Saturday, November 08, 2008

Vinayapiṭake (Pārājikapāḷi) Part IV

Vinayapiṭake

Peyyālapaṇṇarasakaṃ niṭṭhitaṃ.

Paccayapaṭisaṃyuttavārakathā niṭṭhitā.

Uttarimanussadhammacakkapeyyālaṃ niṭṭhitaṃ.

Anāpatti adhimānena, anullapanādhippāyassa, ummattakassa, khittacittassa, vedanaṭṭassa,
ādikammikassāti.

[BJT Page 236] [\x 236/]

Vinītavatthu

Uddānagāthā.

Adhimānena-1. 'Raññamhi piṇḍopajjhāriyāpatho,
Saññojanā raho dhammā vihāre paccupaṭṭhito.

Na dukkaraṃ viriyamathopi maccuno yassāvuso vippaṭisāri sammā,
Viriyena yogena ārādhanāya atha vedanāya apare duve.

Brāhmaṇe pañcavatthūni aññabyākaraṇā tayo,
Agārāvaraṇā kāmā rati vāpi ca pakkamo.

Aṭṭhipesi ubho gāvo ghātakā piṇḍo sākuṇiko nicchavorabbhi
Asi ca sūkari satti māgavi usu ca kāraṇiko sūci sārathī.

Yo ca sibbīyati sūcako hi so aṇḍahārī ahu gāmakūṭako,
Kūpe nimuggo hi so pāradāriko guthakhādi ahu duṭṭhabrāhmaṇo.

Nicchavitthi aticārinī ahu maṅgulitthi ahu ikkhaṇitthikā,
Okilinī sapattaṅgārokiri sīsacchinno ahu coraghātako.

Bhikkhu bhikkhuṇī sikkhamānā sāmaṇero atha sāmaṇerikā,
Kassapassa vinayassa pabbajuṃ pāpakammamakariṃsu tāvade.

Tapodā rājagahe yuddhaṃ nāgānogāhanena ca,
Sobhito arahaṃ bhikkhu pañca kappasataṃ sareti.

  1. Tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ vyākāsi. Tassa kukkuccaṃ ahosi: 'bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno'ti. Atha kho so bhikkhu bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu adhimānenāti. (1)

  2. Tena kho pana samayena aññataro bhikkhu paṇidhāya [PTS Page 101] [\q 101/] araññe viharati "evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya araññe vatthabbaṃ, yo vaseyya, āpatti dukkaṭassāti. (2)
    1. Adhimāne. Machasaṃ

    [BJT Page 238] [\x 238/]


  3. Tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya carati. "Evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya piṇḍāya caritabbaṃ. Yo careyya āpatti dukkaṭassāti. (3)

  4. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "ye āvuso ambhākaṃ upajjhāyassa saddhivihārikā sabbeva arahanto"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe- kiñcitto vaṃ bhikkhūti. Ullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu pārājikassa, āpatti thullaccayassāti. (5)

  5. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "ye āvuso amhākaṃ upajjhāyassa antevāsikā sabbeva mahiddhikā mahānubhāvā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- kiñcitto tvaṃ bhikkhūti. Ullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (5)

  6. Tena kho pana samayena aññataro bhikkhu paṇidhāya caṅkamati - paṇidhāya tiṭṭhati - paṇidhāya nisīdati - paṇidhāya seyyaṃ kappeti "evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya -peseyyā kappetabbā. Yo kappeyya, āpatti dukkaṭassāti. (6-9)

  7. Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso saññojanā pahīnā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (10)

  8. Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati. Paracittavidū bhikkhu taṃ bhikkhuṃ apasādesi: "mā āvuso evarūpaṃ abhaṇi. Nattheso tuyha"nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu pārājikassa; āpatti dukkaṭassāti. (11)

  9. Tena kho pana samayena [PTS Page 102] [\q 102/] aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati. Devatā naṃ bhikkhuṃ apasādesi: "mā bhante evarūpaṃ abhaṇi. Nattheso tuyha"nti. Tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa; āpatti dukkaṭassāti. (12)

  10. Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca: yo āvuso tuyhaṃ vihāre vasati, so bhikkhu arahā'ti. So ca tassa vihāre vasati. Tassa kukkuccaṃ ahosi -pe- kiñcitto tvaṃ bhikkhūti? "Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (13)

    [BJT Page 240] [\x 240/]


  11. Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca: "yaṃ tvaṃ āvuso upaṭṭhesi cīvarapiṇḍapātasenāsanagilānapaccaya-1. Bhesajjaparikkhārena, so bhikkhu arahā'ti. So ca taṃ upaṭṭheti cīvarapiṇḍapātasenāsanagilānapaccaya-1. Bhesajjaparikkhārena. Tassa kukkuccaṃ ahosi -pe- kiñcitto tvaṃ bhikkhū?Ti. "Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (14)

  12. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Na āvuso dukkaraṃ aññaṃ byākātu"nti tassa kukkuccaṃ ahosi. Ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ: "ahañcamhi na bhagavato sāvako kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi -pekiñcitto tvaṃ bhikkhūti? "Anullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu anullapanādhippāyassāti. (15)

  13. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo āraddhaviriyenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (16)

  14. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "mā kho āvuso bhāyī"ti. "Nāhaṃ āvuso maccuno bhāyāmī"ti. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (17)

  15. Tena kho pana [PTS Page 103] [\q 103/] samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "mā kho āvuso bhāyī"ti. "Yo nūnāvuso vippaṭisāri assa, so bhāyeyyā"ti. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (18)

  16. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo sammāpayuttenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (19)

  17. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo āraddhaviriyenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (20)
    1. Gilānappaccaya, machasaṃ.

    [BJT Page 242] [\x 242/]


  18. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo yuttayogenā"ti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (21)

  19. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ: "kaccāvuso khamanīyaṃ, kacci yāpanīya"nti. "Nāvuso sakkā yena vā tena vā adhivāsetu"nti. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu anullapanādhippāyassāti. (22)

  20. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "kaccāvuso khamanīyaṃ kacci yāpanīya"nti. "Nāvuso sakkā puthujjanena adhivāsetu"nti. Tassa kukkuccaṃ ahosi. -Pe- kiñcitto tvaṃ bhikkhūti? "Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti.

  21. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca: "āyantu bhonto arahanto"ti. Tesaṃ kukkuccaṃ ahosi, "mayañcamha anarahanto-1. Ayañca brāhmaṇo amhe arahantavādena samudācarati. Kathannukho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- anāpatti bhikkhave pasādabhaññeti. (24)

  22. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca: "nisīdantu bhonto arahanto"ti. -Pe-"bhuñjantu bhonto arahanto"ti. -Pe-"tappantu-2. Bhonto arahanto"ti. -Pe- gacchantu bhonto arahanto"ti. Tesaṃ kukkuccaṃ ahosi: mayañcamha anarahanto. Ayañca brāhmaṇo amhe arahantavādena samudācaranti. Kathannukho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- anāpatti bhikkhave pasādabhaññeti. (25-28)

  23. Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso āsavā pahīnā"ti. Tassa kukkuccaṃ ahosi. -Pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (29)

  24. Tena [PTS Page 104] [\q 104/] kho pana samayena aññataro bhikkhū aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso ete dhammā saṃvijjantī"ti. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (30)

  25. Tena kho pana samayena aññataro bhikkhū aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "ahampāvuso tesu dhammesu sandissāmī"ti. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (31)
    1. Na arahanto. Sīmu.
    2. Tappentu. Bahusu.

    [BJT Page 244] [\x 244/]


  26. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "ehi bhante, agāraṃ ajjhāvasāti. " "Abhabbo kho āvuso mādiso agāraṃ ajjhāvasitu"nti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (32)

  27. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "ehi bhante, kāme paribhuñjā"ti "āvaṭā me āvuso kāmā"ti. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu anullapanādhippāyassāti. (33)

  28. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "abhiramasi bhante"ti. "Abhirato ahaṃ āvuso paramāya abhiratiyā"ti. Tassa kukkuccaṃ ahosi. 'Ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ: ahañcamhi na bhagavato sāvako, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi. "Kiñcitto tvaṃ bhikkhū?"Ti. "Anullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu anullapanādhippāyassāti. (34)

  29. Tena kho pana samayena sambahulā bhikkhū katikaṃ katvā aññatarasmiṃ āvāse vassaṃ upagacchiṃsu: "yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ mayaṃ arahāti jānissamā"ti. Aññataro bhikkhu maṃ arahāti jānantuti tamhā āvāsā paṭhamaṃ pakkami. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (35)

  30. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca: "āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā"ti. "Evamāvuso"ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.

  31. Atha kho āyasmā mahāmoggallāno gijjhakūṭā [PTS Page 105] [\q 105/] pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvakāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: "ko nu kho āvuso moggallāna, hetu ko paccayo sītassa pātukammāyā"ti. "Akālo kho āvuso lakkhaṇa, etassa pañhassa, -1. Bhagavato maṃ santike etaṃ pañhaṃ pucchā"ti.
    1. Pañhassa byākaraṇāya syā.

    [BJT Page 246] [\x 246/]


  32. Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: "idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sītaṃ pātvakāsi. Ko nu kho āvuso moggallāna, hetu ko paccayo sītassa pātukammāyā"ti. Idāhaṃ-1. Āvuso gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā phāsulantarikāhi vitudanti-2. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso etadahosi: "acchariyaṃ vata bho abbhutaṃ vata bho, evarūpopi nāma satto bhavissati. Evarūpopi nāma yakkho bhavissati, evarūpopi nāma attabhāvapaṭilābho bhavissatī"ti. Bhikkhū ujjhāyanti, khīyanti, vipācenti: "uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī"ti.

  33. Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā, dakkhati vā, sakkhiṃ vā karissati. Pubbeva me so bhikkhave satto diṭṭho ahosi. Apivāhaṃ na vyākāsiṃ, ahañcetaṃ vyākareyyaṃ, pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (36)

  34. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantiṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-3. Sā sudaṃ aṭṭassaraṃ [PTS Page 106] [\q 106/] karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe ghogātako ahosi. (37)

  35. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupativā anupativā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sākuṇiko ahosi. (38)

  36. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-4. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe orabbhiko ahosi. (39)
    1. Idhāhaṃ. Sīmu. (Sabbatthāpi)
    2. Vitudenti vitacchenti virājenti. Syā.
    3. Vibhajjenti
    4. Vibhajjenti. Machasaṃ. Upari ca evaṃ.

