ paṇitānaṃ bhattānaṃ bhattapaṭipāṭi adhiṭṭhitā hoti. Bhikkhū paṇītāni bhojanāni bhuñjitvā abhisannakāyā honti bahvābādhā. Atha kho jīvako komārabhacco vesāliṃ agamāsi kenacideva karaṇīyena. Addasā kho jīvako komārabhacco bhikkhū abhisannakāye bahvābādhe. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: etarahi bhante bhikkhū abhisannakāyā bahvābādhā. Sādhu bhante bhagavā bhikkhūnaṃ caṅkamañca jantāgharañca anujānātu evaṃ bhikkhū appābādhā bhavissantīti.

    Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

    Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: " anujānāmi bhikkhave vaṅkamañca jantāgharañcāti.

    Tena kho pana samayena bhikkhū [PTS Page 120] [\q 120/] visame caṅkame caṅkamanti. Pādā dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave samaṃ kātunti. " Caṅkamo nīcavatthuko hoti. Udakena ottharīyati. "Anujānāmi bhikkhave uccavattukaṃ kātunti. " Cayo paripatati, " anujānāmi bhikkhave cinituṃ taye caye: iṭṭhakācayaṃ silācayaṃ dārucayanti. "

    [BJT Page 044] [\x 44/]

    Ārohantā vihaññanti. " Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "

    Ārohantā paripatanti. Anujānāmi bhikkhave ālambanabāhanti.

  68. Tena kho samayena bhikkhū caṅkame caṅkamantā paripatanti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave caṅkamaṇavedikanti. "

  69. Tena kho pana samayena bhikkhū ajjhokāse caṅkamantā sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave caṅkamaṇasālā"ti. Caṅkamaṇasālāyaṃ1 tiṇacuṇṇaṃ paripatati. " Anujānāmi bhikkhave ogumbetvā2 ullittāvalittaṃ kātuṃ: setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti. "

  70. Jantāgharaṃ nīcavattukaṃ hoti. Udakena ottharīyati. "Anujānāmi bhikkhave uccavattukaṃ kātunti. " Cayo paripatati. " Anujānāmi bhikkhave cinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti. "

    Ārohantā vihaññanti. " Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti".

    Ārohantā paripatanti. " Anujānāmi bhikkhave ālambanabāhanti. "

    Jantāgharassa kavāṭaṃ na hoti. "Anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭikaṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñjanacchiddaṃ āviñjanarajajunti"

    1. Caṅkamaṇasālāya-sīmu,
    2. Ogumphetvā-machasaṃ.

    [BJT Page 046] [\x 46/]
  71. Jantāgharassa kuḍḍapādo jīrati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave maṇḍalikaṃ kātunti. "

    Jantāgharassa dhūmanettaṃ na hoti. "Anujānāmi bhikkhave dhūmanettanti. "

  72. Tena kho pana samayena bhikkhu buddake jantāghare majjhe aggiṭṭhānaṃ karonti. Upacāro na hoti. " Anujānāmi bhikkhave khuddake jantāghare ekamantaṃ aggiṭṭhānaṃ kātuṃ, mahallake majjhe"ti. Jantāghare aggi mukhaṃ ḍahati. "Anujānāmi bhikkhave mukhamattikanti."

    Hatthe1 mattikaṃ tementi. "Anujānāmi bhikkhave mattikā doṇikanti. "

    Mattikā duggandhā hoti. "Anujānāmi bhikkhave vāsetunti. "

    Jantāghare aggi kāyaṃ ḍahati. "Anujānāmi bhikkhave udakaṃ atiharitunti. " Pātiyāpi pattenapi udakaṃ atiharanti. "Anujānāmi bhikkhave udakādhānaṃ udakasarāvakanti. "

  73. Jantāgharaṃ tiṇacchadanaṃ sādeti2. "Anujānāmi bhikkhave ogumbetvā3 ullittāvalittaṃ kātunti. "

    Jantāgharaṃ cikkhallaṃ hoti. "Anujānāmi bhikkhave santharituṃ tayo santhare4: iṭṭhakāsantharaṃ silāsantharaṃ dārusantharanti. " Cikkhallaññeva hoti. " Anujānāmi bhikkhave dhovitunti. "

    Udakaṃ santiṭṭhati, " anujānāmi bhikkhave udakaniddhamananti. " Tena kho pana samayena bhikkhū jantāghare [PTS Page 121] [\q 121/] chamāya nisīdanti. Gattāni kaṇḍuvanti. "Anujānāmi bhikkhave jantāgharapīṭhanti. "

    1. Hatthena- sīmu,
    2. Tiṇacchadanaṃ na sedeti-
    [pts 3.] Ogumphetvā-machasaṃ
    4. Santhāre-machasaṃ.

    [BJT Page 048] [\x 48/]

  74. Tena kho pana samayena jantāgharaṃ aparikkhittaṃ hoti. " Anujānāmi bhikkhave parikkhipituṃ, tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti. "

    Koṭṭhako na hoti. " Anujānāmi bhikkhave koṭṭhakanti. "

    Koṭṭhako nīcavatthuko hoti, udakena ottharīyati. " Anujānāmi bhikkhave uccavatthukaṃ kātunti. "

    Cayo paripatati "anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti."

    Ārohantā vihaññanti. "Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "

    Ārohantā paripatanti. "Anujānāmi bhikkhave ālambanabāhanti. "

    Koṭṭhakassa kavāṭaṃ na hoti. "Anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭikaṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tācchiddaṃ āviñjanacchiddaṃ āviñjanarajjunti. "

    Koṭṭhake tiṇacuṇṇaṃ paripatati. "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti.

    Pariveṇaṃ cikkhallaṃ hoti. "Anujānāmi bhikkhave marumbaṃ upakiritunti. "

    Na pariyāpuṇanti. "Anujānāmi bhikkhave padarasilaṃ nikkhipitunti. " Udakaṃ santiṭṭhati. "Anujānāmi bhikkhave udakaniddhamananti. "

    [BJT Page 050] [\x 50/]

  75. Tena kho pana samayena bhikkhū naggā naggaṃ abhivādenti. Naggā naggaṃ abhivādāpenti. Naggā naggassa parikammaṃ karonti. Naggā naggassa parikammaṃ kārāpenti1. Naggā naggassa denti. Naggā paṭigaṇhanti2. Naggā khādanti. Naggā bhuñjanti. Naggā sāyanti. Naggā pivanti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave naggena naggo abhivādetabbo. Yo abhivādeyya āpatti dukkaṭassa, na naggena naggo abhivādāpetabbo. Yo abhivādāpeyya āpatti dukkaṭassa, na naggena abhivādetabbaṃ yo abhivādeyya āpatti dukkaṭassa, na naggena abhivādāpetabbaṃ yo abhivādāpeyya āpatti dukkaṭassa, na naggena naggassa parikammaṃ kātabbaṃ yo kareyya āpatti dukkaṭassa, na naggena naggassa parikammaṃ kārāpetabbaṃ yo kārāpeyya āpatti dukkaṭassa. Na naggena naggassa dātabbaṃ yo dadeyya āpatti dukkaṭassa. Na naggena paṭiggahetabbaṃ yo paṭiggaheyya āpatti dukkaṭassa, na naggena khāditabbaṃ yo khādiyeyya āpatti dukkaṭassa, na naggena bhūñjitabbaṃ yo bhuñjeyya āpatti dukkaṭassa, na naggena sāyitabbaṃ yo sāyeyya āpatti dukkaṭassa, na naggena pātabbaṃ yo piveyya āpatti dukkaṭassāti.

  76. Tena kho pana samayena bhikkhū jantāghare chamāya cīvaraṃ nikkhipatti. Cīvaraṃ paṃsukitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ, " anujānāmi bhikkhave jantāghare cīvaravaṃsaṃ cīvararajjunti. "

    Deve vassente cīvaraṃ ovassati. "Anujānāmi [PTS Page 122] [\q 122/] bhikkhave jantāgharasālanti"

    Jantāgharasālā nīcavatthukā hoti. Udakena ottharīyati. "Anujānāmi bhikkhave uccavatthukaṃ kātunti. "

    Cayo paripatati. Anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ sīlācayaṃ Dārucayanti. Ārohantā vihaññanti anujānāmi bhikkhave tayo sopāṇe iṭṭhasopāṇaṃ silāsopāṇaṃ dārusopāṇanti" ārohantā paripatanti" anujānāmi bhikkhave ālambana bāhanti." Jantāgharasālāya tiṇacuṇṇaṃ paripatati. " Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kālavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ anujānāmi bhikkhave tiṇacuṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ dārucayanti. "Ārohantā paripatanti " anujānāmi bhikkhave tayo gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ ārohantā paripatanti anujānāmi bhikkhave cīvaravaṃsaṃ cīvararajjunti. "

    Tena kho pana samayena bhikkhū naggā jantāgharepi udakepi parikammaṃ kātuṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave tisso paṭicchādiyo jantāgharapaṭicchādiṃ udakapaṭicchādiṃ vatthapaṭicchādinti. "

    1. Kārenti-sīmu
    2. Paṭiggaṇhanti-sīmu.

    [BJT Page 052] [\x 52/]

