Thursday, April 24, 2014

Suttantapiṭake ( Dīghanikāyo – Pāthikavaggo ) – Part I

Input by the Sri Lanka Tripitaka Project

[PTS Vol D - 3] [\z D /] [\f III /]
[PTS Page 001] [\q 1/]
[BJT Vol D - 3] [\z D /] [\w III /]
[BJT Page 002] [\x 2/]

Suttantapiṭake

Dīghanikāyo

Tatiya bhāgo

Pāthikavaggo1

Namo tassa bhagavato arahato sammā sambudadhassa

1.
Pāthikasuttaṃ

  1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā mallesu viharati, anupiyā nāma mallānaṃ nigamo.

    Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya  anupiyaṃ2 piṇḍāya pāvisi. Atha kho bhagavato etadahosi: "atippago kho tāva anupiyāyaṃ3 piṇḍāya carituṃ, yannūnāhaṃ yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavaggotto paribbājako tenupasaṅkameyyanti. "

  2. Atha kho bhagavā yena bhaggavagottassa paribbājakassa ārāmo yena bhaggavagotto paribbājako tenupasaṅkami. [PTS Page 002] [\q 2/] atha kho bhaggavagotto paribbājako bhagavantaṃ etadavoca: "etu kho bhante bhagavā. Svāgataṃ bhante bhagavato, cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaṃ paññattanti. " Nisīdi bhagavā paññatte āsane. Bhaggavagotto"pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

    - - - - - - - - - - - - - - - - -

    1. Pātheyya vaggo (sīmu)
    2. Anuppiyam (syā), anupiyaṃ (kāmi)
    3. Anupiyaṃ (kām)

    [BJT Page 004] [\x 4/]

  3. Ekamantaṃ nisinno kho bhaggavagotto paribbājako bhagavantaṃ etadavoca:

    "Purimāni bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca: 'paccakkhāto'dāni mayā bhaggava bhagavā, nadānāhaṃ bhaggava bhagavantaṃ uddissa viharāmī'ti. Kaccetaṃ bhante tatheva, yathā sunakkhatto licchaviputto avacā?"Ti.

  4. "Tatheva kho etaṃ bhaggava, yathā sunakkhatto licchaviputto avaca. Purimānī bhaggava divasāni puramatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaggava, sunakkhatto licchaviputto maṃ etadavoca: 'paccakkhāmi'dānāhaṃ bhante bhagavantaṃ, nāhaṃ bhante, bhagavantaṃ uddissa viharissāmī'ti. Evaṃ vutte ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ:

    "Api nu tyāhaṃ1 sunakkhatta, evaṃ avacaṃ: ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhī' ti?"

    "No hetaṃ bhante. "

    [PTS Page 003. [\q 3/] ]
    "Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante, bhagavantaṃ uddissa viharissāmī' ti?".

    "No hetaṃ bhante. "

    "Iti kira sunakkhatta, nevāhantaṃ vadāmi:

    Ehi tvaṃ sukkhatta, mamaṃ uddissa viharāhī' ti. Napi kira maṃ tvaṃ vadesi: ahaṃ bhante, bhagavantaṃ uddissa viharissāmī' ti. Evaṃ sante moghapurisa, ko santo kaṃ paccācikkhasi? Passa moghapurisa, yāvañca2 te idaṃ aparaddhanti. "

  5. "Na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī"tī.

    "Api nu tyāhaṃ sunakkhatta, evaṃ avacaṃ: ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi, ahante uttarimanussadhammā iddhipāṭihāriyaṃ karissāmī' ti?"

    - - - - - - - - - - - - - - - -

    1. Tāhaṃ, (sīmu, [pts].
    2. Yāva ca (machasaṃ)

    [BJT Page 006] [\x 6/]

    No hetaṃ bhante. "

    "Tvaṃ ca pana maṃ evaṃ acaca:

    Ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaṃ karissatī' ti?"

    "No hetaṃ bhante. "

    "Iti kira sunakkhatta, nevāhantaṃ vadāmi: ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi, ahante uttarimanussadhammā iddhipāṭihāriyaṃ karissāmī' ti. Na pi kira maṃ tvaṃ vadesi: ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me uttarimanussadhammā iddhipāṭihāriyaṃ karissatī' ti. Evaṃ sante moghapurisa, ko santo kaṃ paccācikkhasi? Taṃ kimmaññasi sunakkhatta? Kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyā?"Ti.
    [PTS Page 004. [\q 4/] ]

    "Kate vā bhante, uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyā"ti. "Iti kira sunakkhatta, kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti, tatra sunakkhatta, kiṃ uttarimanussadhammā iddhipāṭihāriyaṃ kataṃ karissati? Passa moghapurisa, yāvañca te idaṃ aparaddhanti. "

  6. "Na hi pana me bhante, bhagavā aggaññaṃ paññapetī"ti.

    "Api nu tyāhaṃ sunakkhatta, evaṃ avacaṃ. Ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi, ahante aggaññaṃ paññapessāmī tī?"

    "No hetaṃ bhante. "

    "Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me aggaññaṃ paññapessatī' ti?"

    "No hetaṃ bhante. "

    "Iti kira sunakkhatta, nevāhantaṃ vadāmi:

    [BJT Page 008] [\x 8/]

    "Ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi, ahante aggaññaṃ paññapessāmī'ti. Na pi kira maṃ tvaṃ vadesi: ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me aggaññaṃ paññapessatī' ti. Evaṃ sante moghapurisa, ko santo kaṃ paccācikkhasi? Taṃ kimmaññasi sunakkhatta? Paññatte vā aggaññe appaññatte vā aggaññe yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā?"Ti.

    'Paññatte vā bhante, aggaññe appaññatte vā aggaññe, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā'ti.

    [PTS Page 005. [\q 5/]
    ']Iti kira sunakkhatta, paññatte vā aggaññe appaññatte vā aggaññe, yassatthāya māyā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. Tatra sunakkhatta, kiṃ aggaññaṃ paññattaṃ karissati. ? Passa moghapurisa, yāvañca te idaṃ aparaddhaṃ.

    Anekapariyāyena kho te sunakkhatta, mama vaṇṇo bhāsito vajjigāme: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā' ti. Iti kho te sunakkhatta, anekapariyāyena mama vaṇṇo bhāsito vajjigame.

    Anekapariyāyena kho te sunakkhatta, dhammassa vaṇṇo bhāsito vajjigāme; svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṃ veditabbo viññūhī"ti. Iti kho te sunakkhatta, anekapariyāyena dhammassa vaṇṇo bhāsito vajjigāme.

    Anekapariyāyena kho te sunakkhatta, saṅghassa vaṇṇo bhāsito vajjigāme: supaṭipanno2 bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato3 sāvakasaṅgho, ñāyapaṭipanno4 bhagavato sāvakasaṅgho, sāmicipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. Iti kho te sunakkhatta, anekapariyāyena saṅghassa vaṇeṇā bhāsito vajjigāme. Ārocayāmi kho te sunakkhatta, paṭivedayāmi kho te sunakkhatta, bhavissanati kho te sunakkhatta vattāro: no visahi sunakkhatto licchaviputto samaṇe gotame brahmacariyaṃ carituṃ. So avisahanto sikkhaṃ paccakkhāya hināyāvatto' ti. Iti kho te sunakkhatta, bhavissanti vattāro'ti. [PTS Page 006. [\q 6/] ] Evaṃ kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taṃ āpāyiko nerayiko.

    - - - - - - - - - - - - - -

    1. Opaneyyako (machasaṃ)
    2. Suppaṭipanno. (Machasaṃ)
    3. Ujupapaṭipanno, (machasaṃ)
    4. Ñāyapapaṭipanno. (Machasaṃ)

    [BJT Page 010] [\x 10/]

    Korakkhattiyavatthu

  7. Ekamidāhaṃ bhaggava, samayaṃ khulūsu viharāmi, uttarakā nāma khulūnaṃ nigamo. Atha khavāhaṃ bhaggava, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sunakkhattena licchaviputtena pacchāsamaṇena uttarakaṃ piṇḍāya pāvisiṃ. Tena kho pana samayena acelo korakkhattiyo kukkuravatiko cātukuṇḍiko chamā nikiṇṇaṃ bhakkhasaṃ mukheneva khādati mukheneva bhuñjati addasā kho bhaggava, sunakkhatto licchavi putto acelaṃ korakkhattiyaṃ kukkuravatikaṃ cātukuṇḍikaṃ chamā nikiṇṇaṃ bhakkhasaṃ mukheneva khādannaṃ mukheneva bhuñjantaṃ. Disvānassa etadahosi: sādhurūpo vata bho arahaṃ samaṇo cātukuṇḍiko1 chamā nikiṇṇaṃ bhakkhasaṃ mukheneva khādati mukheneva bhuñjatī' ti.

  8. Atha khvāhaṃ bhaggava, sunakkhattassa licchaviputtassa cetasā ceto parivitakkamaññāya sunakkhattaṃ licchaviputtaṃ etadavocaṃ: 'tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?'Ti.

    'Kiṃ pana maṃ bhante, bhagavā evamāha:' [PTS Page 007. [\q 7/] ] Tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissī' ti?'

    "Nanu te sunakkhatta, imaṃ acelaṃ korakkhattiyaṃ kukkuravatikaṃ cātukuṇḍikaṃ chamā nikkiṇṇaṃ bhakkhasaṃ mukheneva khādantaṃ mukheneva bhuñjantaṃ. Disvāna etadahosi: sādhurūpo vata bho arahā2 samaṇo cātukuṇḍiko chamā nikiṇṇaṃ bhakkhasaṃ mukheneva khādati mukheneva bhuñjatī' ti?"

    "Evaṃ bhante. Kiṃ pana bhante, bhagavā arahattassa maccharāyatī?"Ti.

    - - - - - - - - - - - - -

    1. Catukuṇḍhīko (sī), catukoṇaḍiko (sīmu)
    2. Arahaṃ (sīmu).

    [BJT Page 012] [\x 12/]

    "Na kho'haṃ moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, taṃ pajaha, mā te ahosi dīgharattaṃ ahitāya dukkhāya. Yaṃ kho panetaṃ sunakkhatta, maññasi acelaṃ korakkhattiyaṃ: sādhurūpo arahaṃ samaṇo' ti, so sattamaṃ divasaṃ alasakena kālaṃ karissati, kālakato ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajjissati. Kālakatañca naṃ bīraṇatthambhake susāne chaḍḍessanti. Ākaṅkhamāno ca tvaṃ sunakkhatta, acelaṃ korakkhattiyaṃ upasaṅkamitvā puccheyyāsi: jānāsi āvuso acela korakkhattiya, attano gatinti? hānaṃ kho panetaṃ sunakkhatta, vijjati, yante acelo korakkhattiyo byākarissati: jānāmi āvuso sunakkhatta attano gatiṃ - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatramhi upapanno"ti.

  9. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo korakkhattiyo tenupasaṅkami. Upasaṅkamitvā acelaṃ korakkhattiyaṃ etadavoca: byākato kho'si āvuso korakkhattiya, samaṇena gotamena; acelo korakkhattiyo sattamaṃ divasaṃ alasakena kālaṃ karissati, kālakato [PTS Page 008. [\q 8/] ] Ca kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajjissati. Kālakatañca naṃ bīraṇatthambhake susāne chaḍḍessantī"ti. Yena tvaṃ āvuso korakkhattiya, mattamattañca bhattaṃ1 bhuñjeyyāsi, mattamattañca pānīyaṃ piveyyāsi, yathā samaṇassa gotamassa micchā assa vacananti". Atha kho bhaggava, sunakkhatto licchaviputto ekadvīhikāya sattarattindivāni gaṇesi, yathā taṃ tathāgatassa asaddahamāno.

    Atha kho bhaggava, acelo korakkhattiyo sattamaṃ divasaṃ alasakena kālamakāsi. Kālakato ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajji. Kālakatañca naṃ bīraṇatthambhake susāne chaḍḍhesuṃ. Assosi kho bhaggava, sunakkhatto licchaviputto acelo kira korakkhattiyo alasakena kālakato bīraṇatthambhake susāne chaḍḍhito'ti.

    - - - - - - - - - - - - -

    1. Mattamattaṃca sīmu.

    [BJT Page 014] [\x 14/]


    Atha kho bhaggava, sunakkhatto licchaviputto yena bīraṇatthambhakaṃ susānaṃ yena acelo korakkhattiyo tenupasaṅkami. Upasaṅkamitvā acelaṃ korakkhattiyaṃ tikkhattuṃ pāṇinā ākoṭesi: "jānāsi āvuso, korakkhattiya attano gatinti?". Atha kho bhaggava, acelo korakhattiyo pāṇīnā piṭṭhiṃ paripuñjanto vuṭṭhāsi 'jānāmi āvuso sunakkhatta, attano gatiṃ – kālakañjikā nāma asurā - sabba nihīno asurakāyo, tatramhi upapanno'ti vatvā tattheva uttāno paripati.

  10. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ: taṃ kimmaññasi sunakkhatta? Yatheva te ahaṃ acelaṃ korakkhattiyaṃ ārabbha byākāsiṃ, tatheva taṃ vipakkaṃ1 aññathā vā?Ti.

    "Yatheva me bhante, bhagavā acelaṃ korakkhattiyaṃ ārabbha byākāsi, tatheva taṃ vipakkaṃ no aññathā?Ti.

    [PTS Page 009. [\q 9/] ]
    "Taṃ kimmaññasi sunakkhatta, yadi evaṃ sante kataṃ vā hoti uttarimanussadhammā iddhipāṭihāriyaṃ akataṃ vā?"Ti. "Addhā kho bhante, evaṃ sante kataṃ hoti uttarimanussadhammā iddhipāṭihāriyaṃ no akatanti. " Evampi kho maṃ tvaṃ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṃ karontaṃ evaṃ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī'ti. Passa moghapurisa, yāvañca te idaṃ aparaddhanti. Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko nerayiko.

    Kaḷāramaṭṭhukavatthu

  11. Ekamidāhaṃ bhaggava, samayaṃ vesāliyaṃ viharāmi mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena acelo kaḷāramaṭṭhuko2 vesāliyaṃ paṭivasati lābhaggappatto ceva yasaggappattova vajjigāme tassa satta vatapadāni samattāni samādinnāni honti:

    Yāvajīvaṃ acelako assaṃ na vatthaṃ paridaheyyaṃ.
    Yāvajīvaṃ brahmacārī assaṃ na methunaṃ dhammaṃ paṭiseveyyaṃ.
    Yāvajīvaṃ surāmaṃseneva yāpeyyaṃ na odanakummāsaṃ bhuñjeyyaṃ.

    - - - - - - - - - - - - - - -
    1. Vipākaṃ (sīmu)
    2. Koramaṭṭhako simu. Kaṇḍaramasuko [pts] kalāramaṭṭhako, machasaṃ

    [BJT Page 016] [\x 16/]

    Puratthimena vesāliṃ udenaṃ nāma cetiyaṃ taṃ nātikkameyyaṃ

    Dakkhiṇena vesāliṃ gotamakaṃ nāma cetiyaṃ taṃ nātikkameyyaṃ

    Pacchimena vesāliṃ sattambaṃ nāma cetiyaṃ [PTS Page 010. [\q 10/] ] Taṃ nātikkameyyaṃ

    Uttarena vesāliṃ bahuputtaṃ nāma cetiyaṃ taṃ nātikkameyyanati" .

    So imesaṃ sattannaṃ vatapadānaṃ1 samādānahetu lābhaggappatto ceva yasaggappatto ca vajjigāme. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo kaḷāramaṭṭhuko tenupasaṅkami, upasaṅkamitvā acelaṃ kaḷāramaṭṭhukaṃ pañhaṃ pucchi. Tassa acelo kaḷāramaṭṭhuko pañhaṃ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Atha kho bhaggava, sunakkhattasasa licchaviputtassa etadahosi "sādhurūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase, mā vata no ahosi dīgharattaṃ ahitāya dukkhāyā"ti.

  12. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ: tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?Ti.

    "Kiṃ pana maṃ bhante, bhagavā evamāha: tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?"Ti.

    "Nanu tvaṃ sunakkhatta, acelaṃ kaḷāramaṭṭhukaṃ upasaṅkamitvā pañhaṃ pucchi? Tassa te acelo kaḷāramaṭṭhuko pañhaṃ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Tassa te etadahosi: sādhurūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase. Mā vata no ahosi dīgharattaṃ ahitāya dukkhāyā"ti

    "Evaṃ bhante. Kiṃ pana bhante, bhagavā arahantassa maccharāyatī?"Ti.

    - - - - - - - - - - - - - - -

    1. Vattapadāni [pts]

    [BJT Page 018] [\x 18/]

    [PTS Page 011. [\q 11/] ]
    "Na kho ahaṃ moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, taṃ pajaha, mā te ahosi dīgharattaṃ ahitāya dukkhāya. Yaṃ kho panetaṃ sunakkhatta maññasi acelaṃ kaḷāramaṭṭhukaṃ 'sādhurūpo arahaṃ samaṇo?Ti, so na cirasseva parihito1 sānucariyo2 vicaranto odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo3 kālaṃ karissatī"ti.

  13. Atha kho bhaggava, acelo kaḷāramaṭiṭhuko na cirasseva parihito sānucariyo vicaranto odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālamakāsi. Assosi kho bhaggava, sunakkhatto licchaviputto: acelo kira kaḷāramaṭṭhuko parihito sānucariyo vicaranto odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaṃ kato'ti. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhaggava sunakkhattaṃ licchaviputtaṃ etadavocaṃ:

    Taṃ kimmaññasi sunakkhatta, yatheva te ahaṃ acelaṃ kaḷāramaṭṭhukaṃ ārabbha byākāsiṃ, tatheva taṃ vipakkaṃ aññathā vā?Ti.

    "Yatheva me bhante, bhagavā acelaṃ kaḷāramaṭṭhukaṃ ārabbha byākāsi, tatheva taṃ vipakkaṃ no aññathā"ti.

    "Taṃ kimmaññasi sunakkhatta, yadi evaṃ sante [PTS Page 012. [\q 12/] ] Kataṃ vā hoti uttarimanussadhammā iddhipaṭihāriyaṃ, akataṃ vā?"Ti,

    "Addhā kho bhante, evaṃ sante kataṃ hoti uttarimanussadhammā iddhipāṭihāriyaṃ, no akatanti. "

    "Evampi kho maṃ tvaṃ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṃ karontaṃ evaṃ vadesi na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī"ti. Passa moghapurisa, yāvañca te idaṃ aparaddhanti. "

    Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko nerayiko.

    - - - - - - - - - - - - - - - -

    1. Paridahito sīmu
    2. Sānuvariko, machasaṃ
    3. Nikiṇṇe (sīmu. Kam)

    [BJT Page 020] [\x 20/]

    Pāthikaputtavatthu

  14. Ekamidāhaṃ bhaggava, samayaṃ tattheva vesāliyaṃ viharāmi mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena acelo pāthikaputto1 vesāliyaṃ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So ca vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati: samaṇo gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubhopi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi. Dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ [PTS Page 013. [\q 13/] ] Karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ tandiguṇāhaṃ2 karissāmī"ti .

  15. "Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkhami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaggava, sunakkhatto licchaviputto maṃ etadavoca: acelo bhante, pāthikaputto vesāliyaṃ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati: 'samaṇo gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo gotamo ce upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ tandiguṇāhaṃ2 karissāmī"ti

    - - - - - - - - - - - - - - - -

    1. Pāthika sīmu. Pāvika (syā [pts]
    2. Taddiguṇaṃ
    [pts]

    [BJT Page 022] [\x 22/]

  16. Evaṃ vutto ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ: abhabbo kho sunakkhatta, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhīhāvaṃ āgantuṃ. Sacepi'ssa evamassa 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa samamukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā'ti.

    "Rakkhatetaṃ bhante, bhagavā vācaṃ, rakkhatetaṃ sugato vācanti. "

    [PTS Page 014. [\q 14/] ]
    "Kimpana maṃ tvaṃ sunakkhattaṃ evaṃ vadesi: rakkhatetaṃ bhante, bhagavā vācaṃ, rakkhatetaṃ sugato vācanti?".

    "Bhagavatā cassa bhante, esā vācā ekaṃsena odhāritā1 'abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā'ti. Acelo ca bhante, pāthikaputto virūparūpena bhagavato sammukhībhāvaṃ āgaccheyya, tadassa bhagavato musā"ti.

    "Api nu sunakkhatta, tathāgato taṃ vācaṃ bhāseyya yā sā vācā dvayagāmīnī?"Ti.

    "Kiṃ pana bhante, bhagavatā acelo pāthikaputto cetasā ceto paricca vidito abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya ti diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ, sace pi'ssa evamassa taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyā'ti. Udāhu devatā bhagavato etamatthaṃ ārocesuṃ, abhabbo bhante, ca acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa; ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyāti?"

    - - - - - - - - - - - - - - - - - - - -

    1. Ovāditā, sīmu.

    [BJT Page 024] [\x 24/]

  17. ' Cetasā ceto paricca vidito ceva me sunakkhatta, acelo pāthikaputto abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama samamukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā'ti. Devatā pi me etamatthaṃ ārocesuṃ: [PTS Page 015. [\q 15/] ] Abhabbo bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ, sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti muddhā pi tassa vipateyyā 'ti.

    Ajito' pi nāma licchavīnaṃ senāpati adhunā kālakato tāvatiṃsakāyaṃ upapanno. So pi maṃ upasaṅkamitvā evamārocesi: ' alajjī bhante, acelo pāthikaputto musāvādī bhante, acelo pāthikaputto mampi bhante, acelo pāthikaputto byākāsi vajjigāme ' ajito licchavī senāpati mahānirayaṃ upapanno 'ti. Na kho panāhaṃ bhante, mahānirayaṃ upapanno tāvatisaṃkāyamhi upapanno. Alajjī bhante, acelo pāthikaputto, musāvādi bhante, acelo pāthikaputto, abhabbo ca bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā 'ti.

    Iti kho sunakkhatta, cetasā ceto paricca vidito ceva me acelo pāthikaputto abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammūkhībhāvaṃ gaccheyyanti muddhāpi tassa vipateyyā'ti. Devatā'pi me etamatthaṃ ārocesuṃ abhabbo bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā'ti. So kho panāhaṃ sunakkhatta, vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya. Yassa dāni tvaṃ sunakkhatta, icchasi, tassa ārocehī"ti.
    [PTS Page 016. [\q 16/] ]

    [BJT Page 026] [\x 26/]


    Iddhipāṭihāriyakathā

    [PTS Page 016. [\q 16/] 18.]
    Atha khvāhaṃ1 bhaggava, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisiṃ. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṃ divāvihārāya. Atha kho bhaggava, sunakkhatto licchaviputto taramānarūpo vesāliṃ pavisitvā yena abhiññātā abhiññātā licchavī tenupasaṅkami. Upasaṅkamitvā abhiññāte abhiññāte licchavī etadavoca: esāvuso, bhagavā vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abhikkamathāyasmanto. Sādhurūpānaṃ samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissatī 'ti.

    Atha kho bhaggava, abhiññātānaṃ abhiññātānaṃ licchavīnaṃ etadahosi: sādhurūpānaṃ kira bho samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissati. Handa vata bho gacchāmā 'ti.

    Atha kho bhaggava, sunakkhatto licchaviputto yena abhiññātā abhiññātā brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā2 tenupasaṅkami, upasaṅkamitvā abhiññāte abhiññāte nānātitthiye samaṇabrāhmaṇe etadavoca: esāvuso bhagavā vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abikkamathāyasmanto. Sādhurūpānaṃ samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissatī' ti. Atha kho bhaggava, abhiññātānaṃ abhiññātānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ etadahosi: sādhurūpānaṃ kira bho samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissati. Handa vata bho gacchāmā 'ti.
    [PTS Page 017] [\q 17/]

  18. Atha kho bhaggava, abhiññātā abhiññātā licchavī abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṃsu. Sā esā bhaggava, parisā hoti3 anekasatā anekasahassā. Assosi kho bhaggava, acelo pāthikaputto 'abhikkantā kira abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā, abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo mayhaṃ ārāme divāvihāraṃ nisinno 'ti. Sutvānassa bhayaṃ chambhitattaṃ lomahaṃso udapādi.