    [BJT Page 248] [\x 248/]


  37. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te asī uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosi (40)

  38. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sattiyo uppatitvā uppattitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃ yeva rājagahe māgaviko ahosi (41)

  39. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te usū uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe kāraṇiko ahosi (42)

  40. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sārathiko ahosi (43)

  41. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti, mukhe pavisitvā urato nikkhamanti, ure pavisitvā udarato nikkhamanti, udare pavisitvā urahi nikkhamanti, ūrūsu pavisitvā jaṅghāhi nikkhamanti, jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sūcako ahosi (44)

  42. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ. So gakacchantopi teva aṇḍe khandhe āropetvā gacchati, nisīdantopi tesveva aṇḍesu nisīdati. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-1. So sudaṃ aṭṭassaraṃ karoti -pe-eso bhikkhave satto imasmiṃyeva rājagahe gāmakūṭako ahosi. (45)

  43. Idāhaṃ āvuso gijjhakūṭā pabbatā erohanto addasaṃ purisaṃ guthakūpe sasīsakaṃ nimuggaṃ -pe- eso bhikkhave satto imasmiṃyeva rājagahe pāradāriko ahosi, (46)

  44. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto [PTS Page 107] [\q 107/] addasaṃ purisaṃ guthakūpe sasīsakaṃ nimuggaṃ ubhohi hatthehi bhuthaṃ khādantaṃ -pe- eso bhikkhave satto imasmiṃyeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo-2. Guthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca: ato-3. Bhonto yāvadatthaṃ bhuñjantu ceva harantu cā"ti. (47)
    1. Vitudenti vibhajjenti virājenti. Syā.
    2. Doṇiyā (itipi sīmu. )
    3. Ito. Syā. Ato. (Itipi syā)

    [BJT Page 250] [\x 250/]


  45. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi imasmiṃyeva rājagahe aticārinī ahosi. (48)

  46. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi imasmiṃyeva rājagahe ikkhaṇikā ahosi. (49)

  47. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriniṃ vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi kāliṅgassa rañño aggamahesi ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri. (50)

  48. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ kavandhaṃ vehāsaṃ gacchantaṃ. Tassa ure akkhinī ceva honti mukhañca. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe hāriko nāma voraghātako ahosi. (51)

  49. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhuto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhuto. So sudaṃ aṭṭassaraṃ karoti -pe-eso bhikkhave kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi. (52)

  50. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṇiṃ -pe- addasaṃ sikkhamānaṃ -pe- addasaṃ sāmaṇeraṃ -pe-addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā saṅgāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhuto, kāyakhandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito, sajotibhuto. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso etadahosi. "Acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpopi nāma satto bhavissati, evarūpopi nāma yakkho bhavissati, evarūpopi nāma attabhāvapaṭilābho bhavissatī"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti.

    [BJT Page 252] [\x 252/]

    Atha kho bhagavā bhikkhū āmantesi. Cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā [PTS Page 108] [\q 108/] vata bhikkhave sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhīṃ vā karissati. Pubbeva me sā bhikkhave sāmaṇerī diṭṭhā ahosi, apicāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ, pare ca me na saddaheyyuṃ, ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (53-56)


  51. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. Yatāyaṃ āvuso tapodā sandati, so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphantī, ti. Bhikkhū ujhāyanti khīyanti vipācenti, kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati. "Yatāyaṃ āvuso tapodā sandati, so daho acchodako sītodako sātodako setako supatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphantī"ti. "Atha ca panāyaṃ tapodā kuthitā-1. Sandati. Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ: "yatāyaṃ bhikkhave tapodā sandati, so daho acchodako sītodako sātodako setako supatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti, apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandati. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassā"ti. (57)

  52. Tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi saddhiṃ saṅgāmento pabhaggo hoti. -2. Atha rājā pacchā senaṃ saṃkaḍḍhitvā licchavayo parājesi, saṅgāme ca nandī carati "raññā licchavī pabhaggā"ti. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. "Rājā āvuso licchavīhi pabhaggo"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati". "Rājā āvuso licchavīhi pabhaggo"ti. Saṅgāme ca nandī carati raññā licchavī pabhaggā"ti. Uttarī- manussadhammaṃ āyasmā mahāmoggallāno ullapatīti. Bhagavato etamatthaṃ ārocesuṃ. Paṭhamaṃ bhikkhave rājā licchavīhi pabhaggo. [PTS Page 109] [\q 109/] atha rājā pacchā senaṃ saṅkaḍḍhitvā licchavayo parājesi. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (58)
    1. Kuṭṭhitā. Syā.
    2. Ahosi. Machasaṃ.
    3. Nandiṃ. Machasaṃ

    [BJT Page 254] [\x 254/]


  53. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. Idāhaṃ āvuso sappinikāya nadiyā tīre āneñjaṃ samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosinti. Bhikkhū ujjhāyānti khīyanti vipācenti: "kathaṃ hi nāma āyasmā mahāmoggallāno āneñjaṃ samādhiṃ samāpanno saddaṃ sossati. Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Attheso bhikkhave samādhi, so ca kho aparisuddho. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassā"ti. (59)

  54. Atha kho āyasmā sobhito bhikkhū āmantesi: "ahaṃ āvuso pañcakappasatāni anussarāmī"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā sobhito evaṃ vakkhati: ahaṃ āvuso pañcakappasatāni anussarāmī"ti. "Uttarimanussadhammaṃ āyasmā sobhito ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ: "atthesā bhikkhave sobhitassa, sā ca kho ekāyeva jāti. Saccaṃ bhikkhave sobhito āha. Anāpatti bhikkhave sobhitassāti. (60)
Catutthapārājikaṃ samattaṃ.

Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā, yesaṃ bhikkhu aññataraṃ vā aññataraṃ
vā āpajjitvā na labhati bhikkhuhi saddhiṃ saṃvāsaṃ, yathā pure tathā pacchā pārājiko hoti
asaṃvāso. Tatthāyasmante pucchāmi kaccīttha parisuddhā? Dutiyampi pucchāmi kaccittha
parisuddhā? Tatiyampi pucchāmi kaccittha parisuddhā? Parisuddhetthāyasmanto, tasmā
tuṇhi. Evametaṃ dhārayāmitī.

Pārājikaṃ niṭṭhitaṃ
Tassuddānaṃ:

Methunādinnadānañca manussaviggahuttari,
Pārājikāni cattāri chejjavatthu asaṃsayāti.

Pārājikakaṇḍo [PTS Page 110] [\q 110/] niṭṭhito.

[BJT Page 256] [\x 256/]

Saṅghādisesakaṇḍo.
3.
Terasakaṃ.

Ime kho panāyasmanto terasa saṅghādisesā dhammā uddasaṃ āgacchanti.
3. 1.
Paṭhamasaṅghādiseso.
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā seyyasako anabhirato brahmacariyaṃ carati. So tena kiso hoti lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.

  2. Addasā kho āyasmā udāyī āyasmantaṃ seyyasakaṃ kisaṃ lukhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna āyasmantaṃ seyyasakaṃ etadavoca: "kissa tvaṃ āvuso seyyasaka, kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Kacci no tvaṃ āvuso seyyasaka, anabhirato brahmacariyaṃ carasī"ti. 'Evamāvuso'ti. 'Tena hi tvaṃ āvuso seyyasaka yāvadatthaṃ bhuñja, yāvadatthaṃ supa, yāvadatthaṃ nahāya, yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nāhāyitvā yadā te anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti, tadā hatthena upakkamitvā asuciṃ mocehī'ti. "Kinnu kho āvuso kappati evarūpaṃ kātu"nti. 'Āma āvuso, ahampi evaṃ karomi'ti.

  3. Atha kho āyasmā seyyasako yāvadatthaṃ bhuñji, yāvadatthaṃ supi, yāvadatthaṃ nahāyi. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā, yadā anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti, tadā hatthena upakkamitvā asuciṃ moveti. Atha kho āyasmā seyyasako aparena samayena vaṇṇavā ahosi pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo.

    [BJT Page 258] [\x 258/]


  4. Atha kho āyasmato seyyasakassa sahāyakā bhikkhu āyasmantaṃ seyyasakaṃ etadavocuṃ: "pubbe kho tvaṃ āvuso seyyasakaṃ kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. So 'dāni tvaṃ etarahi vaṇṇavā pīṇindriyo [PTS Page 111] [\q 111/] pasannamukhavaṇṇo vippasannachavivaṇṇo. Kinnu kho tvaṃ āvuso seyyasaka bhesajjaṃ karosī" 'ti na kho ahaṃ āvuso bhesajjaṃ karomi. Api cāhaṃ yāvadatthaṃ bhuñjāmi, yāvadatthaṃ supāmi, yāvadatthaṃ nahāyāmi, yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā, yadā me anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti, tadā hatthena uppakkamitvā asuciṃ mocemī'ti. 'Kiṃ pana tvaṃ āvuso seyyasaka yene'va hatthena saddhādeyyaṃ bhuñjasi, tene'va hatthena upakkamitvā asuciṃ mocesīti. 'Evamāvuso'ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 'kathaṃ hi nāma āyasmā seyyasako hatthena upakkamitvā asuciṃ mocessatī'ti. Atha kho te bhikkhū āyasmantaṃ seyyasakaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.

  5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ seyyasakaṃ paṭipucchi: "saccaṃ kīra tvaṃ seyyasaka hatthena upakkamitvā asuciṃ mocesī" ti. 'Saccaṃ bhagavā' vigarahi buddho bhagavā "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ, kathaṃ hi nāma tvaṃ moghapurisa hatthena upakkamitvā asuciṃ mocessasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya, visaññogāya dhammo desito no saññogāya, anupādānāya dhammo desito no saupādānāya. Tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya cetessasi. Visaññegāya dhamme desite saññogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi. Nanu mayā moghapurisa anekapariyāyena rāgavirāgāya dhammo desito, madanimmadanāya, pipāsavinayāya, ālayasamugghātāya, vaṭṭūpacchedāya, taṇhakkhayāya, virāgāya, nirodhāya, nibbāṇāya dhammo desito. Nanu mayā moghapurisa anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmaparilāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ moghapurisa appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

    [BJT Page 260] [\x 260/]


  6. Atha kho bhagavā āyasmantaṃ [PTS Page 112] [\q 112/] seyyasakaṃ anekapariyāyena vigarahitvā dubharatāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Sañcetanikā sukkavisaṭṭhi-1. Saṅghādiseso" ti.

    Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

    (Paṭhamapaññatti. )


  7. Tena kho pana samayena bhikkhū paṇitāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Tesaṃ kukkuccaṃ ahosi: "bhagavatā sikkhāpadaṃ paññattaṃ sañcetanikā sukkavisaṭṭhi saṅghādiseso"ti. 'Ambhākañca supinantena asuci muccati. Atthi cettha cetanā labbhā"ti. "Kacci nū kho mayaṃ saṅghādisesaṃ āpattiṃ āpannā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Atthesā bhikkhave cetanā, sā ca kho abbohārikā"ti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Sañcetanikā sukkavisaṭṭhi aññatra supinantā sṅghādiseso"ti.

    (Dutiyapaññatti. )


  8. Sañcetanikā'ti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

    Sukkanti dasasukkāni: nīlaṃ pītaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ.

    Visaṭṭhīti ṭhānato cāvanaṃ vuccati visaṭṭhiti.

    Aññatra supinantā'ti ṭhapetvā supinantaṃ.

    Saṅghādiseso'ti saṅgho'va tassā āpattiyā parivāsaṃ deti, mūlāya paṭikkassati, mānattaṃ deti, abbheti. Na sambahūlā na ekapuggalo. Tena vuccati saṅghādiseso'ti. Tasse'va āpattinikāyassa nāmakammaṃ adhivacanaṃ. Tena'pi vuccati saṅghādiseso'ti.


  9. Ajjhattarūpe moceti, bahiddhārūpe moceti, ajjhattabahiddhārūpe moceti, ākāse kaṭiṃ kampento moceti, rāgupatthamhe moceti, vaccūpatthamhe moceti, passāvūpatthamhe moceti, vātupatthamhe moceti, uccāliṅgapāṇakadaṭṭhūpatthambhe moceti, ārogyatthāya moceti, sukhatthāya moceti, bhesajjatthāya moceti, dānatthāya moceti, [PTS Page 113] [\q 113/] puññatthāya moceti, yaññatthāya moceti, saggatthāya moceti, bījatthāya moceti, vīmaṃsatthāya moceti, davatthāya moceti, nīlaṃ moceti, pītakaṃ moceti, lohitakaṃ moceti, odātaṃ moceti, takkavaṇṇaṃ moceti, dakavaṇṇaṃ moceti, telavaṇṇaṃ moceti, khīravaṇṇaṃ moceti, dadhivaṇṇaṃ moceti, sappivaṇṇaṃ moceti.
    1. Sukkavissaṭṭhi; machasaṃ

    [BJT Page 262] [\x 262/]


  10. Ajjhattarūpe'ti ajjhattaṃ upādinne rūpe.
    Bahiddhārūpe'ti bahiddhā upādinne vā anupādinne vā.
    Ajjhattabahiddhārūpe'ti tadubhaye Ākāse kaṭiṃ kampenno'ti ākāse vāyamantassa aṅgajātaṃ kammanīyaṃ hoti.
    Rāgupatthambhe'ti rāgena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
    Vaccūpatthambhe'ti vaccena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
    Passāvūpatthambhe'ti passāvena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti. Vātupatthambhe'ti vātena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
    Uccāliṅgapāṇakadaṭṭhūpatthambhe'ti uccāliṅgapāṇakadaṭṭhena aṅgajātaṃ kammanīyaṃ hoti.
    Ārogyatthāyā'ti ārogo bhavissāmi;
    Sukhatthāyā'ti sukhaṃ vedanaṃ uppādessāmi;
    Bhesajjatthāyā'ti bhesajjaṃ bhavissati;
    Dānatthāyā'ti dānaṃ dassāmi;
    Puññatthāyā'ti puññaṃ bhavissati;
    Yaññatthāyā'ti yaññaṃ yajissāmi;
    Saggatthāyā'ti saggaṃ gamissāmi;
    Bījatthāyā'ti bījaṃ bhavissati;
    Vīmaṃsatthāyā'ti nīlaṃ bhavissati -pe- sappivaṇṇaṃ bhavissati;
    Davatthāyā'ti biḍḍādhippāyo.


  11. Ajjhattarūpe ceteti upakkamati muccati, āpatti saṅghādi sesassa. Bahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa. Ajjhattabahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa. Ākāse kaṭiṃ kampento ceteti upakkamati muccati, āpatti saṅghādisesassa. Rāgupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

    [BJT Page 264] [\x 264/]

    Vaccūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa. Passāvupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa. Vātupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa. Uccāliṅgapāṇakadaṭṭhupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.


  12. Ārogyatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
    Sukhatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
    Bhesajjatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
    Dānatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
    Puññatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
    Yaññatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
    Saggatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
    Bījatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
    Vīmaṃsatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
    Davatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.


  13. Nīlaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa. Pītakaṃ -pe- lohitataṃ -pe- odātaṃ -pe- takkavaṇṇaṃ -pedakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pedadhivaṇṇaṃ -pesappivaṇṇaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa. [PTS Page 114] [\q 114/]

    Suddhikaṃ niṭṭhitaṃ


  14. Ārogyatthañca sukhatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ārogyatthañca bhesajjatthañca -pe-ārogatthañca dānatthañca -pe-ārogyatthañca puññatthañca -pe-ārogyatthañca yaññatthañca -pe- ārogyatthañca saggatthañca -pe- ārogyatthañca bījatthañca -pe-ārogyatthañca vīmaṃsatthañca -pe- ārogyatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ekamūlakassa khaṇḍacakkaṃ niṭṭhitaṃ

    [BJT Page 266] [\x 266/]


  15. Sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sukhatthañca dānatthañca -pe- sukhatthañca puññatthañca -pe- sukhatthañca yaññatthañca -pe-sukhatthañca saggatthañca -pe-sukhatthañca bījatthañca -pe- sukhatthañca vīmaṃsatthañca -pe-sukhatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sukhatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  16. Bhesajjatthañca dānatthañca -pe- bhesajjatthañca puññatthañca -pe-bhesajjatthañca yaññatthañca -pe- bhesajjatthañca saggatthañca -pe-bhesajjatthañca bījatthañca -pe- bhesajjatthañca vīmaṃsatthañca -pe-bhesajjatthañca davatthañca ceteti upakkamati, muccati, āpatti saṅghādisesassa. Bhesajjatthañca ārogyatthañca -pe-bhesajjatthañca sukhatthañca ceteti, upakkamati, muccati āpatti saṅghādisesassa.

  17. Dānatthañca puññatthañca -pe- dānatthañca yaññatthañca -pe-dānatthañca saggatthañca -pe- dānatthañca bījatthañca -pe-dānatthañca vīmaṃsatthañca -pe- dānatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dānatthañca ārogyatthañca -pe-dānatthañca sukhatthañca -pe- dānatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  18. Puññatthañca yaññatthañca -pe- puññatthañca saggatthañca -pe-puññatthañca bījattañca -pe- puññatthañca vīmaṃsatthañca -pe-puññatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Puññatthañca ārogyatthañca -pe- puññatthañca sukhatthañca -pe- puññatthañca bhesajjatthañca -pe- puññatthañca dānatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  19. Yaññatthañca saggatthañca -pe- yaññatthañca bījatthañca -pe-yaññatthañca vīmaṃsatthañca -pe- yaññatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Yaññatthañca ārogyatthañca -pe- yaññatthañca sukhatthañca -pe- yaññatthañca bhesajjatthañca -pe- yaññatthañca dānatthañca -pe- yaññatthañca puññatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  20. Saggatthañca bījatthañca -pe- saggattha -pe- saggatthañca -pe- saggatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Saggatthañca -pe- ārogyatthañca -pe-saggatthañca sukhatthañca -pe- saggatthañca bhesajjatthañca -pesaggatthañca dānatthañca -pe-saggatthañca puññatthañca -pesaggatthañca yaññatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    [BJT Page 268] [\x 268/]


  21. Bījatthañca vīmaṃsatthañca -pe- bījatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Bījatthañca ārogyatthañca -pe- bījatthañca sukhatthañca -pe-bījatthañca bhesajjatthañca -pe-bījatthañca dānatthañca -pe- bījatthañca puññatthañca -pe-bījatthañca yaññatthañca -pe- bījatthañca saggatthañca ceteti upakkamati, muccati, āpatti saṅghādisesassa.

  22. Vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Vīmaṃsatthañca ārogyatthañca -pe- vīmaṃsatthañca sukhatthañca -pe- vīmaṃsatthañca bhesajjatthañca -pe- vīmaṃsatthañca dānatthañca -pe- vīmaṃsatthañca puññatthañca -pe-vīmaṃsatthañca yaññatthañca -pe- vīmaṃsatthañca saggatthañca -pe- vīmaṃsatthañca bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  23. Davatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dvatthañca sukhatthañca -pe- dvatthañca bhesajjatthañca, -pe- dvatthañca dānatthañca, -pe-dvatthañca puññatthañca, -pe-dvatthañca yaññatthañca, dvatthañca saggatthañca, -pe-dvatthañca bījatthañca, -pe- dvatthañca vīmaṃsatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Ekamūlakassa baddhacakkaṃ.

    Saṅkhittaṃ

    Ekamūlakassa cakkapeyyālaṃ niṭṭhitaṃ.


  24. Ārogyatthañca sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pe- ārogyatthañca sukhatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Dumūlakassa khaṇḍacakkaṃ niṭṭhitaṃ.


  25. Sukhatthañca bhesajjatthañca dānatthañca ceteti upakkamati muccati āpatti saṅghādisesassa. -Pe- sukhatthañca bhesajjatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sukhatthañca bhesajjatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Dumūlakassa baddhacakkaṃ.

    Saṅkhittaṃ.

    [BJT Page 270] [\x 270/]


  26. Vīmaṃsatthañca davatthañca ārogyatthañca ceteti upakkamati muccati āpatti saṅghādisesassa. -Pe- vīmaṃsatthañca davatthañca sukhatthañca -pe- vīmaṃsatthañca davatthañca bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Dumūlakaṃ niṭṭhitaṃ.


  27. Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaṃ.

    Idaṃ sabbamūlakaṃ:


  28. Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Sabbamūlakaṃ niṭṭhitaṃ.

    Cakkapeyyālaṃ niṭṭhitaṃ.


  29. Nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Nīlañca lohitakañca -pe- nīlañca odātañca -pe-nīlañca takkavaṇṇañca -pe- nīlañca dakavaṇṇañca, -pe-nīlañca telavaṇṇañca, -pe- nīlañca khīravaṇṇañca, -pe- nīlañca dadhivaṇṇañca, -pe- nīlañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Ekamūlakassa khaṇḍacakkaṃ.


