Monday, March 31, 2014

Vinayapiṭake ( Parivārapāḷi - Mahāvibhaṅgo ) Part I

Namo tassa bhagavato arahato sammāsambuddhassa

1. Katthapaññattivāro

1. 1
Pārājikakaṇḍo

Tena bhagavatā jānatā passatā arahatā sammāsambuddhena yaṃ paṭhamaṃ pārājikaṃ kattha paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ, atthi tattha paññatti, anupaññatti, 1anuppannapaññatti, sabbattha paññatti, padesapaññatti, sādhāraṇapaññatti, asādhāraṇapaññatti, ekato paññatti, ubhato paññatti, pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannaṃ, katamena uddesena uddesaṃ āgacchati, catunnaṃ vipattīnaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati. Ko tattha vinayo, ko tattha abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā vipatti, kā sampatti, kā paṭipatti, kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ, ke sikkhanti, ke sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ, kenābhatanti:

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sudinnaṃ kalandaputtaṃ ārabbha

    Kissamiṃ vatthusminti: sudinno kalandaputto purāṇadutiyikāya methunaṃ [PTS Page 002] [\q 2/] dhammaṃ paṭisevi. 2- Tasmiṃ vatthusmiṃ

    Atthi tattha paññatti, anupaññatti, anuppannapaññattīti: ekā paññatti, dve anupaññattiyo,anuppannapaññatti tasmiṃ natthi.

    Sabbattha paññatti padesapaññattitī: sabbattha paññatti.

    1. Anuppaññatti – syā
    2. Patisevi - pè.

    [BJT Page 004] [\x 4/]

    Sādhāraṇapaññatti asādhāraṇa paññatti: sādhāraṇapaññatti.

    Ekato paññatti ubhato paññattīti: ubhato paññatti.

    Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ nidānapariyāpannaṃ.

    Katamena uddesena uddesaṃ āgacchatīti: dutiyena uddesena uddesaṃ āgacchati.

    Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti.

    Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: pārājikāpattikkhandho.

    Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti, na vācato.

    Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

    Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca.

    Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhiviniyo.

    Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti adhipātimokkhaṃ

    Kā vipattīti: asaṃvaro vipatti.

    Kā sampattīti: saṃvaro sampatti.

    Kā paṭipattīti: na evarūpaṃ karissāmiti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu.

    Kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattanti: dasa atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.

    Ke sikkhantīti: sekhā 1- ca puthujjanakalyāṇakā ca sikkhanti.

    Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

    Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

    Ke dhārentīti yesaṃ vattati te dhārenti.

    Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

    1. Sekkhā – machasaṃ

    [BJT Page 006] [\x 6/]

    Kenābhatanti: paramparābhataṃ. 1-

    1. Upāli dāsako ceva soṇako siggavo tathā,
    Moggaliputtena pañcamā ete jambusirivhaye.
    [PTS Page 003] [\q 3/]

    2. Tato mahindo iṭṭhiyo 2- uttiyo ceva sambalo 3-
    Bhaddanāmo ca paṇḍito,
    Ete nāgā mahāpaññā jambudipā idhāgatā.

    3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
    Nikāye pañca vācesuṃ satta ceva pakaraṇe

    4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
    Visārado kāḷasumano thero ca dīghanāmako,
    Dīghusumano ca paṇḍito.

    5. Punadeva 4- kāḷasumano nāgatthero ca buddharakkhito,
    Tissatthero ca medhāvi devatthero ca paṇḍito.

    6. Punadeva 4- sumano medhāvi vinaye ca visārado,
    Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

    7. Dhammapālitanāmo ca rohaṇo 5- sādhupūjito,
    Tassa sisso mahāpañño khemanāmo tipeṭako, dīpe tārakarājāva paññāya atirocatha.

    8. Upatisso ca medhāvi phussadevo mahākathī
    Punadve sumano medhāvī pupphanāmo 6- bahussuto.

    9. Mahākathī mahāsīvo 7- piṭake sabbattha kovido,
    Punadeva upāli medhāvī vinaye ca visārado.

    10. Mahānāgo mahāpañño saddhammavaṃsakovido,
    Punadeva abhayo medhāvī piṭake sabbattha kovido.

    11. Tissatthero ca medhāvī vinaye ca visārado,
    Tassa sisso mahāpañño pupphanāmo bahussuto,
    Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

    12. Cuḷābhayo ca medhāvī vinaye ca visārado,
    Tissatthero ca medhāvī saddhammavaṃsakovido.

    13. Phussadevo ca 8- medhāvī vinaye ca visārado,
    Sīvattheroca 9- medhāvī vinaye sabbattha kovido.

    14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
    Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

    1. Paramparābhaṭaṃ - syā
    2. Iṭṭiyo - sīmu
    3. Sambalo tathā - machasaṃ
    4. Punareva - pè. Syā
    5. Rohaṇe - machasaṃ
    6. Phussanāmo – sīmu
    7. Mahāsivo – machasaṃ
    8. Cuḷadevoca - sīmu

    9. Sivatthero – machasaṃ

    [BJT Page 008] [\x 8/]

  2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ pārājikaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: dhaniyaṃ kumbhakāraputtaṃ ārabbha

    Kismiṃ vatthusminti: dhaniyo kumbhakāraputto rañño dārūni adinnāni 1- ādiyi, tasmiṃ vatthusmiṃ.

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: tīhī samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca [PTS Page 004] [\q 4/] samuṭṭhāti, na vācato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti

    Dutiyaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

    Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca.

    Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhiviniyo.

    Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti adhipātimokkhaṃ

    Kā vipattīti: asaṃvaro vipatti.

    Kā sampattīti: saṃvaro sampatti.

    Kā paṭipattīti: na evarūpaṃ karissāmiti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu.

    Kati atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattanti: dasa atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.

    Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca sikkhanti.

    Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

    Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

    Ke dhārentīti yesaṃ vattati te dhārenti.

    Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

    Kenābhatanti: paramparābhataṃ.

    1. Upāli dāsako ceva soṇako siggavo tathā,
    Moggaliputtena pañcamā ete jambusirivhaye.

    2. Tato mahindo iṭṭhiyo 2- uttiyo ceva sambalo 3-
    Bhaddanāmo ca paṇḍito,
    Ete nāgā mahāpaññā jambudipā idhāgatā.

    3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
    Nikāye pañca vācesuṃ satta ceva pakaraṇe

    4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
    Visārado kāḷasumano thero ca dīghanāmako,
    Dīghusumano ca paṇḍito.

    5. Punadeva 4- kāḷasumano nāgatthero ca buddharakkhito,
    Tissatthero ca medhāvi devatthero ca paṇḍito.

    6. Punadeva 4- sumano medhāvi vinaye ca visārado,
    Bahussuto cūḷanāgo gajo ca duppadhaṃsiyo.

    7. Dhammapāgitanāmo ca rohaṇo 5- sādhupujito,
    Tassa sisso mahāpañño khemanāmo tipeṭako, dīpe tārakarājāva paññāya atirocatha.