    - - - - - - - - - - - - - - - -

    1. Atha kho savāhaṃ (syā)
    2. Nānātitthiya samaṇabrāhmaṇā (syā)
    3. Mahā hoti (machasaṃ)

    [BJT Page 028] [\x 28/]


  19. Atha kho bhaggava, acelo pāthikaputto bhīto saṃviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo1 tenupasaṅkami. Assosi kho bhaggava, sā parisā 'acelo kira pāthikaputto bhīto saṃviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo tenupasaṅkanto'ti. Atha kho bhaggava, sā parisā aññataraṃ purisaṃ āmantesi: ehi tvaṃ bho purisa, yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaṃ pāthikaputtaṃ evaṃ vadehi: abhikkamāvuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo pi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā: samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. [PTS Page 018 [\q 18/] .] Samaṇo ce gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ tandiguṇāhaṃ karissāmī 'ti. Abhikkamasseva2 kho āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaṃ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno'ti.

    - - - - - - - - - - - - - - - -

    1. Tiṇaḍukakhāṇu (machasaṃ)
    2. Abhikkamayeva [pts]

    [BJT Page 030] [\x 30/]

    "Evaṃ bho "ti kho bhaggava, so puriso tassā parisāya paṭissutvā yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṃ pāthikaputtaṃ etadavoca: abhikkamāmuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā: samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho' pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ve samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati tandiguṇaṃ tanduguṇāhaṃ karissāmī "ti. Abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaṃ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno "ti.

  20. Evaṃ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, [PTS Page 019. [\q 19/] ] Āyāmi āvuso, 'ti vatvā tattheva saṃsappati. Na sakkoti āsanāpi vuṭṭhātuṃ. Atha kho bhaggava, so puriso acelaṃ pāthikaputtaṃ etadavoca: kiṃsu nāma te āvuso pāthikaputta, pāvaḷā1 su nāma te pīṭhakasmiṃ allīnā pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ? 'Āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā pi vuṭṭhātunti. Evampi kho bhaggava, vuccamāno acelo pāṭhikaputto 'āyāmi āvuso, āyāmi āvuso'ti vatvā tattheva saṃsappati, na sakko'ti āsanā' pi vuṭṭhātuṃ. Yadā kho so bhaggava, puriso aññāsi 'parābhūtarūpo ayaṃ acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva saṃsappati. Na sakko'ti āsanā'pi vuṭṭhātunti, atha taṃ parisaṃ āgantvā evamārocesi: parabhūtarūpo bho ayaṃ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā' pi vuṭṭhātunti.

    Evaṃ vutte ahaṃ bhaggava, taṃ parisaṃ etadavocaṃ: abhabbo kho āvuso acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti. Muddhā pi tassa vipateyyā 'ti.

    Paṭhamabhāṇavāro niṭṭhito.

    - - - - - - - - - - - - - - - - - -

    1. Pāvuḷā sīmu

    [BJT Page 032] [\x 32/]

  21. Atha kho bhaggava, aññataro licchavi mahāmatto uṭṭhāyāsanā taṃ parisaṃ etadavoca: tena hi bho muhuttaṃ tāva āgametha yāvāhaṃ gacchāmi. [PTS Page 020. [\q 20/] ] Appevanāma ahampi sakkuṇeyyaṃ acelaṃ pāthikaputtaṃ imaṃ parisaṃ ānetunti. Atha kho so bhaggava, licchavi mahāmatto yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaṃ pāthikaputtaṃ etadavoca. Abhikkamāvuso pāthikaputta, abhikkantaṃ te seyyo, abhikkantā abhiññātā abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇā mahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā 'samaṇo pi gotamo ñāṇavādo ahamipi ñāṇavādo, ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipaṭihāriyaṃ karissati, tandiguṇaṃ tandiguṇāhaṃ karissāmī 'ti. Abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divā vihāraṃ nisinno. Bhāsitā kho panesā āvuso pāthikaputta, samaṇena gotamena parisatiṃ vācā: 'abhabbo kho acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhaṃ pi tassa vipateyyā 'ti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṃ karissāma, samaṇassa gotamassa parājayanti. '

    Evaṃ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati na [PTS Page 021. [\q 21/] ] Sakko'ti āsanā' pi vuṭṭhātuṃ. Atha kho bhaggava, licchavi mahāmatto acelaṃ pāthikaputtaṃ etadavoca: kiṃ su nāma te āvuso pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappasi, na sakkosi āsanā'pi vuṭṭhātunti.

    Evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko' ti āsanā'pi vuṭṭhātuṃ. Yadā kho so bhaggava, licchavi mahāmatto aññāsi parābhūtarūpo ayaṃ acelo pāthikaputto, āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātunti, atha taṃ parisaṃ āgantvā evamārocesi: parābhūtarūpo bho acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso'ti vatvā tattheva saṃsappati, na sakko'ti āsanā' pi vuṭṭhātunti.

    [BJT Page 034] [\x 34/]

  22. Evaṃ vutte ahaṃ bhaggava, taṃ parisaṃ etadavocaṃ: abhabbo kho āvuso, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā' pi tassa vipateyya. Sace pāyasmantānaṃ licchavīnaṃ evamassa: 'mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi āviñjeyyāmā'ti1. Tā varattā chijjeraṃ pāthikaputto vā. Abhabbo acelo pāthikaputto taṃ vācaṃ appahāya [PTS Page 022. [\q 22/] ] Taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā' pi tassa vipateyyā'ti.

    Atha kho bhaggava, jāliyo dārupattikantevāsī uṭṭhāyāsanā taṃ parisaṃ etadavoca: tena hi bho muhuttaṃ tāva āgametha yāvāhaṃ gacchāmi, appevanāma ahampi sakkuṇeyyaṃ acelaṃ pāthikaputtaṃ imaṃ parisaṃ ānetunti. Atha kho bhaggava, jāliyo dārupattikantevāsī yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṃ pāthikaputtaṃ etadavoca: abhikkamāvuso pāthikaputta, abhikkantaṃ te seyyo. Abhikkantā abhiññātā abhiññātā licchavi abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā: samaṇo' pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho' pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ tandiguṇāhaṃ karissāmī' ti. Abhikkamasseva āvuso pāthikaputta, upaḍḍhapathaṃ.

    Sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esāvuso pāthikaputta, samaṇena gotamena parisatiṃ vācā: "abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyya'nti. Muddhā'pi tassa vipateyya. Sace'pāyasmantānaṃ licchavīnaṃ evamassa: mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi āviñjeyyāmā 'ti. Tā varattā chijjeraṃ pāthikaputto vā. Abhabbo ācelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ āgaccheyya'nti muddhā' pi tassa vipateyyā 'ti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṃ karissāma, samaṇassa gotamassa parājayanti.

    - - - - - - - - - - - - - - - -

    1. Āviññeyyāmāti (sīmu)

    [BJT Page 036] [\x 36/]

    [PTS Page 023. [\q 23/] ]
    Evaṃ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātuṃ. Atha kho bhaggava, jāliyo dārupattikantevāsī acelaṃ pāthikaputtaṃ etadavoca: "kiṃsu nāma te āvuso pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ. 'Āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappasi, na sakkosi āsanā' pi vuṭṭhātunti?"

    Evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātunti. Yadā kho bhaggava, jāliyo dārupattikantevāsī aññāsi parābhūtarūpo ayaṃ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā' pi vuṭṭhātunti. Atha naṃ etadavoca:

  23. 'Bhūtapubbaṃ āvuso pāthikaputta, sīhassa migarañño etadahosi: yannūnāhaṃ aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappeyyaṃ, tatrāsayaṃ kappetvā sāyaṇhasamayaṃ āsayaṃ nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijambhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadeyyaṃ, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkameyyaṃ, so varaṃ varaṃ vigasaṅghe1 vadhitvā mudumaṃsāni mudumaṃsāni bhakkhayitvā tameva āsayaṃ ajjhupeyyanti. Atha kho so sīho migarājā aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappesi. Tatrāsayaṃ kappetvā sāyaṇhasamayaṃ āsayā nikkhami. Āsayā nikkhamitvā vijambhi. Vijambhitvā samantā catuddisā anuvilokesi. Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadi. Tikkhattuṃ sīhanādaṃ naditvā gocarāya pakakami. So varaṃ varaṃ vigasaṅghe vadhitvā mudumaṃsāni mudumaṃsāni bhakkhayitvā tameva āsayaṃ ajjhupesi.

    - - - - - - - - - - - - - - -

    1. Migasaṅgā (sīmu. Syā. Kam)

    [BJT Page 038] [\x 38/]

    [PTS Page 024. [\q 24/] ]
    Tasseva kho āvuso pāthikaputta, sīhassa migarañño vighāse saṃvaddho jarasigālo1 ditto ceva balavā ca. Atha kho āvuso tassa jarasigālassa etadahosi " ko cāhaṃ ko sīho migarājā? Yannūnāhampi aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappeyyaṃ, tatrāsayaṃ kappetvā sāyanhasamayaṃ āsayā nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijamhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadeyyaṃ, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkameyyaṃ, so varaṃ varaṃ migasaṃghe vadhitvā mudumaṃsāni mudumaṃsāni bhakkhayitvā tamevāsayaṃ ajjhupeyyanti.

    Atha kho so āvuso jarasigālo aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappesi. Tatrāsayaṃ kappetvā sāyaṇhasamayaṃ āsayā nikkhami. Āsayā nikkhamitvā vijambhi. Vijambhitvā samantā catuddisā anuvilokesi. Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadissāmī ti segālakaṃ yeva anadi, bheraṇḍakaṃ2 yeva anadi. Ko ca chavo segālako ko pana sīhanādo!3

    "Evameva kho tvaṃ āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo pāthikaputto4 kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā!"Ti.

  24. Yato kho bhaggava, jāliyo dārupattikantevāsī iminā opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha naṃ etadavoca:

    - - - - - - - - - - - - - - - - -

    1. Jarasiṅgālo (machasaṃ)
    2. Bhedaṇḍakaṃ yeva (kam)
    3. Ke ca jave siṃgāle ke pana sīhanādehi (machasaṃ)
    4. Ke ca chave pāthikaputte (machasaṃ)

    [BJT Page 040] [\x 40/]

    [PTS Page 025. [\q 25/] ]
    Sīho'ti attānaṃ samekkhiyāna
    Amaññi kotthu migarājā, hamasmi,
    Tatheva so segālakaṃ1 anadi
    Ko ca chavo segālo2 ko pana sīhanādo! 'Ti.

    Evameva kho tvaṃ āvuso pāthikaputto, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo pāṭikaputto kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā! 'Ti,

  25. Yato kho bhaggava, jāliyo dārupattikantevāsi iminā'pi opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha naṃ etadavoca:

    Amaññi anucaṅkamanaṃ
    Attānaṃ vighāse samekkhiya
    Yāvattānaṃ na passati
    Kotthu tāva byaggho ti maññati
    Tatheva so segālakaṃ1 anadi
    Ko ca chavo segālo2 ko pana sīhanādo! 'Ti.

    Evameva kho tvaṃ āvuso pāthikaputta, sugatāpadānesu jivamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo pāthikaputto kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā! 'Ti.

  26. Yato kho bhaggava, jāliyo dārupattikantevāsī iminā'pi [PTS Page 026. [\q 26/] ] Opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha naṃ etadavoca:

    Bhutvāna bheke3 khaḷamūsikāyo
    Kaṭasīsu khittāni ca koṇapāni4,
    Mahāvane suññavane vivaḍḍho
    Amaññi kotthu migarājāhamasmi.
    Tatheva so segālakaṃ anadi
    Ko ca chavo segālo ko pana sīhanādo!Ti.

    Evameva kho tvaṃ āvuso pātikaputta, sugatapadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo pāthikaputto, kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā! 'Ti.

    - - - - - - - - - - - - - - - -

    1. Sigālakaṃ – machasaṃ
    2. Segālo - machasaṃ, sīmu
    3. Hiṅge (kam)
    4. Kuṇapānī – syā

    [BJT Page 042] [\x 42/]

    Yato kho bhaggava, jāliyo dārupattikantevāsī iminā' pi opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha taṃ parisaṃ āgantvā evamārocesi: 'parābhūtarupo bho acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātunti. Evaṃ vutte ahaṃ bhaggava, taṃ parisaṃ etadavocaṃ:

    "Abhabbo kho āvuso, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā' pi tassa vipateyya'. Sace' pāyasmantānaṃ licchavīnaṃ evamassa: mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi
    [PTS Page 027. [\q 27/] ] Āviñjeyyāmāti, tā varattā chijjeraṃ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā' pi tassa vipateyyā"ti.

  27. Atha khvāhaṃ bhaggava, taṃ parisaṃ dhammiyā kathāya Sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ. Taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā mahābhandhanā mokkhaṃ karitvā, caturāsītipāṇasahassāni mahāviduggā uddharitvā, tejodhātuṃ samāpajjitvā sattatālaṃ vehāsaṃ abbhuggantvā aññaṃ sattatālampi acciṃ1 abhinimminitvā pajjalitvā dhūmāyitvā2 mahāvane kūṭāgārasālāya paccuṭṭhāsiṃ. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ: taṃ kimmaññasi sunakkhatta, yatheva te ahaṃ acelaṃ pāthikaputtaṃ ārabbha byākāsiṃ, tatheva taṃ vipakkaṃ aññathā vā? Ti. "Yatheva me bhante, bhagavā acelaṃ pāthikaputtaṃ ārabbha byākāsi, tatheva taṃ vipakkaṃ no aññathā" ti.

    - - - - - - - - - - - - - - - - - - -

    1. Aggī. (Syā)
    2. Dhumāyitvā (machasaṃ)

    [BJT Page 044] [\x 44/]

    "Taṃ kimmaññasi sunakkhatta, yadi evaṃ sante kataṃ vā hoti, uttarimanussadhammā iddhipāṭihāriyaṃ akataṃ vā? "Ti.

    "Addhā kho pana bhante, evaṃ sante kataṃ hoti, uttarimanussadhammā iddhipāṭihāriyaṃ [PTS Page 028. [\q 28/] ] No akatanti. "

    "Evampi kho maṃ tvaṃ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṃ karontaṃ evaṃ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī' ti. Passa moghapurisa, tañca te idaṃ aparaddhanti. "

    Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taṃ āpāyiko nerayiko.

    Aggaññapaññattikathā

  28. Aggaññañcāhaṃ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.

    Santi bhaggava, eke samaṇabrāhmaṇā issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññāpenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: "saccaṃ kira tumhe āyasmanto issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññapethā? "Ti. Te ca me evaṃ puṭṭhā 'āmo'ti1 paṭijānanti. Tyāhaṃ evaṃ vadāmi: "kathaṃvihitakaṃ pana2 tumhe āyasmanto issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññapethā"ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi:

    - - - - - - - - - - - - - - - - - - - -

    1. Āmāti (syā)
    2. Kathaṃ vihikataṃ no pana (kam)

    [BJT Page 046] [\x 46/]

  29. Hoti kho so āvuso samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti. Hoti kho so āvuso samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati, vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Atha kho [PTS Page 029. [\q 29/] ] Aññataro1 satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyi, ciraṃ dīghamaddhānaṃ tiṭṭhati. Tassa tattha ekakassa dīgharattaṃ nivusitattā anabhirati paritassanā uppajjati: "aho vata aññe pi sattā itthattaṃ āgaccheyyunti". Atha aññatare pi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjanti tassa sattassa sahabyataṃ. Te pi tattha honti manomayā pītibhakkhā sayampahā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti. Tatrā'vuso yo so satto paṭhamaṃ upapanno, tassa evaṃ hoti: ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā2 sajitā3 vasī pitā bhūtabhavyānaṃ. Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamañhi pubbe etadahosi: "aho vata aññe' pi sattā itthattaṃ āgaccheyyunti. Iti mamañca manopaṇidhi, ime ca sattā itthattaṃ āgatā"ti.

    - - - - - - - - - - - - - - - - - - - - -

    1. Atha aññataro (syā [pts]
    2. Seṭṭho (sababatva)
    3. Sañjitā [pts] sajjitā (syā, kam)

    [BJT Page 048] [\x 48/]

    Ye pi te sattā pacchā upapannā, tesampi evaṃ hoti: 'ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā bhūtabhavyānaṃ. Iminā mayaṃ bhotā brahmunā nimmitā. Taṃ kissa hetu? Imañhi mayaṃ addasāma idha paṭhamaṃ uppannaṃ, mayaṃ panamhā pacchā uppannā'ti.
    [PTS Page 030. [\q 30/] ] Tatrā'vuso, yo so satto paṭhamaṃ uppanno. So dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā uppannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. hānaṃ kho panetaṃ āvuso, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.

    Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathā samāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussaratī' ti. So evamāha: yo kho so bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā bhūtabhavyānaṃ, yena mayaṃ bhotā brahmunā nimmitā, so nicco dhuvo sassato1 avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā brahmunā nimmitā, te mayaṃ aniccā addhuvā2 appāyukā cavanadhammā itthattaṃ āgatā' ti.

    Evaṃvihitakaṃ no tumhe āyasmanto issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññāpethā"ti. Te evamāhaṃsu: "evaṃ kho no āvuso gotama sutaṃ yathevāyasmā gotamo āhā"ti aggaññañcāhaṃ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.

    - - - - - - - - - - - - - - - - - -

    1. Sassato dighāyuko (syā. Kam)
    2. Addhuvā asassatā. (Syā. Kam)

    [BJT Page 050] [\x 50/]


  30. Santi bhaggava, eke samaṇabrāhmaṇā khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññāpenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññāpethā? Ti" te ca me evaṃ puṭṭhā 'āmo'ti paṭijānanti. [PTS Page 031. [\q 31/] ] Tyāhaṃ evaṃ vadāmi: kathaṃvihitakaṃ no pana tumhe āyasmanto khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññāpethā? Ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi: santāvuso, khiḍḍāpadosikā nāma devā. Te ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ, 1 viharataṃ sati sammussati.

    Satiyā sammosā2 te devā tamhā kāyā cavanti. hānaṃ kho panetaṃ āvuso vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussaratī' ti. So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na sammussati.

    Satiyā asammosā te devā tamhā kāyā na cavanti. Niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā khiḍḍāpadosikā te mayaṃ ativelaṃ hasasakhiḍaḍāratidhamamasamāpananā viharataṃ.

    Hassakhiḍḍāratidhammasamāpannānā viharimhā. Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussi. Satiyā sammosā evaṃ3 mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā"ti.

    - - - - - - - - - - - - - - - - - - - -

    1. Hāsakhiḍḍārati dhammasamāpannā (kam)
    2. Satiyā sammosāya (syā)
    3. Sammosā evaṃ
    [pts.]

    [BJT Page 052] [\x 52/]

    Evaṃvihitakaṃ [PTS Page 032. [\q 32/] ] No tumhe āyasmanto khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te evamāhaṃsu: evaṃ kho no āvuso, gotama sutaṃ yathevāyasmā gotamo āhā' ti. Aggaññañcāhaṃ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.

  31. Santi bhaggava, eke samaṇabrāhmaṇā manopadosikaṃ ācariyakaṃ aggaññaṃ paññapenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto manopadosikaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te ca me evaṃ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaṃ evaṃ vadāmi: kathaṃvihitakaṃ no pana tumhe āyasmanto manopadosikaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi: santāvuso, manopadosikā nāma devā. Te ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā te devā tamhā kāyā cavanti. hānaṃ kho panetaṃ āvuso, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anāgariyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussaratī ti. So evamāha: ye kho te bhonto devā na manopadosikā te nātivelaṃ aññamaññaṃ upanijjhāyanti. Te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Aññamaññamhi1 appaduṭṭhacittā akilantakāyā akilantacittā2 te devā [PTS Page 033. [\q 33/] ] Tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā Sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā manopadosikā te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā.

    - - - - - - - - - - - - - - - - - - - - -

    1. Aññamaññaṃ – sīmu
    2. Akilantacittā tamhā – machasaṃ

    [BJT Page 054] [\x 54/]


    Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññambhi cittāni padūsayimhā1. Te mayaṃ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaṃ mayaṃ2 tamhā kāyā cutā aniccā addhuvā asassatā appāyukā cavanadhammā itthattaṃ āgatā"ti. Evaṃvihitakaṃ no tumhe āyasmanto manopadosikaṃ ācariyakaṃ aggaññaṃ paññapethā? "Ti. Te evamāhaṃsu: "evaṃ kho no āvuso gotama, sutaṃ yathecāyasmā gotamo āhā"ti.

    Aggaññañcāhaṃ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.

  32. Santi bhaggava, eke samaṇabrāhmaṇā adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te ca me evaṃ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaṃ evaṃ vadāmi: kathaṃvihitakaṃ no pana tumhe āyasmanto adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te ca mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi: santāvuso, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. hānaṃ kho panetaṃ āvuso vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ saññuppādaṃ anussarati tato paraṃ nānussaratī' ti. So evamāha: adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? [PTS Page 034. [\q 34/] ] Ahaṃ pubbe nāhosiṃ, so'mhi etarahi ahutvā santatāya3 pariṇato"ti. Evaṃvihitakaṃ no pana tumhe āyasmanto adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā"ti. Te evamāhaṃsu: 'evaṃ kho no āvuso, gotama sutaṃ yathecāyasmā gotamo āhā "ti. Aggaññañcāhaṃ bhaggava, pajānāmi, tañca pajānāmi, tato ca uttaritaraṃ pajānāmi, tañcapajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.

    - - - - - - - - - - - - - - - - - - - - -

    1. Padosayimhā (syā)
    2. Kilantacittā eva mayaṃ [pts] kilantacittā (machasaṃ)
    3. Satatatāya [pts]

    [BJT Page 056] [\x 56/]


  33. Evaṃvādiṃ kho maṃ bhaggava, evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: "viparīto samaṇo gotamo bhikkhavo ca. Samaṇo gotamo evamāha: yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja viharati sabbaṃ tasmiṃ samaye asubhantveva1 pajānātī ti. Na kho panāhaṃ bhaggava evaṃ vadāmi: yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja viharati. Sabbaṃ tasmiṃ samaye asubhanteva pajānātī'ti2. Evaṃ ca khvāhaṃ bhaggava, vadāmi: yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja Viharati, subhantveva tasmiṃ samaye pajānātī'ti.

    "Te' ca bhante, viparītā ye bhagavantaṃ viparītato dahanti bhikkhavo ca. Evaṃ pasanno ahaṃ bhante bhagavati, [PTS Page 035. [\q 35/] ] Pahoti ca me bhagavā tathā dhammaṃ desetuṃ yathā ahaṃ subhaṃ vimokkhaṃ upasampajja vihareyyanti. "

    "Dukkaraṃ kho evaṃ bhaggava, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaṃ vimokkhaṃ upasampajja viharituṃ. Iṅgha tvaṃ bhaggava, yo ca te ayaṃ mayi pasādo, tameva tvaṃ sādhukamanurakkhā "ti.

    "Sace taṃ bhante, mayā dukkaraṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatra ācariyakena subhaṃ vimokkhaṃ upasampajja viharituṃ, yo ca me ayaṃ bhante, bhagavati pasādo, tamevāhaṃ sādhukamanurakkhissāmī "ti.

    Idamavo ca bhagavā. Attamano bhaggavagotto paribbājako bhagavato bhāsitaṃ abhinandi' ti.

    Pāthikasuttaṃ niṭṭhitaṃ paṭhamaṃ.

    - - - - - - - - - - - - - - - -

    1. Asubhanetava (syā - [pts]
    2. Sañjānātīti [pts]
    3. Divādivasseca(syā [pts]

    [BJT Page 058] [\x 58/]

2.
Udumbarikasuttaṃ.

  1. [PTS Page 036] [\q 36/] evaṃ me sutaṃ:

    Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi. Atha kho sandhāno gahapati divā divassa1 rājagahā nikkhami bhagavantaṃ dassanāya. Atha kho sandhānassa gahapatissa etadahosi: akālo kho tāva bhagavantaṃ dassanāya, paṭisallīno bhagavā, manobhāvaniyānampi bhikkhūnaṃ asamayo dassanāya. Paṭisallīnā manobhāvanīyā bhikkhū. Yannūnāhaṃ yena udumbarikāya paribbajākārāmo yena nigrodho paribbājako tenupasaṅkameyyanti.

  2. Atha kho sandhāno gahapati yena udumbarikāya paribbājakārāmo yena nigrodho paribbājako tenupasaṅkami. Tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādinīyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā - seyyathīdaṃ: rājakathaṃ corakathaṃ [PTS Page 037] [\q 37/] mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ Vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakataṃ Sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakataṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Addasā kho nigrodho paribbājako sandhānaṃ gahapatiṃ dūrato' va āgacchantaṃ. Disvā sakaṃ parisaṃ saṇṭhapesi: appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṃ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti, ayaṃ tesaṃ aññataro sandhāno gahapati. Appasaddakāmā kho panete āyasmanto appasaddavinītā appasaddassa vaṇṇavādino. Appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā ti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.