  30. Pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Pītakañca odātañca -pe- pītakañca takkavaṇṇañca -pe-pītakañca dakavaṇṇañca, -pe- pītakañca telavaṇṇañca, -pe-pītakañca khīravaṇṇañca, -pe- pītakañca dadhivaṇṇañca, -pe-pītakañca sappīvaṇṇañca pītakañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Ekamūlakassa baddhacakkaṃ.

    [BJT Page 272] [\x 272/]


  31. Lohitakañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Lohitakañca takkavaṇṇañca -pe- lohitakañca dakavaṇṇañca, -pe- lohitakañca telavaṇṇañca, -pe- lohitakañca khīravaṇṇañca, -pe- lohitakañca dadhivaṇṇañca, -pe- lohitakañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  32. Odātañca takkavaṇṇañca -pe- odātañca dakavaṇṇañca, -pe-odātañca telavaṇṇañca, -pe- odātañca khīravaṇṇañca, -pe-odātañca dadhivaṇṇañca, -pe- odātañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Odātañca nīlañca -pe-odātañca pītakañca -pe-odātañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  33. Takkavaṇṇañca dadhivaṇṇañca, -pe- takkavaṇṇañca telavaṇṇañca, -pe- takkavaṇṇañca khīravaṇṇañca, -pe- takkavaṇṇañca dadhivaṇṇañca, -pe-takkavaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Takkavaṇṇañca nīlañca -pe- takkavaṇṇañca pītakañca -pe-takkavaṇṇañca lohitakañca -pe- takkavaṇṇañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  34. Dakavaṇṇañca telavaṇṇañca, -pe- dakavaṇṇañca khīravaṇṇañca, -pe-dakavaṇṇañca dadhivaṇṇañca, -pe- dakavaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dakavaṇṇañca nīlañca -pe-dakavaṇṇañca pītakañca -pe-dakavaṇṇañca lohitakañca -pe-dakavaṇṇañca odātañca -pe-dakavaṇṇañca takkavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  35. Telavaṇṇañca, khiravaṇṇañca, -pe-telavaṇṇañca dadhivaṇṇañca, -pe-telavaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Telavaṇṇañca nīlañca -pe- telavaṇṇañca pītakañca -pe-telavaṇṇañca lohitakañca -pe- telavaṇṇañca odātañca -pe-telavaṇṇañca takkavaṇṇañca -pe- telavaṇṇañca dakavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  36. Khiravaṇṇañca, dadhivaṇṇañca, -pe- khīravaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Khīravaṇṇañca nīlakañca -pe-khīravaṇṇañca pītakañca -pe-khīravaṇṇañca lohitakañca -pe- khīravaṇṇañca odātañca -pe- khīravaṇṇañca takkavaṇṇañca -pe-khīravaṇṇañca dakavaṇṇañca khīravaṇṇañca telavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    [BJT Page 274] [\x 274/]


  37. Dadhivaṇṇañca, sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dadhivaṇṇañca nīlakañca -pe- dadhivaṇṇañca pītakañca -pe- dadhivaṇṇañca lohitakañca -pe- dadhivaṇṇañca odātañca -pe-dadhivaṇṇañca takkavaṇṇañca -pe- dadhivaṇṇañca takkavaṇṇañca dadhivaṇṇañca telavaṇṇañca dadhivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

  38. Sappīvaṇṇaṃ ca nīlaṃ ca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sappivaṇṇañca pītakañca -pe- sappivaṇṇañca lohitakañca -pe- sappivaṇṇañca odātañca -pe-sappivaṇṇañca takkavaṇṇañca -pe- sappivaṇṇañca dakavaṇṇañca sappivaṇṇañca telavaṇṇañca sappivaṇṇañca khīravaṇṇañca sappivaṇṇañca dadhivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Ekamūlakassa baddhacakkaṃ niṭṭhitaṃ.


  39. Nīlañca pītakañca lohitañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Nīlañca pītakañca odātakañca -pe- nīlañca pītakañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Dumūlakassa khaṇḍacakkaṃ.


  40. Pītakañca lohitañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pe- pītakañca lohitakañca sappivaṇṇañca -pe-pītakañca lohitakañca nīlakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Dumūlakassa baddhacakkaṃ.


  41. Dadhivaṇṇañca sappivaṇṇañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pedadhivaṇṇañca sappivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Dumūlakaṃ niṭṭhitaṃ


  42. Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaṃ.

    [BJT Page 276] [\x 276/]

    Idaṃ sabbamūlakaṃ:


  43. Nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Sabbamūlakaṃ niṭṭhitaṃ


  44. Ārogyatthañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ārogyatthañca sukhatthañca nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ārogyatthañca sukhatthañca bhesajjatthañca nīlañca pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pe- sappivaṇṇaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Ubhatovaḍḍhakaṃ evameva [PTS Page 115] [\q 115/] netabbaṃ-1.


  45. Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṃsatthañca davatthañca nīlañca pītakañca lohitakañca odātakañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

    Missakacakkaṃ niṭṭhitaṃ


  46. Nīlaṃ mocessāmīti ceteti upakkamati, pītakaṃ muccati, āpatti saṅghādisesassa. Nīlaṃ mocessāmiti ceteti upakkamati lohitakaṃ -pe- odātaṃ -pe- takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe-sappivaṇṇaṃ muccati, āpatti saṅghādisesassa.

    Khaṇḍacakkaṃ niṭṭhitaṃ


  47. Pītakaṃ mocessāmīti ceteti upakkamati, lohitakaṃ muccati, āpatti saṅghādisesassa. Pītakaṃ mocessāmiti ceteti upakkamati odātaṃ -pe- takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe-khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe-sappivaṇṇaṃ -pe- nīlaṃ muccati, āpatti saṅghādisesassa.

    Baddhacakkaṃ
    Mūlaṃ saṅkhittaṃ
    1. Vaḍḍhetabbaṃ. Machasa.

    [BJT Page 278] [\x 278/]


  48. Sappivaṇṇaṃ mocessāmīti ceteti upakkamati, nīlaṃ muccati, āpatti saṅghādisesassa. Sappivaṇṇaṃ mocessāmiti ceteti upakkamati pītakaṃ -pe- lohitakaṃ -pe- odātaṃ -petakkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe- telavaṇṇaṃ -pekhīravaṇṇaṃ -pe-dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa.

    Kucchicakkaṃ niṭṭhitaṃ


  49. Pītakaṃ mocessāmīti ceteti upakkamati, nīlaṃ muccati, āpatti saṅghādisesassa. Lohitakaṃ -pe- odātaṃ -petakkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe-khīravaṇṇaṃ -pe-dadhivaṇṇaṃ -pe- sappivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti saṅghādisesassa.

    Pīṭṭhicakkassa paṭhamaṃ gamanaṃ niṭṭhitaṃ


  50. Lohitakaṃ mocessāmīti ceteti upakkamati, pītakaṃ muccati, āpatti saṅghādisesassa. Odātaṃ -pe- takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe- khīravaṇṇaṃ-pe- dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe- nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati, āpatti saṅghādisesassa.

    Piṭṭhicakkassa dutiyaṃ gamanaṃ niṭṭhitaṃ


  51. Odātaṃ mocessāmiti ceteti upakkamati lohitakaṃ muccati, āpatti saṅghādisesassa. Takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe-dadhivaṇṇaṃ -pe-sappivaṇṇaṃ -pe- nīlaṃ -pe- pītakaṃ mocessāmiti ceteti upakkamati. Lohitakaṃ muccati, āpatti saṅghādisesassa.

    Piṭṭhicakkassa tatiyaṃ gamanaṃ niṭṭhitaṃ


  52. Takkavaṇṇaṃ mocessāmiti ceteti upakkamati odātaṃ muccati, āpatti saṅghādisesassa. Dakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe- dadhivannaṃ -pe-sappivaṇṇaṃ -pe- nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ mocessāmīti ceteti upakkamati, odātaṃ muccati, āpatti saṅghādisesassa.

    Piṭṭhicakkassa catutthaṃ gamanaṃ niṭṭhitaṃ

    [BJT Page 280] [\x 280/]


  53. Dakavaṇṇaṃ mocessāmiti ceteti upakkamati, takkavaṇṇaṃ muccati, āpatti saṅghādisesassa. Telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe-nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ -pe-odātaṃ mocessāmiti ceteti upakkamati, takkavaṇṇaṃ muccati, āpatti saṅghādisesassa.

    Piṭṭhicakkassa pañcamaṃ gamanaṃ niṭṭhitaṃ.


  54. Telavaṇṇaṃ mocessāmiti ceteti upakkamati, dakavaṇṇaṃ muccati, āpatti saṅghādisesassa. Khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe- nīlaṃ -pe-pītakaṃ -pe- lohitakaṃ -pe- odātaṃ -pe-takkavaṇṇaṃ mocessāmīti ceteti upakkamati, dakavaṇṇaṃ muccati, āpatti saṅghādisesassa.

    Piṭṭhicakkassa chaṭṭhaṃ gamanaṃ niṭṭhitaṃ


  55. Khīravaṇṇaṃ mocessāmiti ceteti upakkamati, telavaṇṇaṃ muccati, āpatti saṅghādisesassa. Dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe- nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ -pe- odātaṃ -pe-takkavaṇṇaṃ -pe-dakavaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ muccati, āpatti saṅghādisesassa.

    Piṭṭhicakkassa sattamaṃ gamanaṃ niṭṭhitaṃ.


  56. Dadhivaṇṇaṃ mocessāmīti ceteti upakkamati, khīravaṇṇaṃ muccati, āpatti saṅghādisesassa. Sappivaṇṇaṃ -pe- nīlaṃ -pe-pītakaṃ -pe-lohitakaṃ -pe-odātaṃ -pe- takkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe-telavaṇṇaṃ mocessāmīti ceteti upakkamati, khīravaṇṇaṃ muccati, āpatti saṅghādisesassa.

    Piṭṭhicakkassa aṭṭhamaṃ gamanaṃ niṭṭhitaṃ.


  57. Sappivaṇṇaṃ mocessāmiti ceteti upakkamati dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa. Nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ -pe-odātaṃ -pe-takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe-khīravaṇṇaṃ mocessāmīti ceteti upakkamati, dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa.