    8. Upatisso ca medhāvi phussadevo mahākathī
    Punadve sumano medhāvi pupphanāmo 6- bahussuto.

    9. Mahākathi mahāsīvo 7- piṭake sabbattha kovido,
    Punadeva upāli medhāvi vinaye ca visārado.

    10. Mahānāgo mahāpañño saddhammavaṃsakovido,
    Punadeva abhayo medhāvi piṭake sabbattha kovido.

    11. Tissatthero ca medhāvi vinaye ca visārado,
    Tassa sisso mahāpañño pupphanāmo bahussuto,
    Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

    12. Cuḷābhayo ca medhāvi vinaye ca visārado,
    Tissatthero ca medhāvi saddhammavaṃsakovido.

    13. Phussadevo ca 8- medhāvi vinaye ca visārado,
    Sīvattheroca 9- medhāvi vinaye sabbattha kovido.

    14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
    Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

  3. Tatiyaṃ pārājikaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhū aññamaññaṃ jīvitā voropesuṃ tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: tīhī samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti, na vācato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti

    Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

    Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca.

    Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhiviniyo.

    Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti adhipātimokkhaṃ

    Kā vipattīti: asaṃvaro vipatti.

    Kā sampattiti: saṃvaro sampatti.

    Kāpaṭipattiti: na evarūpaṃ karissāmiti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu.

    Kati atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattanti: dasa atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunaṃ puggalānaṃ niggabhāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.

    Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca sikkhanti.

    Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

    Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

    Ke dhārentīti yesaṃ vattati te dhārenti.

    Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

    Kenābhatanti: paramparābhataṃ.

    1. Upāli dāsako ceva soṇako siggavo tathā,
    Moggaliputtena pañcamā ete jambusirivhaye.

    2. Tato mahindo iṭṭhiyo 2- uttiyo ceva sambalo 3-
    Bhaddanāmo ca paṇḍito,
    Ete nāgā mahāpaññā jambudipā idhāgatā.

    3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
    Nikāye pañca vācesuṃ satta ceva pakaraṇe

    4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
    Visārado kāḷasumano thero ca dīghanāmako,
    Dīghusumano ca paṇḍito.

    5. Punadeva 4- kāḷasumano nāgatthero ca buddharakkhito,
    Tissatthero ca medhāvi devatthero ca paṇḍito.

    6. Punadeva 4- sumano medhāvi vinaye ca visārado,
    Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

    7. Dhammapālitanāmo ca rohaṇo 5- sādhupujito,
    Tassa sisso mahāpañño khemanāmo tipeṭako, dīpe tārakarājāva paññāya atirocatha.

    8. Upatisso ca medhāvi phussadevo mahākathī
    Punadve sumano medhāvi pupphanāmo 6- bahussuto.

    9. Mahākathi mahāsīvo 7- piṭake sabbattha kovido,
    Punadeva upāli medhāvi vinaye ca visārado.

    10. Mahānāgo mahāpañño saddhammavaṃsakovido,
    Punadeva abhayo medhāvi piṭake sabbattha kovido.

    11. Tissatthero ca medhāvi vinaye ca visārado,
    Tassa sisso mahāpañño pupphanāmo bahussuto,
    Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

    12. Cuḷābhayo ca medhāvi vinaye ca visārado,
    Tissatthero ca medhāvi saddhammavaṃsakovido.

    13. Phussadevo ca 8- medhāvi vinaye ca visārado,
    Sīvattheroca 9- medhāvi vinaye sabbattha kovido.

    14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
    Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

  4. Catutthaṃ pārājikaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

    Kaṃ ārabbhāti: vaggumudātiriye bhikkhū arabbha

    Kismiṃ vatthuminti: vaggumudātiriyā bhikkhū ginaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: tīhī samuṭṭhā nenahi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti, na vācato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti

    Catutthaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

    Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca.

    Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo.

    Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti adhipātimokkhaṃ

    Kā vipattīti: asaṃvaro vipatti.

    Kā sampattiti: saṃvaro sampatti.

    Kā paṭipattīti: na evarūpaṃ karissāmiti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu.

    Kati atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattanti: dasa atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.

    Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca sikkhanti.

    Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

    Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

    Ke dhārentīti yesaṃ vattati te dhārenti.

    Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

    Kenābhatanti: paramparābhataṃ.

    1. Upāli dāsako ceva soṇako siggavo tathā,
    Moggaliputtena pañcamā ete jambusirivhaye.

    2. Tato mahindo iṭṭhiyo 2- uttiyo ceva sambalo 3-
    Bhaddanāmo ca paṇḍito,
    Ete nāgā mahāpaññā jambudipā idhāgatā.

    3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
    Nikāye pañca vācesuṃ satta ceva pakaraṇe

    4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
    Visārado kāḷasumano thero ca dīghanāmako,
    Dīghusumano ca paṇḍito.

    5. Punadeva 4- kāḷasumano nāgatthero ca buddharakkhito,
    Tissatthero ca medhāvi devatthero ca paṇḍito.

    6. Punadeva 4- sumano medhāvi vinaye ca visārado,
    Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

    7. Dhammapāgitanāmo ca rohaṇo 5- sādhupujito,
    Tassa sisso mahāpañño khemanāmo tipeṭako, dīpe tārakarājāva paññāya atirocatha.

    8. Upatisso ca medhāvi phussadevo mahākathī
    Punadve sumano medhāvi pupphanāmo 6- bahussuto.

    9. Mahākathi mahāsīvo 7- piṭake sabbattha kovido,
    Punadeva upāli medhāvi vinaye ca visārado.

    10. Mahānāgo mahāpañño saddhammavaṃsakovido,
    Punadeva abhayo medhāvi piṭake sabbattha kovido.

    11. Tissatthero ca medhāvi vinaye ca visārado,
    Tassa sisso mahāpañño pupphanāmo bahussuto,
    Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

    12. Cuḷābhayo ca medhāvi vinaye ca visārado,
    Tissatthero ca medhāvi saddhammavaṃsakovido.

    13. Phussadevo ca 8- medhāvi vinaye ca visārado,
    Sīvattheroca 9- medhāvi vinaye sabbattha kovido.

    14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
    Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

  5. Catutthaṃ pārājikaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

    Kaṃ ārabbhāti: vaggumudātiriye bhikkhu arambha.

    Kismiṃ vatthuminti: vaggumudātiriyā bhikkhu ginaṃ aññamaññaṃ uttarimunassadhammaṃ vaṇṇaṃ bhāsiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Cattāro pārājikā niṭṭhitā.