    - - - - - - - - - - - - - - - -

    1. Divā divasseva. (Syā
    [pts]

    [BJT Page 060] [\x 60/]


  3. Atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā nigrodhena paribbājakena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sandhāno gahapati nigrodhaṃ paribbājakaṃ etadavoca: aññathā kho ime bhonto aññatitthiyā paribbājakā saṃgamma samāgamma unnādino uccāsaddamahāsaddā [PTS Page 038] [\q 38/] anekavihitaṃ tiracchānakathaṃ iti vā anuyuttā viharanti - seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ Vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakataṃ Sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakataṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ aññathā kho1 pana so bhagavā araññe vanapatthāni pannāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānī'ti.

    Evaṃ vutte nigrodho paribbājako sandhānaṃ gahapatiṃ etadavoca: yagghe gahapati jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapati? Kena sākacchaṃ samāpajjati? Kena paññāveyyattiyaṃ āpajjati. Suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṃ sallāpāya. So antamantāneva1 sevati. Seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṃ sallāpāya. So antamantāneva sevati. Iṅgha gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma2 tucchakumbhica naṃ maññe orodheyyāmā'ti.

  4. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā gijjhakuṭā pabbatā orohitvā yena [PTS Page 039] [\q 39/] sumāgadhāya tīre moranivāpo tenupasaṅkami. Upasaṅkamitvā sumāgadhāya tīre moranivāpe abhokāse caṅkami. Addasā kho nigrodho paribbājako bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: appasaddā bhonto bhontu, mā bhonto saddamakattha. Ayaṃ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse caṅkamati. Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī. Appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyya. Sace samaṇo gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma 'ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti? Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.

    - - - - - - - - - - - - - - - - -

    1. Aññathā ca pana [pts] antapantāneva (syā)
    2. Saṃhareyyāma (kam)

    [BJT Page 062] [\x 62/]


    Tapojigucchāvādā

  5. Atha kho bhagavā yena nigrodho paribbājako tenupasaṅkami. Atha kho nigrodho paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā, svāgataṃ bhante bhagavato. Cirassaṃ kho bhante, bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaṃ paññattanti.

    Nisīdi bhagavā paññatte āsane. Nigrodho pi kho paribbājako aññataraṃ nicaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nigrodhaṃ paribbājakaṃ bhagavā etadavoca: 'kāyanuttha nigrodha etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā? Ti. [PTS Page 040] [\q 40/] evaṃ vutte nigrodho paribbājako bhagavantaṃ etadavoca: "idha mayaṃ bhante, addasāma bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ. Disvāna evaṃ avocumhā: sace samaṇo gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma: ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti? "Ayaṃ kho no bhante, antarā kathā vippakatā, atha bhagavā anuppatto"ti.

    "Dujjānaṃ kho panetaṃ nigrodha, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena 'yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti. Iṅgha, tvaṃ maṃ nigrodha sake ācāriyake adhijegucche pañhaṃ puccha "kathaṃ santā nu kho bhante, tapojigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā? "Ti.

  6. Evaṃ vutte te paribbājakā unnādino uccāsaddā mahāsaddā ahesuṃ, "acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa gotamassa mahiddhikatā mahānubhāvatā, yatra hi nāma sakavādaṃ ṭhapessati, paravādena pavāressatī "ti. Atha kho nigrodho paribbājako te paribbājake appasadde katvā, bhagavantaṃ etadavoca: "mayaṃ kho bhante tapo jigucchāvādā tapojigucchāsārā1 tapojigucchaṃ allīnā2 viharāma. Kathaṃ santā nu kho bhante, tapojigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā? "Ti

    - - - - - - - - - - - - - - - - -

    1. Tapojigucchā sārodā (kam)
    2. Tapojigucajā allinā (machasaṃ)

    [BJT Page 064] [\x 64/]


    "Idha nigrodha tapassī acelako hoti, muttācāro hatthāpalekhano,1 naehibhadantiko, natiṭṭhabhadantiko, nābhihaṭaṃ [PTS Page 041] [\q 41/] na uddissakaṭaṃ na nimantanaṃ sādiyati. So na kumbhimukhā paṭigaṇhāti, na kalopimukhā paṭigaṇhāti. Na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā uṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvā lopiko, sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvihi pi dattīhi yāpeti, tīhi pi dattīhi yāpeti, catūhi pi dattīhi yāpeti, pañcahi pi dattīhi yāpeti, chahi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti, dvāhikampi2 āhāraṃ āhāreti, tīhikampi āhāraṃ āhāreti, catūhikampi āhāraṃ āhāreti, pañcāhikampi āhāraṃ āhāreti, chāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

    So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nivārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.

    - - - - - - - - - - - - - - - - - - - -

    1. Hatthāvalekhano (kam)
    2. Dvīhitampi (machasaṃ)

    [BJT Page 066] [\x 66/]

  7. So sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paṃsukulānipi dhāreti, tirīṭāni pi dhāreti, ajināni pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, Vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti.

    Kesamassulocako pi hoti kesamassulocanānuyogamanuyutto,
    [PTS Page 042] [\q 42/] ubbhaṭṭhako pi1 hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpasse seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayiko pi hoti rajojalladharo, abbhokāsiko[C1] pi hoti yathāsatthatiko, vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto, āpānako pi hoti āpānakattamanuyutto, sāyaṃtatiyakampi udakorohanānuyogamanuyutto viharati.

    Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā paripuṇṇā vā hoti aparipuṇṇā vā? Ti.

    Addhā kho bhante, evaṃ sante tapojigucchā paripuṇṇā hoti no aparipuṇaṇā" ti.

    Tapo upakkilesā

  8. "Evaṃ paripuṇṇāya pi kho ahaṃ nigrodha, tapojigucchāya anekavihite upakkilese vadāmī"ti.

    "Yathākathaṃ pana bhante, bhagavā evaṃ paripuṇṇāya tapojigucchāya anekavihite upakkilese vadatī? Ti.

    "Idha nigrodha, tapassī tapaṃ samādiyati. So tena tapasā attamano hoti paripuṇṇasaṃkappo. Yampi kho nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṃkappo, ayampi kho nigrodha, tapassino upakkileso' hoti.

    - - - - - - - - - - - - - - - -

    1. Ubhaṭṭhakopi (syā) ubbhaṭako pi (kam)

    [BJT Page 068] [\x 68/]

    Puna ca paraṃ nigrodha, tapassi tapaṃ samādiyati. So tena tapasā attānukkaṃseti paraṃ vambheti. Yampi nigrodha, tapassī tapaṃ samādiyati. So tena tapasā attānukkaṃseti paraṃ vambheti, ayampi nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā majjati mucchati pamādamāpajjati1 yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā
    [PTS Page 043] [\q 43/] majjati mucchati pamādamāpajjati, ayampi ko nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṃkappo. Yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṃkappo. Ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti. Yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṃseti, paraṃ vambheti. Ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Yampi kho nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasīlokaṃ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamāda māpajjati. Ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati, bhojanesu vodāsaṃ āpajjati 'idaṃ me khamati, idaṃ me nakkhamatī'ti. So yañca2 khvassa nakkhamati taṃ sāpekkho pajahati, yaṃ panassa khamati taṃ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño paribhuñjati yampi kho nigrodha, tapassī tapaṃ samādiyati, bhojanesu vodāsaṃ āpajjati 'idaṃ me khamati, idaṃ me nakkhamatī'ti. So yañca2 khvassanakkhamati taṃ sāpekkho pajahati, yaṃpanassa khamati taṃ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño paribhuñjati. Ayampi kho nigrodha, tapassino upakkileso hoti.

    - - - - - - - - - - - - - - - -

    1. Madamāpajjati – syā
    2. Yaṃhi [pts]
    3. Gathito (sīmu)

    [BJT Page 070] [\x 70/]

    [PTS Page 044] [\q 44/]
    puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati lābhasakkārasilokanikantihetu 'sakkarissanti maṃ rājāno rājamahāmattakhattiyā brāhmaṇā gahapatikā titthiyā'ti. Yampi nigrodha, tapassī tapaṃ samādiyati lābhasakkārasilokanikantihetu 'sakkarissanti maṃ rājāno rājamahāmattiyā brāhmaṇā gahapatikā titthiyā'ti. Ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā1 hoti: kimpanāyaṃ sambahulājivo2 sabbaṃ sambhakkheti seyyathīdaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ asanivicakkaṃ dantākuṭaṃ samaṇappavādenāti yampi nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā1 hoti: kimpanāyaṃ sambahulājivo2 sabbaṃ sambhakkheti seyyathīdaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ asanivicakkaṃ dantākūṭaṃ samaṇappavādenāti ayampi kho nigrodha, tapassino upakkileso hoti.

  9. Puna ca paraṃ nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ disvā tassa evaṃ hoti' 'imañhi nāma sambahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentī'ti. Iti so issāmacchariyaṃ kulesu uppādetā hoti. Yampi kho nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ disvā tassa evaṃ hoti 'imañhi nāma sambahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garu karonti na mānenti na pūjentī'ti. Iti so issāmacchariyaṃ kulesu uppādenā hoti. Ayamapi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha tapassī āpātakanisādī3 hoti. Yampi kho nigrodha, tapassī āpātakanisādī hoti. Ayampī kho nigrodha, tapassino no upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī attānaṃ ādassayamāno kulesu carati idampi me tapasmiṃ idampi me tapasminti. Yampi kho nigrodha, tapassī attānaṃ ādassayamāno kulesu carati idampi me tapasmiṃ idampi me tapasminti ayampi kho nigrodha, tapassino upakkileso hoti.

    [PTS Page 045] [\q 45/]
    puna ca paraṃ nigrodha, tapassī kiñcideva paṭicchannaṃ sevati so 'khamati te idanti?' Puṭṭho samano akkhamamānaṃ āha 'khamatī'ti khamamānaṃ āha 'nakkhamatī'ti. Iti so sampajānamusā bhāsitā hoti. Yampi kho nigrodha, tapassī kiñcideva paṭicchannaṃ sevati so 'khamati te idanti?' Puṭṭho samano akkhamamānaṃ āha 'khamatī'ti khamamānaṃ āha 'nakkhamatī'ti. Iti so sampajānamusā bhāsitā hoti ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī tathāgatassa santaññeva pariyāyaṃ anuññeyyaṃ nānujānāti. Yampi kho nigrodha tapassī tathāgatassa santaññeva pariyāyaṃ anuññeyyaṃ nānujānāti.

    Ayampi kho nigrodha, tapassino upakkileso hoti.

    - - - - - - - - - - - - - - -

    1. Apasāretā (kam)
    2. Bahulājivo [pts]
    3. Āpāthakanisādi (sīmu)

    [BJT Page 072] [\x 72/]


    Puna ca paraṃ nigrodha, tapassī kodhano hoti upanāhī. Yampi nigrodha, tapassī kodhano hoti upanāhī, ayampī kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī makkhi hoti paḷāsī1. Yampi nigrodha, tapassī makkhī hoti paḷāsi, ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī ussukī hoti maccharī. Yampi nigrodha, tapassī ussukī hoti maccharī, ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī saṭho hoti māyāvī. Yampi nigrodha, tapassī saṭho hoti māyāvī, ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī thaddho hoti atimānī. Yampi nigrodha, tapassī thaddho hoti atimānī, ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato. Yampi nigrodha, tapassī pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato, ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato. Yampi nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato, ayampi kho nigrodha, tapassino upakkileso hoti.

    Puna ca paraṃ nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī. Yampi nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī, ayampi kho nigrodha, tapassino upakkileso hoti.

    Taṃ kimmaññasi nigrodha, yadi me tapojigucchā upakkilesā vā anupakkilesā vā? Ti.

    "Addhā kho ime bhante, tapojigucchā upakkilesā no anupakkilesā. hānaṃ kho panetaṃ bhante vijjati, yaṃ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa, ko pana vādo aññataraññatarenā? "Ti.

    Parisuddhapapaṭikappattikathā

  10. Idha nigrodha, tapassī tapaṃ samādiyati. So tena tapasā na attamano hoti na paripuṇṇasaṃkappo. Yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano [PTS Page 046] [\q 46/] hoti na paripuṇṇasaṃkappo. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā na attānukkaṃseti, na paraṃ vambheti. Yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attānukkaṃseti, na paraṃ vambheti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

  11. Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati so tena tapasā na majjati na mucchati na pamādamāpajjati. Yampi nigrodha, tapassī tapaṃ samādiyati. So tena tapasā na majjati na mucchati na pamādamāpajjati, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    - - - - - - - - - - - - - - - - - - -

    1. Palāsi (syā, [pts]
    2. Upakkilesā hoti (kam)

    [BJT Page 074] [\x 74/]


    Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṃkappo. Yampi nigrodha, tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṃkappo. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Yampi nigrodha, tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati. Yampi nigrodha, tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasalokena na majjati na mucchati na pamādamāpajjati. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati bhojanesu na vodāsaṃ āpajjati 'idaṃ me khamati, idaṃ me nakkhamatī'ti. So yañca khvassa nakkhamati taṃ anapekkho pajahati, yaṃ panassa khamati taṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī na tapaṃ samādiyati, lābhasakkārasilokanikantihetu 'sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā 'ti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    [BJT Page 076] [\x 76/]

    Puna ca paraṃ nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā nāpasāretā hoti: kimpanāyaṃ [PTS Page 047] [\q 47/] sambahulājivo sabbaṃ sambhakkheti seyyathīdaṃ, mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ samaṇappavādenāti, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ. Disvā tassa na evaṃ hoti: imañhi nāma sambahulājīviṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana tapassiṃ lukhājiviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentī ti, iti so issāmacchariyaṃ kulesu anuppādetā hoti, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī na āpātakanisādī hoti evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī na attānaṃ ādassayamāno kulesu carati ' idampi me tapasmiṃ, idampi me tapasminti', evaṃ so tasmiṃ ṭhāne parisuddho hotī.

    Puna ca paraṃ nigrodha, tapassī na kiñcideva paṭicchannaṃ sevati, so 'khamati te idanti?' Puṭṭho samāno akkhamamānaṃ āha nakkhamatī ti, khamamānaṃ āha khamatī ti, iti so sampajānamusā na bhāsitā hoti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ anujānāti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī akkodhano hoti anupanāhī. Yampi nigrodha, tapassī akkodhano hoti anupanāhī. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    [BJT Page 078] [\x 78/]


    Puna ca paraṃ nigrodha, tapassī amakkhī hoti apalāsī. Yampi nigrodha, tapassī amakkhī hoti apalāsī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī anussukī hoti amaccharī. Yampi nigrodha, tapassī anussukī hoti amaccharī. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī asaṭho hoti amāyāvī. Yampi nigrodha, tapassī asaṭho hoti amāyāvī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī atthaddho hoti [PTS Page 048] [\q 48/] anatimānī. Yampi nigrodha, tapassī atthaddho hoti anatimānī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato, yampi nigrodha, tapassī na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato. Yampi nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    Puna ca paraṃ nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī suppaṭinissaggī, yampi nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī suppaṭinissaggī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

    "Taṃ kimmaññasi nigrodha? Yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhāvā? "Ti

    Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā "ti.

    "Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. Api ca kho papaṭikappattā va1 hotī "ti.

    Parisuddhatacappattakatā – kathā

  12. "Kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca. Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

    "Idha nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti?

    - - - - - - - - - - - - - - - -

    1. Papaṭikapattāva (kam)

    [BJT Page 080] [\x 80/]

    Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño [PTS Page 049] [\q 49/] hoti, na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṃsati, na bhāvitamāsiṃsāpeti, na bhāvitamāsiṃsato samanuñño hoti. Evaṃ kho nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

    So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati. Ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena [PTS Page 050] [\q 50/] mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

    Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

    [BJT Page 082] [\x 82/]


    Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti. No aparisuddhā,

    "Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā' cā "ti.

    "Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca, api ca kho tacappattā hotī "ti.

    Parisuddhapheggupattakatā - kathā.

  13. "Kittāvatā ca kho pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

    "Idha nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca pana nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti?

    Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño hoti, na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṃsati, na bhāvitamāsiṃsāpeti, na bhāvitamāsiṃsato samanuñño hoti. Evaṃ kho nigrodha, tapassī evaṃ cātuyāmasaṃvarasaṃvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

    So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

    So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi [PTS Page 051] [\q 51/] jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno "ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

    Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā? "Ti.

    [BJT Page 084] [\x 84/]

    "Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā "ti.

    "Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. Api ca kho phegaguppattā hotī "ti.

    Parisuddha agagappattasārappattakatā – kathā

  14. "Kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

    "Idha nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti?

    Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño hoti, na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṃsati, na bhāvitamāsiṃsāpeti, na bhāvitamāsiṃsato samanuñño hoti. Evaṃ kho nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

    So vivittaṃ sonāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

    So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekāni pi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno "ti. Iti sākāraṃ sauddesaṃ [PTS Page 052] [\q 52/] anekavihitaṃ pubbenivāsaṃ anussarati.

    So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā "ti.

    Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā? "Ti.

    [BJT Page 086] [\x 86/]

    "Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā ca sārappattā cā "ti.

    "Ettavatā kho nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. Iti kho nigrodha1, yaṃ maṃ tvaṃ avacāsi; ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti, iti ko taṃ nigrodha, ṭhānaṃ uttaritarañca paṇītatarañca yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti".

    Evaṃ vutte te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ "ettha mayaṃ anassāma sācariyakā, ettha mayaṃ panassāma sācariyakā na mayaṃ ito bhīyyo uttaritaraṃ pajānāmā "ti.

    Nigrodhassa pajjhāyanaṃ.

  15. [PTS Page 053] [\q 53/] yadā aññāsi sandhāno gahapati 'aññadatthu kho' dānime aññatitthiyā paribbājakā bhagavato bhāsitaṃ sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhapentī 'ti. Atha nigrodhaṃ paribbājakaṃ etadavoca: iti kho bhante nigrodha, yaṃ maṃ tvaṃ avacāsi, 'yagghe gahapati, jāneyyāsi kena samaṇo gotamo saddhiṃ sallapati? Kena sākacchaṃ samāpajjati? Kena paññāveyyattiyaṃ samāpajjati? Suññāgārahatā samaṇassagotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṃ sallāpāya, so antamantāneva sevati, seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati, evameva suññāgārahataṃ samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṃ sallāpāya, so antamantāneva sevati. Iṃgha ca gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma, tucchakumbhī 'va naṃ maññe orodheyyāmā "ti. Ayaṃ kho so bhante, bhagavā arahaṃ sammāsambuddho idhānuppatto. Aparisāvacaraṃ pana naṃ karotha, gokāṇaṃ pariyantacāriniṃ karotha, ekapañheneva naṃ saṃsādetha, tucchakumbhī 'va naṃ maññe orodhethā "ti.

    - - - - - - - - - - - - - - - -

    1. Atha naṃ nigrodhaṃ (kam)

    [BJT Page 088] [\x 88/]

  16. "Evaṃ vutte nigrodho paribbājako tunhībhūto maṅkubhūto pattakkhandho adhomuko pajjhāyanto appaṭibhāno nisīdi.

    Atha kho bhagavā nigrodhaṃ paribbājakaṃ tunhībhūtaṃ maṅkubhūtaṃ pattakkhavandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā nigrodhaṃ paribbājakaṃ etadavoca: "saccaṃ kira nigrodha, bhāsitā te esā vācā "ti.

    [PTS Page 054] [\q 54/]
    "saccaṃ bhante, bhāsitā me esā vācā yathā bālena yathā mūḷhena yathā akusalenā "ti.

    "Taṃ kimmaññasi nigrodha, kinti te sutaṃ paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, evaṃ su te bhagavanto saṃgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā vihariṃsu, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ

    Annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ Itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ Pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā, seyyathāpi tvaṃ etarahi sācariyako? Udāhu evaṃ su te bhagavanto araññevanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpāhaṃ etarahī? "Ti.

    "Sutaṃ metaṃ bhante, paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: 'ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, na evaṃ su te bhagavanto saṃgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ Mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ Pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā, seyyathāpāhaṃ etarahi sācariyako, evaṃ su te bhagavanto araññevanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpi bhagavā etarahī "ti.

    - - - - - - - - - - - - - - - - -

    1. Nāssu [pts]

    [BJT Page 090] [\x 90/]


    "Tassa te nigrodha, viññussa sato mahallakassa na etadahosi: buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā [PTS Page 055] [\q 55/] taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ deseti? "Ti.

    Brahmacariyapariyosāna – sacchikiriyā

  17. "Evaṃ vutte nigrodho paribbājako bhagavantaṃ etadavoca: "accayo me bhante, accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, svāhaṃ evaṃ bhagavantaṃ avacāsiṃ. Tassa me bhante, bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā "ti.

    "Taggha tvaṃ nigrodha, accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo maṃ tvaṃ evaṃ avacāsi. Yato ca kho tvaṃ nigrodha, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, tante mayaṃ paṭigaṇhāma, vuddhi hesā nigrodha, ariyassa vinaye, yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjati. Ahaṃ kho pana nīgrodha, evaṃ vadāmi: "etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta vassāni.

    Tiṭṭhantu nigrodha, satta vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cha vassāni.

    Tiṭṭhantu nigrodha cha vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati pañca vassāni.

    Tiṭṭhantu nigrodha pañca vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cattāri vassāni.

    Tiṭṭhantu nigrodha cattāri vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati tīṇi vassāni.

    Tiṭṭhantu nigrodha, tīṇi vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati dve vassāni.

    Tiṭṭhantu nigrodha, dve vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati ekaṃ vassaṃ.

    [BJT Page 092] [\x 92/]

    Tiṭṭhatu nigrodha, ekaṃ vassaṃ etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta māsāni.

    Tiṭṭhantu nigrodha, satta māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cha māsāni.

    Tiṭṭhantu nigrodha, cha māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati pañca māsāni.

    Tiṭṭhantu nigrodha, pañca māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati [PTS Page 056] [\q 56/] cattāri māsāni.

    Tiṭṭhantu nigrodha, cattāri māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati tīṇi māsāni.

    Tiṭṭhantu nigrodha, tīṇi māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati dve māsāni.

    Tiṭṭhantu nigrodha, dve māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati ekamāsaṃ.

    Tiṭṭhatu nigrodha, ekamāsaṃ etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati aḍḍhamāsaṃ.

    Tiṭṭhatu nigrodha, aḍḍhamāso etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāhaṃ.

    Paribbājakānaṃ pajjhāyanaṃ

  18. Siyā kho pana te nigrodha, evamassa: antevāsikamyatā no samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ, yo eva te ācariyo so eva te ācariyo hotu.

    Siyā kho pana te nigrodha, evamassa: uddesā no vācetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ. Yo eva te uddeso, so eva te uddeso hotu.

    Siyā kho pana te nigrodha, evamassa: ājīvā no vācetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ. So eva te ājīvo so eva te ājīvo hotu.

    [BJT Page 094] [\x 94/]

    Siyā kho pana te nigrodha, evamassa: ye no dhammā akusalā akusalasaṅkhātā sācariyakānaṃ, tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ akusalā ceva vo dhammā1 hontu akusalasaṅkhātā ca sācariyakānaṃ.

    Siyā kho pana te nigrodha, evamassa; ye no dhammā kusalā kusalasaṅkhātā sācariyakānaṃ, tehi vivecetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ, kusalā ceva vo dhammā hontu kusalasaṅkhātā ca sācariyakānaṃ. Iti khvāhaṃ nigrodha, neva antevāsikamyatā evaṃ vadāmi, napi uddesā cāvetukāmo
    [PTS Page 057] [\q 57/] evaṃ vadāmi. Napi ājīvā cāvetukāmo evaṃ vadāmi, napi ye ca vo dhammā2 akusalā akusalasaṅkhātā sācariyakānaṃ tesu patiṭṭhāpetukāmo evaṃ vadāmi. Napi ye ca vo dhammā kusalā kusalasaṅkhātā sācariyakānaṃ tehi vivecetukāmo evaṃ vadāmi.

    Santi ca kho nigrodha, akusalā dhammā appahīṇā saṃkilesikā ponobhavikā3 sadarā4 dukkhavipākā āyatiṃ jātijarāmaraṇiyā, yesāhaṃ pahānāya dhammaṃ desemi yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhassanti, paññāpāripūriṃ vepullattañca diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā "ti.