    Piṭṭhicakkassa navamaṃ gamanaṃ niṭṭhitaṃ

    [BJT Page 282] [\x 282/]


  58. Nīlaṃ mocessāmīti ceteti upakkamati, sappivaṇṇaṃ muccati, āpatti saṅghādisesassa. Pītakaṃ -pe- lohitakaṃ -pe- odātaṃ -pe- takkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe- telavaṇṇaṃ -pe-khīravaṇṇaṃ -pe- dadhivaṇṇaṃ mocessāmīti ceteti upakkamati, sappivaṇṇaṃ muccati, āpatti saṅghādisesassa.

    Piṭṭhicakkassa dasamaṃ gamanaṃ niṭṭhitaṃ piṭṭhicakkaṃ niṭṭhitaṃ


  59. [PTS Page 116] [\q 116/] ceteti upakkamati muccati, āpatti saṅghādisesassa;
    Ceteti upakkamati na muccati, āpatti thullaccayassa;
    Ceteti na upakkamati na muccati, anāpatti;
    Ceteti na upakkamati na muccati, anāpatti;
    Na ceteti upakkamati muccati, anāpatti;
    Na ceteti upakkamati na muccati, anāpatti;
    Na ceteti na upakkamati muccati, anāpatti;
    Na ceteti na upakkamati na muccati anāpatti.


  60. Anāpatti supinantena, na mocanādhippāyassa, ummattakassa khittacittassa, vedanaṭṭassa, ādikammikassāti.
Vinītavatthu.

Uddānagāthā.

Supino uccārapassāvo vitakkuṇhodakena ca
Bhesajjaṃ kaṇḍuvaṃ maggo vatthijantāgharaṃ -1. Ūru.

Sāmaṇero ca sutto ca ūru muṭṭhinā pīḷayi
Ākāse thamhaṃ nijjhāyi jiddaṃ kaṭṭhena ghaṭṭayī.

Sote udañjalaṃ dhāvaṃ pupphāvaliyapokkharaṃ
Vālikā kaddamusseko sayanaṅguṭṭhakena cāti.
  1. Tena kho pana samayena aññatarassa bhikkhuno supinantena asuci mucci. Tassa kukkuccaṃ ahosi: kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno'ti. Atha kho so bhikkhu bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu supinantena"ti. (1)
    1. Jantāgharūpakkamo - machasaṃ

    [BJT Page 284] [\x 284/]


  2. Tena kho pana samayena aññatarassa bhikkhuno uccāraṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- bhagavato etamatthaṃ ārocesi. "Kiñcitto tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā mocanādhippāyo"ti. "Anāpatti bhikkhu na mocanādhippāyassā"ti. (2)

  3. Tena kho pana samayena aññatarassa bhikkhuno passāvaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (3)

  4. Tena kho pana samayena aññatarassa bhikkhuno passāvaṃ kāmavitakkaṃ vitakkentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu vitakkentassā"ti. (4)

  5. Tena kho pana samayena aññatarassa bhikkhuno uṇhodakena nahāyantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā mocanādhippāyo"ti. "Anāpatti bhikkhu na mocanādhippāyassā"ti. (5)

  6. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uṇhodakena nahāyantassa asuci mucci. Tassa [PTS Page 117] [\q 117/] kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (6)

  7. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uṇhodakena nahāyantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (7)

  8. Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti, bhesajjena ālimpentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (8)

  9. Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti, -1. Mocanādhippāyassa bhesajjena ālimpentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (9-10)

  10. Tena kho pana samayena aññatarassa bhikkhuno aṇḍaṃ kaṇḍūvantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (11)

  11. Tena kho pana samayena aññatarassa bhikkhūno mocanādhippāyassa aṇḍaṃ kaṇḍūvantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (12-13)

  12. Tena kho pana samayena aññatarassa bhikkhuno maggaṃ gacchantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (14) 1. Tassa mocanādhippāyassa - syā.

    [BJT Page 286] [\x 286/]


  13. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa maggaṃ gacchantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (15-16)

  14. Tena kho pana samayena aññatarassa bhikkhuno vatthiṃ gahetvā passāvaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (17)

  15. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa vatthiṃ gahetvā passāvaṃ karontassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisessa; āpatti thullaccayassā"ti. (18-19)

  16. Tena kho pana samayena aññatarassa bhikkhuno jantāghare udaravaṭṭiṃ tāpentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (20)

  17. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa jantāghare udaravaṭṭiṃ tāpentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (21-22)

  18. Tena kho pana samayena aññatarassa bhikkhuno jantāghare upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (23)

  19. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa jantāghare upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassāti. (24-25)

  20. Tena kho pana samayena aññatarassa bhikkhuno ūruṃ ghaṭṭāyassa pentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (26)

  21. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ūruṃ ghaṭṭāpentassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (27-28)

  22. Tena kho pana samayena aññataro bhikkhu mocanādhippāyo aññataraṃ sāmaṇeraṃ etadavoca: "ehi me tvaṃ āvuso sāmaṇera aṅgajātaṃ gaṇhāhī"ti so tassa aṅgajātaṃ aggahesi, tassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (29)

  23. Tena kho pana samayena aññataro bhikkhu suttassa sāmaṇerassa aṅgajātaṃ aggahesi, tassa asuci mucci. Tassa kukkuccaṃ [PTS Page 118] [\q 118/] ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (30)

    [BJT Page 288] [\x 288/]


  24. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uruhi aṅgajātaṃ pīḷentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (31-32)

  25. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa muṭṭhinā aṅgajātaṃ piḷentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (33-34)

  26. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ākāse kaṭiṃ kampentassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (35-36)

  27. Tena kho pana samayena aññatarassa bhikkhuno kāyaṃ thambhentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (37)

  28. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kāyaṃ thambhentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (38-39)

  29. Tena kho pana samayena aññataro bhikkhu sāratto mātugāmassa aṅgajātaṃ upanijjhāyi. Tassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Na ca bhikkhave sārattena mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ, yo upanijjhāyeyya, āpatti dukkaṭassā"ti. (40)

  30. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa tālacchiddaṃ aṅgajātaṃ pavesantassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-" anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (41-42)

  31. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kaṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-" anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (43-44)

  32. Tena kho pana samayena aññatarassa bhikkhuno paṭisote nhāyantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (45)

  33. Te kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa paṭisote nahāyantassa-1. Asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (46-47)
    1. Nahāyantassa - sīmu.

    [BJT Page 290] [\x 290/]


  34. Tena kho pana samayena aññatarassa bhikkhuno udañjalaṃ kīḷantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā" (48)

  35. Tena kho pana samayena aññatarassa bhikkhuno mocanādhipāyassa udañjalaṃ kīḷantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (49-50)

  36. Tena kho pana samayena aññatarassa bhikkhuno udake dhāvantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā "ti. (51)

  37. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udake dhāvantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (52-53)

  38. Tena kho pana samayena aññatarassa bhikkhuno pupphāvaliyaṃ kīḷantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (54)

  39. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa pupphāvaliyaṃ kīḷantassa asuci mucci. -Pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (55-56)

  40. Tena kho pana samayena aññatarassa bhikkhuno pokkharavane dhāvantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namocanādhippāyassā"ti. (57)

  41. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa pokkharavane dhāvantassa asuci mucci. -Pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (58-59)

  42. Tena kho pana samayena aññatarassa bhikkhuno mocanādhipāyassa vālikaṃ aṅgajātaṃ pavesentassa-1. Asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (60-61)

  43. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kaddamaṃ aṅgajātaṃ pavesentassa-1. Asuci mucci -pe- asuci na [PTS Page 119] [\q 119/] mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (62-63)

  44. Tena kho pana samayena aññatarassa bhikkhuno namocanādhippāyassa udakena aṅgajātaṃ osiñcantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (64)
    1. Pavesantassa - sī mu.

    [BJT Page 292] [\x 292/]


  45. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udakena aṅgajātaṃ osiñcantassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassā"ti. (65-66)

  46. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa sayane aṅgajātaṃ ghaṭṭentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (67-68)

  47. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa aṅguṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi: 'kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno'ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (69-70)
Sukkavisaṭṭhisikkhāpadaṃ niṭṭhitaṃ.

3. 2.

Kāyasaṃsaggasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyi araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko, majjhe gabbho samantā pariyāgāro. Supaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ, pānīyaṃ paribhojanīyaṃ sūpaṭṭhitaṃ, pariveṇaṃ susammaṭṭhaṃ. Bahū manussā āyasmato udāyissa vihārapekkhakā āgacchanti.

  2. Aññataro'pi brāhmaṇo sapajāpatiko yenāyasmā udāyi, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca: "icchāmi mayaṃ bhoto udāyissa vihāraṃ pekkhitu"nti. "Tena hi brāhmaṇa pekkhassū"ti avāpuraṇaṃ ādāya ghaṭikaṃ ugghāṭetvā kavāṭaṃ panāmetvā vihāraṃ pāvisi. So'pi kho brāhmaṇo āyasmato udāyissa piṭṭhito pāvisi. Sāpi kho brāhmaṇi tassa brāhmaṇassa piṭṭhito pāvisi. Atha kho āyasmā udāyi ekacce vātapāne vivaranto ekacce vātapāne thakento gabbhaṃ anuparigantvā piṭṭhito āgantvā tassā brāhmaṇiyā aṅgamaṅgāni parāmasi. Atha kho so brāhmaṇo āyasmatā udāyinā saddhiṃ paṭisammoditvā āgamāsi.

  3. Atha kho so brāhmaṇo attamano attamanavācaṃ nicchāresi; "uḷārā ime samaṇā sakyaputtiyā ye ime evarūpe araññe viharanti. Bhavampi udāyī uḷāro yo evarūpe araññe viharatī"ti. Evaṃ vutte sā brāhmaṇi taṃ brāhmaṇaṃ etadavoca: [PTS Page 120] [\q 120/] "kuto tassa uḷāratā? Yatheva me tvaṃ aṅgamaṅgāni parāmasi. Evameva me samaṇo udāyi aṅgamaṅgāni parāmasī"ti.

    [BJT Page 294] [\x 294/]


  4. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā, apagatā ime brahmaññā kathaṃ hi nāma samaṇo udāyī mama bhariyāya aṅgamaṅgāni parāmasissati. Nahi sakkā kulitthihi kuladhitāhi kulakumārīhi kulasuṇahāhi kuladāsīhi ārāmaṃ vā vihāraṃ vā gantuṃ. Sace-1. Kīlitthiyo kuladhitaro-2 kulakumāriyo kulasuṇhāyo kuladāsiyo ārāmaṃ vā vihāraṃ vā gaccheyyuṃ, tāpi samaṇā sakyaputtiyā duseyyu"nti.

  5. Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissatī"ti.