    Tassuddānaṃ:

    Methunādinnadānañca manussaviggahuttari,
    Pārājikāni cattāri chejjavatthu asaṃsayāti.

    1. Adinnaṃ – machasaṃ

    [BJT Page 010] [\x 10/]

1. 2
Saṅghādisesa kaṇḍo


Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññatto, kaṃ ārabbha. Kismiṃ vatthusmiṃ, atthi tattha paññatti, anupaññatti anuppannapaññatti, sabbatthapaññatti padesapaññatti, sādhāraṇa paññatti asādhāraṇapaññatti, ekato paññatti ubhato paññatti, pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannaṃ, katamena uddesena uddesaṃ āgacchati, catunnaṃ vipattīnaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati. Ko tattha vinayo, ko tattha abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā vipatti, kā sampatti, kā paṭipatti, kati atthavase paṭicca bhagavatā upasaṅkamitavā asuviṃ mocentassa saṅghādiseso paññatto, ke sikkhanti, sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ, kenābhatanti:

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upaṅkamitvā asuciṃ mocentassa saṃghādiseso kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ seyyasakaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā seyyasako hatthena upakkamitvā asuviṃ mocesi, tasmiṃ vatthusmiṃ

    Atthi tattha paññatti, anupaññatti, anuppannapaññatti: ekā paññatti, ekā anupaññatti, anuppantapaññatti tasmīṃ natthi.

    Sabbattha paññatti padesapaññattīti: sabbattha paññatti.

    Sādhāraṇapaññatti asādhāraṇa paññatti: sādhāraṇapaññati.

    Ekato paññati ubhato paññattīti: ekato paññatti.

    Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ nidānapariyāpannaṃ.

    Katamena uddesena uddesaṃ āgacchatīti: tatiyena uddesena uddesaṃ [PTS Page 005] [\q 5/] āgacchati.

    Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti.

    Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: saṅghādisesāpattikkhandho.

    Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti, na vācato.

    [BJT Page 012] [\x 12/]

    Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

    Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca.

    Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo.

    Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti adhipātimokkhaṃ

    Kā vipattīti: asaṃvaro vipatti.

    Kā sampattiti: saṃvaro sampatti.

    Kā paṭipattiti: na evarūpaṃ karissāmiti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu.

    Kati atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññattanti dasa atthavase paṭicca bhagavatā upasaṅkamitvā asuciṃ mocentassa saṅghādiseso paññattaṃ saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunaṃ puggalānaṃ niggabhāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.

    Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca sikkhanti.

    Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

    Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

    Ke dhārentīti yesaṃ vattati te dhārenti.

    Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

    Kenābhatanti: paramparābhataṃ.

    1.Upāli dāsako ceva soṇako siggavo tathā,
    Moggaliputtena pañcamā ete jambusirivhaye.

    2. Tato mahindo iṭṭhiyo 2- uttiyo ceva sambalo 3-
    Bhaddanāmo ca paṇḍito,
    Ete nāgā mahāpaññā jambudipā idhāgatā.

    3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
    Nikāye pañca vācesuṃ satta ceva pakaraṇe

    4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
    Visārado kāḷasumano thero ca dīghanāmako,
    Dīghusumano ca paṇḍito.

    5. Punadeva 4- kāḷasumano nāgatthero ca buddharakkhito,
    Tissatthero ca medhāvi devatthero ca paṇḍito.

    6. Punadeva 4- sumano medhāvi vinaye ca visārado,
    Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

    7. Dhaomapāgitanāmo ca rohaṇo 5- sādhupujito,
    Tassa sisso mahāpañño khemanāmo tipeṭako, dīpe tārakarājāva paññāya atirocatha.

    8. Upatisso ca medhāvi phussadevo mahākathī
    Punadve sumano medhāvi pupphanāmo 6- bahussuto.

    9. Mahākathi mahāsīvo 7- piṭake sabbattha kovido,
    Punadeva upāli medhāvi vinaye ca visārado.

    10. Mahānāgo mahāpañño saddhammavaṃsakovido,
    Punadeva abhayo medhāvi piṭake sabbattha kovido.

    11. Tissatthero ca medhāvi vinaye ca visārado,
    Tassa sisso mahāpañño pupphanāmo bahussuto,
    Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

    12. Cuḷābhayo ca medhāvi vinaye ca visārado,
    Tissatthero ca medhāvi saddhammavaṃsakovido.

    13. Phussadevo ca 8- medhāvi vinaye ca visārado,
    Sīvattheroca 9- medhāvi vinaye sabbattha kovido.

    14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
    Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

  2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso kattha paññattanti: sāvatthiṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

    Kismiṃ vatthusminti: āyasmā udāyī mātugamena saddhiṃ kāyasaṃsaggaṃ samāpajji, tasmiṃ vatthusmiṃ.

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ eke samuṭaṭhanena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti na vācato - pe -

    [BJT Page 014] [\x 14/]

  3. Mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassa saṅghādiseso kattha paññattanti: sāvatthiyaṃ paññatto.

    Kaṃ ārabbhāti: āyasmantaṃ udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti: siyā kāyato ca cittato ca samuṭṭhāti, na vācato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  4. Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso kattha paññattoti: sāvatthīyaṃ paññatto.

    Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha.

    Kismiṃ vatthusminti: āyasmā udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ abhāsi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti: siyā kāyato ca cittato ca samuṭṭhāti, na vācato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  5. Sañcarittaṃ samāpajjantassa saṅghādiseso kattha paññattoti: sāvatthīyaṃ paññatto

    Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha.

    Kismiṃ vatthusminti: āyasmā udāyi sañcarittaṃ samāpajji, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhātīti: siyā kāyato samuṭṭhāti na vācato na cittato siyā vācato ca samuṭṭhāti, na citto siyā kāyato ca cittato ca samuṭṭhāti na [PTS Page 006] [\q 6/] vācato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  6. Saññācikāya kuṭiṃ kārāpentassa saṅghādiseso kattha paññattoti: āḷaviyaṃ paññatto

    Kaṃ ārabbhāti: āḷavake bhikkhū ārambha.

    Kismiṃ vatthusminti: āḷavakā bhikkhū saññācikāya kuṭiyo kārāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpatti samuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

    [BJT Page 016] [\x 16/]

  7. Mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso kattha paññattanti: kosambiyaṃ paññatto.

    Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha.

    Kismiṃ vatthusminti: āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  8. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṅghādiseso kattha paññattoti: rājagahe paññatto.

    Kaṃ ārabbhāti: mettayabhummajake bhikkhū ārabbha.

    Kismiṃ vatthusminti: mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti - pe -

  9. Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kañcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṅghādiseso kattha paññattoti: rājagahe paññatto

    Kaṃ ārabbhāti: mettiyabhummajake 1- bhikkhū ārabbha.