  19. " Evaṃ vutte te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā nisidiṃsu, yathā taṃ mārena pariyuṭṭhitacittā. Atha kho bhagavato etadahosi: sabbe pi me moghapurisā phuṭṭhā pāpimatā, yatra hi nāma ekassapi na evaṃ bhavissati "handa mayaṃ aññāṇatthampi samaṇe gotame brahmacariyaṃ carāma, kiṃ karissati sattāho "ti.

    Atha kho bhagavā udumbarikāya paribbājakārāme sīhanādaṃ naditvā, vehāsaṃ ababhuggantvā, gijjhakūṭe pabbate paccuṭṭhāsi5. Sandhāno pana gahapati tāvadeva rājagahaṃ pāvisī ti.

    Udumbarikasuttaṃ niṭṭhitaṃ dutiyaṃ (25)

    - - - - - - - - - - - - - - - - - -

    1. Co ne dhammā [pts]
    2. Na pi ye ne dhammā (syā)
    3. Ponobabhavikā (majasaṃ)
    4. Sadadarā [pts] kam), sadarathā, (syā)
    5. Paccupaṭṭhāsi, (machasaṃ)

    [BJT Page 96] [\x 96/]

3.
Cakkavattisuttaṃ
[PTS Page 058] [\q 58/]

  1. Evaṃ me sutaṃ:

    Ekaṃ samayaṃ bhagavā magadhesu viharati mātulāyaṃ. Tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

    Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca pana bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?

    Idha bhikkhave, bhikkhu kāye kāyānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idha bhikkhave, bhikkhu vedanāsu vedanā passī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idha bhikkhave, bhikkhu citte cittānupassī, viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idha bhikkhave, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.

    Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Kusalānaṃ bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati.

    [BJT Page 98] [\x 98/]

  2. [PTS Page 059] [\q 59/] bhūtapubbaṃ bhikkhave, rājā daḷhanemi nāma ahosi, cakkavatatī dhammiko rājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni ahesuṃ, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ ko panassa puttā ahesuṃ, sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena1 abhivijiya ajjhāvasi. Atha kho bhikkhave, rājā daḷhanemi bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa, passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭhānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave, so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave, so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā daḷhanemi tenupasaṅkami, upasaṅkamitvā rājānaṃ daḷhanemiṃ etadavoca: yagghe deva, jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhānā cutanti.

  3. Atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadāvoca: dibbaṃ kira me tāta, kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho [PTS Page 060] [\q 60/] pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta, kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajjesamanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.

    - - - - - - - - - - - - -

    1. Dhammena samena (syā kami)
    2. Āmantapetvā (machasaṃ)

    [BJT Page 100] [\x 100/]

    Sattāhapabbajite kho pana bhikkhave, rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.

    Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva, jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva, jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃ khattiyaṃ muddhābhisittaṃ etadavoca: 'mā kho tvaṃ tāta, dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī. Na hi te tāta, dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta, ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūra"niti.
    [PTS Page 061] [\q 61/]

  4. "Katamaṃ pana taṃ deva, ariyaṃ cakkavattivattanti"?

    "Tenahi tvaṃ tāta, dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu4

    - - - - - - - - - - - - - - - - - - - - - - - - -

    1. Muddhāvasitetā ( sayyā ) [pts]
    2. Sīsaṃ nahātasasa [pts], sīsanahānasasa (syā)
    3. Garuṃ karonetā (machasaṃ)
    4. Anuyanetasu (machasaṃ)

    [BJT Page 102] [\x 102/]

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.

    Mā ca te tāta, vijite adhammakāro pavattittha.

    Ye ca te tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

    Ye ca te tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.

    Idaṃ kho tāta, ariyaṃ cakkavattivatta"nti.

    "Evaṃ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi, sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ kho pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati.

    - - - - - - - - - - - - - - - -

    1. Dhanamanuppadajjeyyāsi (syā
    [pts]
    2. Ariyaṃ cakkavatativattaṃ (kami)

    [BJT Page 104] [\x 104/]

    Sahassāraṃ sanemika sanābhikaṃ sabbākāraparipūraṃ, [PTS Page 062] [\q 62/] so hoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.

  5. Atha kho bhikkhave, rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Atha kho taṃ bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavattī evamāha:

    Pāṇo na hantabbo. Adinnaṃ nādātabbaṃ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṃ.

    Atha kho taṃ bhikkhave, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavattī evamāha:

    Pāṇo na hantabbo. Adinnaṃ nādātabbaṃ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

    - - - - - - - - - - - - - - - - -

    1. Anusantā (sīmu)

    [BJT Page 106] [\x 106/]

    Rājā cakkavatatī evamāha:

    Pāṇo na hantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rañño cakkavattissa [PTS Page 063] [\q 63/] anuyuttā1 ahesuṃ.

    Atha kho taṃ bhikkhave, cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa
    [PTS Page 063] [\q 63/] anuyuttā ahesu.

  6. Atha kho taṃ bhikkhave, cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

    Dutiyopi kho bhikkhave, rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ ambho purisa, passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭhānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave, so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave, so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: [PTS Page 064] [\q 64/] yagghe deva, jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhānā cutanti.

    3. Atha kho bhikkhave, rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadavoca: dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ kho pana metaṃ 'yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha ko bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajje samanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.

    Sattāhapabbajite ko pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.

    Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ etadavoca: 'mā kho tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkarata pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbakāraparipūra"nti.

    4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?

    "Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.

    Mā ca te tāta vijite adhammakāro pavattittha.

    Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi.

    Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti.

    Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ ta samādāya vatteyyāsi.

    Idaṃ kho tāta ariyaṃ cakkavattivatta"nti.

    "Evaṃ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati, sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.

    5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavattī evamāha:

    Pāno nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavatatī evamāha:

    Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave, cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

    [BJT Page 106] [\x 106/]


    Rājā cakkavattī evamāha:

    Pāṇo na hantabbo. Adinnaṃ nādātabbaṃ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ke bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

    6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

    Tatiyo pi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te cakkaratanaṃ

    Osakkitaṃ ṭhānā cutanti.

    3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā etadavoca: dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃsamuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajjesamanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.

    Sattāhapabbajite ko pana bhikkhava rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃpātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbakāraparipūra"niti.

    4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?

    "Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.

    Mā ca te tāta vijite adhammakāro pavattittha.

    Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

    Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.

    Idaṃ ko tāta ariyaṃ cakkavattivatta"nti.

    "Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati, sahassāraṃ sanemika sanābhikaṃ sabbākāraparipūraṃ, sohoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.

    5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavattī evamāha:

    Pāṇo nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavatatī evamāha:

    Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavatatī evamāha:

    Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

    6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

    Catuttho pi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhā cutanti.

    3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadavoca: dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.

    Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.

    Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃ khattiyaṃ muddhābhisittaṃ etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratana pātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbakāraparipūra"niti.

    4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?

    "Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3 dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu,

    Mā ca te tāta vijite adhammakāro pavattittha.

    Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

    Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kāla upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.

    Idaṃ ko tāta ariyaṃ cakkavattivatta"nti.

    "Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati. Sahassāraṃ sanemika sanābhikaṃ sabbākāraparipūraṃ, sohoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.

    5. Atha kho bhikkhave rājā khattiye muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavattī evamāha:

    Pāno nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.
    Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavatatī evamāha:

    Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavatatī evamāha:

    Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavattī evamāha:

    Pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

    6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

    Pañcamo pi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā daḷhanemi tenupasaṅkami, upasaṅkamitvā rājānaṃ daḷhanemiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhā cutanti.

    3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadāvoca: dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ kho pana metaṃ 'yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajjesamanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.

    Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.

    Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbakāraparipūra"niti.

    4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?

    "Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu [T] dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.

    Mā ca te tāta vijite adhammakāro pavattittha.

    Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

    Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.

    Idaṃ kho tāta ariyaṃ cakkavattivatta"nti.

    "Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati. Sahassāraṃ sanemika sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.

    5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavattī evamāha:

    Pāṇo nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavatatī evamāha:

    Pāṇo na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ. Cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavatatī evamāha:

    Pāṇo na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

    6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3  ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

    Chaṭṭhopi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhānā cutanti.

    3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadavoca: dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yasa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃsamuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti. Atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajjesamanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthā acchādetvā, agārasmā anagāriyaṃ pabbaji.

    Sattāhapabbajite ko pana bikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.

    Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbakāraparipūra"niti.

    4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?

    "Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,

    Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.

    Mā ca te tāta vijite adhammakāro pavattittha.

    Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

    Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti. Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.

    Idaṃ kho tāta ariyaṃ cakkavattivatta"nti.

    "Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati.

    Sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, sohoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.

    5. Atha kho bhikkhave rājā khattiye muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri, 'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavattī evamāha:

    Pāno nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavatatī evamāha:

    Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavatatī evamāha:

    Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

    Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

    Rājā cakkavattī evamāha:

    Pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.

    Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

    6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

    - - - - - Sattamo pi ko bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: yadā tvaṃ amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, atha me āroceyyāsī ti.

    'Evaṃ devā'ti ko bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, disvāna yena rājācakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: [PTS Page 064] [\q 64/] yagghe deva jāneyyāsi dibbante cakkaratanaṃ osakkitaṃ ṭhānā vutanti.

    1. Anuyanatā (machasaṃ)
    2. Sāgataṃ [pts]
    3. Paṭhaviṃ )machasaṃ)
    4. Aṭaṭakaraṇapapamukhe(sīmu)

    [BJT Page 108] [\x 108/]

  7. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā etadavoca: "dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ kho pana me taṃ yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati ṭhānā cavati, na'dāni tena raññā ciraṃ jīvitabbaṃ hotī'ti. Bhuttā ko pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra, imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja, ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmī"ti. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenupasaṅkami. Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisitto dibbe cakkaratane antarahite anattamano ahosi, anattamanatañca paṭisaṃvedesi. No ca kho rājisiṃ upasaṅkamitvā ariyaṃ cakkavattivattaṃ pucchi. So samateneva sudaṃ janapadaṃ pasāsati. Tassasamatena janapadaṃ pasāsato pubbenāparaṃ janapada na pabbanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavattivatte vattamānānaṃ.

  8. Atha kho bhikkhave amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā dovārikā mantassājivino sannipatitvā rājānaṃ khattiyaṃ muddhābhasittaṃ upasaṅkamitvā etadavocuṃ:

    " [PTS Page 065] [\q 65/] na kho te deva samatena sudaṃ janapadaṃ pāsāsato pubbenāparaṃ janapadā pabbanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavattivatte vattamānānaṃ. Saṃvijjanti ko tedeva vijite amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā dovārikā mantassājivino, mayañceva aññe ca, ye mayaṃ ariyaṃ cakkavattivattaṃ dhārema. Iṅgha tvaṃ deva amhe ariyaṃ cakkavattivattaṃ puccha, tassa te mayaṃ ariyaṃ cakkavattivattaṃ puṭṭhā byākarissāmā"ti.

    Āyuvaṇṇādiparihāṇikathā

    Atha kho bhikkhave rājā khattiyo muddhābhisitto amacce pārisajje gaṇake mahāmatte anīkaṭṭhe dovārike mantassājivino sannipātāpetvā ariyaṃ cakkavattittaṃ pucchi.

    [BJT Page 110] [\x 110/]

    Tassa te ariyaṃ cakkavattivattaṃ puṭṭhā byākariṃsu. Tesaṃ sutvā dhammikaṃ hiko rakkhāvaraṇaguttiṃ saṃvidahi. No ca kho adhanānaṃ dhanamanuppādāsi1 adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ2 vepullamagamāsi. Dāḷiddiye vepullaṃ gate aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ gahetvā rañño khattiyassa muddhābisittassa dassesuṃ ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī'ti. Evaṃ vutte bhikkhave rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca:"saccaṃ kiratvaṃ amho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī?3"Ti. "Saccaṃ devā"ti. "Kiṃ kāranā?"Ti. " Na hi deva jīvāmī"ti.

  9. [PTS Page 066] [\q 66/] atha kho bhikkhave rājā khattiyo muddhābhisatto tassa purisassa dhanamanuppādāsi "iminā tvaṃ ambho purisa dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhapehi4 sovaggikaṃ sukhavipākaṃ saggasaṃvattanikanti?.

    "Evaṃ devā"ti kho bhikkhaveso puriso rañño khattiyassa muddhābisittassa paccassosi. Aññataro pi khobhikkhave puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ "ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti. Evaṃ vutte bhikkhave rājā khattiyo muddhābhisittotaṃ purisaṃ etadavoca: "saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti. "Saccaṃ devā"ti. "Kiṃ kāraṇā?"Ti. "Nahi deva jīvāmī"ti. Atha kho bhikkhave rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppādāsi "iminā tvaṃ ambho purisa dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu5 uddhaggikaṃ dakkhiṇaṃ patiṭṭhapehi, sovagagikaṃ sukhavipākaṃ saggasaṃvattanikanti. ' "Evaṃ devā"ti kho bhikkhaveso puriso rañño khattiyassa muddhābhisittassa paccassosi.

    Assosuṃ ko bhikkhave manussā: ye kira bho paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti, tesaṃ rājā dhanamanuppadetī6ti. Sutvāna tesaṃ etadahosi "yannūna mayampi paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyeyyāmā"ti.

    1. Dhanamanuppadāsi (machasaṃ)
    2. Dalidadadisaṃ. [Pts] dalidadisaṃ (syā)
    3. Ādiyayi (Syā)
    4. Patiṭṭhāpeti (machasaṃ)
    5. Samaṇesu brāhmaṇesu (bahusu)
    6. Dhanamanuppadesī
    [pts]

    [BJT Page 112] [\x 112/]

    Atha kho bhikkhave aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Taneṃ aggahesuṃ gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ "ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyīti.

    [PTS Page 067] [\q 67/]
    evaṃ vutte bhikkhave rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca: "saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti.

    "Saccaṃ devā"ti. "Kiṃkāraṇā?"Ti. " Na hi deva jivāmī"ti. Atha kho bhikkhave rañño khattiyassa muddhābhisittassa etadahosi: "sace kho ahaṃ yo yo pi paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyissati, tassa tassa dhanamanuppadassāmi, evamidaṃ adinnādānaṃ pavaḍḍhissati. Yannūnāhaṃ imaṃ purisaṃ sunisedhaṃ nisedheyyaṃ mūlachessaṃ1 kareyyaṃ, sīsamassa candeyya"nti.

  10. Atha kho bhikkhave rājā khattiyo muddhābhisitto purise āṇāpesi: " tena hi bhaṇe imaṃ purisaṃ dakhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā, kharassarena paṇavenarathiyā rathiṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sunisedhaṃ nisedhetha, mūlachejjaṃ karotha, sīsamassa chāndathā"ti. 'Evaṃ devā'ti kho bhikkhave te purisā rañño khattiyassa muddhābhisittassa paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ2 gāḷhakhandhanaṃ khandhitvā khuramuṇḍaṃ karitvā, kharassarena paṇavena rathiyā4 rathiṃ siṅghāṭakena siṅghāṭakaṃ parinetvā, dakkhiṇena dvārena nikkhāmetvā, 5 dakkhiṇato nagarassa sunisedhaṃ nisedhesuṃ mūlachejjaṃ akaṃsu, sīsamassa chindiṃsu. Assosuṃ kho bhikkhave manussā, "ye kira bho paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti, te rājā sunisedhaṃ nisedheti, mūlachejjaṃ karoti, sīsāni tesaṃ chindatī"ti. Sutvāna tesaṃ etadahosi: yannūna mayampi tiṇhāni satthāni kārāpessāma6 tiṇhāni satthāni kārāpetvā yesaṃ adinnaṃ theyyasaṅkhātaṃ ādiyissāma, te [PTS Page 068] [\q 68/] sunisedhaṃ nisedhessāma, mūlachejjaṃ karissāma, sīsāni tesaṃ chindissāmā"ti. Te tiṇhāni satthāni kārāpesuṃ, tiṇhāni satthāni kārāpetvā gāmaghātakampi upakkamiṃsu kātuṃ, nigamaghātampi upakkamiṃsu kātuṃ, nagaraghātampi upakkamiṃsu kātuṃ, patthaduhanampi3 upakkamiṃsu kātuṃ. Yesaṃ te adinnaṃ theyyasaṅkhātaṃ ādiyanti, te sunisedhaṃ nisedhenti, mūlachejjaṃ karonti, sīsāni tesaṃ chandanti. Iti kho bhikkhave adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ vepullamagamāsi. Dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi, adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṃ gate tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi, tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ asītivassasahassāyukānaṃ manussāṃ puttā cattārīsaṃ vassasahassākā ahesuṃ.

    1. Mūlaghaccaṃ (machasaṃ)
    2. Pacchābāhuṃ (syā)
    3. Patthaduhanamapi (machasaṃ)
    4. Rathiyāya rathiyaṃ (syā)
    5. Nikakhamatva (sīmu. Machasaṃ, [pts]
    6. Kārāpeyakama (syā

    [BJT Page 114] [\x 114/]

  11. Cattārīsaṃvassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ, gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ. "Ayaṃ deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti. Evaṃ vutte bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca; "saccaṃ kira tvaṃ ambho purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi?"Ti. "Na hi devā"ti sampajānamusā abhāsi.

    Iti kho bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāḷiddiyaṃ vepullamagamāsi. Dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipate vepullaṃ gate musāvādo vepullamagamāsi. [PTS Page 069] [\q 69/] musāvāde vepullaṃ gate tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ cattārīsavassasahassāyukānaṃ manussānaṃ vīsativassasahassāyukā puttā ahesuṃ. Vīsativassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aññataro purisorañño khattiyassa muddhābhisittassa ārocesi: "itthannāmo deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti pesuññamakāsi. Iti kho bhikkhave, adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ vepullamagamāsi. Dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi. Musāvāde vepullaṃ gate pisuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaṃ gatāya tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ vīsativassasahassāyukānaṃ manussānaṃ dasavassasahassāyukā puttā ahesuṃ.

  12. Dasavassasahassāyukesu bhikkhave manussesu ekidaṃ sattā vaṇṇavanto honti, ekidaṃ sattā dubbaṇṇā. Tattha ye te sattā dubbaṇṇā te vaṇṇavante satte abhijajhāyantā paresaṃ dāresu cārittaṃ āpajjiṃsu. Iti kho bhikkhave adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ vepullamagamāsi, dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate kāmesu micchācāro vepullamagamāsi. Kāmesu micchācāre vepullaṃ gate tesaṃ sattānaṃ āyu pi parihāyi. Vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ dasavassasahassāyukānaṃ manussānaṃ pañcavassasahassāyukā puttā ahesuṃ.

    - - - - - - - - - - - - - - - -

    1. Vaṇṇavanatā. (Syā)

    [BJT Page 116] [\x 116/]

  13. Pañcavassasahassāyukesu bhikkhave, manussesu dve dhammā vepullamagamaṃsu, pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ pañcavassasahassāyukānaṃ [PTS Page 070] [\q 70/] manussānaṃ appekacce aḍḍhateyyavassasahassāyukā appekacce dvevassasahassāyukā puttā ahesuṃ.

    Aḍḍhateyyayassasahassāyukesu bhikkhave, manussesu abhijjhāvyāpādā1 vepullamagamaṃsu. Abhijjhāvyāpādesu vepullaṃ gatesu tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ aḍḍhateyyayassasahassāyukānaṃ manussānaṃ vassasahassāyukā puttā ahesuṃ. Vassasahassāyukesu bhikkhave, manussesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṃ gatāya tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ vassasahassāyukānaṃ manussānaṃ pañcavassasatāyukā puttā ahesuṃ. Pañcavassasatāyukesu bhikkhave, manussesu tayo dhammā vepullamagamaṃsu, adhammarāgo visamalobho micchādhammo. Tīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ pañca vassasatāyukānaṃ manussānaṃ appekacce aḍḍhateyyavassasatāyukā appekacce dvevassasatāyukā puttā ahesuṃ. Aḍḍhateyyavassasatāyukesu bhikkhave, manussesu ime dhammā vepullamagamaṃsu, amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kulejeṭṭhāpacāyitā.

  14. Iti kho bhikkhave, adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ vepullamagamāsi, dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi. Musāvāde vepullaṃ gate pusuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaṃ gatāya kāmesu micchācāro vepullamagamāsi. Kāmesu micchācāre [PTS Page 071] [\q 71/] vepullaṃ gate dve dhammā vepullamagamaṃsu. Pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaṃ gatesu abhijjhāvyāpādā' vepullamagamaṃsu, abhijjhāvyāpādesu vepullaṃ

    - - - - - - - - - - - - - - - - - - -

    1. Abhijjhāvāpādo
    [pts]

    [BJT Page 118] [\x 118/]

    Gatesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṃ gatāya tayo dhammā vepullamagamaṃsu. Adhammarāgo visamalobho micchādhammo tīsu dhammesu vepullaṃ gatesu ime dhammā vepullamagamaṃsu. Amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kulejeṭṭhāpacāyitā. Imesu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ aḍḍhateyyavassasatāyukānaṃ manussānaṃ vassasatāyukā puttā ahesuṃ.

    Dasavassāyukasamayo

  15. Bhavissati bhikkhave, so samayo yaṃ imesaṃ manūssānaṃ dasavassāyukā puttā bhavissanti. Dasavassāyukesu bhikkhave, manussesu pañcavassikā1 kumārikā alampateyyā bhavissanti. Dasavassāyukesu bhikkhave, manussesu imāni rasāni antaradhāyissanti, seyyathīdaṃ sappi navanītaṃ telaṃ madhu phānitaṃ loṇaṃ. Dasavassāyukesu bhikkhave, manussesu kudrūsako aggaṃ bhojanānaṃ, 2 bhavissati. Seyyathāpi bhikkhave, etarahi sālimaṃsodano aggaṃ bhojanānaṃ, evameva kho bhikkhave, dasavassāyukesu manussesu kudusako aggaṃ bhojanānaṃ bhavissati. Dasavassāyukesu bhikkhave, manussesu dasakusalakammapathā sabbena sabbaṃ antaradhāyissanti, dasaakusalakammapathā atibyā3 dippissanti. Dasavassāyukesu bhikkhave, manussesu kusalantipi na bhavissati. Kuto pana kusalassa kārako. Dasavassāyukesu bhikkhave, manussesu ye te bhavissantī amatteyyā [PTS Page 072] [\q 72/] apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca4 bhavissanti pāsaṃsā ca. Seyyathāpi bhikkhave, etarahi matteyyā5 petteyyā sāmaññā brahmaññā kule jeṭṭhā pacāyino pujjā ca pāsaṃsā ca, evameva kho bhikkhave, dasavassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṃsā ca. Dasavassāyukesu bhikkhave, manussesu na bhavissati mātā ti vā mātucchā ti vā mātulānī ti vā ācariyabhariyā ti vā 6 garūnaṃ dāro7 ti vā sambhedaṃ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasigālā8.

    - - - - - - - - - - - - - - - - - -

    1. Pañcamāsikā (kami)
    2. Agagabhojanaṃ
    3. Ativiya [pts] syā )
    4. Pūjā. (Syā)
    5. Metatasyā [pts]
    6. 'Pitā tivā putucchati' vā iti adhiko pāṭho syāmapotthakesu dussati.
    7. Dāro (sīmu)
    8. Ghoṇasiṅgālā (machasaṃ)

    [BJT Page 120] [\x 120/]

  16. Dasavassāyukesu bhikkhave, manussesu tesaṃ sattānaṃ aññamaññambhi tibbo āghāto paccupaṭṭhito bhavissati, tibbo byāpādo, tibbo manopadoso, tibbaṃ vadhakacittaṃ mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi puttassa pi pitari, bhātu pi bhātari bhātu pi bhaginiyā, bhaginiyā pi bhātari, tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ. Seyyathāpi bhikkhave, māgavikassa mīgaṃ disvā tibbo āghāto paccupaṭṭhito hoti tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ evameva kho bhikkhave, dasavassāyukesu manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari, tibbo [PTS Page 073] [\q 73/] āghāto paccupaṭṭhito bhavissati, tibbo byāpādo, tibbo manopadoso, tibbaṃ vadhakacittaṃ. Dasavassāyukesu bhikkhave, manussesu sattāhaṃ satthantarakappo bhavissati. Te aññamaññamahi migasaññaṃ paṭilabhissanti tesaṃ tiṇhāni satthāni hatthesu pātubhavissanti. Te tiṇhena satthena 'esa migo esa migo'ti aññamaññaṃ jīvitā voropessanti1.