  77. Tena kho pana samayena jantāghare udakaṃ na hoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave udapānanti. "

    Udapānassa kulaṃ lujjati. "Anujānāmi bhikkhave cinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti. "

    Udapāno nīcavatthuko hoti. Udakena ottharīyati. " Anujānāmi bhikkhave uccavatthukaṃ kātunti. "

    Cayo paripatati""anujānāmi bhikkhave cinituṃtayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti. "Ārohantā vihaññanti "anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti" ārohantā paripatanti. "Anujānāmi bhikkhave āmbanabāhanti, "

  78. Tena kho pana samayena bhikkhū valliyāpi kāyabandhanenapi udakaṃ vāhenti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave udakavāhanarajjunti. "

    Hatthā dukkhā honti. "Anujānāmi bhikkhave tulaṃ karakaṭakaṃ cakkavaṭṭakanti. "

    Bhājanā bahū bhijjanti. "Anujānāmi bhikkhave tayo vārake lohavārakaṃ dāruvārakaṃ cammakhaṇaḍanti. "

  79. Tena kho pana samayena bhikkhū ajjhokāse udakaṃ vāhanto sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave udapānasālanti. "

    Udapānasālāya tiṇacuṇṇaṃ paripatati. " Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti. "

    Udapāno apāruto hoti. Tiṇacuṇṇehipi paṃsukehipi okiriyati. "Anujānāmi bhikkhave apidhānanti. "

    Udakabhājanaṃ na saṃvijjati. "Anujānāmi bhikkhave udakadoṇiṃ udakakaṭāhanti. "

    [BJT Page 054. [\x 54/] ]

  80. Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ nahāyanti. Ārāmo vikkhallo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave candanikanti. "

    Candanikā apārutā1 hoti. Bhikkhū hirīyanti nahāyituṃ. " Anujānāmi bhikkhave parikkhituṃ tayo pākāre iṭṭhakāpākāraṃ sīlāpākāraṃ dārupākāranti. "

    Candanikā cikkhallā hoti. "Anujānāmi bhikkhave sattharituṃ tayo santhare2 iṭṭhakāsantharaṃ silāsantharaṃ dārusantharanti. "

    Udakaṃ santiṭṭhati. "Anujānāmi bhikkhave udakaniddhamananti, "


    Tena kho pana samayena bhikkhūnaṃ gattāni sītikāni honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave udakapuñjacolakena pi paccuddharitunti. "

    Tena kho pana [PTS Page 123] [\q 123/] samayena aññataro upāsako saṅghassa atthāya pokkharaṇiṃ kāretukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave pokkharaṇinti. "

    Pokkharaṇiyā kulaṃ lujjati. "Anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti. "

    Ārohantā vihaññanti. "Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "

    Ārohantā paripatanti. "Anujānāmi bhikkhave ālambanabāhanti. "

    Pokkharaṇiyā udakaṃ purāṇaṃ hoti. "Anujānāmi bhikkhave udakamātikaṃ udakaniddhamananti. "

    Tena kho pana samayena aññataro bhikkhū saṅghassa atthāya nīllekhaṃ jantāgharaṃ kātukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave nillekhaṃ jantāgharanti. "

    1. Pākaṭā-sīmu.
    2. Santhāre-sīmu.

    [BJT Page 056] [\x 56/]

  81. Tena kho pana samayena chabbaggiyā bhikkhū cātumāsaṃ nisīdanena vippavasanti. Bhagavato etamatthaṃ ārocesuṃ " na bhikkhave cātumāsaṃ nisīdanena vippavasitabbaṃ. Yo vippavaseyya āpatti dukkaṭassā"ti.

  82. Tena kho pana samayena chabbaggiyā bhikkhū pupphābhikiṇṇesu sayanesu sayanti manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave pupphābhikiṇṇesu sayanesu sayitabbaṃ. Yo sayeyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena manussā gandhampi mālampi ādāya ārāmaṃ āgacchanti. Bhikkhū kukkuccāyantā na paṭigaṇhanti. Bhagavato etamatthaṃ ārocesuṃ " anujānāmi bhikkhave gandhaṃ gahetvā kavāṭe pañcaṅgulikaṃ dātuṃ, pupphaṃ gahetvā vihāre ekamantaṃ nikkhipitunti. "

  83. Tena kho pana samayena saṅghassa namatakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave namatakanti. "

    Atha kho bhikkhūnaṃ etadahosi: 'namatakaṃ adhiṭṭhātabbaṃ nu kho udāhu vikappetabbanti. ' " Na bhikkhave namatakaṃ adhiṭṭhātabbaṃ, na vikappetabbanti. "

    Tena kho pana samayena chabbaggiyā bhikkhū āsittakūpadhāne bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave āsittakūpadhāne bhuñjitabbaṃ. Yo bhuñjeyya āpatti [PTS Page 124] [\q 124/] dukkaṭassā"ti.

  84. Tena kho pana samayena aññataro bhikkhu gilāno hoti. So bhuñjamāno na sakkoti hatthena pattaṃ sandhāretuṃ. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave maḷorikanti. "

    [BJT Page 058] [\x 58/]

  85. Tena kho pana samayena chabbaggiyā bhikkhū ekabhājane pi bhuñjanti. Ekathālake pi pivanti. Ekamañce pi tuvaṭṭenti. Ekattharaṇā1 pi tuvaṭṭenti. Ekapāpuraṇā2 pi tuvaṭṭenti. Ekattharaṇā pāpuraṇā pi tuvaṭṭenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ, "na bhikkhave ekabhājane bhuñjitabbaṃ. Na ekathālake pātabbaṃ. Na ekamañce tuvaṭṭitabbaṃ. Na ekattharaṇe tuvaṭṭitabbaṃ ekapāpuraṇepi tuvaṭṭitabbaṃ. Na ekattharaṇapāpuraṇepi tuvaṭṭitabbaṃ. Yo tuvaṭṭeyya āpatti dukkaṭassā"ti.

  86. Tena kho pana samayena vaḍḍho licchavi mettiyabhummajakānaṃ bhikkhūnaṃ sahāyo hoti. Atha kho vaḍḍho licchavi yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṃ vutte mettiyabhummajakā bhikkhu nālapiṃsu. Dutiyampi kho vaḍḍho licchavi mettiyabhummajake bhikkhū etadavoca. 'Vandāmi ayyā'ti. Dutiyampi kho mettiyabhūmmajakā bhikkhū nālapiṃsu. Tatiyampi kho vaḍḍho licchavi mettiyabhummajake bhikkhu etadavoca: 'vandāmi ayyā'ti. Tatiyampi kho mettiyabhummajakā bhikkhū nālapiṃsu. "Kyāhaṃ ayyānaṃ aparajjhāmi? Kissa maṃ ayyā nālapantī"ti "tathā hi pana tvaṃ āvuso vaḍḍha amhe dabbena mallaputtena viheṭhiyamāne ajjhapekkhasī?Ti"

    'Kyāhaṃ ayyā karomī?Ti.

    'Sace kho tvaṃ āvuso vaḍḍha iccheyyāsi, ajjeva bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ nāsāpeyyā'ti.

    'Kyāhaṃ ayyā karomi? Kiṃ mayā sakkā kātunti'

    'Ehi tvaṃ āvuso vaḍḍha, yena bhagavā tenupasakaṅkama, upasaṅkamitvā bhagavantaṃ evaṃ vadehi: " idaṃ bhante tacchantaṃ nappatirūpaṃ yāyaṃ bhante disā abhayā anītikā anupaddavā, sāyaṃ disā sabhayā saītikā saupaddavā. Yato nivātaṃ, tato pavātaṃ udakaṃ maññe ādittaṃ. Ayyena me dabbena mallaputtena pajāpatī dusitā"ti.

    1. Ekattharaṇe-machasaṃ
    2. Ekapāpuraṇe-machasaṃ.

    [BJT Page 060] [\x 60/]

    'Evaṃ ayyā'ti kho vaḍḍho licchavi mettiyabhūmmajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vaḍḍho [PTS Page 125] [\q 125/] licchavi bhagavantaṃ etadavoca: " idaṃ bhante nacchantaṃ nappatirūpaṃ, yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ. Ayyena me dabbena mallaputtena pajāpati dūsitā"ti.

    Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhu saṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: " sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ vaḍḍho āhā?"Ti.

    "Yathā maṃ bhante bhagavā jānāti"ti.

    Dutiyampi kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhū saṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: " sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ vaḍḍho āhā?"Ti. Tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: "sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ vaḍḍho āhā"ti. Yathā maṃ bhante bhagavā jānātī"ti.

    " Na kho dabba dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ katanti vadehi. Sace akataṃ akatanti vadehī"ti.

    "Yatohaṃ bhante jāto, nābhijānāmi supinantena'pi methunaṃ dhammaṃ paṭisevitā, pageva jāgaro"ti.

    Atha kho bhagavā bhikkhū āmantesi: " tena hi bhikkhave saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjatu asaṃbhogaṃ saṅghena karotu. Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto nikkujjitabbo: bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ āvāsāya parisakkati. Bhikkhū akkosati parihāsati. Bhikkhū bhikkhūhi bhedeti. Buddhassa avaṇṇaṃ bhāsati. Dhammassa avaṇṇaṃ bhāsati. Saṅghassa avaṇṇaṃ bhāsati. Anujānāmi bhikkhave imehī aṭṭhahaṅgehī samannāgatassa upāsakassa pattaṃ nikkujjituṃ.