  6. Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji"ti. "Saccaṃ bhagavā" ti. Viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya -pe- kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjayya: hatthagāhaṃ vā veṇigāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṅghādiseso"ti.

  7. Yo panāti yo yādiso -pe-

    Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    [PTS Page 121] [\q 121/] otiṇṇo nāma: sāratto apekkhavā paṭibaddhacitto.
    1. Sacehi: syā
    2. Kuladhītaro. Machasaṃ. Kuladhītāyo sīmu.

    [BJT Page 296] [\x 296/]

    Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, muḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

    Mātugāmo nāma manussitthi, na yakkhī, na petī, na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

    Saddhinti ekato.

    Kāyasaṃsaggaṃ samāpajjeyyāti ajjhācāro vuccati.

    Hattho nāma kapparaṃ upādāya yāva agganakhā.

    Veṇi nāma suddhakesā vā suttamissā vā mālamissā vā hiraññamissā vā suvaṇṇamissā vā muttāmissā vā maṇimissā vā.

    Aṅgaṃ nāma hatthañca veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.


  8. Āmasanā parāmasanā omasanā ummasanā olaṅghanā ullaṅghanā ākaḍḍhanā patikaḍḍhanā abhiniggaṇhanā abhinippīḷanā gahaṇaṃ jūpanaṃ.

    Āmasanā nāma āmaṭṭhamattā.

    Parāmasanā nāma itocito ca sañcopanā.

    Dhamasanā nāma heṭṭhā oropanā.

    Ummasanā nāma uddhaṃ uccāraṇā.

    Olaṅghanā nāma heṭṭhā onamanā.

    Ullaṅghanā nāma uddhaṃ uccāraṇā.

    Ākaḍḍhanā nāma āviñjanā-1.

    Patikaḍḍhanā nāma patipanāmanā.

    Abhiniggaṇhanā nāma aṅgaṃ gahetvā nippīḷanā.

    Abhinippīḷanā nāma kenaci saha nippīḷanā.

    Gahaṇaṃ nāma gahitamattaṃ.

    Jupanaṃ nāma phuṭṭhamattaṃ.

    Saṅghādisesoti -pe- tenapi vuccati saṅghādiseso'ti.
1. Āviñjanaṃ. Machasaṃ. Syā.

[BJT Page 298] [\x 298/]
  1. Itthī ca hoti, itthisaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti jupati, āpatti saṅghādisesassa.

  2. Itthī ca hoti, vematiko sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa.
    Itthi ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayassa.
    Itthi ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati. Āpatti thullaccayassa.
    Itthi ca hoti, tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayassa.


  3. Paṇḍako ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naṃ [PTS Page 122] [\q 122/] paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa.
    Paṇḍako ca hoti, vematiko sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
    Paṇḍako ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
    Paṇḍako ca hoti, tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
    Paṇḍako ca hoti, itthisaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.


  4. Puriso ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa; puriso ca hoti, vematiko -pe- puriso ca hoti, tiracchānagatasaññi -pe- puriso ca hoti, itthisaññi -pe- puriso ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

    [BJT Page 300] [\x 300/]


  5. Tiracchānagato ca hoti tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa. Tiracchānagato ca hoti, vematiko -pe- tiracchānagato ca hoti, itthisaññi -pe- tiracchānagato ca hoti paṇḍakasaññi -pe- tiracchānagato ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
Ekamūlakaṃ
  1. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati āpatti dvinnaṃ saṅghādisesānaṃ.

  2. Dve itthiyo, dvinnaṃ itthīnaṃ vematiko sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ.

  3. Dve itthiyo dvinnaṃ itthīnaṃ paṇḍakasaññi -pe- purisasaññi -pe-tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

  4. Dve paṇḍakā, dvinnaṃ paṇḍakānaṃ paṇḍakasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

  5. Dve paṇḍakā, dvinnaṃ paṇḍakānaṃ vematiko -pe-purisasaññī -pe- tiracchānagatasaññī -pe- itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

    [BJT Page 302] [\x 302/]


  6. Dve purisā, dvinnaṃ purisānaṃ purisasaññi sāratto ca, bhikkhu ca, naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

  7. Dve purisā, dvinnaṃ purisānaṃ vematiko -pe-tiracchānagatasaññi -pe-itthisaññi -pe- paṇḍakasaññi sāratto ca bhikkhu ca, naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

  8. Dve tiracchānagatā, dvinnaṃ tiracchānagatānaṃ tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

  9. Dve tiracchānagatā, dvinnaṃ tiracchānagatānaṃ vematiko -pe-itthisaññi -pe-paṇḍakasaññi -pe- purisasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

  10. Itthi ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

  11. Itthi ca paṇḍako ca, ubhinnaṃ vematiko sāratto ca, bhikkhu [PTS Page 123] [\q 123/] ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

  12. Itthī ca paṇḍako ca, ubhinnaṃ paṇḍakasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmati chupati -pe-gaṇhāti, āpatti dvinnaṃ thullaccayānaṃ.

  13. Itthī ca paṇḍako ca, ubhinnaṃ purisasaññi sāratto ca, bhikkhu naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

  14. Itthī ca paṇḍako ca, ubhinnaṃ tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

    [BJT Page 304] [\x 304/]


  15. Itthī ca puriso ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

  16. Itthī ca puriso ca, ubhinnaṃ vematiko -pe- paṇḍakasaññī -pe- purisasaññi -pe- tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

  17. Itthī ca tiracchānagato ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

  18. Itthī ca tiracchānagato ca, ubhinnaṃ vematiko -pe-paṇḍakasaññi -pe-purisasaññī -pe- tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

  19. Paṇḍako ca puriso ca, ubhinnaṃ paṇḍakasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

  20. Paṇḍako ca puriso ca, ubhinnaṃ vematiko -pe-purisasaññī -pe-tiracchānagatasaññī -pe- itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

  21. Paṇḍako ca tiracchānagato ca, ubhinnaṃ paṇḍakasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

  22. Paṇḍako ca tiracchānagato ca, ubhinnaṃ vematiko -pe-purisasaññī -pe-tiracchānagatasaññī -pe- itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ

    [BJT Page 306] [\x 306/]


  23. Puriso ca tiracchānagato ca, ubhinnaṃ purisasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

  24. Puriso ca tiracchānagato ca, ubhinnaṃ vematiko -pe-tiracchānagatasaññī -pe-itthisaññi -pe- paṇḍakasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.
Dumūlakaṃ niṭṭhitaṃ
  1. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. -Pe-

  2. Dve itithiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ. -Pe-

  3. [PTS Page 124] [\q 124/] itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa -pe-

  4. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. -Pe-

  5. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ. -Pe-

  6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa -pe-

  7. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dukkaṭassa. -Pe-

    [BJT Page 308] [\x 308/]


  8. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ. -Pe-

  9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  10. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. -Pe-

  11. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ nissaggiyena kāyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ. -Pe-itthinaṃ

  12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

  13. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. -Pe-

  14. Dve itithiyo, dvinnaṃ itthinaṃ itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

  15. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

  16. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. -Pe-

  17. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  18. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ. Bhikkhupeyyālaṃ niṭṭhitaṃ
[BJT Page 310] [\x 310/]
  1. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṅghādisesassa. -Pe-

  2. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti omasanti ummasanti olaṅghenti ullaṅghenti ākaḍḍhanti patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati, phassaṃ paṭivijānāti, āpatti dvinnaṃ saṅghādisesānaṃ -pe-

  3. [PTS Page 125] [\q 125/] itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṅghādisesena dukkaṭassa -pe-

  4. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayassa. -Pe-

  5. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhanti patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati, phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ -pe-

  6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa -pe-

  7. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasati parāmasati-pe- gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayassa -pe-

  8. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti -pe- gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ -pe-

    [BJT Page 312] [\x 312/]


  9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa -pe-

  10. Itthī ca hoti, itthisaññi sāratto ca, itthī ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati-pe-gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

  11. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe- gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  13. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

  14. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī sāratto ca, itthiyo ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  15. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  16. Itthī ca hoti, itthisaññī sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

    [BJT Page 314] [\x 314/]


  17. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  18. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  19. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasati, sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

  20. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  21. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  22. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti saṅghādisesassa.
    Sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa.
    Sevanādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti.
    Sevanādhippāyo na ca kāyena vāyamati na ca phassaṃ [PTS Page 126] [\q 126/] paṭivijānāti, anāpatti, mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti.
    Mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti.
    Mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti.
    Mokkhādhippāyo na ca kāyena vāyamati na ca phassaṃ paṭivijānāti anāpatti.


  23. Anāpatti asañcicca, asatiyā, ajānantassa; asādiyantassa, ummattakassa, khittacittassa, vedanaṭṭassa-1. Ādikammikassāti.
1. Vedanāṭṭassa. Machasaṃ

[BJT Page 316] [\x 316/]

Vinītavatthu

Uddānagāthā:

Mātā dhītā ca bhaginī ca chāyā yakkhī ca paṇḍako,
Suttā matā tiracchānā dārudhītalikāya ca.

Sampiḷe saṅkamo maggo rukkho nāvā ca rajju ca,
Daṇḍo pattaṃ panāmesi vande vāyāmi nacchupeti.
  1. Tena kho pana samayena aññataro bhikkhu mātuyā mātupemena āmasi. Tassa kukkuccaṃ ahosi -pe- kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno, ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti (1)

  2. Tena kho pana samayena aññataro bhikkhu dhītuyā dhītupemena āmasi -pe- bhaginiyā bhaginipemena āmasi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (2-3)

  3. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (4)

  4. Tena kho pana samayena aññataro bhikkhu yakkhiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (5)

  5. Tena kho pana samayena aññataro bhikkhu paṇḍakassa kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (6)

  6. Tena kho pana samayena aññataro bhikkhu suttitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (7)

  7. Tena kho pana samayena aññataro bhikkhu matitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (8)

  8. Tena kho pana samayena aññataro bhikkhu tiracchānagatitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (9)

  9. Tena kho pana samayena aññataro bhikkhu dārudhītalikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (10)

    [BJT Page 318] [\x 318/]


  10. Tena kho pana samayena sambahulā itthiyo aññataraṃ bhikkhuṃ sampiḷetvā bāhāparamparāya -1 neseṃ. Tassa kukkuccaṃ ahosi. "Sādiyi tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā sādiyi"nti "anāpatti bhikkhu asādiyantassā"ti. (11)

  11. [PTS Page 127] [\q 127/] tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ saṅkamaṃ sāratto saṃcālesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (12)

  12. Tena kho pana samayena aññataro bhikkhu itthiṃ paṭipathe passitvā sāratto aṃsakūṭena pahāraṃ adāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhū āpanno saṅghādisesa"nti. (13)

  13. Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ rukkhaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (14)

  14. Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ nāvaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (15)

  15. Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ rajjuṃ sāratto āviñji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (16)

  16. Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ daṇḍaṃ sāratto āviñji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (17)

  17. Tena kho pana samayena aññataro bhikkhu sāratto itthiṃ pattena panāmesi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (18)

  18. Tena kho pana samayena aññataro bhikkhu ittiyā vandantiyā sāratto pādaṃ uccāresi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (19)

  19. Tena kho pana samayena aññataro bhikkhu itthiṃ gahessāmīti vāyamitvā na chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (20) Kāya saṃsaggasikkhāpadaṃ niṭṭhitaṃ. -2
    1. Ānesuṃ. Machasaṃ
    2. Kāyasaṃsaggasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ machasaṃ.