    Kismiṃ vatthusminti: mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājike dhammena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti - pe -

  10. Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajantassa saṅghādiseso kattha paññattoti: rājagahe paññatto

    Kaṃ ārabbhāti: devadattaṃ ārabbha.

    Kismiṃ vatthusminti: devadatto samaggassa saṅghassa bhedāya parakkami, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  11. Bhedakānuvattakānaṃ 2- bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajantānaṃ saṅghādiseso kattha paññattoti- rājagahe paññatto.

    1. Bhumajake - machasaṃ
    2. Bhedānuvattakānaṃ – machasaṃ

    [BJT Page 018] [\x 18/]

    Kaṃ ārabbhāti: sambule bhikkhū ārabbha.

    Kismiṃ vatthusminti: sambahulā bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā ahesuṃ vaggavādakā tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  12. Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya [PTS Page 007] [\q 7/] nappaṭinissajantassa saṅghādiseso kattha paññattoti: kosambiyaṃ paññatto.

    Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha.

    Kismiṃ vatthusminti: āyasmā chanto bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ akāsi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  13. Kuladusakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto

    Kaṃ ārabbhāti: assajipunabbasuke bhikkhū ārabbha.

    Kismiṃ vatthusminti: assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

    Terasa saṅghādisesā niṭṭhitā

    Tassuddānaṃ:

    Visaṭṭhi 1- kāyasaṃsaggaṃ - duṭṭhullaṃ attakāmataṃ, 2-
    Sañcarittaṃ kuṭī ceva - vihāro ca amulakaṃ.
    Kañci desañca bhedo ca - tasseva 3- anuvattakā,
    Dubbacaṃ kuladusañca - saṅghādisesā terasāti.

    1. Vissaṭṭhi - machasaṃ, sīmu 2.
    2. Atthakāmañca - machasaṃ, sīmu 1, 2
    3. Tatheva - sīmu 1, 2

    [BJT Page 020] [\x 20/]

1. 3
Aniyatakaṇḍo

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo aniyato kattha paññatto kaṃ ārabbha. Kismiṃ vatthusmiṃ, atthi tattha paññatti, anupaññatti anuppannapaññatti, sabbatthapaññatti padesapaññatti, sādhāraṇa paññatti asādhāraṇapaññatti, ekato paññatti ubhato paññatti, pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannaṃ, katamena uddesena uddesaṃ āgacchati, catunnaṃ vipattinaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati. Ko tattha vinayo, ko tattha abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā vipatti, kā sampatti, kā paṭipatti, kati atthavase paṭicca bhagavatā upasaṅkamitavā aniyato kattha paññatto, ke sikkhanti, sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ, kenābhatanti:

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambudadhena paṭhamo aniyato kattha paññattoti: sāvatthiyaṃ paññatto.

    Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha.

    Kismiṃ vatthusminti: āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchante āsane alaṃkammaniye nisajjaṃ kappesi, tasmiṃ vatthusmiṃ.

    Atthi tattha paññatti, anupaññatti, anuppannapaññattīti: ekā paññatti, anupaññatti anuppannapaññatti tasmiṃ natthi.

    Sabbattha paññatti padesapaññattiti: sabbattha paññatti.

    Sādhāraṇapaññatti asādhāraṇa paññatti: sādhāraṇapaññati.

    Ekato paññati ubhato paññattīti: ubhato paññatti.

    Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ nidānapariyāpannaṃ.

    Katamena uddesena uddesaṃ āgacchatīti: catutthena uddesena uddesaṃ āgacchati.

    Catunnaṃ vipattinaṃ katamā vipattīti: siyā sīlavipatti. Siyā ācāravipatti.

    Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: siyā pārājikāpattikkhandho. Siyā saṅghādisesāpattikkhandho, siyā pācittiyāpattikkhandho.

    Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti, na vācato.

    Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

    Sattannaṃ samathānaṃ katīhi samathehi sammatīti tīhi samathehi sammati: siyā sammukhāvinayena ca paṭiññātakaraṇena ca. Siyā tiṇavatthārane ca.

    Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo.

    Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti adhipātimokkhaṃ

    Kā vipattīti: asaṃvaro vipatti.

    [BJT Page 022] [\x 22/]

    Kā sampattīti: saṃvaro sampatti.

    Kā paṭipattīti: na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu.

    Kati [PTS Page 008] [\q 8/] atthavase paṭicca bhagavatā paṭhamo aniyato paññattoti: dasa atthavase paṭicca bhagavatā paṭhamo aniyato paññatto: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.

    Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca sikkhanti.

    Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

    Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

    Ke dhārentīti yesaṃ vattati te dhārenti.

    Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

    Kenābhatanti: paramparābhataṃ.

    1. Upāli dāsako ceva soṇako siggavo tathā,
    Moggaliputtena pañcamā ete jambusirivhaye.

    2. Tato mahindo iṭṭhiyo uttiyo ceva sambalo
    Bhaddanāmo ca paṇḍito,
    Ete nāgā mahāpaññā jambudipā idhāgatā.

    3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
    Nikāye pañca vācesuṃ satta ceva pakaraṇe

    4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
    Visārado kāḷasumano thero ca dīghanāmako,
    Dīghusumano ca paṇḍito.

    5. Punadeva kāḷasumano nāgatthero ca buddharakkhito,
    Tissatthero ca medhāvi devatthero ca paṇḍito.

    6. Punadeva sumano medhāvi vinaye ca visārado,
    Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

    7. Dhammapāgitanāmo ca rohaṇo sādhupujito,
    Tassa sisso mahāpañño khemanāmo tipeṭako,
    Dīpe tārakarājāva paññāya atirocatha.

    8. Upatisso ca medhāvi phussadevo mahākathī
    Punadve sumano medhāvi pupphanāmo 6- bahussuto.

    9. Mahākathi mahāsīvo piṭake sabbattha kovido,
    Punadeva upāli medhāvi vinaye ca visārado.

    10. Mahānāgo mahāpañño saddhammavaṃsakovido,
    Punadeva abhayo medhāvi piṭake sabbattha kovido.

    11. Tissatthero ca medhāvi vinaye ca visārado,
    Tassa sisso mahāpañño pupphanāmo bahussuto,
    Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

    12. Cuḷābhayo ca medhāvi vinaye ca visārado,
    Tissatthero ca medhāvi saddhammavaṃsakovido.

    13. Phussadevo ca medhāvi vinaye ca visārado,
    Sīvattheroca medhāvi vinaye sabbattha kovido.

    14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
    Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

  2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo aniyato kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ udāyi ārabbha

    Kismiṃ vatthusminti: āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ vatthusmiṃ.