    [BJT Page 062] [\x 62/]

    Evañca pana bhikkhave nikkujjitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "Suṇātu me bhante saṅgho: vaḍḍho licchavi āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti. Yadi saṅghassa pattakallaṃ saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjeyya asambhogaṃ saṅghena kareyya". Esā ñatti.

    "Suṇātu me bhante saṅgho: vaḍḍho licchavi āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti. Saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjati. Asambhogaṃ saṅghena karoti. Yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā asambhogaṃ saṅghena karaṇaṃ, so tuṇhassa, yassa nakkhamati so bhāseyya. Nikkujjito saṅghena vaḍḍhassa licchavissa patto asambhogo saṅghena, khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

  87. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena vaḍḍhassa licchavissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā vaḍḍhaṃ licchaviṃ etadavoca: " saṅghena te āvuso vaḍḍha patto nikkujjito. Asambhogo'si saṅghenā"ti. [PTS Page 126] [\q 126/] atha kho vaḍḍho licchavi " saṅghena kira me patto nikkujjito asambhogo'mhi kira saṅghenā"ti tattheva mucchito papati. Atha kho ḍaḍḍhassa licchavissa mittāmaccā ñātisālohitā vaḍḍhaṃ licchaviṃ etadavocuṃ: "alaṃ āvuso vaḍḍha, mā soci, mā paridevi, mayaṃ bhagavantaṃ pasādessāma bhikkhūsaṅghañcā"ti.

    Atha kho vaḍḍho licchavi saputtadāro samittāmacco sañātisālohito allavattho allakeso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: " accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yohaṃ ayyaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesiṃ. Tassa me bhante bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā"ti.

    [BJT Page 064] [\x 64/]

    "Taggha tvaṃ āvuso vaḍḍha accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesi. Yato ca kho tvaṃ āvuso vaḍḍha accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭigaṇhāma. Vuddhi hesā āvuso vaḍḍha ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatī"ti.

    Atha kho bhagavā bhikkhu āmantesi: tena hi bhikkhave saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjatu sambhogaṃ saṅghena karotu. Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo: na bhikkhūnaṃ alābhāya parisakkati. Na bhikkhūnaṃ anatthāya parisakkati. Na bhikkhūnaṃ āvāsāya parisakkati. Na bhikkhū akkosati na parihāsati, na bhikkhū bhikkhūhi bhedeti. Na buddhassa avaṇṇaṃ bhāsati. Na dhammassa avaṇṇaṃ bhāsati, na saṅghassa avaṇṇaṃ bhāsati. Anujānāmi bhikkhave imehi aṭṭhahi aṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ.

    Evañca pana bhikkhave ukkajjitabbo. Tena bhikkhave vaḍḍhena licchivinā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: saṅghena me bhante patto nikkujjito asambhogo'mhi saṅghena, so'haṃ bhante sammā vattāmi lomaṃ pātemi. Nenthāraṃ vattāmi. Saṅghaṃ pattukkujjanaṃ yācāmīti dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena [PTS Page 127] [\q 127/] saṅgho ñāpetabbo: Suṇātu me bhante saṅgho. Saṅghena vaḍḍhassa licchavissa patto nikkujjito asambhogo saṅghena. So sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Saṅghaṃ pattukkujjanaṃ yācati. Yadi saṅghassa pannakallaṃ saṅgho vaḍḍhassa liccavissa pattaṃ ukkujjeyya sambhogaṃ saṅghena kareyya. Esā ñatti.

    [BJT Page 066] [\x 66/]

    Suṇātu me bhante saṅgho. Saṅghena vaḍḍhassa licchavissa patto nikkujjito asambhogo saṅghena. So sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Saṅghaṃ pattukkujjanaṃ yācati. Saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjeyya sambhogaṃ saṅghena karoti. Yassāyasmato khamati vaḍḍhassa licchavissa pattassa ukkujjanaṃ, sambhogaṃ saṅghena karaṇaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Ukkujjito saṅghena vaḍḍhassa licchavissa patto sambhogo saṅghena. Khamati saṅghassa.
    Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    Dutiya bhāṇavāraṃ.

    [BJT Page 068] [\x 68/]

    Tatiya bhāṇavāraṃ

  88. Atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena bhaggā tena cārikaṃ pakkāmi. Anupabbena cārikaṃ caramāno yena bhaggā tadavasari. Tatra sudaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye.

    Tena kho pana samayena bodhissa rājakumārassa kokanado nāma pāsādo acirakārito hoti anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.

    Atha kho bodhirājakumāro sañjikāputtaṃ māṇavaṃ āmantesi: ehi tvaṃ samma sañjikāputta, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha 'bodhi bhante rājakumāro bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti. Evañca vadehi: 'adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti.

    'Evaṃ bho'ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca: bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti 'adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena.

    Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhirājakumāro tenupasaṅkami. [PTS Page 128] [\q 128/] upasaṅkamitvā bodhi rājakumāraṃ etadavoca: " avocumha kho mayaṃ bhoto vacanena taṃ bhagavantaṃ gotamaṃ 'bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivutthañca pana samaṇena gotamenā"ti.

    [BJT Page 070] [\x 70/]

  89. Atha kho bodhirājakumāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kokanadañca pāsādaṃ odātehi dussehi sattharāpetvā yāva pacchimā sopāṇakalebarā sañjikāputtaṃ māṇavaṃ āmantesi: ehi tvaṃ samma sañjikāputta, yena bhagavā tenupasaṅkama, upaṅkamitvā bhagavato kālaṃ ārocehi kālo bhante niṭṭhitaṃ bhattanti' ' evambho'ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamatvā bhagavato kālaṃ ārocesi 'kālo bho gotama niṭṭhitaṃ bhattanti. '.

    Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami saddhiṃ bhikkhusaṅghena. Tena kho pana samayena bodhirājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. Addasā kho bodhirājakumāro bhagavantaṃ dūratova āgacchantaṃ. Disvāna tato paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami.

    Atha kho bhagavā pacchimaṃ sopāṇakalebaraṃ nissāya aṭṭhāsi. Atha kho bodhirājakumāro bhagavantaṃ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyā'ti evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho bodhirājakumāro bhagavantaṃ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyā'ti. Tatiyampi kho bodhirājakumāro bhagavantaṃ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyā'ti. Atha kho bhagavā āyasmantaṃ ānandaṃ apalokesi. Atha kho āyasmā ānando bodhiṃ rājakumāraṃ etadavoca: 'saṃharatu rājakumāra dussāni, na bhagavā celapattikaṃ1 akkamissati. Pacchimaṃ janataṃ tathāgato anukampatī'ti.

    Atha kho bodhirājakumāro dussāni saṃharāpetvā upari kokanade pāsāde āsanaṃ paññāpesi. Atha kho bhagavā kokanadaṃ pāsādaṃ abhirūhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho bodhirājakumāro buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi.

    1. Celapaṭṭikaṃ-machasaṃ.

    [BJT Page 072] [\x 72/]

    Ekamantaṃ nisinnaṃ kho bodhiṃ rājakumāraṃ bhagavā dhammiyā kathāya [PTS Page 129] [\q 129/] sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti.

  90. Tena kho pana samayena aññatarā itthi apagatagabbhā bhikkhu nimantetvā dussaṃ paññapetvā etadavoca " akkamatha bhante dussanti". Bhikkhū kukkuccāyantā na akkamanti. "Akkamatha bhante dussaṃ maṅgalatthāyā"ti. Bhikkhu kukkuccāyantā na akkamiṃsu.

    Atha kho sā itthi ujjhāyati khīyati vipāceti: "kathaṃ hī nāma ayyā maṅgalatthāya yāciyamānā celapattikaṃ nākkamissanti"ti. Assosuṃ kho bhikkhū tassā itthiyā ujjhāyantiyā khiyantiyā vipācentiyā. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti. "Gihī bhikkhave maṅgalikā. Anujānāmi bhikkhave gihīnaṃ maṅgalatthāya yāciyamānena celapattikaṃ akkamitunti. "

    Tena kho pana samayena bhikkhū dhotapādakaṃ akkamituṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti. "Anujānāmi bhikkhave dhotapādakaṃ akkamitunti"
  91. Atha kho bhagavā bhaggesu yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho visākhā migāramātā ghaṭakañca katakañca sammajjaniñca ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca: " paṭigaṇhātu me bhante bhavo ghaṭakañca katakañca sammajjaniñca yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti. Paṭiggahesi bhagavā ghaṭakañca sammajjaniñca. Na bhagavā katakaṃ paṭiggahesi.

    [BJT Page 74] [\x 74/]

    Atha kho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkāmi. Atha [PTS Page 130] [\q 130/] kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave ghaṭakañca sammajjaniñca. Na bhikkhave katakaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi bhikkhave tisso pādaghaṃsaniyo sakkharaṃ kaṭhalaṃ samuddaeṇekanti. "

  92. Atha kho visākhā migāramātā vidhūpanañca tālavaṇṭañca ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādatvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca: "paṭigaṇhātu me bhante bhagavā vidhūpanañca tālavaṇṭañca yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti.