    Āyuvaṇṇādivaḍḍhanakathā

  17. Atha kho tesaṃ bhikkhave, sattānaṃ ekaccānaṃ evaṃ bhavissati, 'mā ca mayaṃ kañci2. Mā ca amhe kocī, yannūna mayaṃ tiṇagahaṇaṃ vā vanagahaṇaṃ vā rukkhagahaṇaṃ vā nadīviduggaṃ vā pabbatavisamaṃ vā pavisitvā vanamūlaphalāhārā yāpeyyāmā'ti. Te tiṇagahaṇaṃ vā vanagahaṇaṃ vā rukkhagahaṇaṃ vā nadīviduggaṃ vā pabbatavisamaṃ vā pavisitvā sattāhaṃ vana mūlaphalāhārā yāpessanti3. Te tassa4 sattāhassa accayena tiṇagahaṇā vanagahaṇā rukkhagahaṇā nadīviduggā pabbatavisamā nikkhamitvā aññamaññaṃ āliṅgitvā sahāgāyissanti samassāsissanti 'diṭṭhā bho satta, jīvasi, diṭṭhā bho satta jīvasī'ti. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ ko akusalānaṃ dhammānaṃ samādānahetu evarūpaṃ āyataṃ ñātikkhayaṃ pattā yannūna mayaṃ kusalaṃ kareyyāma.

    - - - - - - - - - - - - - - - -

    1. Poropissatti(syā)
    2. Kiñci (kām)
    3. Yāpeyyatti. [Pts]
    4. Tattha (sīmu)

    [BJT Page 122] [\x 122/]

    Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ pāṇātipātā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā"ti. Te pāṇātipātā viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunā pi vaḍḍhissanti vaṇṇena pi vaḍḍhissanti. Tesaṃ āyunā pi vaḍḍhamānānaṃ vaṇṇena pi [PTS Page 074] [\q 74/] vaḍḍhamānānaṃ dasavassāyukānaṃ manussānaṃ vīsativassāyukā puttā bhavissanti. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati, "yaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunā pi vaḍḍhāma, vaṇṇena pi vaḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ adinnādānā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti adinnādānā viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunā'pi vaḍḍhissanti, vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ vīsativassāyukānaṃ manussānaṃ cattālīsativassāyukā puttā bhavissanti.

    Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi paḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyama. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ kāmesu micchācārā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchacārā viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ cattālīsavassāyukānaṃ manussānaṃ asītivassāyukā puttā bhavissanti.

  18. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma. Vaṇṇenapi vaḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ musāvādā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'tī. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti.

    [BJT Page 124] [\x 124/]


    Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ asītivassāyukānaṃ manussānaṃ saṭṭhivassasatāyukā puttā bhavissanti. Atha kho tesaṃ bhikkave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ pisuṇāya vācāya virameyyāma idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti. Musāvādā viramissanti. Pisuṇāya vācāya viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādāna hetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ saṭṭhivassasatāyukānaṃ manussānaṃ vīsaṃ tivassasatāyukā puttā bhavissanti.

    Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi paḍḍhāma. Yannūnaṃ mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ pharusāya vācāya virameyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti. Ida kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ vīsaṃtivassasatāyukānaṃ manussānaṃ cattārīsaṃjabbassasatāyukā puttā bhavissanti.

    Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi paḍḍhāma. Yannūnaṃ mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ sampapphalāpā virameyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, sampapphalāpā viramissanti. Ida kusalaṃ dhammaṃ samādāya vattissatti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ cattārīsaṃchabbassasatāyukānaṃ manussānaṃ dvesahassayukā puttā bhavissanti.

    [BJT Page 126] [\x 126/]


  19. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ abhijjhaṃ pajaheyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ dvevassasahassāyukānaṃ manussānaṃ cattārivassasahassāyukā puttā bhavissanti.

    Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ vyāpādaṃ pajaheyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ pajahissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ cattārivassasahassāyukānaṃ1 manussānaṃ aṭṭhavassasahassāyukā puttā bhavissanti.

    Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ micchādiṭṭhiṃ pajaheyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ pajahissanti, micchādiṭṭhiṃ pajahissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ aṭṭhavassasahassāyukānaṃ manussānaṃ vīsativassasahassāyukā puttā bhavissanti.

    - - - - - - - - - - - - - - - - - - - - -

    1. Cattārivassasahassāyukānaṃ (machasaṃ) [pts]

    [BJT Page 128 [\x 128/] 20.]

    Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ tayo dhamme pajaheyyāma. Adhammarāgaṃ visamalobhaṃ micchādhammaṃ, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ pajahissanti, micchādiṭṭhiṃ pajahissanti, tayo dhamme pajahissanti: adhammarāgaṃ visamalobhaṃ micchādhammaṃ. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ vīsativassasahassāyukānaṃ manussānaṃ cattārivassasahassāyukā [PTS Page 075] [\q 75/] puttā bhavissanti.

  20. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ matteyyā assāma petteyyā assāma sāmaññā brahmaññā kulejeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ pajahissanti, micchādiṭṭhiṃ pajahissanti, tayo dhamme pajahissanti: adhammarāgaṃ visamalobhaṃ micchādhammaṃ. Matteyyā bhavissanti petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ cattārīsaṃvassasahassāyukānaṃ manussānaṃ asītivassasahassāyukā puttā bhavissanti. Asītivassa sahassāyukesu bhikkhave, manussesu pañcavassasatika kumārikā alampateyyā bhavissanti. Asītivassasahassāyukesu bhikkhave, manussesu tayo ābādhā bhavissanti icchā anasanaṃ jarā.

    [BJT Page 130] [\x 130/]


    Saṅkharājuppatti

  21. Asītivassasahassāyukesu bhikkhave, manussesu ayaṃ jambudīpo iddho ceva bhavissati phīto ca, kukkuṭasampātikā1 gāmanigamajanapadarājadhāniyo2. Asītivassasahassāyukesu bhikkhave, manussesu ayaṃ jambudīpo avīci maññe phuṭo bhavissati manussehi, seyyathāpi naḷavanaṃ saravanaṃ3 vā.

    Asītivassasahassāyukesu bhikkhave, manussesu ayaṃ bārāṇasī ketumatī nāma rājadhāni bhavissati iddhā ceva phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Asītivassasahassāyukesu bhikkhave, manussesu imasmiṃ jambudipe caturāsīti nagarasahassāni bhavissanti ketumatīrājadhānipamukhāni. Asītivassasahassāyukesu bhikkhave, manussesu ketumatiyā rājadhāniyā saṃkho nāma rājā uppajjissati cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappattā sattaratanasamannāgato. Tassimāni sattaratanāni bhavissanti, seyyathīdaṃ, cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati.

    Metteyyabuddhuppādo

  22. Asītivassasahassāyukesu bhikkhave, manussesu [PTS Page 076] [\q 76/] metteyyo nāma bhagavā loke uppajjissati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. Seyyathāpahaṃ etarahi loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedemi. So dhammaṃ desessati ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessati. Seyyathāpahaṃ etarahi dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. So anekasatasahassaṃ bhikkhusaṅghaṃ pariharissati seyyathāpahaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmi.

    - - - - - - - - - - - - - - - -

    1. Kukakuṭasamyātitā (syā)
    2. Gāmanigama janapadā rājadhāniyo (kam), gāmanigamarājadhāniyo (machasaṃ)
    3. Sāravanaṃ (syā)

    [BJT Page 132] [\x 132/]


  23. Atha kho bhikkhave, saṅkho nāma rājā yo so yūpo raññā mahāpanādena karāpito, taṃ yūpaṃ ussāpetvā ajjhāvasitvā taṃ datvā vissajjetvā1 samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ dānaṃ datvā2 metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassūṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati. So evaṃ pabbajito samāno eko vūpakaṭṭhe appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā [PTS Page 077] [\q 77/] anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhava dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati.

  24. Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?.

    Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.

    Bhikkhuno āyuvaṇṇādivaḍḍhanakathā

  25. Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carantā sake pettike visaye āyunā pi vaḍḍhissatha, vaṇṇena pi vaḍḍhisassatha, sukhena pi vaḍḍhissatha, bhogana pi vaḍḍhissatha, balena pi vaḍḍhissatha. Kiñca bhikkhave, bhikkhuno āyusmiṃ?

    Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ – iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesaṃ catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Idaṃ kho bhikkhave, bhikkhuno āyusmiṃ.

    - - - - - - - - - - - - - - - - - - -

    1. Visasajajitva (machasaṃ)
    2. Daditvā [pts]

    [BJT Page 134] [\x 134/]

    Kiñca bhikkhave, bhikkhuno vaṇṇasmiṃ? Idha bhikkhave, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto [PTS Page 078] [\q 78/] viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Idaṃ kho bhikkhave, bhikkhuno vaṇṇasmiṃ.

    Kiñca bhikkhave, bhikkhuno sukhasmiṃ? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassaca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Idaṃ kho pana bhikkhave, bhikkhuno sukhasmiṃ.

    Kiñca bhikkhave, bhikkhuno bhegasmiṃ? Idha bhikkhave, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idaṃ kho bhikkhave, bhikkhuno bhogasmiṃ.

    Kiñca bhikkhave, bhikkhuno balasmiṃ? Idha bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimutti paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ kho bhikkhave, bhikkhuno balasmiṃ.

    Nāhaṃ bhikkhave, aññaṃ ekabalampi samanupassāmi yaṃ evaṃ duppasahaṃ yathayidaṃ bhikkhave, mārabalaṃ. [PTS Page 079] [\q 79/] kusalānaṃ bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatīti.

    Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    Cakkavatatisīhanādasuttaṃ niṭṭhitaṃ tatiyaṃ.

    - - - - - - - - - - - - - - - - - - - - -

    1. Paṭhamajjhānaṃ sīmu. [Pts]
    2. Abyapajjhenaṃ (sīmu. [Pts] )

    [BJT Page 136] [\x 136/]
    [PTS Page 080] [\q 80/]

4.
Aggaññasuttaṃ

  1. Evaṃ me sutaṃ:

    Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena vāseṭṭhabhāradvājā bhikkhūsu parivasanti1 bhikkhubhāvaṃ ākaṅkhamānā. Atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito pāsādā orohitvā pāsā pacchāyāyaṃ2 abbhokāse caṅkamati. Addasā kho vāseṭṭho bhagavantaṃ sāyanhasamayaṃ paṭisallānā vuṭṭhitaṃ pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamantaṃ. Disvāna bhāradvājaṃ āmantesi: "ayaṃ āvuso bhāradvāja, bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamati. Āyāmāvuso bhāradvāja, yena bhagavā tenupasaṅkamissāma. Appevanāma labheyyāma bhagavato santikā3 dhammiṃ kathaṃ savaṇāyā"ti. 'Evamāvuso'ti kho bhāradvājo vāseṭṭhassa paccassosi. Atha kho vāseṭṭhabhāradvājā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavantaṃ caṅkamantaṃ anucaṅkamiṃsu.

  2. Atha kho bhagavā vāseṭṭhaṃ āmantesi: ' [PTS Page 081] [\q 81/] tumhe khvattha vāseṭṭhā, brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṃ pabbajitā. Kacci vo vāseṭṭhā brāhmaṇā na akkosanti na paribhāsantī'ti.

    "Taggha no bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā"ti.

    "Yathā kathaṃ pana vo vāseṭṭhā, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā'ti. "

    - - - - - - - - - - - - - - - - - - -

    1. Paṭivasati - sīmu.
    2. Pāsādacchāyāyaṃ - kam.
    3. Samamukhā - syā kam.

    [BJT Page 138] [\x 138/]

    Brāhmaṇā bhante, evamāhaṃsu: "brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo, kaṇhā aññe vaṇṇā1. Brāhmaṇā'va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā.

    Te tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnamattha vaṇṇaṃ ajjhupagatā, yadidaṃ muṇaḍake samaṇake ibbhe kaṇhe bandhupādāpacce. Tayidaṃ na sādhu, tayidaṃ nappaṭirūpaṃ, yaṃ tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnamattha vaṇṇaṃ ajjhupagatā, yadidaṃ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce"ti. Evaṃ kho no bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā"ti.

    "Taggha vo vāseṭṭhā, brāhmaṇā porāṇaṃ asarantā evamāhaṃsu: brāhmano'va seṭṭho vaṇṇo, hīnā aññe vaṇṇā, brāhmaṇo' sukko vaṇṇo, kaṇhā aññe vaṇṇā, brāhmaṇā'va sujjhanti no abrāhmaṇā, brāhmaṇā'va brahamuno puttā orasā mukhato jātā buhmajā brahmanimmitā buhmadāyādā"ti. Dissanti kho pana vāseṭṭhā, brāhmaṇānaṃ brāhmaṇiyo utuniyo'pi gabbhiniyo'pi [PTS Page 082] [\q 82/] vijāyamāna'pi jāyamānā'pi. Te ca brāhmaṇā yonijā'va samānā evamāhaṃsu: brāhmaṇo'va seṭṭho vaṇṇo "brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo, kaṇhā aññe vaṇṇā1. Brāhmaṇā'va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Te ca brāhmaṇañceva abbhācikkhanti [C1] musā va bhāsanti bahuñca apuññaṃ pasavanti.

    Cātuvaṇṇasuddhi

  3. Cattāro' me vāseṭṭhā, vaṇṇā, khattiyā brāhmaṇā vessā suddā. Khattiyo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, khattiye'pi te idhekacce sandissanti. Brāhmaṇo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, brāhmaṇo'pi te idhekacce sandissanti. Vesso'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, vesso'pi te idhekacce sandissanti. Suddo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco sampapphalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, sudde'pi te idhekacce sandissanti.

    - - - - - - - - - - - - - - - - - -

    1. Kaṇehā añño vaṇṇo -
    [pts]

    [BJT Page: 140 [\x 140/] ]


    Khattiyo pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, khattiye'pi te vāseṭṭhā, idhekacce sandissanti.

    Brāhmaṇo'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, brāhmaṇo pi te vāseṭṭhā idhekacce sandissanti. Vesso'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, vesso'pi te vāseṭṭhā, idhekacce sandissanti. Suddo'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato,
    [PTS Page 083] [\q 83/] anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, sudde'pi te vāseṭṭhā, idhekacce sandissanti.

    Imesu kho vāseṭṭhā, catusu vaṇṇesu evaṃ ubhayavokiṇṇesu vattamānesu kaṇhasukkesu dhammesu viññūgarahitesu ceva viññūppasatthesu ca. Yadettha brāhmaṇā evamāhaṃsu; brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā, brāhmaṇo'va sukko vaṇṇo kaṇhā aññe vaṇṇā, brāhmaṇā'va sujjhanti no abrāhmaṇā, brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyāda"ti, taṃ tesaṃ viññū nānujānanti. Taṃ kissa hetu? Imesaṃ hi vāseṭṭhā, catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, sonesaṃ2 aggamakkhāyati. Dhammeneva no adhammena. Dhammo hi vāseṭṭhā, seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyeca3.

    - - - - - - - - - - - - - - - - - - - -

    1. Viññūpasatthā (syā)
    2. Tesaṃ. [Pts.]
    3. Abhisamaparāyañca. (Machasaṃ
    [pts]

    [BJT Page 142] [\x 142/]

  4. Tadamināpetaṃ vāseṭṭhā, pariyāyena veditabbaṃ yathā dhammova seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāye1ca. Jānāti kho pana vāseṭṭhā, rājā pasenadī kosalo "samaṇo gotamo anuttaro sakyakulā pabbajito"ti. Sakyā kho pana vāseṭṭhā, rañño pasenadino kosalassa anantarā anuyuttā bhavanti. Karonti kho vāseṭṭhā, sakyā raññe pasenadimhi kosale nipaccakāraṃ abhivādanaṃ paccuṭhānaṃ añjalikammaṃ sāmīcikammaṃ.

    Iti kho vāseṭṭhā, yaṃ karonti sakyā raññe pasenadimhi kosale nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ, [PTS Page 084] [\q 84/] karoti taṃ rājā pasenadī kosalo tathāgate nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ. Nanu2 'sujāto samaṇo gotamo, dujjāto3 ' hamasmi, balavā samaṇo gotamo dubbalo'hamasmi, pāsādiko samaṇo gotamo dubbaṇṇo' hamasmi, mahesakkho samaṇo gotamo, appesakkho' hamasmi"ti. Atha kho naṃ dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno evaṃ rājā pasenadi kosalo tathāgate nipaccakāraṃ karoti abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ. Iminā'pi kho etaṃ vāseṭṭhā, pariyāyena veditabbaṃ yathā dhammo'va seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāye1ca. Tumhe khvattha vāseṭṭhā, nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṃ pabbajitā. 'Ke tumhe?'Ti puṭṭhā samānā, 'samaṇā sakyāputtiyamhā'ti paṭijānātha. Yassa kho panassa vāseṭṭhā, tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṃhāriyā4 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, tassetaṃ kallaṃ vacanāya: bhagavato'mhi putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo'ti. Taṃ kissa hetu? Tathāgatassa hetaṃ vāseṭṭhā, adhivacanaṃ dhammakāyo itipi, brahmakāyo itipi, dhammabhuto iti pi, brahmabhuto iti pi.

    - - - - - - - - - - - - - - - - - - -

    1. Abhisamparāyaṃca (machasaṃ. Sīmu)
    2. Nanaṃ, machasaṃ
    3. Dujāto. Syā
    4. Asaṃhārikā
    [pts]

    [BJT Page 144] [\x 144/]

  5. Hoti kho so vāseṭṭhā, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā attalikkhavarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti. Hoti kho so vāseṭṭhā, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke yebhuyyena sattā ābhassarakāyā [PTS Page 085] [\q 85/] cavitvā itthattaṃ āgacchanti. Te'dha honti manomayā pītibhakkhā sayampabhā antalikkhavarā subhaṭṭhāyino. Ciraṃ dīghamaddhānaṃ tiṭṭhanti.

    Rasapaṭhavipātubhāvo.

  6. Ekodakībhūtaṃ kho pana vāseṭṭhā, tena samayena hoti andhakāro andhakāratimisā. Na candimasuriyā paññāyanti, na nakkhattāni tārakarūpāni paññāyanti, na rattindivā paññāyanti, na māsaddhamāsā1 paññāyanti, na utusaṃvaccharā paññāyanti, na itthipumā2 paññāyanti. Sattā sattātveva saṅkhaṃ gacchanti. Atha kho tesaṃ vāseṭṭhā, sattānaṃ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṃ samatāni3 seyyathāpi nāma payaso3 tattassa5 nibbāyamānassa upari santānakaṃ hoti, eva meva kho sā pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaṃ vā sappi sampannaṃ vā navanītaṃ, evaṃ vaṇṇā ahosi, seyyathāpi nāma khuddamadhu6 aneḷakaṃ7 evamassādā ahosi.

    Atha kho vāseṭṭhā, aññataro satto lolajātiko, 'ambho kimevidaṃ bhavissatī'ti rasaṃ paṭhaviṃ aṅguliyā sāyi. Tassa rasaṃ paṭhaviṃ aṅguliyā sāyato acchādesi, taṇhā cassa8 okkami. Aññe'pi kho vāseṭṭhā, sattā tassa sattassa diṭṭhānugatiṃ āpajjamānā rasaṃ paṭhaviṃ aṅguliyā sāyiṃsu. Nesaṃ rasaṃ paṭhaviṃ aṅguliyā sāyataṃ acchādesi, taṇhā ca tesaṃ okkami.

    - - - - - - - - - - - - - - - - - - -

    1. Māsaḍḍhamāsā – machasaṃ
    2. Na itthipurisā. Syā
    3. Samatani - machasaṃ, samantānī. Syā
    4. Pāyāso (sī)
    5. Takkassa (sīmu)
    6. Khuddaṃ madhu - kam, khuddamadhuṃ - machasaṃ.
    7.Anelakaṃ - [pts]
    8. Passa. Syā.

    [BJT Page 146] [\x 146/]


    Candimasuriyādipātubhāvo

    Atha kho te vāseṭṭhā, sattā rasaṃ paṭhaviṃ hatthehi āluppakārakaṃ upakkamiṃsu paribuñjituṃ. Yatho [PTS Page 086] [\q 86/] kho te1 vāseṭṭhā, sattā rasaṃ paṭhaviṃ hatthehi āluppakārakaṃ upakkamiṃsu paribhuñjituṃ. Atha kho tesaṃ vāseṭṭhā, sattānaṃ sayampabhā antaradhāyi. Sayampabhāya antarahitāya candimasuriyā pāturahesuṃ.

    Candimasuriyesu pātubhutesu, nakkhattāni tārakārūpāni pāturahesuṃ, rattindivā paññāyiṃsu. Rattindivesu paññāyamānesu, māsaddhamāsā paññāyiṃsu. Māsaddhamāsesu paññāyamānesu utusaṃvaccharā paññāyiṃsu. Ettāvatā kho vāseṭṭhā, ayaṃ loko puna vivaṭṭo hoti.

  7. Atha kho te vāseṭṭhā, sattā rasaṃ paṭhaviṃ paribhuñjantā tambhakkhā2 tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu. Yathā yathā kho te vāseṭṭhā, sattā rasaṃ paṭhaviṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ rasaṃ paṭhaviṃ paribhuñjantānaṃ kharattañceva kāyasmiṃ okkami, vaṇṇacevaṇṇatā3 ca paññāyittha. Ekidaṃ sattā vaṇṇavanto honti. Ekidaṃ sattā dubbaṇṇā.

    Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti. 'Mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā'ti. Tesaṃ vaṇṇatimānappaccayā mānātimānajātikānaṃ rasā paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya sannipatiṃsu, santipatitvā anutthuniṃsu ahorasaṃ ahorasanti. Tadetarahi pi manussā kiñcideva surasaṃ4 labhitvā evamāhaṃsu ahorasaṃ ahorasanti. Tadeva porāṇaṃ aggaññaṃ akkharaṃ anusaranti natvevassa atthaṃ ājānanti.

    - - - - - - - - - - - - - - - - - - - -

    1. Yato kho vāseṭṭha (sīmu)
    2. Tabbhakkhā - syā.
    3. Vaṇṇavevajjatā ca – kesuci
    4. Sādhurasaṃ - syā -
    [pts]

    - - - - - - - - - - - - - - -

    [BJT Page 148] [\x 148/]

    Bhūmipappaṭakapātubhāvo

  8. Atha kho tesaṃ vāseṭṭhā, sattānaṃ rasāya paṭhaviyā [PTS Page 087] [\q 87/] antarahitāya bhūmipappaṭako1 pāturahosi. Seyyathāpi nāma ahicchattako evameva pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno. Seyyathāpi nāma sampannaṃ vā sappī sampannaṃ vā navanītaṃ evaṃvaṇṇo ahosi. Seyyathāpi nāma khuddamadhu aneḷakaṃ evamassādo ahosi.

    Atha kho te vāseṭṭhā, sattā bhūmipappaṭakaṃ upakkamiṃsu paribhuñjituṃ. Te taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu. Yathā yathā kho te vāseṭṭhā, sattā bhūmipappaṭakaṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ bhīyyo somattāya kharattañce'va kāyasmiṃ okkami, vaṇṇavevaṇṇatāca paññāyittha. Ekidaṃ sattā vaṇṇavanto honti, ekidaṃ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā'ti, tesaṃ vaṇṇātimānappaccayā mānātimānajātikānaṃ bhūmipappaṭako antaradhāyi.

    Badālatāpātubhāvo.

  9. Bhūmipappaṭake antarahite badālatā2 pāturahosi. Seyyathāpi nāma kalambukā, 3 evameva pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaṃ vā sappi sampannaṃ vā navanītaṃ, evaṃvaṇṇā ahosi. Seyyathāpi nāma khuddamadhu aneḷakaṃ, evamassādā ahosi. Atha kho te vāseṭṭhā, sattā badālataṃ upakkamiṃsu paribhuñjituṃ. Te taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu. Yathā yathā kho te vāseṭṭhā, sattā badālataṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ bhīyyo somattāya kharattañceva kāyasmiṃ okkami, vaṇṇavevaṇṇatā ca4 paññāyittha. [PTS Page 088] [\q 88/] ekidaṃ sattā vaṇṇavanto honti, ekidaṃ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti 'mayametehi vaṇṇavantatarā, ambhehete dubbaṇṇatarā'ti. Tesaṃ vaṇṇātimānappaccayā mānātimānajātikānaṃ badālatā antaradhāyi. Badālatāya antarahitāya sannipatiṃsu, sannipatitvā anutthuniṃsu 'ahu vata no, ahāyi vata no badālatā'ti. Tadetarahipi manussā kenacideva dukkhadhammena phuṭṭhā evamāhaṃsu: 'ahu vata no, ahāyi vata no'ti. Tadeva porāṇaṃ aggaññaṃ akkharaṃ anusaranti5, natvevassa atthaṃ ājānanti.