    Atthi tattha paññatti, anupaññatti, anuppannapaññatti ekā paññatti, anupaññatti anuppannapaññatti tasmiṃ natthi.

    Sabbattha paññatti padesapaññattiti: sabbattha paññatti.

    Sādhāraṇapaññatti asādhāraṇa paññatti: sādhāraṇapaññatti.

    Ekato paññatti. Ubhato paññattīti: ubhato paññatti.

    Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ nidānapariyāpannaṃ.

    Katamena uddesena uddesaṃ āgacchatīti: catutthena uddesena uddesaṃ āgacchati.

    Catunnaṃ vipattīnaṃ katamā vipattīti: siyā sīlavipatti. Siyā ācāravipatti.

    Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: siyā pārājikāpattikkhandho. Siyā saṅghādisesāpattikkhandho, siyā pācittiyāpattikkhandho

    [BJT Page 024] [\x 24/]

    Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti, na vācato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca citto ca samuṭṭhāti.

    Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

    Sattannaṃ samathānaṃ katīhi samathehi sammatīti tīhi samathehi sammati: siyā sammukhāvinayena ca paṭiññātakaraṇena ca. Siyā tiṇavatthārakena ca. - Pe -

    Dve aniyatā niṭṭhitā.

    Tassuddānaṃ:

    Alaṃ kammaniyañceva - tatheva ca na heva kho,
    Aniyatā supaññattā - buddhaseṭṭhena tādināti.

1. 4
Nissaggiyakaṇḍo

1.4.1

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena atirekacīvaraṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū atirekacīvaraṃ dasāhātikkantaṃ dhāresuṃ, 1- tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  2. Ekarattaṃ ticīvarena vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthīyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahulā bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

    1. Atireka cīvaraṃ dhāresuṃ – machasaṃ

    [BJT Page 026] [\x 26/]

  3. Akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahulā bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahulā bhikkhū akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  4. Aññātikāya bhikkhuniyā purāṇacīvaraṃ [PTS Page 009] [\q 9/] dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthīyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

    Kismiṃ vatthusminti: āyasmā udāyi aññātikā bhikkhuniyā purāṇacīvaraṃ dhovāpesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: samuṭṭhāti - pe -

  5. Aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

    Kismiṃ vatthusminti: āyasmā udāyi aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahesi, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  6. Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthīyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmā upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpesi, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  7. Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā tatuttariṃ 1- cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha.

    1. Tatuttari – machasaṃ

    [BJT Page 028] [\x 28/]

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpatti samuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  8. Pubbe appavāritassa aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthīyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  9. Pubbe appavāritassa aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  10. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena cīvaraṃ abhinipphādentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: [PTS Page 010] [\q 10/] sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto upāsakena ajjanaho 1- bhante āgamehi ti vuccamāno nāgamesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe - Kathinavaggo paṭhamo.

    1. Ajjuṇho - sīmu. 1, 2
    2. Ajjuṇho - machasaṃ,

    [BJT Page 030] [\x 30/]

1.4.2

  1. Kosiyamissakaṃ satthataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: āḷaviyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū kosiyakārake upaṅkamitvā evamāhaṃsu: 'bahū āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ satthataṃ kātu'nti, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  2. Suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

  3. Anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū thokaññeva odātānaṃ ante 1- ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

  4. Anuvassaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahulā bhikkhū anuvassaṃ santhataṃ kārāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

    1. Odātaṃ ante - machasaṃ
    2. Odātānaṃ ante ante - simu. 1

    [BJT Page 032] [\x 32/]

  5. Anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisidanasanthataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha.

    Kismiṃ vatthusminti: sambahulā bhikkhū santhatāni ujjhitvā āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  6. Eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthīyaṃ paññattaṃ.

    Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

    Kismiṃ vatthusminti: aññataro bhikkhu eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmesi.

    Tasmiṃ vatthusmiṃ

    Ekā paññatti,
    [PTS Page 011] [\q 11/]

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato - pe -

  7. Aññātikāya bhikkhuniyā eḷakalomāni dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sakkesu paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhu aññātikāhi bhikkhunīhi eḷakalomāni dhovāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  8. Rūpiyaṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto rūpiyaṃ paṭiggahesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

  9. Nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha.

    [BJT Page 034] [\x 34/]

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  10. Nānappakārakaṃ kayavikkayaṃ samāpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajji, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

    Kosiyavaggo dutiyo.

1.4.3

  1. Atirekapattaṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiye bhikkhū atirekapattaṃ dhāresuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  2. Ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sakkesu paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiye bhikkhū appamattakenapi bhinnena appamattakenapi

    khaṇḍena vilikhitamattenapi bahū patte viññāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

    [BJT Page 036] [\x 36/]

  3. Bhesajjāni paṭiggahetvā sattāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule [PTS Page 012] [\q 12/] bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahule bhikkhū bhesajjāni paṭiggahetvā sattāhaṃ atikkāmesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

  4. Atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesantassa nissaggiyaṃ pācittiyaṃ

    kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  5. Bhikkhussa sāmaṃ cīvaraṃ datvā kupitena anattamanena acchindantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā anattamano acchindi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  6. Sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

    [BJT Page 038] [\x 38/]

  7. Pubbe appavāritassa aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā civare vikappaṃ āpajji, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  8. Accekacīvaraṃ paṭiggahetvā civarakālasamayaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahule bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: kaṭhinake - pe -

  9. Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahule bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasiṃsu, [PTS Page 013] [\q 13/] tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

  10. Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe - Pattavaggo tatiyo.

    [BJT Page 040] [\x 40/]


    Tassuddānaṃ: -

    Dasekaratti māso ca - dhovanañca paṭiggaho,
    Aññātakañca 1- uddissa - ubhinnaṃ dutakena ca.

    Kosiyā suddha dvebhāgā - chabbassāni nisīdanaṃ,
    Dve ca lomāni uggaṇhe - ubho nānappakārakā,

    Dve ca pattāni bhesajjaṃ - vassikā dānapañcamaṃ,
    Sāmaṃ vāyāpanacceko - sāsaṅkaṃ saṅghikena cāti.

    Tiṃsanissaggiyā pācittiyā niṭṭhitā.