    Paṭiggahesi bhagavā vidhūpanañca tālavaṇṭañca. Atha kho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: " anujānāmi bhikkhave vidhupanañca tālavaṇṭañcā"ti.

  93. Tena kho pana samayena saṅghassa makasavījanī uppannā hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave makasavījaninti".

    Camarivijanī1 uppannā hoti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave camarivījanī dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave tisso vījaniyo: vākamayaṃ usīramayaṃ morapiñjamayanti.

    1. Cāmarikhijanī-machasaṃ.

    [BJT Page 076] [\x 76/]

  94. Tena kho pana samayena saṅghassa chattaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave chattanti, "

    Tena kho pana samayena chabbaggiyā bhikkhū chattapaggahitā āhiṇḍanti. Tena kho pana samayena aññataro upāsako sambahulehi ājivakasāvakehi saddhiṃ uyyānaṃ agamāsi. Addasaṃsu1 kho te ājivakasāvakā chabbaggiye bhikkhu dūratova chattapaggahite āgacchante. Disvāna taṃ upāsakaṃ etadavocuṃ: "ete kho ayya, tumhākaṃ bhadantā chattapaggahitā āgacchanti seyyathāpi gaṇakamahāmattā"ti. "Nāyyā ete bhikkhū paribbājakā"ti. " Bhikkhū na bhikkhū"ti abbhutaṃ akaṃsu. Atha kho so upāsako upagate sañjānitvā ujjhāyati khīyati vipāceti "kathaṃ hi nāma bhadantā [PTS Page 131] [\q 131/] chattapaggahitā āhiṇḍissanti"ti.

    Assosuṃ kho bhikkhu tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Saccaṃ kira bhikkhave upāsaka chabbaggiyā bhikkhu chattapaggahitā āhīṇḍanti. Saccaṃ bhagavā

    Vigarahī buddho bhagavā. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na bhikkhave chattaṃ dhāretabbaṃ. Yo dhāreyya āpatti dukkaṭassā"ti.

  95. Tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa vinā chattena na phāsu hoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave gilānassa chattanti. 2"

    Tena kho pana samayena bhikkhu 'gilānasseva bhagavatā chattaṃ anuññātaṃ no agilānassā'ti ārāme ārāmūpacāre chattaṃ dhāretuṃ kukkuvacāyanti. Bhagavato etamatthaṃ ārocesu. "Anujānāmi bhikkhave agilānenapi ārāme ārāmūpacāre chattaṃ dhāretunti. "

    1. Addasāsuṃ-machasaṃ
    2. Chattaṃ dhāretunti-machasaṃ.

    [BJT Page 078] [\x 78/]

  96. Tena kho pana samayena aññataro bhikkhu sikkāya pattaṃ uḍḍhetvā1 daṇḍe ālaggitvā vikāle aññatarena gāmadvārena atikkamati. Manussā "esayyā2 coro gacchati. Asi'ssa vijjotalatī"ti anupatitvā gahetvā sañjānitvā muñciṃsu. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi.

    "Kiṃ pana tvaṃ āvuso daṇḍasikkaṃ dhāresī"ti.

    "Evamāvuso"ti.

    Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū daṇḍasikkaṃ dhāressatī"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ "Saccaṃ kira tvaṃ bhikkhu daṇḍasikkaṃ dhāresī'ti"

    "Saccaṃ bhagavā

    Vigarahī buddho bhagavā. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na bhikkhave daṇḍasikkā dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

  97. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā daṇḍena3 āhiṇaḍituṃ. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasammatiṃ4 dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:

    "Ahaṃ bhante gilāno na sakkomi vinā daṇḍena āhiṇḍituṃ so'haṃ bhante saṅghaṃ daṇḍasammatiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Vyattena bhikkhunā paṭibalena [PTS Page 132] [\q 132/] saṅgho ñāpetabbo.

    1. Uṭṭitvā-machasaṃ, [pts] uḍḍitvā-syā
    2. Esayyo-sīmu.
    3. Daṇḍakena-sīmu.
    4.Daṇḍasammutiṃ-machasaṃ.

    [BJT Page 080] [\x 80/]
    "Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno, na sakkoti vinā daṇḍena āhiṇḍituṃ. So saṅghaṃ daṇḍasammatiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno daṇḍasammatiṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena āhiṇḍituṃ. So saṅghaṃ daṇḍasammatiṃ yācati. Saṅgho itthannāmassa bhikkhuno daṇḍasammatiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasammatiyā dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasammati, khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

  98. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā sikkāya pattaṃ pariharituṃ. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave gilānassa bhikkhuno sikkāsammatiṃ dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo " ahaṃ bhante gilāno na sakkomi vinā sikkāya pattaṃ pariharituṃ. So'haṃ bhante saṅghaṃ sikkāsammatiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatayampi yācitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo. "

    "Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhū gilāno na sakkoti vinā sikkāya pattaṃ pariharituṃ. So saṅghaṃ sikkāsammatiṃ yācati. Yadi saṅghassa pannakallaṃ saṅgho itthannāmassa bhikkhūno sikkāsammatiṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā sikkāya pattaṃ pariharituṃ. So saṅghaṃ sikkāsammatiṃ yācati. Saṅgho itthannāmassa bhikkhuno sikkāsammatiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sikkāsammatiyā dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Dinnā saṅghena itthannāmassa bhikkhuno sikkāsammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    [BJT Page 082] [\x 82/]

  99. Tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti vinā daṇḍena āhiṇḍituṃ. Na sakkoti vinā sikkāya pattaṃ pariharituṃ. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasikkāsammatiṃ dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā. Evamassa vacanīyo: " ahaṃ bhante gilāno, na sakkomi vinā daṇḍena āhiṇḍituṃ, na sakkomi vinā sikkāya pattaṃ pariharituṃ. So'haṃ bhante saṅghaṃ daṇḍasikkāsammatiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    "Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti vinā daṇḍena āhiṇḍituṃ. Na sakkoti vinā sikkāya pattaṃ pariharituṃ. So saṅghaṃ daṇḍasikkāsammatiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno daṇḍasikkāsammatiṃ dadeyya" esā ñatti.

    "Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti vinā daṇḍena āhiṇḍituṃ, na sakkoti vinā sikkāya pattaṃ pariharituṃ. So saṅghaṃ daṇḍasikkāsammatiṃ yācati. Saṅgho itthannāmassa bhikkhuno daṇḍasikkāmmatiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasikkāsammatiyā dānaṃ. So tuṇha'ssa. Yassa nakkhamati so bhāseyya. Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasikkāsammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

  100. Tena kho pana samayena aññataro bhikkhū romanthako1 hoti2 so romanthitvā romanthitvā3 ajjhoharati. Bhikkhū ujjhāyanti khīyanti vipācenti: " vikāle'yaṃ bhikkhū bhojanaṃ bhuñjatī"ti. Bhagavato etamatthaṃ ārocasuṃ.

    "Eso bhikkhave bhikkhū aciraṃ goyoniyā cuto. Anujānāmi bhikkhave romanthakassa romanthanaṃ. Na ca bhikkhave bahi mukhavāraṃ nīharitvā ajjhoharitabbaṃ. Yo ajjhāhareyya yathā dhammo kāretabbo"ti.

    1. Romaṭṭhako- machasaṃ, syā
    2. Ahosi-syā
    3. Romaṭṭhitvā-machasaṃ, syā.

    [BJT Page 084] [\x 84/]

  101. Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti. Bhattagge bahū sitthāni vippakirīyiṃsu1. Manussā ujjhāyanti khiyanti vipācentī: " kathaṃ hi nāma samaṇā sakyaputtiyā odane dīyamāne na sakkaccaṃ paṭiggahessanti. Ekamekaṃ sitthaṃ kammasatena niṭṭhāyatī"ti. Assosuṃ kho [PTS Page 133] [\q 133/] bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave yaṃ dīyamānaṃ patati taṃ sāmaṃ gahetvā paribhuñjituṃ. Pariccattaṃ taṃ bhikkhave dāyakehī"ti.

  102. Tena kho pana samayena aññataro bhikkhū dīghehi nakhehi piṇḍāya carati. Aññatarā itthi passitvā taṃ bhikkhuṃ etadavoca: " ehī bhante methunaṃ dhammaṃ paṭisevā"ti.

    "Alaṃ bhagini, netaṃ kappatī"ti.

    "Sace kho tvaṃ bhante na paṭisevissasi, idānāhaṃ attano nakhehi gattāni vilikhitvā kuppaṃ karissāmi 'ayaṃ maṃ bhikkhu vippakarotī'ti.

    "Pajānāsi tvaṃ bhaginī"ti.

    Atha kho sā itti attano nakhehi gattāni vilikhitvā kuppaṃ akāsi: "ayaṃ maṃ bhikkhu vippakarotī"ti.