    - - - - - - - - - - - - - - - -

    1. Bhūmipappāṭikā – syā
    2. Padālatā – machasaṃ
    3. Kalamabakā – syā
    4. Vaṇṇavejjatā – machasaṃ
    5. Anupatanti [pts,] anussarantisyā

    [BJT Page 150] [\x 150/]


    Akaṭṭhapākasālipātubhāvo

  10. Atha kho tesaṃ vāseṭṭhā, sattānaṃ badālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulaphalo.1 Yaṃ taṃ sāyaṃ sāyamāsāya āharanti. Pāto taṃ hoti pakkaṃ paṭiviruḷhaṃ, yaṃ taṃ pāto pātarāsāya āharanti. Sāyaṃ taṃ hoti pakkaṃ paṭiviruḷhaṃ, nāpadānaṃ paññāyati. Atha kho te vāseṭṭhā, sattā akaṭṭhapākaṃ sāliṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu.

    Liṅgapātubhāvo.

  11. Yathā yathā kho te vāseṭṭhā, sattā akaṭṭhapākaṃ sāliṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ bhīyyo somattāya kharattañceva kāyasmiṃ okkami, vaṇṇavevaṇṇatā ca paññāyittha. Itthiyā ca itthiliṅgaṃ pāturahosi, purisassa ca purisaliṅgaṃ. Itthi ca sudaṃ 'purisaṃ ativelaṃ upanijjhāyati, puriso ca itthiṃ. Tesaṃ ativelaṃ aññamaññaṃ upanijjhāyataṃ sārāgo udapādi, pariḷāho kāyasmiṃ okkami. Te parilāhapaccayā methunaṃ dhammaṃ paṭiseviṃsu. Ye kho pana te vāseṭṭhā, tena samayena sattā passanti methunaṃ dhammaṃ paṭisevante, aññe paṃsuṃ khipanti, aññe seṭṭhiṃ [PTS Page 089] [\q 89/] khipanti, aññe gomayaṃ khipanti. 'Nassa vasalī nassa vasalī2, kathaṃ hi nāma satto sattassa evarūpaṃ karissatī'ti.

    Tadetarahi'pi manussā ekaccesu janapadesu vadhuyā3 nibbuyahamānāya4 aññe paṃsuṃ khipanti, aññe seṭṭhiṃ khipanti, aññe gomayaṃ khipanti. Tadeva porāṇaṃ aggaññaṃ akkharaṃ anusaranti, natvessa atthaṃ ājānanti.

    Methunadhammasamācāro.

  12. Adhammasammataṃ kho5 pana vāseṭṭhā, yaṃ tena samayena hoti, tadetarahi dhammasammataṃ. Ye kho pana vāseṭṭhā, tena samayena sattā methunaṃ dhammaṃ paṭisevanti, temāsampi dvemāsampi na labhanti gāmaṃ vā nigamaṃ vā pavisituṃ. Yato kho pana te vāseṭṭhā, sattā tasmiṃ samaye asaddhamme ativelaṃ pātabyataṃ āpajjiṃsu, atha kho agārāni upakkamiṃsu kātuṃ, tasseva asaddhammassa paṭicchādanatthaṃ.

    - - - - - - - - - - - - - -

    1. Taṇḍulatthalo – machasaṃ
    2. Nassa asuci nassa asuci ti. – Machasaṃ
    3. Vadhaniyā – syā
    4. Nivayahamānāya, machasaṃ niggayhamānāya - kam.
    5. Adhammasammataṃ taṃ kho - syā.

    [BJT Page 152] [\x 152/]


    Atha kho vāseṭṭhā, aññatarassa sattassa alasajātikassa etadahosi: "ambho kimevāhaṃ vihaññāmi sāliṃ āharanto sāyaṃ sāyamāsāya pāto pātarāsāya? Yannūnāhaṃ sāliṃ āhareyyaṃ sakideva1 sāyapātarāsāyā"ti. Atha kho so vāseṭṭhā, satto sāliṃ āhāsi sakideva sāyapātarāsāya. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā taṃ sattaṃ etadavoca: "ehi bho satta sālāhāraṃ gamissāmā"ti. "Alaṃ bho satta, āhaṭo2 me sāli sakideva sāyapātarāsāya"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva dvīhāya, 'evampi kira bho sādhū"ti. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā [PTS Page 090] [\q 90/] taṃ sattaṃ etadavoca: "ehi bho sālāhāraṃ gamissāyā"ti. "Alaṃ bho satta āhaṭo me sāli sakideva davīhāyā"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva catuhāya, 'evampī kira bho sādhū'ti. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā taṃ sattaṃ etadavoca: "ehi bho sālāhāraṃ gamissāyā"ti. "Alaṃ bho satta āhaṭo me sāli sakideva catuhāyā"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva aṭṭhāhāya, 'evampi kira bho sādhū'ti. Yatho kho te vāseṭṭhā, sattā sannidhikārakaṃ sāliṃ upakkamiṃsu paribhuñjituṃ, atha kaṇo'pi taṇḍulaṃ pariyonaddhi, thuso'pi taṇḍulaṃ pariyonaddhi, lūnampi nappaṭiviruḷhaṃ apadānaṃ paññāyittha, saṇḍasaṇḍā sālayo3 aṭṭhaṃsu.

    Sālivibhāgo

    Atha kho te vāseṭṭhā, sattā sannipatiṃsu, sannipatitvā anutthuniṃsu, 'pāpakā vata bho dhammā sattesu pātubhūtā, mayaṃ hi pubbe manomayā ahumha, pītibhakkhā sayampabhā antalikkhavarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ aṭṭhamha4. Tesaṃ no amhākaṃ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṃ samatānī. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṃ rasaṃ paṭhaviṃ hatthehi āluppakārakaṃ upakkamimha paribhuñjituṃ, tesaṃ no rasapaṭhaviṃ hatthehi āluppakārakaṃ upakkamataṃ paribhuñjituṃ sayampabhā antaradhāyi.

    - - - - - - - - - - - - -

    1. Sakiṃdeva - kam.
    2. Āhato - machasaṃ.
    3. Sāliyo
    [pts ]
    4.
    Aṭṭhamhā – machasaṃ

    [BJT Page 154] [\x 154/]

    Tāya antarahitāya candimasuriyā1 pāturahesuṃ. Candimasuriyesu pātubhutesu nakkhattāni [PTS Page 091] [\q 91/] tārakarūpāni pāturahesuṃ, nakkhattesu tārakarūpesu pātubhutesu rattindivā paññāyiṃsu. Rattindivesu paññāyamānesu māsaddhamāsā paññāyiṃsu, māsaddhamāsesu paññāyamānesu utusaṃvaccharā paññāyiṃsu. Te mayaṃ rasaṃ paṭhaviṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ no pāpakānaññeva akusalānaṃ dhammānaṃ pātubhāvā rasā paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya bhūmipappaṭako pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno, te mayaṃ bhūmipappaṭakaṃ upakkamimha paribhuñjituṃ. Te mayaṃ taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ no pāpakānaññeva akusalānaṃ dhammānaṃ pātubhāvā bhūmipappaṭako antaradhāyi. Bhūmipappaṭake antarahite badālatā pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṃ badālataṃ upakkamimha paribhuñjituṃ. Te mayaṃ taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ no pāpakānaññeva akusalānaṃ dhammānaṃ pātubhāvā badālatā antaradhāyi. Badālatāya antarahitāya akaṭṭhapāko sāli pāturahosi, akaṇo athuso suddho sugandho taṇḍulaphalo. Yaṃ taṃ sāyaṃ sāyamāsāya āharāma, pāto taṃ hoti pakkaṃ paṭiviruḷhaṃ. Yaṃ taṃ pāto pātarāsāya ahārāma, sāyantaṃ hoti pakkaṃ paṭiviruḷhaṃ. Nāpadānaṃ paññāyittha. Te mayaṃ akaṭṭhapākaṃ sāḷiṃ paribhuñjantā tambhakkhā tādāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ no pāpakānañceva akusalānaṃ dhammānaṃ pātubhāvā kaṇo'pi taṇḍulaṃ pariyonaddhi, thuso'pi taṇḍulaṃ pariyonaddhi, lūnampi nappaṭiviruḷhaṃ, apadānaṃ paññāyittha, saṇḍasaṇḍā [PTS Page 092] [\q 92/] sālayo ṭhitā. Yannūna mayaṃ sāliṃ vibhajeyyāma, mariyādaṃ ṭhapeyyāmā'ti. Atha kho te vāseṭṭhā, sattā sāliṃ vibhajiṃsu, mariyādaṃ ṭhapesuṃ.

  13. Atha kho vāseṭṭhā, aññataro satto lolajātiko sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji. Tamenaṃ aggahesuṃ, gahetvā etadavocuṃ: 'pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi2. Māssu bho satta punapi evarūpamakāsī'ti.

    - - - - - - - - - - - - -

    1. Candimasūriyā – machasaṃ
    2. Paribhuñji - syā, paribhuṃjasi (sīmu)

    [BJT Page 156] [\x 156/]

    'Evaṃ bho'ti kho vāseṭṭhā, so satto tesaṃ sattānaṃ paccasesāsi. Dutiyampi kho vāseṭṭhā so satto sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji. Tamenaṃ aggahesuṃ, gahetvā etadavocuṃ: 'pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi. Māssu bho satta punapi evarūpamakāsī'ti. Tatiyampi kho vaseṭṭhā sattā sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji. Tamenaṃ aggahesuṃ, gahetvā etadavocuṃ: 'pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi. Māssū bho satta punapi evarūpamakāsī'ti. Aññe pāṇinā pahariṃsu, aññe leḍḍunā1 pahariṃsu, aññe daṇḍena pahariṃsu. Tadagge kho pana vāseṭṭhā adinnādānaṃ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaṃ paññāyati.

    Mahāsammatarājā.

  14. Atha kho te vāseṭṭhā sattā sannipatiṃsu, sannipatitvā anutthuniṃsu "pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṃ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṃ paññāyissati. Yannūna mayaṃ ekaṃ sattaṃ sammanneyyāma, yo2 no sammā khīyitabbaṃ khīyeyya, sammā gaharitabbaṃ garaheyya, sammā pabbājetabbaṃ pabbājeyya. Mayaṃ panassa sālīnaṃ bhāgaṃ anuppadassāmā"ti. [PTS Page 093] [\q 93/] atha kho te vāseṭṭhā sattā yo nesaṃ satto abhirūpataro ca dassaniyataro ca pāsādikataro ca mahesakkhataro ca, taṃ sattaṃ upasaṅkamitvā etadavocuṃ: ehi bho3 satta, sammā khīyitabbā khīyaṃ, sammā garahitabbaṃ garahaṃ, sammā pabbājetabbaṃ pabbājehi. Mayaṃ pana te sālīnaṃ bhāgaṃ anuppadassāmā"ti. 'Evaṃ bho'ti kho vāseṭṭhā so satto tesaṃ sattānaṃ paṭissunitvā, sammā khīyitabbaṃ khīyi, sammā gaharitabbaṃ garahi, sammā pabbājetabbaṃ pabbājesi. Te panassa sālīnaṃ bhāgaṃ anuppadaṃsu. Mahājanasammato'ti kho vāseṭṭhā 'mahāsammato mahāsammato' tveva paṭhamaṃ akkharaṃ upanibbattaṃ.

    - - - - - - - - - - - - -

    1. Leṇḍunā – syā
    2. Kho - [pts.]
    3. So -
    [pts]

    [BJT Page 158] [\x 158/]

    Khettānaṃ adhipati' ti kho vāseṭṭhā 'khattiyo khattiyo'tveva dutiyaṃ akkharaṃ upanibbattaṃ. Dhammena pare1 rañjatīti kho vāseṭṭhā 'rājā rājā' tveva tatiyaṃ akkharaṃ upanibbattaṃ. Iti kho vāseṭṭhā evametassa khattiyamaṇḍalassa porāṇena aggaññena akkharane abhinibbatti ahosi. Te saññeva sattānaṃ anaññesaṃ, 2sadisānaññeva no dasadisānaṃ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭheceva dhamme abhisamparāyeca.

    Brāhmaṇamaṇḍalaṃ

  15. Atha kho tesaṃ vāseṭṭhā sattānaññeva ekaccānaṃ etadahosi: pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṃ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṃ paññāyissati, pabbājanaṃ paññāyissati. Yannūna mayaṃ pāpake akusale dhamme vāheyyāmā"ti. Te pāpake akusale dhamme [PTS Page 094] [\q 94/] bāhesuṃ3. Pāpake akusale dhamme bāhentī'ti kho vāseṭṭhā 'brāhmaṇā brāhmaṇā'tveva paṭhamaṃ akkharaṃ upanibbattaṃ. Te araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vitaṅgārā vītadhūmā pannamūsalā sāyaṃ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesānā4 te ghāsaṃ paṭilabhitvā punadve araññāyatane paṇṇakuṭīsu jhāyanti. Tamenaṃ manussā disvā evamāhaṃsu: 'ime kho bho sattā araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vītaṅgārā vitadhūmā pannamūsalā sāyaṃ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesānaṃ. Te ghāsaṃ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti jhāyantī'ti kho pana vāseṭṭhā 'jhāyakā jhāyakā'tveva dutiyaṃ akkharaṃ upanibbattaṃ. Tesaññeva kho vāseṭṭhā sattānaṃ ekacce sattā araññāyatane paṇṇakuṭīsu taṃ jhānaṃ anabhisambhuṇamānā gāmasāmantaṃ nigamasāmantaṃ osaritvā ganthe karontā acchanti. Tamenaṃ manussā disvā evamāhaṃsu: ime kho bho sattā araññāyatane paṇṇakuṭīsu taṃ jhānaṃ anabhisamabhuṇamānā gāmasāmantaṃ nigamasāmantaṃ osaritvā ganthe karontā acchanti! Na'dāni me jhāyanti, na'dāni me jhāyantī ti kho vāseṭṭhā 'ajjhāyakā ajjhāyakā' tveva tatiyaṃ akkharaṃ upanibbattaṃ.

    - - - - - - - - - - - - - - - - - -

    1. Paresaṃ – syā
    2. Aññesaṃ – syā
    3. Vāhesuṃ – machasaṃ
    4. Ghāsamesamānā machasaṃ, ghāsamesanā – syā

    [BJT Page 160] [\x 160/]


    Hīnasammataṃ kho pana vāseṭṭhā yaṃ tena samayena hoti, tadetarahi seṭṭhasammataṃ. Iti kho vāseṭṭhā evametassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaññeva [PTS Page 095] [\q 95/] sattānaṃ anaññesaṃ, sadisānaññeva no asadisānaṃ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.

    Vessamaṇḍalaṃ.

  16. Tesaññeva kho vāseṭṭhā sattānaṃ ekacce sattā methunaṃ dhammaṃ samādāya vissutaṃ kammante1 payojesuṃ. Methunaṃ dhammaṃ samādāya visuṃ kammante payojentī'ti kho vāseṭṭhā vessā vessātveva akkharaṃ upanibbattaṃ. Iti kho vāseṭṭhā evametassa vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi, tesaññeva sattānaṃ anaññesaṃ sadisānaññeva no asadisānaṃ dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.

    Suddamaṇḍalaṃ

  17. Tesaññeva kho vāseṭṭhā sattānaṃ ye te sattā avasesā te ḷuddācārā2 khuddācārā ahesuṃ ḷuddācārā khuddācārā ti kho vāseṭṭhā suddā suddātveva akkharaṃ upanibbattaṃ. Iti kho vāseṭṭhā evametassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaññeva sattānaṃ anaññesaṃ, sadisānaññeva no asadisānaṃ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.

  18. Ahu kho so vāseṭṭhā samayo yaṃ khattiyo pi sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati, 'samaṇo bhavissāmī'ti. Brāhmaṇo pi kho vāseṭṭhā sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati 'samaṇo bhavissāmī'ti, vessopi kho vāseṭṭhā sakaṃ dhammaṃ garahamāno [PTS Page 096] [\q 96/] agārasmā anagāriyaṃ pabbajati, 'samaṇo bhavissāmī'ti. Suddo pi kho vāseṭṭhā sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati 'samaṇo bhavissāmī'ti. Imehi kho vāseṭṭhā catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi. Tesaññeva sattānaṃ anaññesaṃ, sadisānaññeva no asadisānaṃ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.

    - - - - - - - - - - - - - - -

    1. Visasutakamamanetā [pts.] Visuṃ kamamaneta - (sīmu)
    2. Luddacāra. (Sī)

    [BJT Page 162] [\x 162/]


    Duccaritādikathā

    Khattiyo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Brāhmaṇo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Vesso pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Suddo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Samaṇo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

    Khatitiyopi kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Brāhmaṇo kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Vesso kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Suddo kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Samaṇo kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

    Khattiyo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Brāhmaṇo pi kho [PTS Page 097] [\q 97/] vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Vesso pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Suddo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Samaṇo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti.

    Bodhipakkhiyabhāvanā

  19. Khattiyo pi kho vāseṭṭhā kāyena saṃvuto, vācāya saṃvuto, manasā saṃvuto, sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya, diṭṭheva dhamme parinibbāti2.

    - - - - - - - - - - - - - - -

    1. Sukhadukkhappaṭisaṃvedi – machasaṃ
    2. Parinibbāyati - machasaṃ.

    [BJT Page 164] [\x 164/]

    Brāhmaṇo pi kho vāseṭṭhā, vesso pi kho vāseṭṭhā, suddopi kho vāseṭṭhā, samaṇo pi kho vāseṭṭhā kāyena saṃvuto, vācāya saṃvuto, manasā saṃvuto, sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya diṭṭheva dhamme parinibbāti. Imesaṃ hi vāseṭṭhā catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto, so nesaṃ aggamakkhāyati. Dhammeneva no adhammena, dhammohi vāseṭṭhā seṭṭho jane' tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca. Brahmunā pi vāseṭṭhā sanaṅkumārena gāthā bhāsitā:

  20. "Khattiyo seṭṭho jane'tasmiṃ ye gottapaṭisārino, 1
    Vijjācaraṇasampaṇṇo so seṭṭho devamānuse"ti.

    Sā kho panesā vāseṭṭhā gāthā brāhmunā sanaṅkumārena sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṃhitā2 no anatthasaṃhitā, anumatā mayā, ahampi vāseṭṭhā evaṃ vadāmi:

    [PTS Page 098] [\q 98/]
    "khattiyo seṭṭho jane'tasmiṃ ye gottapaṭisārino,
    Vijjācaraṇasampaṇṇo so seṭṭho devamānuse"ti.
    Idamavoca bhagavā. Attamanā vāseṭṭhabhāradvājā bhagavato bhāsitaṃ abhinandunti.

    Aggaññasuttaṃ niṭṭhitaṃ catutthaṃ.

    - - - - - - - - - - - - - - - - - -

    1. Paṭisāriṇo [pts 2.] Atthasañhitā

    [BJT Page 166] [\x 166/]

5.
Sampasādaniya suttaṃ
Sāriputta – sihanādo1

[PTS Page 099] [\q 99/]

  1. Evaṃ me sutaṃ:

    Ekaṃ samayaṃ bhagavā nāḷandāyaṃ2 viharati pāvārikambavane. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "evaṃ pasanno ahaṃ bhante bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇovā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti".

    "Uḷārā kho te ayaṃ sāriputta āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito: 'evaṃ pasanno ahaṃ bhante bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṃ samambodhiyanti', kiṃ te3 sāriputta ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā, evaṃsīlā te bhagavanto ahesuṃ iti pi, evaṃdhammā te bhagavanto ahesuṃ itipi, [PTS Page 100] [\q 100/] evaṃpaññā te bhagavanto ahesuṃ iti pi, evaṃvihārī te bhagavanto ahesuṃ iti pi, evaṃvimuttā te bhagavanto ahesuṃ itipī?Ti".

    "No hetaṃ bhante".

    "Kiṃ pana te sāriputta ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā, ecaṃsīlā te bhagavanto bhavissanti iti pi, evaṃdhammā te bhagavanto ahesuṃ itipi, evaṃpaññā. Evaṃvihārī. Evaṃvimuttā te bhagavanto bhavissanti itipī?Ti?.

    - - - - - - - - - - - - - - - -

    1. Dutiyabhāge dīgha11 130 piṭheṭa.
    2. Nālandāyaṃ – machasaṃ
    3. Kiṃnu - [pts] kiṃ nu kho te - syā.

    [BJT Page 168] [\x 168/]

    "No hetaṃ bhante".

    " Kiṃ pana te sāriputta ahaṃ etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito evaṃ sīlo bhagavā iti pi evaṃdhammo evaṃpañño evaṃvihārī evaṃvimutto bhagavā itipī"? Ti.

    "No hetaṃ bhante".

    "Ettha hi1 te sāriputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ natthi. Atha kiñcarahi te ayaṃ sāriputta uḷārā āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito "evaṃ pasanno ahaṃ bhante bhagavati, na cāhu naca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṃ sambodhiyanti?".

    " Na kho meṃ2 bhante atītānāgatapaccuppannesu aharantesu sammāsambuddhesu cetopariyañāṇaṃ atthi. Api ca kho me bhante dhammanvayo vidito. Seyyathāpi
    [PTS Page 101] [\q 101/] bhante rañño paccantimaṃ nagaraṃ daḷahuddāpaṃ3 daḷhapākāratoraṇaṃ ekadvāraṃ, tatrassadovāriko paṇḍito byatto4 medhāvī aññātānaṃ nivāretā, ñātānaṃ pavesetā, so tassa nagarassa samantā5 anupariyāyapathaṃ anukkamamāno6 na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāranissakkanamattampi, tassa evamassa, ye keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te iminā' dvārena pavisanti vā nikkhamanti vā'ti, evameva kho me bhante dhammanvayo vidito. Ye te bhante ahesuṃ atītamaddhānaṃ aharanto sammā sambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu7 satipaṭṭhānesu suppatiṭṭhitacittā, sattasambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu.

    - - - - - - - - - - - - - - - - - -

    1. Ettha ca hi. Machasaṃ
    2. Na kho panetaṃ. Sīmu. Syā.
    3. Daḷahuddhāpa. Machasaṃ, daḷahaddhālaṃ. Syā.
    4. Vitto. Syā, [pts]
    5. Sāmantā. Sīmu. Syā.
    6. Anukkamante. [Pts.]
    7. Catusuṃ
    [pts.]

    [BJT Page 170] [\x 170/]

    Ye pi te bhavissanti. Anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacittā satta sambojjhaṅge1 yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ abhisambujjhissanni. Bhagavā pi bhante etarahi arahaṃ sammāsambuddho pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhanesu suppatiṭṭhitacitto satta sambojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsabbodhiṃ abhisambuddho.

  2. Idāhaṃ2 bhante yena [PTS Page 102] [\q 102/] bhagavā tenupasaṅkamiṃ dhammasavaṇāya. 3 Tissa me bhante bhagavā dhammaṃ desesi. 4 Uttaruttaraṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me bhante bhagavā dhammaṃ desesi uttaruttaraṃ5 paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathāhaṃ tasmiṃ dhamme abhiññā idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ, satthari pasīdiṃ, 'sammāsambuddho vata so bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno6 bhagavato sāvakasaṅgho'ti.

    Kusaladhammadesanā

  3. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti kusalesu dhammesu. Tatrime kusalā dhammā: seyyathīdaṃ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañcabalāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Idha bhante bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

    Etadānuttariyaṃ bhante kusalesu dhammesu taṃ bhagavā asesamabhijānāti taṃ bhagavato asesamabhijānato uttariṃ abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro assa yadidaṃ kusalesu dhammesu.

    - - - - - - - - - - - - - - - -

    1. Bojjhaṃpe. [Pts.]
    2. Idhāhaṃ. Machasaṃ
    3. Dhammassavaṇaya. Machasaṃ, dhamma savanāya. [Pts.]
    4. Deseti. Machasaṃ
    5. Uttāruttariṃ syā. [Pts.]
    6. Suppaṭipanno sāvakasaṃgho machasaṃ

    [BJT Page 172] [\x 172/]

    Āyatanapaññatti

  4. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammā deseti āyatanapaṇṇattīsu1. Chayimāni bhante ajjhattikabāhirāni āyatanāni: cakkhuñca2 rūpāni ca sotañca3 saddāca, ghāṇañca4 gandhā ca jivhā ca5 rasā ca, kāyo ca6 phoṭṭhabbā ca7 mano ca8 dhammā ca. Etadānuttariyaṃ bhante āyatanapaṇṇattīsu. Taṃ bhagavā asesamabhijānāti taṃ bhagavato asesamabhijānato uttariṃ abhiññeyyaṃ natthi, [PTS Page 103] [\q 103/] yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo' bhiññataro assa yadidaṃ āyatanapaṇṇattīsu.