1. 5
Pācittiyakaṇḍo

1.5.1

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sampajānamusāvāde pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: hatthakaṃ sakyupattaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā hatthako sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā paṭijāni paṭijānitvā avajāni, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca cittato ca samuṭṭhāti, na vācato. Siyā vācato ca cittato ca samuṭṭhāti, na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  2. Omasavāde pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    1. Aññātaṃ tañca – machasaṃ

    [BJT Page 042] [\x 42/]

  3. Bhikkhupesuññe pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃhariṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  4. Anupasampannaṃ padaso dhammaṃ vācentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū upāsake padaso dhammaṃ
    [PTS Page 014] [\q 14/] vācesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā vācato samuṭṭhāti, na kāyato na cittato. Siyā vācato ca cittato ca samuṭṭhāti, na kāyato - pe -

  5. Anupasampannena uttariṃ dvirattatirattaṃ sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattanti: āḷaviyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahule bhikkhū anupasampannena sahaseyyaṃ kappesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti, na vācato - pe -

  6. Mātugāmena sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ anuruddhaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā anuruddhaṃ mātugāmena sahaseyyaṃ kappasi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - phaḷakalomake.

    1. Bhaṇḍantā – machasaṃ

    [BJT Page 044] [\x 44/]


  7. Mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

    Kismiṃ vatthusminti: āyasmā udāyī mātugāmassa dhammaṃ desesi, tasmiṃ vatthusmiṃ

    Ekā paññatti, dve anupaññattiyo.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe – padasodhamme

  8. Anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocentassa pācittiyaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

    Kaṃ ārabbhāti: vaggumudātiriyā bhikkhū ārabbha

    Kismiṃ vatthusminti: vaggumudātiriyā bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na cācato na cittato. Siyā vācato samuṭṭhāti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhāti, na cittato - pe -

  9. Bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  10. Paṭhaviṃ khaṇantassa pācittiyaṃ kattha paññattanti: āḷaviyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āḷavike bhikkhū ārabbha

    Kismiṃ vatthusminti: āḷavikā bhikkhū paṭhaviṃ khaṇiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    Musāvādavaggo paṭhamo.

    [BJT Page 046] [\x 46/]
    [PTS Page 0015 [\q 15/] ]

1.5.2

  1. Bhūtagāmapātavyatāya pācittiyaṃ kattha paññattanti: āḷaviyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āḷavike bhikkhū ārabbha

    Kismiṃ vatthusminti: āḷavikā bhikkhū rukkhaṃ chindiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: - pe -

  2. Aññavādake vihesake pācittiyaṃ kattha paññattanti; kosambiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā channo saṅghamajjhe āpattiyā anuyuñjiyamāno aññena aññaṃ

    1- paṭicari, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  3. Ujjhāpanake khīyanake pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: mettiyabhummajake bhikkhū ārabbha

    Kismiṃ vatthusminti: mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  4. Saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahulā bhikkhū saṅghikaṃ senāsanaṃ ajjhokāse santharitvā anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – pe kaṭhinake.

    1. Aññenaññaṃ - machasaṃ, syā

    [BJT Page 048] [\x 48/]

  5. Saṅghikevihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sattarasavaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: sattarasavaggiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake.

  6. Saṅghike vihāre jānaṃ pubbūpagataṃ bhikkhuṃ anupakhajja seyyaṃ kappentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti na vācato - pe -

  7. Bhikkhuṃ kupitena anattamanena saṅghikā vihārā nikkaḍḍhantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū tupitā anattamanā bhikkhuṃ saṅghikā vihārā nikkaḍḍhiṃsu, [PTS Page 016] [\q 16/] tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  8. Saṅghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

    Kismiṃ vatthusminti: aññataro bhikkhu saṅghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti, na vācato - pe -

    [BJT Page 050] [\x 50/]

  9. Dvittipariyāye adhiṭṭhahitvā tatuttariṃ adhiṭṭhahantassa pācittiyaṃ kattha paññattanti: kosambiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpesi.

    Punappunaṃ limpāpesi. Atibhāriko vihāro paripaṭi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  10. Jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcantassa pācittiyaṃ kattha paññattanti: āḷaviyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āḷavike bhikkhū ārabbha

    Kismiṃ vatthusminti: āḷavikā bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñciṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: - pe -

    Bhūtagāmavaggo dutiyo.

1.5.3

  1. Asammatena bhikkhuniyo ovadantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū asammatā bhikkhuniyo ovadiṃsu, tasmiṃ vatthusmiṃ

    Atthi tattha paññatti anupaññatti anuppannapaññattīti: ekā paññatti, ekā anupaññatti.

    Anuppannapaññatti tasmiṃ natthi.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā vācato samuṭṭhāti na kāyato na cittato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato - pe -

  2. Atthaṅgate suriye bhikkhuniyo ovadantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ cullapanthakaṃ 1- ārabbha

    Kismiṃ vatthusminti: āyasmā cullapanthako atthaṅgate suriye bhikkhuniyo ovadi, tasmiṃ vatthusmiṃ

    1. Cuḷapanthakaṃ – machasaṃ

    [BJT Page 052] [\x 52/]

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: padasodhamme - pe -

  3. Bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadantassa pācittiyaṃ kattha paññattanti: sakkesu paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū [PTS Page 017] [\q 17/] bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake.

  4. Āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: - pe -

  5. Aññātikāya bhikkhuniyā cīvaraṃ dentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

    Kismiṃ vatthusminti: aññataro bhikkhu aññātikāya bhikkhuniyā cīvaraṃ adāsi, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  6. Aññātikāya bhikkhuniyā cīvaraṃ sibbentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

    Kismiṃ vatthusminti: āyasmā udāyī aññātikāya bhikkhuniyā cīvaraṃ sibbesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

    [BJT Page 054] [\x 54/]

  7. Bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na vācato na cittato siyā kāyato ca vācato ca samuṭṭhāti, na cittato siyā kāyato ca cittato ca samuṭṭhāti, na cāvato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  8. Bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāmaṃ abhiruhantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

  9. Jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: devadattaṃ ārabbha

    Kismiṃ vatthusminti: devadatto jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñji, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti, na vācato - pe -
    [PTS Page 018] [\q 18/]

  10. Bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

    Kismiṃ vatthusminti: āyasmā udāyī bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti, na vācato - pe -

    Ovādavaggo tatiyo.

    [BJT Page 056] [\x 56/]

1.5.4

  1. Tatuttariṃ āvasathapiṇḍaṃ bhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū anuvasitvā āvasathapiṇḍaṃ bhuñajiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - phaḷakalomake.

  2. Gaṇabhojane pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: devadattaṃ ārabbha

    Kismiṃ vatthusminti: devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñji, tasmiṃ vatthusmiṃ

    Ekā paññatti, sattaanupaññattiyo.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe – eḷakalomakake

  3. Paramparabhojane pācittiyaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahulā bhikkhū aññatra nimantitā aññatra bhuñjiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti. Catasso 1- anupaññattiyo.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - kaṭhinake.

  4. Dvattipattapūre pūve paṭiggahetvā tatuttariṃ paṭigaṇhantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahule bhikkhū na mattaṃ jānitvā paṭiggahesuṃ tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

    1. Tisso – syā

    [BJT Page 058] [\x 58/]

  5. Bhuttāvinā pavāritena anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahulā bhikkhū bhuttāvino pavāritā aññatra bhuñjiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - kaṭhinake.