    Manussā upadhāvitvā taṃ bhikkhuṃ aggahesuṃ. Addasāsuṃ kho te manussā tassā itthiyā nakhesu chavimpi lohītampi. Disvāna 'imissāyeva ittiyā idaṃ kammaṃ, akārako bhikkhū'ti taṃ bhikkhuṃ muñciṃsu.

    Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi.

    "Kiṃ pana tvaṃ āvuso dīghe nakhe dhāresī"ti.
    "Evamāvuso"ti.

    Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma bhikkhū dīghe nakhe dhāressantī" ti.

    Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave dīghā nakhā dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

    1. Parikiriṃsu-syā, pakiriyiṃsu-[pts.]

    [BJT Page 086] [\x 86/]

  103. Tena kho pana samayena bhikkhū nakhenapi nakhaṃ chindanti, mukhenapi nakhaṃ chindanti kuḍḍepi nakhaṃ ghaṃsanti. Aṅguliyo dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave nakhacchedananti".

    Salohitakaṃ nakhaṃ chindanti. Aṅguliyo dukkhā honti.

    "Anujānāmi bhikkhave maṃsappamāṇena nakhaṃ chinditunti. "

  104. Tena kho pana samayena chabbaggiyā bhikkhū vīsatimaṭṭaṃ kārāpenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave vīsatimaṭṭaṃ kārāpetabbaṃ. Yo kārāpeyya āpatti dukkaṭassa. Anujānāmi bhikkhave malamattaṃ apakaḍḍhitunti".

  105. Tena kho pana samayena bhikkhūnaṃ kesā dīghā honti. Bhagavato etamatthaṃ ārocesuṃ.

    "Ussahanti pana bhikkhave bhikkhū aññamaññaṃ kese oropetunti?"

    "Ussahanti bhagavā"ti.

    [PTS Page 134] [\q 134/] atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: " anujānāmi bhikkhave khuraṃ khurasilaṃ khurasipāṭikaṃ namatakaṃ sabbaṃ khurabhaṇḍanti. "

  106. Tena kho pana samayena chabbagagiyā bhikkhū massuṃ kappāpenti, massuṃ vaḍḍhāpenti, golomikaṃ kārāpenti. Caturassakaṃ kārāpenti, parimukhaṃ kārāpenti, aḍḍhurakaṃ kārāpenti, dāṭhikaṃ ṭhapenti, sambādhe lomaṃ saṃharāpenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave massu kappāpetabbaṃ, na massu vaḍḍhāpetabbaṃ, na golomikaṃ kārāpetabbaṃ, na caturassakaṃ kārāpetabbaṃ, na parimukhaṃ kārāpetabbaṃ, na aḍḍhurakaṃ kārāpetabbaṃ, na dāṭhikā ṭhapetabbā na sambādhe lomaṃ saṃharāpetabbaṃ. Yo saṃharāpeyya āpatti dukkaṭassā"ti.

    [BJT Page 088] [\x 88/]

  107. Tena kho pana samayena aññatarassa bhikkhuno sambādhe vaṇo hoti. Bhesajjaṃ na santiṭṭhati. Bhagavato etamatthaṃ ārocesuṃ.

    Anujānāmi bhikkhave ābādhappaccayā sambādhe lomaṃ saṃ harāpetunti, "

  108. Tena kho pana samayena chabbaggiyā bhikkhu kattarikāya kese chedāpenti. Manussā ujjhāyanti khīyanti vipācenti: " seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave kattarikāya kesā chedāpetabbā. Yo chedāpeyya āpatti dukkaṭassā"ti.

  109. Tena kho pana samayena aññatarassa bhikkhuno sise vaṇo hoti. Na sakkāti khurena kese oropetuṃ. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ābādhappaccayā kattarikāya kese chedāpetunti. "

  110. Tena kho pana samayena bhikkhū dīghāni nāsikālomāni dhārenti, manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi pisācillikā'ti, bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave dīghaṃ nāsikālomaṃ dhāretabbaṃ, yo dhāreyya āpatti dukkaṭassā"ti.

  111. Tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakenapi nāsikālomaṃ gāhāpenti. Nāsikā dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave saṇḍāsanti. "

    Tena kho pana samayena chabbaggiyā bhikkhū palitaṃ gāhāpenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave palitaṃ gāhāpetabbaṃ. Yo gāhāpeyya āpatti dukkaṭassā"ti.

    [BJT Page 090] [\x 90/]

  112. Tena kho pana samayena aññatarassa bhikkhuno kaṇṇaguthakehi kaṇṇā thakītā [PTS Page 135] [\q 135/] honti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave kaṇṇamalaharaṇinti. "

    Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā kaṇṇamalaharaṇīyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginā'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave uccāvacā kaṇṇamalaharaṇiyo dhāretabbā. Yo dhāryeya āpattī dukkaṭassa. Anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ vīsāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti. "

  113. Tena kho pana samayena chabbaggiyā bhikkhū bahuṃ lohabhaṇḍa - kaṃsabhaṇḍa-santicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: " kathaṃ hī nāma samaṇā sakyaputtiyā bahuṃ lohabhaṇḍa-kaṃsabhaṇḍa-sannicayaṃ karissanti seyyathāpi kaṃsapattharikā"ti. Bhagavato etamatthaṃ ārocesuṃ.

    Na bhikkhave lohabhaṇḍa-kaṃsabhaṇḍa-sannicayo kātabbo. Yo kareyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi kaṇṇamalaharaṇimpi bandhanamattampi kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave añjaniṃ añjanisalākaṃ kaṇṇamalaharaṇiṃ bandhanamattanti. "

  114. Tena kho pana samayena chabbaggiyā bhikkhū saṅghāṭipallatthikāya nisīdanti. Saṅghāṭiyā pattā lujjanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave saṅghāṭipallatthikāya nisīditabbaṃ. Yo nisīdeyya āpatti dukkaṭassā"ti. Tena kho pana samane aññataro bhikkhu gilāno hoti. Tassa vinā āyogā1 na phāsu hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave āyoganti. "

    1. Āyogena-machasaṃ.

    [BJT Page 092. [\x 92/] ]

    Atha kho bhikkhūnaṃ etadahosi: 'kathannu kho āyogo cetabbo'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave tantakaṃ vemakaṃ vaṭṭaṃ1 salākaṃ sabbaṃ tantabhaṇḍakanti, "

  115. Tena kho pana samayena aññataro bhikkhū akāyabandhano gāmaṃ piṇḍāya pāvisi. Tassa rathikāya antaravāsako hassittha2. Manussā ukkuṭṭhiṃ akaṃsu. So bhikkhū maṅku [PTS Page 136] [\q 136/] ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave akāyabandhanena gāmo pavisitabbo. Yo paviseyya āpatti dukkaṭassa. Anujānāmi bhikkhave kāyabandhananti. "

  116. Tena ko pana samayena chabbaggiyā bhikkhū uccāvacāni kāyabandhanāni dhārenti: kalābukaṃ deḍḍuhakaṃ murajaṃ maddavīṇaṃ. Manussā ujjhāyanti khīyanti vipācenti: " seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave uccāvacāni kāyabandhanāni dhāretabbāni: kalābukaṃ deḍḍuhakaṃ murajaṃ maddavīṇaṃ. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dve kāyabandhanāni paṭṭikaṃ sūkarantakanti.

    Kāyabandhanassa dasā jiranti. "Anujānāmi bhikkhave murajaṃ maddaviṇanti. "

    Kāyabandhanassa anto jirati. "Anujānāmi bhikkhave sohakaṃ guṇakanti. "

    Kāyabandhanassa pavananto jirati. "Anujānāmi bhikkhave vīṭhanti. "

    1. Vedhaṃ, vaṭṭaṃ,
    2. Pabhassittha-machasaṃ.

    [BJT Page 094] [\x 94/]

  117. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace vīṭhe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave uccāvacā vīṭhā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ vīsāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ chatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayanti. "

  118. Tena kho pana samayena āyasmā ānando lahukā saṅghāṭiyo pārupitvā gāmaṃ piṇḍāya pāvisi, vātamaṇḍalikāya saṅghāṭiyo ukkhipiyiṃsu1. Atha kho āyasmā ānando ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkave gaṇṭhikaṃ pāsakanti. "

    Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā gaṇṭhikāyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave uccāvacā gaṇṭhikā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ vīsāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayanti. "

  119. Tena kho pana samayena bhikkhū gaṇṭhikampi pāsakampi cīvare appenti. Cīvaraṃ jirati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānami bhikkhave gaṇṭhikāphalakaṃ pāsakaphalakanti. "

    [PTS Page 137] [\q 137/] gaṇṭhikāphalakampi pāsakaphalakampi ante appenti. Koṇo vivarīyati. Bhagavato etamattaṃ ārocesuṃ.

    "Anujānāmi bhikkhave gaṇṭhikāphalakaṃ ante appetuṃ pāsakaphalakaṃ sattaṅgulaṃ vā aṭṭhaṅgulaṃ vā ogāhetvā appetunti".