    Gabbhāvakkantidesanā

  5. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti gabbhāvakkantisu. Catasso imā bhante gabbhāvakkantiyo: idha bhante ekacco asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati. Ayaṃ paṭhamā gabbhāvakkanti. Puna ca paraṃ bhante idhekacco sampajāne mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchīmhā nikkhamati. Ayaṃ dutiyā gabbhāvakkanti. Puna ca paraṃ bhante idhekacco sampajāno9 mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimbhā 10 nikkhamati. Ayaṃ tatiyā gabbhāvakkanti. Puna ca paraṃ bhante idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, sampajāno mātukucchimhā nikkhamati. Ayaṃ catutthi11 gabbhāvakkanti. Etadānuttariyaṃ bhante gabbhāvakkantisu

    Ādesanavidhā desanā

  6. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti ādesanavidhāsu. Catasso imā bhante ādesanavidhā. Idha bhante ekacco nimittena ādisati 'evampi te mano, itthampi te mano, iti pi te cittanti'. So bahuṃ cepi ādisati tatheva taṃ hoti, no aññathā. Ayaṃ paṭhamā ādesanavidhā.

    - - - - - - - - - - - - - - -

    1. Āyatanapaññattīsu - [pts.]
    2. Cakkhuñceva - sīmu. Machasaṃ
    3. So tañceva - [pts.]
    4. Ghāṇañceva - [pts.]
    5. Jivhāceva - [pts.]
    6. kāyoceva - [pts.]
    7. Phoṭṭhabba ceva. – Sīmu
    8. Manoceva - [pts.]
    9. Samapajāno pi - [pts.]
    10. Mātutucchismā [pts.]
    11. Catuttha – machasaṃ

    [BJT Page 174] [\x 174/]

    Puna ca paraṃ bhante idhekacco na heva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati'. Evampi te mano, itthampī te mano, itipi te cittanti', so bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ dutiyā ādasanavidhā. Puna ca paraṃ bhante idhekacco na heva kho nimittena ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, [PTS Page 104] [\q 104/] api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati ' evampi te mano, itthampi te mano, itipi te cittanti'. So bahuṃ ce pi ādisati tatheva taṃ hoti no aññathā. Ayaṃ tatiyā ādesanavidhā. Puna ca paraṃ bhante idhekacco na heva kho nimittena ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, nāpi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati, api ca kho vitakkavicārasamādhisamāpannassa cetasā ceto paricca pajānāti - yathā imassa bhoto manosaṅkhārā paṇihitā, tathā imassa cittassa anantarā imaṃ nāma vitakkaṃ vitakkessatīti. So bahuñcepi ādisati, tatheva taṃ hoti no aññathāti. Ayaṃ catutthā ādesanavidhā. Etadānuttariyaṃ bhante ādesanavidhāsu.

    Dassanasamāpatti – desanā

  7. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti dassanasamāpattisu. Catasso imā bhante dassanasamāpattiyo: idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthī imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Ayaṃ paṭhamā dassanasamāpattī.

    - - - - - - - - - - - - - - - - - -

    1. Nahāru. Syā [pts.]
    2. Aṭṭhī. Syā [pts.]
    3. Aṭṭhīmiñjaṃ machasaṃ

    [BJT Page 176] [\x 176/]


    Puna [PTS Page 105] [\q 105/] ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte imañceva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthī imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṃsa lohitaṃ aṭṭhiṃ paccavekkhati. Ayaṃ dutiyādassanasamāpatti.

    Puna ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte imañceva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthī imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṃsa lohitaṃ aṭṭhiṃ paccavekkhati. Purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idha loke patiṭṭhitaṃ ca paraloke patiṭṭhitaṃ ca. Ayaṃ tatiyā dassanasamāpatti.

    Puna ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthako tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthī imasmiṃ kāya kesā lomā nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṃsa lohitaṃ aṭṭhiṃ paccavekkhati. Purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idha loke appatiṭṭhitañca paraloke appatiṭṭhitañca. Ayaṃ catutthā dassanasamāpatti.

    Etadānuttariyaṃ bhante dassanasamāpattisu.

    Puggalapaṇṇatatidesanā

  8. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti puggalapaṇṇattīsu.1 Sattime bhante puggalā: ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī. Etadānuttariyaṃ bhante puggalapaññattīsu.

    Padhānadesanā.

  9. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā [PTS Page 106] [\q 106/] dhammaṃ deseti padhānesu. Sattime bhante sambojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriya2 sambojjhaṅgo, pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Etadānuttariyaṃ bhante padhānesu.

    - - - - - - - - - - - - - - - -

    1.. Puggalapaññattisu - sīmu.
    2. Viriyaṃ. – Machasaṃ

    [BJT Page 178] [\x 178/]

    Paṭipadādesanā

  10. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti paṭipadāsu. Catasso imā bhante paṭipadā: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā'ti. Tatra bhante yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ bhante paṭipadā ubhayeneva hīnā akkhāyati dukkhattā ca dandhattā ca. Tatra bhante yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ pana bhante paṭipadā dukkhattā hīnā akkhāyati. Tatra bhante yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ pana bhante paṭipadā dandhattā hīnā akkhāyati. Tatra bhante yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ pana bhante paṭipadā ubhayeneva paṇītā akkhāyati sukhattā ca khīppattā ca. Etadānuttariyaṃ bhante paṭipadāsu.

    Bhassasamācārādi – desanā

  11. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti bhassasasamācāre. Idha bhante ekacco na ceva musāvādūpasaṃhitaṃ vācaṃ bhāsati, na ca vebhūtiyaṃ na ca pesuṇiyaṃ1 na ca sārambhajaṃ jayāpekkho, mantā mantā vācaṃ bhāsati nidhānavatiṃ kālena, etadānuntariyaṃ bhante bhassasamācāre.

  12. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti purisasīlasamācāre. Idha bhante ekacco cassa saddho ca. Na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca [PTS Page 107] [\q 107/] lābhena lābhaṃ nijihisanako2 indriyesu guttadvāro, bhojane mattaññu, samakārī, jāgariyānuyogamanuyutto, atandito, āraddhaviriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā na ca kāmesu giddho, sato ca nipako ca.

    Etadānuttariyaṃ bhante purisasīlasamācāre.

    - - - - - - - - - - - - - - - - -

    1. Pesuniyaṃ – machasaṃ
    2. Nicigīṃsanako, syā, nijigīnako machasaṃ.

    [BJT Page 180] [\x 180/]

    Anusāsanavidhādesanā

  13. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti anusāsanavidhāsu. Catasso imā bhante anusāsanavidhā. Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, 'ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanto bhavissati avinipātadhammo niyato sambodhiparāyaṇo'ti. Jānāti bhante bhagavā paraṃ1 puggalaṃ paccattaṃ yonisomanasikārā, – ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī bhavissati, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti.

    Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko bhavissati, tattha parinibbāyī anāvattidhammā tasmā lokāti.

    Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, – ayaṃ puggaloyathānusiṭṭhaṃ tathā paṭipajjamāno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti.

    Etadānuttariyaṃ bhante anusāsanavidhāsu.

    Parapuggalavimuttiñāṇadesanā

  14. [PTS Page 108] [\q 108/] aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti parapuggalavimuttiñāṇe. Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā, ayaṃ puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo'ti. Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, ayaṃ puggalo tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakādāgimī bhavissati sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī'ti.

    - - - - - - - - - - - - - - - - - - -

    1. Aparā '(majasaṃ) parapuggalaṃ -
    [pts.]

    [BJT Page 182] [\x 182/]

    Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, 'ayaṃ puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammā tasmā lokā'ti.

    Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā 'ayaṃ puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī'ti. Etadānuttariyaṃ bhante parapuggalavimuttiñāṇe.

    Sassatavādadesanā

  15. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammāṃ deseti sassatavādesu. Tayo me bhante sassatavādā. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamatvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi1 jātiyo tiṃsampi jātiyo cattāḷīsampi2 jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī [PTS Page 109] [\q 109/] evamāyupariyanto. So tato cuto amutra udapādiṃ3. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha. Atītampāhaṃ4 addhānaṃ jānāmi 'saṃvaṭṭī5 pi loke vivaṭṭi pi ' ti, anāgatampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭissati vā loko vivaṭṭissati vā'ti. Sassato attā ca loko ca vañjho kuṭaṭṭho6 esikaṭṭhāyī ṭhito te' va sattā sandhāvanti saṃsaranti vacanti upapajjanti, atthitveva sassatisamanti. Ayaṃ paṭhamo sassatavādo.

    - - - - - - - - - - - - - - - - -

    1. Vīsatimpi - [pts.]
    2. Cattālisampi. Syā cattārisaṃ - [pts.]
    3. Uppādi - [pts.]
    4. Atītaṃ vāhaṃ, syā atītampihaṃ - [pts.]
    5. Saṃvaṭṭi vā, . . . . Vivaṭṭi vā – sīmu
    6. Kuṭaṭṭo – syā

    [BJT Page 184] [\x 184/]


    Puna ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappavanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ1 ekampi saṃvaṭṭavivaṭṭaṃ dve pi saṃvaṭṭavivaṭṭāni tīni pi saṃvaṭṭavivaṭṭāni cattārī pi saṃvaṭṭavivaṭṭāni pañca pi saṃvaṭṭavivaṭṭāni dasa pi saṃvaṭṭavivaṭṭāni amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhuppanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha: atītampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭi vā loko vivaṭṭī vā loko, anāgatañca khvāhaṃ addhānaṃ [PTS Page 110] [\q 110/] jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vāti. Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito te'va sattā sandhāvanti saṃsaranti cavanti upapajjanti. Atthitveva sassatisamanti. Ayaṃ bhante dutiyo sassatavādo.

    Puna ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ1 ekampi saṃvaṭṭavivaṭṭaṃ dve pi saṃvaṭṭavivaṭṭāni tīni pi saṃvaṭṭavivaṭṭāni cattārī pi saṃvaṭṭavivaṭṭāni pañca pi saṃvaṭṭavivaṭṭāni dasa pi saṃvaṭṭavivaṭṭāni amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhuppanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha: atītampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭī pi loko vivaṭṭī pī'ti. Anāgatampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭissati pi loko vivaṭṭissati pī'ti. 'Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito, te'va sattā sandhāvanti saṃsaranti cavanti upapajjanti. Atthitveva sassatisamanti'. Ayaṃ bhante tatiyo sassatavādo, etadānuttariyaṃ bhante sassatavādesu.

    - - - - - - - - - - - - - - - - -

    1. Seyyathīdaṃ – machasaṃ

    [BJT Page 186] [\x 186/]

    Pubbenivāsānussatiñāṇadesanā

  16. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti pubbenivāsānussatiñāṇe. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo satampi jātiyo sahassampi jātiyo satasahassampi jātiyo aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādi. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. [PTS Page 111] [\q 111/] iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Santi bhante devā1 yesaṃ na sakkā gaṇanāya vā saṅkhānena2 vā āyuṃ saṅkhātuṃ, api ca yasmiṃ yasmiṃ attabhāve abhinivutthapubbo3 hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññisu yadi vā nevasaññināsaññisu. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

    Etadānuttariyaṃ bhante pubbenivāsānussati ñāṇe.

    Cutupapātañāṇadesanā

  17. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti sattānaṃ cūtupapātañāṇe. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti; ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā [PTS Page 112] [\q 112/] parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati vacamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

    Etadānuttariyaṃ bhante sattānaṃ cutupapātañāṇe.

    - - - - - - - - - - - - - - - - - -

    1. Sattā - syā.
    2. Saṃkhāto - [pts.]
    3. Abhinivuṭṭhapubebā – machasaṃ

    [BJT Page 188] [\x 188/]

    Iddhividhadesanā

  18. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti iddhividhāsu. Dve'mā bhante iddhividhāyo.1 Atthi bhante iddhi yā sāsavā saupadhikā no ariyā'ti vuccati. Atthi bhante iddhi yā anāsavā anupadhikā ariyā'ti. Katamā ca bhante iddhi yā sāsavā2 saupadhikā no ariyā'ti vuccati? Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ iddhividhaṃ paccanuhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhavaṃ tirokuḍḍaṃ3 tiropākāraṃ tiropabbataṃ asajjamāno4 gacchati seyyathāpi ākāse. Paṭhaviyā pi ummujjanimujjaṃ karoti seyyathāpi udake, udake pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime pi candima suriye5 evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati6 parimajjati. Yāva brahmalokā pi kāyena vasaṃ vatteti. Ayaṃ bhante iddhi yā sāsavā saupadhikā no ariyā ti vuccati.

    Katamā pana bhante iddhi yā anāsavā anupadhikā ariyā ti vuccati? Idha bhante bhikkhu sace ākaṅkhati paṭikule appaṭikūlasaññi vihareyyanti, appaṭikūlasaññi tattha viharati. Sace ākaṅkhati appaṭikūle [PTS Page 113] [\q 113/] paṭikūlasaññi vihareyyanti, paṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññi vihareyyanti appaṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūle ca appaṭikūle ca paṭikūlasaññi vihareyyanti, paṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti, upekkhako tattha viharati sato sampajāno. Ayaṃ pana bhante iddhi anāsavā anupadhikā ariyā ti vuccati.

    Etadānuttariyaṃ bhante iddhividhāsu. Taṃ bhagavā asesamabhijānāti. Taṃ bhagavato asesamabhijānato uttariṃ abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro assa yadidaṃ iddhividhāsu.

    - - - - - - - - - - - - - - - -

    1. Iddhiye - [pts.]
    2. Iddhisāsavā – machasaṃ
    3. Tirokaṭṭaṃ – machasaṃ
    4. Abhijjamāno -
    [pts.]
    5. Mūriye – machasaṃ
    6. Parāmasati - (sīmu)

    [BJT Page 190] [\x 190/]

  19. Yantaṃ bhante saddhena kulaputtena pattabbaṃ āraddhaviriyena thāmavatā purisathāmena purisaviriyena purisaparakkamena purisadhorayhena, anuppattaṃ taṃ bhagavatā. Na ca bhante bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogamanuyutto dukkhaṃ anariyaṃ anatthasaṃhitaṃ, catunnaṃ ca bhagavā jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.

    Anuyogadānappakāro

    Sace maṃ bhante evaṃ puccheyya 'kinnu kho āvuso sāriputta, ahesuṃ atītamaddhānaṃ aññe samaṇo vā brāhmaṇā vā bhagavatā bhiyyo' bhiññatarā sambodhiyanti? Evaṃ puṭṭho ahaṃ bhante no'ti vadeyyaṃ. 'Kiṃ panāvuso sāriputta bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyo'bhiññatarā sabbodhiyanti?' Evaṃ puṭṭho ahaṃ bhante 'no'ti [PTS Page 114] [\q 114/] vadeyyaṃ. 'Kiṃ panāvuso sāriputta atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro sambodhiyanti?" Evaṃ puṭṭho ahaṃ bhante 'no'ti vadeyyaṃ. Sace pana maṃ bhante evaṃ puccheyya "kinnu kho āvuso sāriputta ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaṃ puṭṭho ahaṃ bhante 'evanti' vadeyyaṃ. 'Kiṃ panāvuso sāriputta, bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaṃ puṭṭho ahaṃ bhante 'evanti' vadeyyaṃ. 'Kaṃ panāvuso sāriputta atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaṃ puṭṭho ahaṃ bhante'no'ti vadeyyaṃ. Sace pana maṃ bhante evaṃ puccheyya, 'kiṃ panāyasmā sāriputto ekaccaṃ abbhanujānāti ekaccaṃ nābbhanujānātī?'Ti evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ 'sammukhā metaṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahitaṃ.' Ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyanti. Sammukhā metaṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahitaṃ: bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyanti. Sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ:

    [BJT Page 192] [\x 192/]

    "Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajeyyuṃ. Netaṃ ṭhānaṃ vijjatī"ti. Ekaccāhaṃ bhante
    [PTS Page 115] [\q 115/] evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva bhagavato homi. Na ca bhagavantaṃ abhutena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko. Vādānupāto1 gārayhaṃ ṭhānaṃ āgacchatī?Ti".

  20. "Tagagha tvaṃ sāriputta evaṃ puṭṭho evaṃ byākaramāno vuttavādi ceva me hoti na ca maṃ abhutena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati"ti.

    Acchariyabbhūtāni

  21. Evaṃ vutte āyasmā udāyī bhagavantaṃ etadavoca: "acchariyaṃ bhante abbhūtaṃ bhante tathāgatassa apapicchatā santuṭṭhitā sallekhatā yatra hī nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati. Ekamekaṃ cepi ito bhante dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ parihareyyuṃ. Acchariyaṃ bhante abbhūtaṃ bhante tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhavo, atha ca pana nevattānaṃ pātukarissatī"ti.

  22. "Passa kho tvaṃ udāyi: tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaṃ mahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati. Ekamekaṃ cepi ito udāyi dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ parihareyyuṃ. Passa kho tvaṃ udāyi: tathāgatassa apapicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissatī"ti.

  23. [PTS Page 116] [\q 116/] atha kho bhagavā āyasmantaṃ, sāriputtaṃ āmantesi: "tasmātiha2 tvaṃ sāriputta imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Yesampi hi sāriputta moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā tesamimaṃ3 dhammapariyāyaṃ sutvā yā tathāgate kaṅkhā vā vimati vā sā pahīyissatī"ti. Itihidaṃ āyasmā sāriputto bhagavato sammukhā sampasādaṃ pavedesi. Tasmā imassa veyyākaraṇassa sampasādaniyantveva adhivacananti.

    Sampasādaniyasuttaṃ nīṭṭhitaṃ pañcamaṃ.

    - - - - - - - - - - - - - - -

    1. Vādānuvāde – machasaṃ
    2. Yasmā - syā.
    3. Tesampi imaṃ - [pts] tesampi maṃ - syā.

    [BJT Page 194] [\x 194/]

6. Pāsādikasuttaṃ
[PTS Page 117] [\q 117/]

  1. Evaṃ me sutaṃ:

    Ekaṃ samayaṃ bhagavā sakkesu viharati, vedhaññā nāma sakyā, tesaṃ ambavane pāsāde.

    Nigaṇṭhanātaputtakālakiriyā

    Tena kho pana samayena nigaṇṭho nātaputto1 pāvāyaṃ adhunā kālakato hoti. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti "na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, aviciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho2 maññe nigaṇṭhesu nātaputtiyesu anuvattati. Ye pi nigaṇṭhassa nātaputtassa sāvakā gihī
    [PTS Page 118] [\q 118/] odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike
    anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.

    - - - - - - - - - - - - - - - -

    1. Nāṭaputto – machasaṃ
    2. Vadho yeveko - kami.

    [BJT Page 196] [\x 196/]

  2. Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃ vuttho, 1 yena sāmagāmo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca: nigaṇṭho bhante nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti "na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, aviciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati ye pi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.

    Evaṃ vutte āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca: atthi kho idaṃ āvuso cunda kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṃkamissāma. Upasaṅkamitvā bhagavato etamatthaṃ ārocessāmā'ti2

    'Evaṃ bhante'ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṃkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante cundo samaṇuddeso evamāha:"nigaṇṭho bhante nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti "na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, aviciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati ye pi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.

    Asammā sambuddhappavedita – dhammavinayo

  3. "Evaṃ hetaṃ cunda asammāsambuddhappavedite dhammavinaye hoti durakkhāte dhammavinaye [PTS Page 119] [\q 119/] duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Idha cunda satthāca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddheppavedito, sāvako ca tasmiṃ dhamme na dhammānudhammappaṭipanno viharati na sāmicipaṭipanno na anudhammacāri, vokkamma ca tamhā dhammā vattati.

    - - - - - - - - - - - - - - -

    1. Massaṃ vuṭṭhe – machasaṃ
    2. Āroceyyāmā - syā.

    [BJT Page 198] [\x 198/]

    So evamassa vacanīyo "tassa te āvuso lābhā, tassa te suladdhaṃ, tatthā ca te asammāsambuddho dhammo ca durakkhāto duppavedito aniyyāniko
    anupasamasaṃvattaniko asammāsambuddhappavedito, tvañca tasmiṃ dhamme na dhammānudhammapaṭipanno viharasi na sāmicipaṭipanno na anudhammacārī, vokkamma ca tamhā dhammā vattasī"ti. Iti kho cunda satthā pi tattha gārayho, dhammo pi tattha gārayho, sāvako ca tattha evaṃ pāsaṃso. Yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya "etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto"ti, yo ca taṃ samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.

  4. Idha pana cunda satthā ca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito, sāvako ca tasmiṃ dhamme dhammānudhammappaṭipanno viharati sāmīcipaṭipanno anudhammacārī, samādāya taṃ dhammaṃ vattati. So evamassa vacanīyo "tassa te āvuso alābhā, tassa te dulladdhaṃ, satthā ca te asammāsambuddho [PTS Page 120] [\q 120/] dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito tvañca tasmiṃ dhamme dhammānudhammappaṭipanno viharasi sāmīcipaṭipanno anudhammacārī, samādāya taṃ dhammaṃ vattasī"ti.

    Iti kho cunda satthāpi tattha gārayehā, dhammo pi tattha gārayho, sāvako pi tattha evaṃ gārayho. Yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya. "Addhāyasmā ñāyapaṭipanno ñāyamārādhessatī"ti, yo ca passati yañca pasaṃsati yo ca pasaṃsito bhiyyosomattāya viriyaṃ ārabhati sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.

    [BJT Page 200] [\x 200/]


    Sammāsambuddhappavedita – dhammavinayo

  5. Idha pana cunda satthā ca hoti sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, sāvako ca tasmiṃ dhamme na dhammānudhammapaṭipanno viharati na sāmīcipaṭipanno na anudhammacārī, vokkamma ca tambhā dhammā vattati. So evamassa vacanīyo. "Tassa te āvuso alābhā, tassa te dulladdhaṃ, satthā ca te sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, tvañca tasmiṃ dhamme na dhammānudhammapaṭipanno viharasi na sāmicipaṭipanno na anudhammacārī, vokkamma ca tambhā dhammā vattasī"ti. Iti kho cunda satthā pi tattha pāsaṃso, dhammo pi tattha pāsaṃso, sāvako ca tattha evaṃ gārayho, yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya "etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto" ti. Yo ca samādapeti yaṃ ca samādapeti ye ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.

  6. [PTS Page 121] [\q 121/] idha pana cunda satthā ca hoti sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, sāvako ca tasmiṃ dhamme dhammānudhammapaṭipanno viharati, sāmīcipaṭipanno anudhammacārī, sāmadāya taṃ dhammaṃ vattati, so evamassa vacanīyo: tassa te āvuso lābhā, tassa te suladdhaṃ, satthā ca te sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, tvañca tasmiṃ dhamme dhammānudhammapaṭipanno viharasi, sāmīcipaṭipanno anudhammacārī, samādāya taṃ dhammaṃ vattasī"ti. Iti kho cunda satthā pi tattha pāsaṃso, dhammo pi tattha pāsaṃso, sāvako pi tattha evaṃ pāsaṃso.

    [BJT Page 202] [\x 202/]

    Yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya "addhāyasmā ñāyapaṭipanno ñāyamārādhessatī"ti, yo ca pasaṃsati yaṃ ca pasaṃsati, yo ca pasaṃsito bhiyyo somattāya viriyaṃ ārabhati, sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.

    Sāvakānutāpakarā satthukālakiriyā

  7. Idha pana cunda satthā ca loke udapādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattanikā sammāsambuddhappavedito, aviññāpitatthā cassa honti sāvakā saddhimme na ca nesaṃ kevalaparipūraṃ brahmacariyaṃ āvīkataṃ hoti unnānikataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ [PTS Page 122] [\q 122/] yāva devamanussehi suppakāsitaṃ, atha nesaṃ satthuno antaradhānaṃ hoti. Evarūpo kho cunda satthā sāvakānaṃ kālaṃ kato ānutappo hoti. Taṃ kissa hetu? Satthā ca no loke udāpādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito. Aviññāpitatthā camha saddhamme, na ca no kevalaparipūraṃ brahmacariyaṃ āvīkataṃ he hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ, atha no satthuno antaradhānaṃ hotī" ti. Evarūpo kho cunda satthā sāvakānaṃ kālakato ānutappo hoti.