  6. Bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavārentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

    Kismiṃ vatthusminti: aññataro bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanīyena abhihaṭṭhuṃ pavāresi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -
    [PTS Page 019] [\q 19/]

  7. Vikāle khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: sattarasavaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - eḷakalomake.

  8. Sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ belaṭṭhisīsaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā belaṭṭhisīso sannidhikārakaṃ bhojanaṃ bhuñji, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - eḷakalomake.

    [BJT Page 060] [\x 60/]

  9. Paṇītabhojanāni attano atthāya viññāpetvā bhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjaṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

  10. Adinnaṃ mukhadvāraṃ āhāraṃ āharantassa pācittiyaṃ kattha paññattanti: vesāḷiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

    Kismiṃ vatthusminti: aññataro bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhāresi, 1- tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - eḷakalomake.

    Bhojanavaggo catuttho.

1.5.5

  1. Aceḷakassa vā paribbājakassa vā paribbajikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dentassa pācittiyaṃ kattha paññattanti: vesāḷiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ ānandaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā ānando aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi2- samuṭṭhānehi samuṭṭhāti - pe - eḷakalomake.

  2. Bhikkhuṃ ehāvuso 'gāmaṃ vā nigamaṃ vā piṇḍāya pavisissā mā'ti tassa dāpetvā vā adāpetvā vā uyyojentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto bhikkhuṃ 'ehāvuso gāmaṃ piṇḍāya pavisissāmā'ti tassa adāpetvā uyyojesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    1. Āhari – machasaṃ
    2. Tīhi - sīmu. 1, 2

    [BJT Page 062] [\x 62/]


  3. Sabhojane kule anupakhajja nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ kappesi, tasmiṃ vatthusmiṃ

    Ekā [PTS Page 020] [\q 20/] paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato

  4. Mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.

  5. Mātugāmena saddhiṃ eko ekāya raho nissajjaṃ kappentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.

  6. Nimantitena samattena santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā 1kulesu cārittaṃ āpajjantassa pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto nimantito sabhatto samāno purebhattampi pacchābhattampi kulesu cārittaṃ āpajji, tasmiṃ vatthusmiṃ

    Ekā paññatti, catasso anupaññattiyo.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake.

    1. Pure bhattaṃ pacchābhattaṃ – machasaṃ

    [BJT Page 064] [\x 64/]

  7. Tatuttariṃ bhesajjaṃ viññāpentassa pācittiyaṃ kattha paññattanti: sakkesu paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū mahānāmena sakkena ajjanho bhante āgamethāti vuccamānā nāgamesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  8. Uyyuttaṃ senaṃ dassanāya gacchantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, ekā anupaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe – eḷakalomake

  9. Atirekatirattaṃ senāya vasantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū atirekatirattaṃ senāya vasiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - eḷakaḷomake.

  10. Uyyodhikaṃ gacchantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ [PTS Page 021] [\q 21/] paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū uyyodhikaṃ agamaṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - eḷakalomake.

    Aceḷakavaggo pañcamo.

    [BJT Page 066] [\x 66/]

1.5.6

  1. Surāmerayapāne pācittiyaṃ kattha paññattanti: kosambibaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmā sāgataṃ ārabbha

    Kismiṃ vatthusminti: āyasmā sāgato majjaṃ pivi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na vācato na cittato. Siyā kāyato ca cittato ca samuṭṭhāti, na cācato - pe -

  2. Aṅgulipatodake pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhuṃ aṅgulipatodakena hāsesuṃ tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti, na vācato - pe -

  3. Udake hassadhamme 1- pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sattarasavaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: sattarasavaggiyā bhikkhū aciravatiyā nadiyā udake kīḷiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti, na vācato - pe -

  4. Anādariye pācittiyaṃ kattha paññattanti: kosambiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā channo anādariyaṃ akāsi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  5. Bhikkhuṃ bhiṃsāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    1. Hasadhamme – machasaṃ

    [BJT Page 068] [\x 68/]

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  6. Jotiṃ samādahitvā visibbentassa pācittiyaṃ kattha paññattanti: bhaggesu paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahulā bhikkhū jotiṃ samādahitvā visibbesuṃ tasmiṃ vatthusmiṃ

    Ekā paññatti, dve anupaññattiyo

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  7. Orenaddhamāsaṃ nahāyantassa pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahule bhikkhū rājānampi passitvā na mattaṃ jānitvā nahāyiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, cha anupaññattiyo

    Sabbattha paññatti padesapaññattīti: padesapaññatti.

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - eḷakalomake.
    [PTS Page 022] [\q 22/]

  8. Anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahulā bhikkhū attano cīvaraṃ na sañjāniṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe – eḷakalomake

  9. Bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ 1paribhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñji, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake.

    1. Appaccuddhāraṇaṃ – machasaṃ
    2. Appaccuddhārakaṃ – syā

    [BJT Page 070] [\x 70/]

  10. Bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhūnaṃ pattampi civarampi apanidhesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    Surāmerayavaggo chaṭṭho.

1.5.7

  1. Sañcicca pānaṃ jīvitā voropentassa pācittiyaṃ kattha paññattanti: sāvatthīyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

    Kismiṃ vatthusminti: āyasmā udāyi sañcicca pāṇaṃ jīvitā voropesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  2. Jānaṃ sappāṇakaṃ udakaṃ paribhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  3. Jānaṃ yathādhammaṃ nihatādhikaraṇaṃ puna kammāya ukkoṭentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ puna kammāya ukkoṭesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    [BJT Page 072] [\x 72/]


  4. Bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: aññataraṃ [PTS Page 023] [\q 23/] bhikkhuṃ ārabbha

    Kismiṃ vatthusminti: aññataro bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādesi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca citatto ca samuṭṭhāti - pe -

  5. Jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahulā bhikkhū jānaṃ ūnavīsativassaṃ upasampādesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  6. Jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

    Kismiṃ vatthusminti: aññataro bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca cittato ca samuṭṭhāti, na vācato siyā kāyato ca vācato ca citto ca samuṭṭhāti - pe -

  7. Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

    Kismiṃ vatthusminti: aññataro bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

  8. Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    [BJT Page 074] [\x 74/]

    Kaṃ ārabbhāti: ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha

    Kismiṃ vatthusminti: ariṭṭho bhikkhu gaddhabādhipubbo pāpikaṃ diṭṭhiṃ 1- yāvatatiyaṃ samanubhāsanāya nappaṭinissajji, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca citatto ca samuṭṭhāti - pe -

  9. Jānaṃ tathāvādinā bhikkhunā 2- akatānudhammena 3- taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā akatānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñajiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  10. Jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ
    [PTS Page 024] [\q 24/] kaṇṭakaṃ samaṇuddesaṃ upalāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    Sappāṇakavaggo sattamo.