    1. Ukkhipiṃsu-sīmu.

    [BJT Page 096. [\x 96/] ]

  120. Tena kho pana samayena chabbaggiyā bhikkhū gihīnivatthaṃ nivāsenti: hatthisoṇḍikaṃ macchāvāḷakaṃ catukaṇṇakaṃ tālavaṇṭakaṃ satavallikaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave gihīnivatthaṃ nivāsetabbaṃ: hatthisoṇḍikaṃ macchavāḷakaṃ catukaṇṇakaṃ tālavaṇṭakaṃ satavallikaṃ. Yo nivāseyya āpatti dukkaṭassā"ti.

  121. Tena kho pana samayena chabbaggiyā bhikkhu saṃvelliyaṃ nivāsenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi rañño muṇḍavaṭṭi'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave, saṃvelliyaṃ nivāsetabbaṃ. Yo nivāseyya āpatti dukkaṭassā"ti. Tena kho pana samayena chabbaggiyā bhikkhū gihīpārutaṃ pārupanti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave gihīpārutaṃ pārupitabbaṃ. Yo pārupeyya āpatti dukkaṭassā"ti.

  122. Tena kho pana samayena chabbaggiyā bhikkhū ubhato kājaṃ haranti. Manussā ujjhāyanti khiyanti vipācenti: 'seyyathāpi rañño muṇḍavaṭṭī'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave ubhato kājaṃ haritabbaṃ. Yo hareyya āpatti dukkaṭassa. Anujānāmi bhikkhave ekato kājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ olambakanti".

    [BJT Page 098. [\x 98/] ]

  123. Tena kho pana samayena bhikkhū dantakaṭṭhaṃ na khādanti. Mukhaṃ duggandhaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Pañcime bhikkhave, ādinavā dantakaṭṭhassa akhādane: acakkhussaṃ, mukhaṃ duggandhaṃ hoti, rasaharaṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyonandhati, bhattamassa nacchādeti. Ime kho bhikkhave pañca ādīnavā dantakaṭṭhassa akhādane.

    Pañcime bhikkhave ānisaṃsā dantakaṭṭhassa khādane: cakkhussaṃ, mukhaṃ na duggandhaṃ hoti, rasaharaṇīyo visujjhanti, pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattamassa [PTS Page 138] [\q 138/] chādeti. Ime kho bhikkhave pañca ānisaṃsā dantakaṭṭhassa khādane. Anujānāmi bhikkhave dantakaṭṭhanti".

  124. Tena kho pana samayena chabbaggiyā bhikkhū dīghāni dantakaṭṭhāni khādanti. Teheva sāmaṇere ākoṭenti. Bhagavato etamatthaṃ ārocesuṃ

    " Na bhikkhave, dīghaṃ dantakaṭṭhaṃ khāditabbaṃ. Yo khādeyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhaṅgulaparamaṃ dantakaṭṭhaṃ, na ca tena sāmaṇero ākoṭetabbo. Yo ākoṭeyya āpatti dukkaṭassā"ti.

  125. Tena kho pana samayena aññatarassa bhikkhuno atimaṭāhakaṃ dantakaṭṭhaṃ khādantassa kaṇṭhe vilaggaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave atimaṭāhakaṃ dantakaṭṭhaṃ khāditabbaṃ. Yo khādeyya āpatti dukkaṭassa. Anujānāmi bhikkhave caturaṅgūlapacchimaṃ dantakaṭṭhanti. "

  126. Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi davaḍāhakā'ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave dāyo ālimpetabbo. Yo ālimpeyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena vihārā tiṇagahaṇā honti. Davaḍāhe ḍayhamāne vihārā ḍayhanti. Bhikkhū kukkuccāyanti paṭaggiṃ dātuṃ parittaṃ kātuṃ. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ parittaṃ kātunti. "

    [BJT Page 100] [\x 100/]

  127. Tena kho pana samayena chabbaggiyā bhikkhū rukkhaṃ abhiruhanti. Rukkhā rukkhaṃ saṅkamanti. Manussā ujjhāyanti khiyanti vipācenti: 'seyyathāpi makkaṭā'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave rukkho abhiruhitabbo. Yo abhiruheyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapadesu sāvatthiṃ gacchantassa antarāmagge hatthi pariyuṭṭhāsi. Atha kho so bhikkhū rukkhamūlaṃ upadhāvitvā kukkuccāyanto rukkhaṃ na abhiruhi. So hatthi aññena maggena agamāsi. Atha kho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave sati karaṇiye porisaṃ rukkhaṃ ahiruhituṃ āpadāsu yāvadatthanti".

  128. [PTS Page 139] [\q 139/] tena kho pana samayena yameḷutekulā nāma bhikkhū dve bhātikā honti brāhmaṇajātikā kalyāṇavācākalyāṇavākkaraṇā. Te yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: " etarahi bhante bhikkhū nānānāmā nānāgottā nānājaccā nānākulā pabbajitā. Te sakāya niruttiyā buddhavacanaṃ dūsenti. Handa mayaṃ bhante buddhavacanaṃ chandaso āropemā"ti. Vigarahi buddho bhagavā. " Kathaṃ hi nāma tumhe moghapurisā evaṃ vakkhatha 'handa mayaṃ bhante buddhavacanaṃ chandaso āropemā'ti. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasantānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Na bhikkhave buddhavacanaṃ chandaso āropetabbaṃ. Yo āropeyya āpatti dukkaṭassa. Anujānāmi bhikkhave sakāya niruttiyā buddhavacanaṃ pariyāpuṇitunti. "

  129. Tena kho pana samayena chabbaggiyā bhikkhu lokāyataṃ pariyāpuṇanti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    [BJT Page 102] [\x 102/]

    "Api nu kho bhikkhave lokāyate sāradassāvi imasmiṃ dhammavinaye vuddhiṃ virūḷahiṃ vepullaṃ āpajjeyyā"ti.

    "Nohetaṃ bhante".

    "Imasmiṃ vā pana dhammavinaye sāradassāvi lokāyataṃ pariyāpuṇeyyā"ti.

    "Nohetaṃ bhante".
    "Na bhikkhave lokāyataṃ pariyāpuṇitabbaṃ. Yo pariyāpuṇeyya āpatti dukkaṭassā"ti. Tena kho pana samayena chabbaggiyā bhikkhu lokāyataṃ vācenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave lokāyataṃ vācetabbaṃ. Yo vāceyya āpatti dukkaṭassā'ti.

    Tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ pariyāpuṇanti manussā ujjhāyanti khiyanti vipācenti: 'seyyathāpi gihi kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave tiracchānavijjā pariyāpuṇitabbā. Yo pariyāpuṇeyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena chabbaggiyā bhikkhū tiraccānavijjaṃ vācenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave tiracchānavijjā vācetabbā. Yo vāceyya āpatti dukkaṭassā"ti.

  130. Tena kho [PTS Page 140] [\q 140/] pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento khipi. Bhikkhū " jivatu bhante bhagavā jīvatu sugato"ti uccāsaddaṃ mahāsaddaṃ akaṃsu. Tena saddena dhammakathā antarā ahosi. Atha kho bhagavā bhikkhū āmantesi. " Api nu kho bhikkhave khīpite jivāti vutte tappaccayā jīveyya vā māreyya vā"ti.

    [BJT Page 104] [\x 104/]

    "Nohetaṃ bhante"
    "Na bhikkhave khīpite jīvāti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena manussā bhikkhūnaṃ khipite 'jīvatha bhante'ti vadanti. Bhikkhū kukkuccāyantā nālapanti. Manussā ujjhāyanti khīyanti vipācenti: 'kathaṃ hi nāma samaṇā sakyaputtiyā jīvatha bhanteti vuccamānā nālapissantī'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Gihī bhikkhave maṅgalikā, anujānāmi bhikkhave gihīnaṃ jīvatha bhanteti vuccamānena ciraṃ jīvāti vattunti".

  131. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. Aññatarena bhikkhunā lasunaṃ khāyitaṃ hoti. So 'mā bhikkhū vyābādhiyiṃsū'ti ekamantaṃ nisīdi. Addasā kho bhagavā taṃ bhikkhuṃ ekamantaṃ nisinnaṃ. Disvāna bhikkhū āmantesi. " Kinnu kho so bhikkhave bhikkhu ekamantaṃ nisinno"ti. " Etena bhante bhikkhunā lasunaṃ khāyitaṃ. 'So mā bhikkhū vyābādhiyiṃsū'ti ekamantaṃ nisinno"ti.

    'Api nu kho bhikkhave taṃ khāditabbaṃ yaṃ khāditvā evarūpāya dhammakathāya paribāhiro1 assā"ti.

    "Nohetaṃ bhante".

    " Na bhikkhave lasunaṃ khāditabbaṃ. Yo khādeyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena āyasmato sāriputtassa udaravātābādho hoti. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: " pubbe te āvuso sāriputta udaravātābādho kena phāsu hoti"ti.

    " Lasunena me āvuso"ti.

    Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ābādhappaccayā lasunaṃ khādituṃ"ti.

    1. Paribāhiyo-machasaṃ

    [BJT Page 106] [\x 106/]

  132. Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ passāvaṃ karonti. Ārāmo dussati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, ekamantaṃ passāvaṃ [PTS Page 141] [\q 141/] kātunti"

    Ārāmo duggandho hoti. "Anujānāmi bhikkhave, passāvakumhitti".

    Dukkhaṃ nisinnā passāvaṃ karonti.