    [BJT Page 320] [\x 320/]
3. 3.
Duṭṭhullavācāsikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko. Tena kho pana samayena sambahulā itthiyo ārāmaṃ agamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo yenāyasmā udāyī, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ: "icchāma mayaṃ bhante ayyassa vihāraṃ pekkhitu"nti. Atha kho āyasmaṃ udāyī tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati. Yācati'pi āyācati'pi, pucchati'pi paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi. Yā tā [PTS Page 128] [\q 128/] itthiyo chinnakā dhuttikā ahirikāyo tā āyasmatā udāyinā saddhiṃ ūhasanti'pi ullapanti'pi ujjhagghanti'pi uppaṇḍenti'pi. Yā pana tā itthiyo hirimanā tā nikkhamitvā bhikkhū ujjhāpenti: "idaṃ bhante nacchannaṃ nappatirūpaṃ, sāmikenapi mayaṃ evaṃ vuttā na iccheyyāma, kimpanayyena udāyinā"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmaṃ duṭṭhullāhi vācāhi ohāsissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyī mātugāmaṃ duṭṭhullāhi vācāhi obhāsī"ti. "Saccaṃ bhagavā. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa mātugāmaṃ duṭṭhullāhi vācāhi obhāsissasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito, no sarāgāya -pe- kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evaṃ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhū otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathā taṃ yuvā yuvatiṃ methunūpasaṃhitāhi, saṅghādiseso'ti.


  3. Yo panā'ti yo yādiso -pe-

    Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.

    [BJT Page 322] [\x 322/]

    Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷahampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

    Mātugāmo nāma: manussitthi, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

    Duṭṭhullā vācā nāma: vaccamaggapassāvamaggamethunadhammapaṭisaṃyuttā vācā.

    Obhāseyyāti ajjhācāro vuccati.

    Yathā taṃ yuvā yuvatinti daharo dahariṃ taruṇo taruṇiṃ kāmabhogī kāmabhoginiṃ. [PTS Page 129] [\q 129/] methunūpasaṃhitāhīti methunadhammapaṭisaṃyuttāhi.

    Saṅghādiseso'ti -pe- tenapi vuccati saṅghādiseso'ti.


  4. Dve magge ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, yācati'pi, āyācati'pi, pucchati'pi, paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi. Vaṇṇaṃ bhaṇati nāma: dve magge thometi vaṇṇeti pasaṃsati.

    Avaṇṇaṃ bhaṇati nāma: dve magge khuṃseti vamheti garahati.

    Yācati nāma: dehi me arahasi me dātunti.

    Āyācati nāma: kadā te mātā pasīdissati, kadā te pitā pasīdissati, kadā te devatāyo pasīdissanti, kadā-1 sukhaṇo sulayo sumuhutto bhavissati, kadā te methunaṃ dhammaṃ labhissāmī-2. Ti.

    Pucchati nāma: kathaṃ tvaṃ sāmikassa desi-3 kathaṃ jārassa desī-3 ti.

    Paṭipucchati nāma: evaṃ kira tvaṃ sāmikassa desi-3 evaṃ jārassa desī-3 ti.

    Ācikkhati nāma: puṭṭho bhaṇati "evaṃ dehi, evaṃ dentī-4 sāmikassa piyā bhavissasi manāpā cā"ti.

    Anusāsati nāma: apuṭṭho bhaṇati, "evaṃ dentī-1. Sāmikassa piyā bhavissati manāpā cā"ti.

    Akkosati nāma: animittā'si nimittamattā'si alohitā'si dhuvalohitā'si dhuvavolā'si paggharantī'si sikhariṇi'si itthipaṇḍakā'si vepurisikā'si sambhinnā'si ubhatobyañjanāsīti.
    1. Kadā te. Syā.
    2. Labhissasīti. Sī. Mu.
    3. Dehi, dehīti. Sī. Mu.
    4. Dentā, machasaṃ

    [BJT Page 324] [\x 324/]

  1. Itthī ca hoti, itthisaññī, sāratto ca bhikkhū ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, yācati'pi āyācati'pi pucchati'pi paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi, āpatti saṅghādisesassa -pe-*

  2. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ saṅghādissonaṃ -pe-

  3. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ saṅghādissesena dukkaṭassa -pe-

  4. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati [PTS Page 130 [\q 130/] -@]pa-akkosati'pi, āpatti thullaccayassa-pe-

  5. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ thullaccayānaṃ -pe-

  6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti thullaccayena dukkaṭassa -pe.

  7. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dukkaṭassa -pe-

  8. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī, sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ dukkaṭānaṃ -pe-

  10. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi, āpatti dukkaṭassa -pe * Peyyālamukhena kāyasaṃsagge vuttanayova veditabbo.

    [BJT Page 326] [\x 326/]


  11. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca. Bhikkhu ca naṃ divinnaṃ itthinaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaṃ dukkaṭānaṃ -pe-

  13. Anāpatti atthapurekkhārassa, dhammapurekkhārassa, anusāsanīpurekkhārassa, ummattakassa, ādikammikassāti.
Vinītavatthu
Uddānagāthā:

Lohitaṃ kakkasākiṇṇaṃ kharaṃ dīghañca vāpitaṃ kacci saṃsīdati-1 maggo saddhā dānena
kammunā'ti.
  1. Tena kho pana samayena aññatarā itthī navarattaṃ kambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "lohitaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, navaratto kambalo"ti. Tassa kukkuccaṃ ahosi. "Kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (1)

  2. Tena kho pana samayena aññatarā itthī kharakambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "kakkasalomaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, kharakambalako"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (2)

  3. Tena kho pana samayena aññatarā itthī navāvutaṃ kambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "ākiṇṇalomaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, navāvuto kambalo"ti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (3)

  4. Tena kho pana samayena aññatarā itthi kharakambalakaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "kharalomaṃ kho te bhaginī"ti. Sā na paṭivijāni, "āmayya, kharakambalako"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti dukkaṭassā"ti. (4)
    1. Saṃsīrati. Sī. Mu. Syā.

    [BJT Page 328] [\x 328/]


  5. Tena kho pana samayena aññatarā itthī pāvāraṃ-1 pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "dīghalomaṃ kho te bhaginī"ti. Sā na paṭivijāni, "āmayya, pāvāro"-2. Ti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (5)

  6. [PTS Page 131] [\q 131/] tena kho pana samayena aññatarā itthī khettaṃ vapāpetvā āgacchati. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "vāpitaṃ kho te bhaginī"ti. Sā na paṭivijāni "āmayya, no ca kho paṭivutta"nti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (6)

  7. Tena kho pana samayena aññataro bhikkhu paribbājikaṃ paṭipathe passitvā sāratto taṃ paribbājikaṃ etadavoca: "kacci te bhagini maggo saṃsīdatī". Sā na paṭivijāni. "Āma bhikkhu, paṭipajjissasī"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (7)

  8. Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca: "saddhā'si tvaṃ bhagini api ca yaṃ tvaṃ sāmikassa desi taṃ nāmbhākaṃ desī"ti. "Kiṃ bhante"ti. "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (8)

  9. Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca: "saddhā'si tvaṃ bhagini. Api ca yaṃ aggadānaṃ taṃ nāmbhākaṃ desī"ti. "Kiṃ bhante aggadāna"nti. "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (9)

  10. Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "tiṭṭha bhagini ahaṃ karissāmī"ti. -Pe- "nisīda bhagini ahaṃ karissāmī"ti -pe-"nipajja bhagini, ahaṃ karissāmī"ti. Sā na paṭivijāni. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (10-11-12)

    Duṭṭhullavācāsikkhāpadaṃ niṭṭhitaṃ
    1. Dīghapāvāraṃ. Syā.
    2. Dīghapāvāro. Syā.
    3. Saṃsīratīti. Sī. Mu.

    [BJT Page 330] [\x 330/]
3. 4.

Attakāmapāricariyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulupago hoti. Bahukāni kulāni upasaṅkamati. Tena kho pana samayena aññatarā itthī matapatikā abhirūpaṃ hoti dassanīyā pāsādikā. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassā itthiyā nivesanaṃ tenupasaṅkami. [PTS Page 132] [\q 132/] upasaṅkamitvā paññatte āsane nisīdi.

  2. Atha kho sā itthī yenāyasmā udāyī, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho taṃ itthiṃ āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

  3. Atha kho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ udāyiṃ etadavoca:
    "vadeyyātha bhante yena attho. Paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra"nti. "Na kho te bhagini ambhākaṃ dullabhā yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā. Api ca yo ambhākaṃ dullabho taṃ dehī"ti. "Kiṃ bhante"ti "methunaṃ dhamma"nti. "Attho bhante"ti "attho bhaginī"ti. "Ehi bhante"ti ovarakaṃ pavisitvā sāṭakaṃ nikkhipitvā mañcake uttānā nipajji. Atha kho āyasmā udāyī yena sā itthī tenupasaṅkami. Upasaṅkamitvā "ko imaṃ vasalaṃ duggandhaṃ āmasissatī"ti niṭṭhubhitvā pakkāmi.


  4. Atha kho sā itthī ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Kathaṃ hi nāma samaṇo udāyī maṃ sāmaṃ methunaṃ dhammaṃ yācitvā, 'ko imaṃ vasalaṃ duggandhaṃ āmasissatī'ti niṭṭhubhitvā pakkamissati? Kiṃ me pāpakaṃ? Kiṃ me duggandhaṃ? Kassāhaṃ? Kena hāyāmī?"Ti.