    [BJT Page 204] [\x 204/]

    Sāvakānaṃ anānutappā satthukālakiriyā

  8. Idha pana cunda satthā ca loke udapādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyāniko upasamasaṃvattaniko sammāsambuddhappavedito, viññāpitatthā cassa honti sāvakā saddhamme. Kevalañca tesaṃ paripūraṃ brahmacariyaṃ āvīkataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yā ca devamanussehi suppakāsitaṃ. Atha nesaṃ satthuno antaradhānaṃ hoti evarūpo kho cunda satthā sāvakānaṃ kālakato anānutappo hoti. Taṃ dissa hetu? Satthā ca no loke udapādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito viññāpitatthā camhā saddhamme, kevakalañca no paripūraṃ brahmacariyaṃ āvīkataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ, [PTS Page 123] [\q 123/] atha no satthuno antaradhānaṃ hotī"ti. Evarūpo kho cunda satthā sāvakānaṃ kālakato anānutappo hoti.

    Brahmacariyaaparipūranādi kathā

  9. Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, no ca kho satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena. Yato ca kho cunda etehi ce pi aṅgehi samannāgataṃ brahmacariyaṃ hoti satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, evaṃ taṃ brahmacariyaṃ parapūraṃ hoti tenaṅgena.

    Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, no ca khvassa therā bhikkhu sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

    [BJT Page 206] [\x 206/]

  10. Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

    Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa majjhimā bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

    Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

    Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhu sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

    Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

    Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa therā bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

    Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

    Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, [PTS Page 124] [\q 124/] no ca khvassa majjhimā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

    Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃtaṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

    Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

    Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ cariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinīta visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

    Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa upāsakā sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

    Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

    Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

    Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

    Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa brahmacariyaṃ hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

    Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā Visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, brahmacariyaṃ cassa hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

    Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, brahmacariyaṃ cassa hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ, no ca kho lābhaggayasaggappattaṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

    [BJT Page 208] [\x 208/]


  11. Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, [PTS Page 125] [\q 125/] upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, brahmacariyaṃ cassa hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ, lābhaggappattañca yasaggappattañca, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

  12. Ahaṃ kho pana cunda etarahi satthā loko appanno arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyayāniko upasamasaṃvattaniko sammāsambuddhappavedito, viññāpitatthā ca me sāvakā saddhamme, kevalañca tesaṃ paripūraṃ brahmacariyaṃ āvīkataṃ uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ. Ahaṃ kho pana cunda etarahi satthā thero rattaññū cirapabbajito. Addhagato vayo anuppatto. Santi kho pana me cunda etarahi therā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi majjhimā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi majjhimā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi navā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ.

    Santi kho pana me cunda etarahi therā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi majjhimā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi navā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsakā sāvakā gihī ocadātavasanā brahmacārino viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsakā sāvakā gihī odātavasanā kāmabhogino viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho [PTS Page 126] [\q 126/] pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā kāmabhoginiyo.

    [BJT Page 210] [\x 210/]


    Etarahi kho pana me cunda brahmacariyaṃ iddhaṃ ceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsitaṃ.

    Yāvatā kho cunda etarahi satthāro loke uppannā, nāhaṃ cunda aññaṃ ekasatthārampi samanussami evaṃ lābhaggayasaggappattaṃ yatharivāhaṃ. Yāvatā kho pana cunda etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ cunda aññaṃ ekasaṅghampī samanupassāmi evaṃ lābhaggayasaggappattaṃ yatharivāyaṃ cunda bhijhusaṅgho. Yaṃ kho taṃ cunda sammā vadamāno vadeyya sabbākāraparipūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ buhmacariyaṃ suppakāsitanti, idameva taṃ sammā vadamāno vadeyya sabbākārasampannaṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariyaṃ suppakāsitanti.

  13. Uddako sudaṃ1 cunda rāmaputto evaṃ vācaṃ bhāsati: passaṃ na passatīti. Kiñca passaṃ na passatī?Ti. Khurassa sādhu nisitassa talamassa passati, dhārañca khvassa na passati. Idaṃ vuccati cunda passaṃ na passati. Yaṃ kho panetaṃ cunda uddakena rāmaputtena bhāsitaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ khūrameva sandhāya, yañcetaṃ cunda sammāvadamāno vadeyya [PTS Page 127 [\q 127/] ' passaṃ na passatī'ti, idamevetaṃ sammā vadamāno vadeyya 'passaṃ na passatī'ti.

    Kiñca passaṃ na passatī?Ti: evaṃ sabbākārasampannaṃ sabbākāraparipūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariyaṃ suppakāsitanti, iti hetaṃ passati. Idamettha apakaḍḍheyya, evaṃ taṃ parisuddhataraṃ assāti, iti hetaṃ na passati. Idamettha upakaḍḍheyya, evaṃ taṃ parisuddhataraṃ assāti iti hetaṃ na passati. Idaṃ vuccati passaṃ na passatī'ti.

    - - - - - - - - - - - - - - -

    1. Udako sudaṃ – machasaṃ

    [BJT Page 212] [\x 212/]

    Yaṃ kho taṃ cunda sammā vadamāno vadeyya "sabbākārasampannaṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ buhmacariyaṃ suppakāsitanti, idameva taṃ sammā vadamāno vadeyya sabbākārasampannaṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariya suppakāsitanti.

    Saṅgāyitabbā dhammā.

  14. Tasmātiha cunda ye vo mayā dhammā abhiññā desitā, tattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byāñjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ. Yathayidaṃ brahmacarayaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame ca vo cunda dhammā mayā abhiññā desitā yattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ buhmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ seyyathīdaṃ: cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcinduyāni, pañca balāni, satta [PTS Page 128] [\q 128/] bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ime kho te cunda dhammā mayā abhiññā desitā, yattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ, na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahūjanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

    Saññāpetabba vidhi

  15. Tesaṃ ca vo cunda samaggāna sammodamānānaṃ avivadamānānaṃ sikkhitabbaṃ aññataro sabrahmacārī saṅgho dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa "ayaṃ kho āyasmā atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetī"ti, tassa neva abhinanditabbaṃ, nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imassa nu kho āvuso atthassa imāni vā byañjanāni etāni vā byañjanāni katamāni opāyikatarāni imesaṃ vā byañjanānaṃ ayaṃ vā attho eso vā attho, katamo opāyikataro?Ti. "

    [BJT Page 214] [\x 214/]

    So ce evaṃ vadeyya "imassa kho āvuso atthassa imāneva byañjanānī opāyikatarānī yāneva etānī' imesaṃ byañjanānaṃ, ayameva attho opāyikataro yāneva eso'ti, so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo, tassa ca atthassa tesaṃ ca byañjanānaṃ nisantiyā.

    Aparo pi ce cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa "ayaṃ kho āyasmā atthaṃ hi kho micchā gaṇhāti, byañjanāni [PTS Page 129] [\q 129/] sammā ropetī"ti, tassa neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imesaṃ nu kho āvuso byañjanānaṃ ayaṃ vā attho eso vā attho, katamo opāyikataro?"Ti, so ce evaṃ vadeyya "imesaṃ kho āvuso byañjanānaṃ ayameva attho opāyikataro, yo ceva eso"ti, so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tasseva atthassa nisantiyā.

    Aparo pana cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa "ayaṃ kho āyasmā atthaṃ hi kho sammā gaṇhāti, byañjanāni micchā ropetī"ti, tassa neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imesaṃ nu kho āvuso atthassa imāneva byañjanāni etāni vā byāñjanāni, katamāni opāyikatarānī?"Ti, so ce evaṃ vadeyya "imassa nu kho āvuso atthassa imāneva opāyikatarāva, yāni ceva etānī"ti, 1 so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tesaññeva byañjanānaṃ nisantiyā.

    Aparo pi ce cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa "ayaṃ kho āyasmā atthañceva sammā gaṇhāti, byañjanāni ca sammā ropetī"ti, tassa 'sādhū'ti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. Tassa'sādhū'ti bhāsitaṃ abhinanditvā anumoditvā so evamassa vacanīyo "lābhā no āvuso suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ brahmacāriṃ passāma evaṃ atthupetaṃ byañjanūpetanti. "

    - - - - - - - - - - - - - -

    1. Yāceva otāni – sīmu

    [BJT Page 216] [\x 216/]


    Paccayānuññātakāraṇaṃ

  16. Na vo ahaṃ cunda diṭṭhadhammakānaṃ yeva [PTS Page 130] [\q 130/] āsavānaṃ saṃvarāya dhammaṃ desemi, na panāhaṃ cunda samparāyikānaṃ yeva āsavānaṃ paṭighātāya dhammaṃ desemi. Diṭṭhadhammikānaṃ cevāhaṃ cunda asāvānaṃ saṃvarāya dhammaṃ desemi samparāyikānañca āsavānaṃ paṭighātāya. Tasmātiha cunda yaṃ vo mayā cīvaraṃ anuññātaṃ, alaṃ ve taṃ yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ parighātāya, yāvadeva hirikopīnapaṭicchādanatthaṃ. Yo vo mayā piṇḍapāto anuññāto, alaṃ ve so yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya.

    Iti purāṇañca vedanaṃ paṭihaṅkhāmi. Navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yaṃ vo mayā senāsanaṃ anuññātaṃ, alaṃ vo taṃ yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya yāvadeva utuparissayavinodanaṃ paṭisallānārāmatthaṃ.

    Yo vo mayā gilānappaccayabhesajjaparikkhāro anuññāto, alaṃ vo so yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjhaparamatāyā ti.

    Sukhallikānuyogā

  17. hānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "sukhallikānuyogamanuyuttā samaṇā sakyaputtiyā viharantī"ti. Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "katamo so avuso sukhallikānuyogo? Sukhallikānuyogā hi bahū anekavihitā nānāppakārakā"ti.

    [BJT Page 218] [\x 218/]

    Cattāro'me cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Katame cattāro? Idha cunda ekacco bālo pāṇe vadhitvā vadhitvā attānaṃ sukheti pīṇeti. Ayaṃ paṭhamo sukhallikānuyogo. Puna ca paraṃ cunda idhekacco [PTS Page 131] [\q 131/] adinnaṃ ādiyitvā ādisitvā attānaṃ sukheti pīṇeti. Ayaṃ dutiyo sukhallikānuyogo. Puna ca paraṃ cunda idhekacco musā bhaṇitvā bhaṇitvā attānaṃ sukheti pīṇeti. Ayaṃ tatiyo sukhallikānuyogo. Puna ca paraṃ cunda idhekacco pañcahi kāmaguṇehi samappito samaṅgībhuto paricāreti, ayaṃ catuttho sukhallikānuyogo. Ime kho cunda cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti.

  18. hānaṃ kho panetaṃ cunda vijjati. Yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ 'ime cattārā sukhallikānuyoge anuyuttā samaṇā sakyaputtiyā"ti. Te vo 'mā hevantissuvacanīyā. Na te sammā vadamānā vadeyyuṃ abbhācikkheyyuṃ asatā abhutena. Cattāro'me cunda sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro? Idha cunda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ paṭhamo sukhallikānuyogo. Puna ca paraṃ cunda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ dutiyo sukhallikānuyogo.

    [BJT Page 220] [\x 220/]

    Puna ca paraṃ cunda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ tatiyo sukhallikānuyogo. Puna ca paraṃ cunda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. [PTS Page 132] [\q 132/] ayaṃ catuttho sukhallikānuyogo. Ime kho cunda cattāro sukhallikānuyogā ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

  19. hānaṃ, kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "ime cattāro sukhallikānuyogā anuyuttā samaṇā sakyaputtiyā viharanti"ti. Te vo evaṃ ti'ssu vacanīyā sammā te vo vadamānā vadeyyuṃ. Na te vo abbhācikkheyyuṃ asatā abhutena.

    Sukhallikānuyogānisaṃsā

    hānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ 'ime pana āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ kati phalāni katānisaṃsā pāṭikaṅkhā?"Ti. Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā, katame cattāro? Idhāvuso bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Idaṃ paṭhamaṃ phalaṃ paṭhamo ānisaṃso. Puna ca paraṃ āvuso bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmi hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Idaṃ dutiyaṃ phalaṃ dutiyo ānisaṃso. Puna ca paraṃ āvusā bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhāya opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā'ti. Ida tatiyaṃ phalaṃ tatiyo ānisaṃso. Puna ca paraṃ āvuso bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ catutthaṃ phalaṃ catuttho ānisaṃso. Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ imāni cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā"ti.

    [BJT Page 222] [\x 222/]


    Khīṇāsavānaṃ abhabbaṭṭhānāni.

  20. hānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyaṃ [PTS Page 133] [\q 133/] paribbājakā evaṃ vadeyyuṃ "aṭṭhitadhammā samaṇā sakyaputtiyā viharantī"ti. Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaṃ dhammā desitā paññattā yāvajivaṃ anatikkamanīyā. Seyyathāpi āvuso indakhīlo vā ayokhīlo vā gambhīranemo sunikhāto acalo asampavedhī, evameva kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaṃ dhammā desitā paññattā yāvajivaṃ anatikkamanīyā. Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto abhabbo so nava ṭhānāni ajjhācarituṃ:abhabbo āvuso khīṇāsavo bhikkhu saṃcicca pāṇaṃ jīvitā voropetuṃ. Abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyituṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ, seyyathāpi pubbe agārikabhuto. Abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ, abhabbo khīṇasavo bhikkhu bhayāgatiṃ gantuṃ. Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, abhabbo so imāni nava ṭhānāni ajjhācaritu"nti.

    Pañhabyākaraṇāni

  21. [PTS Page 134] [\q 134/] ṭhānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ " atītaṃ kho addhānaṃ ahabbha samaṇo gotamo atīrakaṃ1 ñāṇadassanaṃ paññapeti, noca kho anāgataṃ addhānaṃ arabbha atirakaṃ ñāṇadassanaṃ paññapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū?"Ti.

    - - - - - - - - - - - - - - - - - - -

    1. Atirekaṃ – sīmu

    [BJT Page 224] [\x 224/]

    Te ca aññatitthiyā paribbājakā aññavihitakena ñāṇadassanena aññavihitakaṃ ñāṇadassanaṃ paññāpetabbaṃ maññanti, yathariva bālā abyattā. Atītaṃ kho cunda addhānaṃ ārabbha tathāgatassa satānusāri ñāṇaṃ hoti. So yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati.

    Anāgatañca kho addhānaṃ ārabbha tathāgatassa bodhijaṃ ñāṇaṃ uppajjati 'ayamantimā jāti, natthidāni punabbhavo'ti. Atītañcepi kho cunda hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Atītañcepi cunda hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tampi tathāgato na byākaroti. Atītañcepi cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Anāgataṃ cepi cunda hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Anāgataṃ ce pi cunda hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tampi tathāgato na byākaroti. Anāgataṃ ce pi cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Paccuppannaṃ cepi cunda hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Paccuppannañcepi cunda hoti bhūtaṃ [PTS Page 135] [\q 135/] tacchaṃ anatthasaṃhitaṃ tampi tathāgato na byākaroti. Paccuppannañcepi cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya.

  22. Iti kho cunda atītānāgatapaccuppannesu dhammesu tathāgato kālāvādī bhūtavādi atthavādī dhammāvadi vinayavādī, tasmā 'tathāgato'ti. Vuccati. Yañca kho cunda sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ tathāgatena abhisambuddhaṃ. Tasmā 'tathāgato'ti vuccati. Yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abisambujjhati, yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāti, yaṃ etamasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā. Tasmā 'tathāgato'ti vuccati. Yathāvādi cunda tathāgato tathākārī, yathākārī tathāvādī iti yathāvādi tathākārī, yathākārī tathāvādī, tasmā 'tathāgato'ti vuccati. Sadevake loke cunda samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhu anabhibhuto aññadatthudaso vasavatti. Tasmā 'tathāgato'ti vuccati.

    - - - - - - - - - - - - - - -

    1. Kālavādi saccavādi - syā.

    [BJT Page 226] [\x 226/]

    Abyākataṭṭhānāni

  23. hānaṃ kho panetaṃ cunda vijjati, yaṃ'aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kinnū kho āvuso hoti tathāgato parammaraṇā? Idameva saccaṃ, moghamaññanti? Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "abyākataṃ kho āvuso [PTS Page 136] [\q 136/] bhagavatā: hoti tathāgato parammaraṇā, idameva saccaṃ, moghamaññanti?" hānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kiṃ panāvuso na hoti tathāgato parammaraṇā. Idameva saccaṃ, moghamaññanti?" Evaṃvādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: evampi kho āvuso bhagavatā abyākataṃ; na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti. hānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kiṃ panāvuso hoti ca na hoti ca tathāgato parammaraṇā, idameva saccaṃ moghamaññanti." Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "abyākataṃ kho panetaṃ āvuso bhagavatā hoti ca na hoti ca tathāgato parammaraṇā, idameva saccaṃ moghamaññanti" hānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ 'kimpanāvuso neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti. Evaṃ vādino cunda aññatitthiyā paribbājakā evamassū vacanīyā " evampi kho āvuso bhagavatā abyākataṃ: neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti". hānaṃ kho panetaṃ cunda vijjati yaṃ. Aññatittiyā paribbājakā evaṃ vadeyyuṃ: "kasmā panetaṃ āvuso samaṇena gotamena abyākatanti? "Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "nahetaṃ āvuso atthasaṃhitaṃ na dhammasaṃhitaṃ na ādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā naṃ bhagavatā abyākatanti. "

    [BJT Page 228] [\x 228/]

    Byākataṭṭhānāni

  24. hānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kiṃ panāvuso samaṇena gotamena byākatanti? "Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "idaṃ dukkhanti kho āvuso bhagavatā byākataṃ. Ayaṃ dukkhasamudayoti'kho āvuso bhagavatā byākataṃ, ayaṃ dukkhanirodho'ti kho āvuso bhagavatā byākataṃ, ayaṃ dukkhanirodhagāminī paṭipadā'ti kho āvuso bhagavatā byākatanti".

  25. [PTS Page 137] [\q 137/] ṭhānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kasmā panetaṃ āvuso samaṇena gotamena byākatanti? "Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "etañhi āvuso atthasaṃhitaṃ, etaṃ dhammasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ bhagavatā byākatanti."

    Pubbantasahagatā diṭṭhinissayā

    Ye pi te cunda pubbantasahagatā diṭṭhinissayā, tepi vo mayā byākatā yathā te byākātabbā. Yathā ca te na byākātabbā kiṃ vo ahaṃ te tattha byākarissāmi? Ye pi te cunda aparantasahagatā diṭṭhinissayā, te pi vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā kiṃ vo ahaṃ te tattha byākarissāmi.

  26. Katame ca te cunda pubbannasahagatā diṭṭhinissayā ye vo mayā byākatā yathā te byākātabbā? Santi kho cunda eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: 'sassato attā ca loko ca' idameva saccaṃ moghamaññanti. Santi pana cunda ekesamaṇabuhmaṇā evaṃ vādino evaṃ diṭṭhino: 'asassato attā ca loko ca, sassato ca asassato ca attā ca loko ca, neva sassato nāsassato attā ca loko ca, sayaṃkato attā ca loko ca, parakato attā ca loko ca, sayaṃ kato ca para kato ca attā ca loko ca, [PTS Page 138] [\q 138/] asayaṃkāro aparakāro adhiccasamuppanno attā ca loko ca, idameva saccaṃ, moghavaññanti. Sassataṃ sukhadukkhaṃ, asassataṃ sukhadukkhaṃ, sassatañca asassatañca sukhadukkhaṃ, neva sassataṃ nāsassataṃ sukhadukkhaṃ, sayaṃkata sukhadukkhaṃ, paraṃkataṃ sukhadukkhaṃ, sayaṃkatañca paraṃkatañca sukhadukkhaṃ, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ, idameva saccaṃ moghamaññanti.

    [BJT Page 230] [\x 230/]

  27. Tatra cunda ye te samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino sassato attā ca loko ca, idameva saccaṃ moghamaññanti. Tyāhaṃ upasaṅkamitvā evaṃ vādami: atthinu kho idaṃ āvuso, vuccati sassato attā ca leko cā? "Ti yañca kho te evamāhaṃsu 'idameva saccaṃ. Moghamaññanti, taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāya pi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṃ adhippaññatti.

  28. Tatra cunda ye te samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino "sassato attā ca loko ca, 'asassato attā ca loko ca, sassato ca asassato ca attā ca loko ca, neva sassato nāsassato attā ca loko ca, sayaṃkato attā ca loko ca, paraṃkato attā ca loko ca, sayaṃkato ca parakato ca attā ca loko ca, asayaṃkāro aparakāro adhiccasamuppanno attā ca loko ca, sassataṃ sukhadukkhaṃ, [PTS Page 139] [\q 139/] asassataṃ sukhadukkhaṃ, sassatañca asassatañca sukhadukkhaṃ, neva sassataṃ nāsassataṃ sukhadukkhaṃ, sayaṃkataṃ sukhadukkhaṃ, paraṃkataṃ sukhadukkhaṃ, sayaṃkataṃ ca paraṃkataṃ ca sukhadukkhaṃ, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ, idameva saccaṃ moghamaññanti. " Tyāhaṃ upasaṅkamitvā evaṃ vadāmi "atthi kho idaṃ āvuso vuccati asayaṃkāraṃ aparakāraṃ adhiccasamuppannaṃ sukhadukkhanti?" Yañca kho te evamāhaṃsu idameva saccaṃ, moghamaññanti', taṃ tesaṃ nānujānāmi, taṃ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāya pi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṃ adhipaññatti. Ime kho te cunda pubbantasahagatā diṭṭhinissayā, ye te mayā byākatā yathā te byākātabbā yathā ca te na byākātabbā, kiṃ vo ahaṃ te tattha byākarissamī?"Ti.

    [BJT Page 232] [\x 232/]


    Aparantasahagatā diṭṭhinissayā

  29. Katame ca cunda aparantasahagatā diṭhinissayā ye te mayā byākatā yathā te byākātabbā? Yathā ca te na byākātabbā, kiṃ vo ahaṃ te tattha byākarissāmī?"Ti. Santi cunda eko samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: "rūpī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Santi pana cunda eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino "nārūpī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti, " rūpi ca arūpī ca attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Neva rūpī nānarūpī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " [PTS Page 140] [\q 140/] saññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. "

    Asaññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Nevasaññīnāsaññī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. "Attā ucchijjati vinassati, na hoti parammaraṇā, idameva saccaṃ, moghamaññanti. " Tatra cunda ye te samaṇabuhmaṇā evaṃ vādino evaṃ diṭṭhino, rūpī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: atthi kho idaṃ āvuso, vuccati "rūpī attā hoti arogo parammaraṇā?"Ti. Yaṃ kho te evamāhaṃsu "idameva saccaṃ, moghamaññanti" taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāyapi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṃ adhippaññatti.

  30. Tatra cunda ye te samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino arūpi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Rūpī ca arūpī ca attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Neva rūpi nārūpi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Saññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Asaññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Nevasaññināsaññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " "Attā ucchijjati vinassati, na hoti parammaraṇā, idameva saccaṃ, moghamaññanti, tyāhaṃ upasaṃkamitvā evaṃ vadāmi: atthi kho idaṃ āvuso, vuccati "attā ucchijjati vinassati, na hoti parammaraṇā ti" mañca kho te cunda evamāhaṃsu: idameva saccaṃ moghamaññanti, taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāyapi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṃ adhippaññatti. Ime kho te cunda aparantasahagatā diṭṭhinissayā, ye te mayā byākatā [PTS Page 141] [\q 141/] yathā te byākātabbā. Yathā ca te na byākātabbā kiṃ vo ahaṃ te tattha byākarissāmī"ti.

    [BJT Page 234] [\x 234/]


  31. Imesaṃ ca cunda pubbantasahagatānaṃ diṭṭhinassayānaṃ imesaṃ ca aparantasahagatānaṃ diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā cattāro satipaṭṭhānā desitā paññattā. Katame cattāro? Idha cunda bhikkhu kāye kāyāyanupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, imesaṃ ca cunda pubbantasahagatānaṃ diṭṭhinissayānaṃ imesaṃ ca aparantasahagatānaṃ diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā desitā paññattā ti.

  32. Tena kho pana samayena āyasmā upavāno bhagavato piṭṭhito hoti bhagavantaṃ vījayamāno. Atha kho āyasmā upavāno bhagavantaṃ etadavoca: acchariyaṃ bhante abbhūtaṃ bhante, pāsādiko vatāyaṃ bhante dhammapariyāyo, supāsādiko vatāyaṃ bhante dhammapariyāyo. Ko nāmāyaṃ bhante dhammapariyāyo?"Ti. "Tasmā tiha tvaṃ upavāna imaṃ dhammapariyāyaṃ pāsādikotveva naṃ dhārehī"ti.

    Idamavoca bhagavā attamano āyasmā upavāno bhagavato bhāsitaṃ abhinandīti.

    Pāsādikasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

    [BJT Page 236] [\x 236/]

Related Links:
www.sub.uni-goettingen.de