    "Anujānāmi bhikkhave, passāvapādukanti" passāvapādukā pākaṭā hoti. Bhikkhu hirīyanti passāvaṃ kātuṃ.

    "Anujānāmi bhikkhave, parikkhipituṃ tayo pākāre: iṭṭhakāpākāraṃ silāpākaraṃ dārupākāranti".

    Passāvakumhi apārutā duggandhā hoti. "Anujānāmi bhikkhave apidhānanti. "

  133. Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ vaccaṃ karonti. Ārāmo dussati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, ekamantaṃ vaccaṃ kātunti. "

    Ārāmo duggandho hoti. " Anujānāmi bhikkhave, vaccakupanti"

    Vaccakupassa kulaṃ lujjati, "anujānāmi bhikkhave, vinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti".

    Vaccakūpo nīcavatthuko hoti. Udakena ottharīyati.

    "Anujānāmi bhikkhave, uccavattukaṃ kātunti".

    Cayo paripatati. "Anujānāmi bhikkhave, cinituṃ, tayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti".

    Ārohantā vihaññanti.

    [BJT Page 108] [\x 108/]

    "Anujānāmi bhikkhave, tayo sopāṇe, iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti"

    Ārohantā paripatanti. " Anujānāmi bhikkhave, ālambanabāhanti". Ante nisinnā vaccaṃ karontā paripatanti.

    " Anujānāmi bhikkhave santharitvā majjhe chiddaṃ katvā vaccaṃ kātunti".

    Dukkhaṃ nisinnā vaccaṃ karoti

    "Anujānāmi bhikkhave vaccapādukanti".

    Bahiddhā passāvaṃ karonti.

    "Anujānāmi bhikkhave passāvadoṇikanti"

    Avalekhanakaṭṭhaṃ na hoti.

    "Anujānāmi bhikkhave avalekhanakaṭṭhanti"

    Avalekhanapiṭharo na hoti.

    "Anujānāmi bhikkhave avalekhanapiṭharanti"

    Vaccakupo apāruto duggandho hoti. " Anujānāmi bhikkhave apidhānanti".

    Ajjhokāse vaccaṃ karontā sītenapi uṇhenapi kilamanti. "Anujānāmi bhikkhave vaccakuṭinti"

    Vaccakuṭiyā kavāṭaṃ na hoti

    "Anujānāmi bhikkhave, kavāṭaṃ, piṭṭhisaṅghāṭaṃ1, udukkhalikaṃ, uttarapāsakaṃ, aggalavaṭṭiṃ, kapisīsakaṃ, sūcikaṃ, ghaṭikaṃ, tālacchiddaṃ. Āviñjanacchiddaṃ, āviñjanarajjunti".

    Vaccakuṭiyā tiṇacuṇṇaṃ paripatati.

    "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ, setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti".

    1. Piṭṭhasaṅghāṭaṃ-machasaṃ.

    [BJT Page 110] [\x 110/]

  134. Tena kho pana samayena aññataro bhikkhū jarādubbalo vaccaṃ katvā [PTS Page 142] [\q 142/] vuṭṭhahanto parīpati1 bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, olambanakanti"

    Vaccakuṭi aparikkhittā hoti.

    " Anujānāmi bhikkhave, parikkhipituṃ tayo pākāre: iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti"

    Koṭṭhako na hoti

    "Anujānāmi bhikkhave, koṭṭhakanti"

    Koṭṭhako nīcavatthuko hoti bhagavato etamatthaṃ ārocesuṃ . "Anujānāmi bhikkhave, uccavatthukaṃ kātunti. " Cayo paripatati bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, ārohantā vihaññanti bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave, tayo sopāṇeti bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, ālambanabāhanti.

    Koṭṭhakassa kavāṭaṃ na hoti.

    " Anujānāmi bhikkhave, kavāṭaṃ piṭṭhisaṅghāṭaṃ2 udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñjanacchiddaṃ āviñjanarajjunti".

    Koṭṭhake tiṇacuṇṇaṃ paripatati. "Anujānāmi bhikkhave, ogumbetvā ullittāvalittaṃ kātuṃ: setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti.

    Parivenaṃ cikkhallaṃ hoti.

    "Anujānāmi bhikkhave, marumbaṃ upakiritunti"

    Na pariyāpuṇanti.

    "Anujānāmi bhikkhave, padarasilaṃ nikkhipitunti"

    Udakaṃ santiṭṭhati.

    "Anujānāmi bhikkhave, udakaniddhamananti"

    Ācamanakumhī na hoti.

    " Anujānāmi bhikkhave, ācamanakumbhinti"

    Ācamanasarāvako na hoti. " Anujānāmi bhikkhave, āvamanasarāvakanti".

    Dukkhaṃ nisinnā ācamenti.

    "Anujānāmi bhikkhave, ācamanapādukanti"

    1. Paripatati-machasaṃ
    2. Piṭṭhasaṅghāṭakaṃ. - Machasaṃ.

    [BJT Page 112] [\x 112/]

    Ācamanapādukā pākaṭā honti. Bhikkhū hiriyanti ācametuṃ.

    "Anujānāmi bhikkhave parikkhipituṃ tayo pākāre: iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti."

    Ācamanakumhi apārutā hoti. Tiṇacuṇṇehi pi paṃsukehi pi okirīyati.

    "Anujānāmi bhikkhave apidhānanti".

  135. Tena kho pana samayena chabbaggiyā bhikkhū evarūpaṃ anāvāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi, ganthentipi ganthāpentipi, ekato vaṇṭikamālaṃ karontipi kārāpentipi, ubhatovaṇṭikamālaṃ karontipi kārāpentipi, mañjarikaṃ karontipi kārāpentipi, vidhūtikaṃ karontipi kārāpentipi, vaṭaṃsakaṃ karontipi kārāpentipi, āveḷakaṃ karontipi kārāpentipi, uracchadaṃ karontipi kārāpentipi.

    Te kulatthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato vaṇṭikamālaṃ harantipi harāpentipi, ubhato vaṇṭikamālaṃ harantipi hārāpentipi, mañjarikaṃ harantipi, hārāpentipi, vidhūtikaṃ harantipi hārāpentipi, vaṭaṃsakaṃ harantipi hārāpentipi, āveḷakaṃ harantipi hārāpentipi, uracchadaṃ harantipi hārāpentipi.

    Te kulatthihi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāpuraṇāpi tuvaṭṭenati, ekattharaṇapāpuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi gāyantipi vādentipi lāsentipi, naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti, gāyantiyāpi naccanti. . . Gāyanti. . . Lāsenti vādentiyāpi naccanti. . . Gāyanti. . . . Vādenti. . . . Lāsenti, lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti. Aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti,

    [BJT Page 114] [\x 114/]

    Sattikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgavīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, vīṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakena pi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissapi pūrato dhāvanti, assassapi purato dhāvanti, rathassapi purato dhāvanti. Dhāvantipi ādhāvantipi, ussoḷhentipi1, appoṭhentipi, nibbujjhantipi muṭṭhihipi yujjhantī, raṅgamajjhepi saṃghāṭiṃ pattharitvā naccantiṃ2 evaṃ vadenti 'idha bhagini naccassu'ti nalāṭikampi denti, vividhampi anācāraṃ ācaranti. Bhagavato etamatthaṃ ārocesuṃ -pe-

    "Na bhikkhave vividhaṃ anācāraṃ ācaritabbaṃ. Yo ācareyya yathādhammo kāretabbo"ti.

  136. Tena kho pana samayena āyasmante uruvelakassape pabbajite saṅghassa bahuṃ lohabhaṇḍaṃ dārubhaṇḍaṃ mattikābhaṇḍaṃ uppannaṃ hoti. Atha kho bhikkhūnaṃ etadahosi "kinnu kho bhagavatā lohabhaṇḍaṃ anuññātaṃ kiṃ ananuññātaṃ, kiṃ dārubhaṇḍaṃ anuññātaṃ, kiṃ ananuññātaṃ, kiṃ mattikābhaṇḍaṃ anuññātaṃ, kiṃ ananuññātanti".

    Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    "Anujānāmi bhikkhave ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ [PTS Page 143] [\q 143/] pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ, ṭhapetvā katakaṃ ca kumbhakārikañca sabbaṃ mattikābhaṇḍanti. "

    Khuddaka vatthukkhandhakaṃ pañcamaṃ3.

    1. Usseḷentipi-machasaṃ
    2. Naccakiṃ-machasaṃ
    3. Khuddakavatthukkhandhako pañcamo-machasaṃ.

    [BJT Page 116] [\x 116/]
Tassuddānaṃ:
  1. Rukkhe thambhe ca kuḍḍhe ca aṭṭhāne gandhasuttiyā
    Viggayha mallako kacchu jarā ca puthupāṇikā.