1.5.8

  1. Bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ āvuso etasmiṃ sikkhāpade yāva nāññaṃ bhikkhuṃ viyattaṃ 4- vinayadharaṃ paripucchissāmīti bhaṇantassa pācittiyaṃ kattha paññattanti: kosambiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha

    1. Pāpikāya diṭṭhiyā - simu 2 machasaṃ
    2. (Ariṭṭhena) bhikkhunā - simu 2
    3. Akaṭānudhammena - machasaṃ
    4. Byattaṃ, machasaṃ

    [BJT Page 076] [\x 76/]


    Kismiṃ vatthusminti: āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi, yāva nāññaṃ bhikkhuṃ viyattaṃ vinayadharaṃ paripucchissāmīti bhaṇi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  2. Vinayaṃ vīvaṇṇentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū vinayaṃ vivaṇṇesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  3. Mohanake pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū mohesuṃ tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  4. Bhikkhussa kupitena anattamanena pahāraṃ dentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ pahāraṃ adaṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti, na vācato - pe -

  5. Bhikkhussa kupitena anattamanena talasattikaṃ uggirantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ talasattikaṃ uggiriṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti, na vācato - pe -

    [BJT Page 078] [\x 78/]


  6. Bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  7. Bhikkhussa sañcicca kukkuccaṃ upadahantassa 1- pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  8. Bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ [PTS Page 025] [\q 25/] vivādāpannānaṃ upassutiṃ tiṭṭhantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhahiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti, na vācato siyā kāyato ca vācato ca citatto ca samuṭṭhāti - pe -

  9. Dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khiyanadhammaṃ āpajjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khī*yanadhammaṃ āpajjiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  10. Saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā vuṭṭhāyāsanā pakkamantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

    1. Uppādentassa - syā.

    [BJT Page 080] [\x 80/]


    Kismiṃ vatthusminti: aññataro bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkami. 2- Tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  11. Samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjantassa pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  12. Jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    Sahadhammikavaggo aṭṭhamo.

1.5.9

  1. Pubbe appaṭisaṃviditena rañño antepuraṃ pavisantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ ānandaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ pāvisi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe – kaṭhinake

  2. Ratanaṃ uggaṇhantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ [PTS Page 026] [\q 26/] paññattaṃ.

    Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

    2. Pakkāmi – machasaṃ

    [BJT Page 082] [\x 82/]

    Kismiṃ vatthusminti: aññataro bhikkhu ratanaṃ uggahesi, tasmiṃ vatthusmiṃ

    Ekā paññatti, dve anupaññattiyo

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  3. Santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū vikāle gāmaṃ pavisiṃsu, tasmiṃ vatthusmiṃ

    Ekā paññatti, tisso anupaññattiyo

    Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe – kaṭhinake

  4. Aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpentassa pācittiyaṃ kattha paññattanti: sakkesu paññattaṃ.

    Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

    Kismiṃ vatthusminti: sambahulā bhikkhū na mattaṃ pānitvā bahū sucīghare viññāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  5. Pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā upanando sakyaputto ucce mañce sayi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  6. Mañcaṃ vā pīṭhaṃ vā tulonaddhaṃ kārāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū mañcampi pīṭhampi 1tulonaddhaṃ kārāpesuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

    1. Mañcaṃ vā pīṭhaṃ vā – sīmu
    2 machasaṃ

    [BJT Page 084] [\x 84/]

  7. Pamāṇātikkantaṃ nisīdanaṃ kārāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū appamāṇikāni nisīdanāni dhāresuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  8. Pamāṇātikkantaṃ kaṇḍupaṭicchādiṃ kārāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū appamāṇikāyo kaṇḍupaṭicchādiyo dhāresuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  9. Pamāṇātikkantaṃ vassikasāṭikaṃ kārāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

    Kismiṃ vatthusminti: chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāresuṃ, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -
    [PTS Page 027] [\q 27/]

  10. Sugatacīvarappamāṇāṃ cīvaraṃ kārāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: āyasmantaṃ nandaṃ ārabbha

    Kismiṃ vatthusminti: āyasmā nando sugatacīvarappamāṇaṃ cīvaraṃ dhāresi, tasmiṃ vatthusmiṃ

    Ekā paññatti,

    Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

    Rājavaggo navamo.

    Dvenavuti pācittiyā niṭṭhitā.

    [BJT Page 086] [\x 86/]


    Tassuddānaṃ:

    1. Musā omasa pesuññā - padaso dve nipajjanā,
    Desanā rocanā ceva - duṭṭhullāpatti khaṇanā.

    2. Bhūtaññavāda 1- ujjhāyī - mañco seyyā ca vuccati,
    Pubbanikkaḍḍhanāhacca 2- - dvāraṃ sappāṇakena ca.

    3. Asammatā atthaṅgate - upassayāmisena ca,
    Dade sibbe vidhānena - nāvā bhuñjeyya ekato

    4. Piṇḍaṃ gaṇaṃ paraṃ pūvaṃ - pavārito pavāritaṃ,
    Vikālaṃ sannidhi khīraṃ - dantapoṇena te dasa.

    5. Aceḷakā uyyokhajja 3- - paṭicchannaṃ rahena ca,
    Nimantito paccayehi - senāvasathuyyodhikaṃ.

    6. Surā aṅguli hāso ca - anādariyañca bhiṃsanā,
    Joti nahāna dubbaṇṇā - sāmaṃ apanidhena ca.

    1. Bhūtaṃ aññāya, machasaṃ
    2. Pubbe nikkaḍḍhanā - machasaṃ
    3. Acelakānupakhajja – si

    [BJT Page 088] [\x 88/]

    7. Sañciccūdaka kammā ca - duṭṭhullaṃ ūnavīsati,
    Theyya itthi avadesaṃ - saṃvāsenāsitena ca.

    8. Sahadhammika vilekhā - meho pahārenuggire.
    Amūlakañca sañcicca - sossāmi khīye pakkame.
    Saṅghena cīvaraṃ datvā - pariṇāmeyya puggalo.

    9. Raññañca ratanaṃ sattaṃ - sūcī mañco ca tulakā
    Nisīdanaṃ kaṇḍucchādi - vassikā sugatena cāti.

    Tesaṃ vaggānaṃ uddānaṃ:

    Musā bhūtā ca ovādo - bhojanāceḷakena ca,
    Surā sappāṇakā dhammo - rājavaggena te navāti.

Input By Srilanka Tipitaka Project

Related Links:
www.sub.uni-goettingen.de