  2. Vallikāpi ca pāmaṅgaṃ kaṇṭhasuttaṃ na dhāraye
    Kaṭi ovaṭṭi keyūraṃ hatthābharaṇa muddikā.

  3. Dighe kocche phaṇe hatthe sitthā udakatelake
    Ādāsuda pattavaṇā ālepa madda cuṇṇanā

  4. Lañchenti aṅgarāgañca mukharāgaṃ tadubhayaṃ
    Cakkhurogaṃ giraggañca āyataṃ sarabāhiraṃ

  5. Ambapesi sakalehi ahi chindi ca candanaṃ
    Uccāvacā pattamūlaṃ suvaṇṇo bahalā valī

  6. Citrā dussati duggandho uṇhe bhijjiṃsu miḍḍhiyā
    Parihaṇḍaṃ tiṇaṃ coḷaṃ mālaṃ kaṇḍolikāya ca
    Thavikañca aṃsabandhakaṃ tathā bandhanasuttakā

  7. Khīle mañce ca pīṭhe ca aṃke chatte paṇāmanā
    Tumbaghaṭī chavasīsaṃ calakāni paṭiggaho.

  8. Vipphāli daṇḍa sovaṇṇaṃ patte pesi ca nāḷikā
    Kiṇṇaṃ sattu saritañca madhusitthaṃ sipāṭikaṃ.

    [BJT Page 118] [\x 118/]

  9. Vikiṇṇaṃ bandhi visamaṃ chamā jīra pahoti ca
    Kalimbaṃ moghasuttañca adhotallaṃ upāhanā

  10. Aṅgulī paṭiggāhañca vitthakaṃ aṃsabandhakā
    Ajjhokāse nīcavatthu vayo cāpī vihaññare.

  11. Paripatati tiṇacuṇṇaṃ ullittāvalittakaṃ
    Setaṃ kāḷakavaṇṇañca parikammañca gerukaṃ

  12. Mālākammaṃ latākammaṃ makaradantaka paṭṭikā
    Cīvaravaṃsaṃ rajjuñca anuññāsi vināyako

  13. Ujjhitvā pakkamanti khajjati paribhijjati.
    Viniveṭhiyati kuḍḍepi pattenādāya gacchare

  14. Thavikā bandhanasuttañca bandhitvā ca upāhanā
    Upāhanatthavikañca aṃsabandhana suttakaṃ

  15. Udakākappiyaṃ magge parissāvanacoḷakaṃ
    Dhammakarakaṃ dve bhikkhū vesāliṃ agamā muni.

  16. Daṇḍaṃ ottharakaṃ tattha anuññāsi parissāvanaṃ
    Makasehi paṇītena bavhābādhā ca jīvako

  17. [PTS Page 144] [\q 144/] caṅkamanaṃ jantāgharaṃ visame nīcavatthukā
    Tayo caye vihaññanti sopāṇālamba vedikaṃ

  18. Ajjhokāse tiṇacuṇṇaṃ ullittāvalittakaṃ
    Setakaṃ kāḷavaṇṇañca parikammañca gerukaṃ

  19. Mālākammaṃ latākammaṃ makaradantakapaṭṭikaṃ
    Vaṃsaṃ cīvararajjuñca uccaṃ ca vatthukaṃ kare.

    [BJT Page 120] [\x 120/]

  20. Tayo sopāṇa bāhañca kavāṭaṃ piṭṭhisaṅghāṭaṃ
    Udukkhaluttarapāsakaṃ vaṭṭiñca kapisīsakaṃ

  21. Sūci ghaṭi tālacchiddaṃ āviñjanañca rajjukaṃ
    Maṇḍalaṃ dhūmanettañca majjhe ca mukhamattikaṃ

  22. Mattikādoṇi duggandho ḍahatī udakādhānaṃ
    Sarāvakaṃ ca sedeti cikkhallaṃ dhovi niddhamanaṃ

  23. Pīṭhañca koṭṭhake kammaṃ marumbasilā niddhamanaṃ
    Naggā chamāyaṃ vassante paṭicchādi tayo tahiṃ

  24. Udapānaṃ lujjati ca valliyā kāyabandhanaṃ
    Tulaṃ karakaṭakaṃ cakkaṃ bahū bhijjanti bhājanā

  25. Lohadāru cammakhaṇḍaṃ sālā tiṇaṃ pidhāni ca
    Doṇiṃ candani pākāraṃ cikkhallaṃ niddhamena ca

  26. Sitigataṃ pokkharaṇiṃ purāṇañca nillekhanaṃ
    Cātumāsaṃ sayanti ca namatakañca nadhiṭṭhahe

  27. Āsittakaṃ maḷorikaṃ bhuñjantekaṃ tuvaṭṭisuṃ
    Vaḍḍo bodhi na akkami ghaṭaṃ katakaṃ sammajjani.

    [BJT Page 122] [\x 122/]

  28. Sakkharaṃ kaṭhalañceva pheṇakaṃ pādaghaṃsaniṃ
    Vidhūpanaṃ tālavaṇṭaṃ makasaṃ cāpi cāmarī

  29. Chattaṃ vinā ca ārāme tayo sikkāya sammati
    Roma sitthā nakhā dīghā chindantaṅgulikā dukkhā

  30. Salohitaṃ pamāṇañca vīsati dīghakesatā
    Khuraṃ sīlaṃ sipāṭikaṃ namatakaṃ khurabhaṇḍakaṃ

  31. Massuṃ kappenti vaḍḍhenti golomi caturassakaṃ
    Parimukhaṃ aḍḍharakañca dāṭhi sambādhasaṃhare.

  32. Ābādhā kattari vaṇo dīghaṃ sakkharikāya
    Palitaṃ thakitaṃ uccā lohabhaṇḍañjanī cayā.

  33. Pallatthikaṃ ca āyogo vaṭaṃ salākabandhanaṃ
    Kalābukaṃ deḍḍubhakaṃ murajaṃ maddavīṇakaṃ

  34. Paṭṭikaṃ sūkarantañca dasā muraja veṇitā
    Anto sobhaṃ gaṇañceva pavanantopi jīrati

  35. Vīṭhe gaṇṭhi ca pāsakaṃ1 phalakante ca ogahe
    Gihīnivatthaṃ hatthisoṇḍaṃ macchakaṃ catukaṇṇakaṃ

    1. Gaṇḍikaṃ uccāvacaṃ ca-sīmu.

    [BJT Page 124] [\x 124/]

  36. Tālavaṇaṭaṃ satavalliṃ sāvelliṃ gihipārutaṃ
    Ubhatokājaṃ1 na hareyya dantakaṭṭhaṃ ākoṭanaṃ

  37. Kaṇaṭhe vilaggaṃ dāyañca paṭaggirukkha hatthinā
    Yameḷu lokāyatakaṃ pariyāpuṇiṃsu vācayuṃ

  38. [PTS Page 145] [\q 145/] tiracchavijjā vācanā2 khipi maṅgala lasuṇaṃ ca3 vātābādho
    dussati ca duggandho dukkhapādukā

  39. Hirīyanti apāru4 duggandhotahaṃ tahaṃ karonti ca
    Duggandho kūpaṃ lujjati uccavatthu cayepi5 ca

  40. Sopāṇālambaṇa bāhā ante dukkhañca pādukā
    Bahiddhā doṇi kaṭṭhañca piṭharo ca apāruto

  41. Vaccakuṭī kavāṭañca piṭṭhisaṅghāṭameva ca
    Udukkhaluttarapāso vaṭṭiṃ ca kapisīsakaṃ

  42. Sūci ghaṭī tālacchiddaṃ āviñjanacchiddameva ca rajjuṃ ullittāvalittaṃ setavaṇṇañca kāḷakaṃ

  43. Mālākammaṃ latākammaṃ makaraṃ pañcapaṭṭikaṃ
    Cīvaravaṃsaṃ rajjuṃ ca jarā dubbala pākāraṃ

  44. Pariveṇe cāpi6 tattheva marumbaṃ padarasilā
    Santiṭṭhati nīddhamanaṃ kumhiñcāpi sarāvakaṃ

  45. Dukkhaṃ hiri apidhānaṃ anācārañca ācaruṃ
    Lohabhaṇḍaṃ anuññāsi ṭhapayitvā paharaṇiṃ

    1. Saṃvelli ubhato kājaṃ-sīmu.
    2. Tiracchāna kathā vijjā-sīmu,
    3. Khādi ca. Sīmu.
    4. Pāru - sīmu,
    5. Cayo ca-sīmu
    6. Koṭṭhake cāpi-sīmu.

    [BJT Page 126] [\x 126/]

  46. hapetvā'sandipallaṅkaṃ dārupattañca pādukaṃ
    Sabbaṃ dārumayaṃ bhaṇḍaṃ anuññāsi mahāmuni

  47. Katakaṃ kumbhakārañca ṭhapayitvā tathāgato
    Sabbampi mattikābhaṇḍaṃ anuññāsi anukampako

  48. Yassa vatthussa niddeso purimena samampi va
    Taṃpi saṃkhittamuddāne nayato taṃ vijāniyā

  49. Evaṃ dasasatā vatthu vinaye khuddakavatthuke
    Saddhammaṭṭhitiyā ceva pesalānaṃ canuggaho

  50. Susikkhito vinayadharo hitacitto supesalo
    Padīpakaraṇo1 dhīro pūjāraho bahussutoti.

    Uddānaṃ niṭṭhitaṃ.

    1. Padīpakārako-sīmu.
[BJT Page 128] [\x 128/]

Input By Srilanka Tipitaka Project