  5. Aññāpi itthiyo ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtīyā -pe- kathaṃ hi nāma samaṇo udāyī imissā sāmaṃ methunaṃ dhammaṃ yācitvā ko imaṃ vasalaṃ duggandhaṃ āmasissatīti niṭṭhubhitvā pakkamissati? Kiṃ imissā pāpakaṃ? Kiṃ imissā duggandhaṃ? Kassāyaṃ? Kena hāyatī?"Ti.

  6. Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ. Ye te bhikkhu appicchā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissatī"ti.

    [BJT Page 332] [\x 332/]


  7. Atha kho te bhikkhū-1 bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ [PTS Page 133] [\q 133/] sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsasī"ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissasi? Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya -pe-kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya: etadaggaṃ bhagini, pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyāti methunūpasaṃhitena, saṅghādiseso"ti.


  8. Yo panāti yo yādiso -pe-

    Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhū'ti.

    Otiṇṇo nāma: sāratto apekkhavā paṭibaddhacitto.

    Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi cittaṃ vipariṇataṃ mūḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

    Mātugāmo nāma: manussitthī. Na yakkhī, na petī, na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

    Mātugāmassa santike'ti mātugāmassa sāmantā, mātugāmassa avidūre.

    Attakāmanti attano kāmaṃ, attano hetuṃ, attano adhippāyaṃ, attano pāricariyaṃ,

    Etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ uttamaṃ etaṃ pavaraṃ - Yā'ti khattiyā -2 vā brāhmaṇivā vessī vā suddī vā.

    Mādisanti khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā.
    1. Atha kho te bhikkhu āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato, machasaṃ.
    2. Khatti. Sī. Mu.

    [BJT Page 334] [\x 334/]
Sīlavattanti pāṇātipātā paṭivirataṃ, adinnādānā paṭivirataṃ, musāvādā paṭivirataṃ.
Brahmacārinti methunadhammā paṭivirataṃ.

Kalyāṇadhammo nāma: tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti.
Etena dhammenāti methunadhammena.

Paricareyyāti abhirameyya.

Methunūpasaṃhitenāti methunadhammapaṭisaṃyuttena.

Saṅghādiseso'ti -pe- tenapi vuccati saṅghādiseso'ti.
  1. [PTS Page 134] [\q 134/] itthī ca hoti, itthisaññi, sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesassa.

  2. ( Itthī ca hoti, vematiko -pe- paṇḍakasaññi -pe-purisasaññi -pe-tiracchānagatasaññi, sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.

  3. Paṇḍako ca hoti, paṇḍakasaññi, sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.

  4. Paṇḍako ca hoti vematiko -pe- purisasaññi. -Pe-tiracchānagatasaññī. Itthisaññī, sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa.

  5. Puriso ca hoti -pe- tiracchānagato ca hoti, tiracchānagatasaññī -pe-vematiko. -Pe- itthisaññī. -Pe-paṇḍakasaññī. -Pe- purisasaññī sāratto ca. Bhikkhu ca naṃ tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. ) *

  6. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī, sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dvinnaṃ saṅghādisesānaṃ -pe-

  7. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca, bhikkhū ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesena dukkaṭassa -pe * Imehi antaritapāṭhā sīmu. Potthake na dissanti.

    [BJT Page 336] [\x 336/]


  8. Anāpatti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena upaṭṭhahāti bhaṇati, ummattakassa, ādikammikassāti.
Vinītavatthu

Uddānagāthā.

Kathaṃ vañjhā labhe puttaṃ piyā ca subhagā siyā,
Kiṃ dajjaṃ kenupaṭṭheyyaṃ kathaṃ gaccheyyaṃ suggatinti.
  1. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante vijāyeyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (1)

  2. Tena kho pana samayena aññatarā vijāyinī itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante puttaṃ labheyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (2)

  3. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante sāmikassa piyā assa"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (3)

  4. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante subhagā assa?"Nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (4)

  5. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kyāhaṃ bhante ayyassa dajjāmī?"Ti. ,Aggadānaṃ bhaginī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (5)

  6. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kenāhaṃ bhante ayyaṃ upaṭṭhemī?"Ti. "Aggadānena bhaginī" ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (6)

    [BJT Page 338] [\x 338/]


  7. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante sugatiṃ gaccheyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (7) Attakāmapāricariyasikkhāpadaṃ [PTS Page 135] [\q 135/] niṭṭhitaṃ
3. 5.

Sañcarittasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulupago hoti, bahukāni kulāni upasaṅkamati, yattha passati kumārakaṃ vā apajāpatikaṃ, kumārikaṃ vā apatikaṃ, kumārakassa mātāpitunnaṃ santike kumārikāya vaṇṇaṃ bhaṇati: "amukassa kulassa kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā. Channā sā kumārikā imassa kumārakassā"ti. Te evaṃ vadenti: "ete kho bhante ambhe na jānanti "ke vā ime kassa vā"ti. Sace bhante ayyo dāpeyya āneyyāma mayaṃ taṃ kumārikaṃ imassa kumārakassā"ti. Kumārikāya mātāpitunnaṃ santike kumārakassa vaṇṇaṃ bhaṇati: "amukassa kulassa kumārako abhirūpo dassanīyo pāsādiko paṇḍito byatto medhāvī dakkho analaso. Channāyaṃ-1. Kumārikā tassa kumārakassā"ti. Te evaṃ vadenti: ete kho bhante amhe na jānanti: 'ke vā ime kassavā'ti. Kismiṃ viya kumārikāya vattuṃ. Sace bhante ayyo yācāpeyya dadeyyāma mayaṃ imaṃ kumārikaṃ tassa kumārakassā"ti. Eteneva upāyena āvāhāni'pi kārāpeti. Vivāhāni'pi kārāpeti. Vāreyyāni'pi vattāpeti.

  2. Tena kho pana samayena aññatarassā, purāṇagaṇakiyā dhītā abhirūpā hoti dassanīyā pāsādikā. Tirogāmakā ājīvakasāvakā āgantvā taṃ gaṇakiṃ etadavocuṃ: "dehayye imaṃ kumārikaṃ amhākaṃ kumārakassā"ti. Sā evamāha: "ahaṃ khvayyā-2. Tumhe na jānāmi "ke vā ime kassa vā"ti. "Ayañca me ekadhītikā. Tirogāmo ca gantabbo, "nāhaṃ dassāmī"ti. Manussā te ājīvakasāvake etadavocuṃ: "kissa tumhe ayyā āgatatthā"ti. "Idha mayaṃ ayyā amukaṃ nāma gaṇakiṃ dhītaraṃ yācimha amhākaṃ kumārakassa, sā evamāha: "ahaṃ khvayyā tumhe na jānāmi "ke vā ime kassa vā"ti. Ayañca me ekadhītikā tirogāmo ca gantabbo, nāhaṃ dassāmī"ti. "Kissa tumhe ayyā taṃ gaṇakiṃ dhītaraṃ yācittha? Nanu ayyo udāyī vattabbo? Ayyo udāyī dāpessatī"ti. Atha kho te [PTS Page 136] [\q 136/] ājīvakasāvakā yenāyasmā udāyī, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ: "idha mayaṃ bhante amukaṃ nāma gaṇakiṃ dhītaraṃ yācimha amhākaṃ kumārakassa. Sā evamāha: ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vā'ti. Ayañca me ekadhītikā tirogāmo ca gantabbo, nāhaṃ dassāmī'ti. Sādhu bhante ayyo taṃ gaṇakiṃ dhītaraṃ dāpetu amhākaṃ kumārakassā"ti.
    1. Chanto so kumārako imissā kumārikāyāti, syā.
    2. Khvayyo, sīmu, machasaṃ.

    [BJT Page 340] [\x 340/]


  3. Atha kho āyasmā udāyī yena sā gaṇaki,tenupasaṅkami tenupasaṅkamitvā taṃ gaṇakiṃ etadavoca: "kissimesaṃ dhītaraṃ na desī?"Ti. "Ahaṃ khvayya ime na jānāmi 'ke vā ime kassa vā' ti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī"ti. "Dehimesaṃ, ahaṃ ime jānāmī"ti "sace bhante ayyo jānāti, dassāmī"ti. Atha kho sā gaṇaki tesaṃ ājīvakasāvakānaṃ dhītaraṃ adāsi. Atha kho te ājīvakasāvakā taṃ kumārikaṃ netvā māsaṃyeva suṇisābhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Atha kho sā kumārikā mātuyā santike dūtaṃ pāhesi: "ahaṃ hi duggatā dukkhitā na sukhaṃ labhāmi. Māsaṃ yeva maṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu me mātā maṃ nessatu"ti.

  4. Atha kho sā gaṇakī yena te ājīvakasāvakā tenupasaṅkami. Upasaṅkamitvā te ājīvakasāvake etadavoca: "māyyā imaṃ kumārikaṃ dāsibhogena bhuñjittha, suṇisābhogena imaṃ kumārikaṃ bhuñjathā"ti. Te evamāhaṃsu "natthamhākaṃ tayā saddhiṃ āhārūpahāro, samaṇena saddhiṃ amhākaṃ āhārūpahāro, gaccha tvaṃ, na mayaṃ taṃ jānāmā"ti. Atha kho sā gaṇakī tehi ājīvakasāvakehi apasāditā punadeva sāvatthiṃ paccāgañji. Dutiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi: "ahaṃ hi duggatā dukkhitā, na sukhaṃ labhāmi. Māsaṃyeva maṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu me mātā. Maṃ nessatu"ti.

  5. Atha kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca: "sā kira bhante kumārikā duggatā dukkhitā na sukhaṃ labhati. Māsaṃyeva naṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Vadeyyātha bhante: "māyyā imaṃ kumārikaṃ dāsibhogena bhuñjittha. Suṇisābhogena imaṃ kumārikaṃ bhuñjathā"ti. Atha kho āyasmā udāyī yena te ājīvakasāvakā tenupasaṅkami. Upasaṅkamitvā te ājīvakasāvake etadavoca: māyyā imaṃ kumārikaṃ dāsībhogena bhuñjittha suṇisābhogena imaṃ kumārikaṃ bhuñjathā"ti. Te evamāhaṃsu: "natthamhākaṃ tayā saddhiṃ āhārūpahāro, gaṇakiyā saddhiṃ amhākaṃ āhārūpahāro. Samaṇena bhavitabbaṃ abyāvaṭena. [PTS Page 137] [\q 137/] samaṇo assa susamaṇo. Gaccha tvaṃ. Na mayaṃ taṃ jānāmā"ti. Atha kho āyasmā udāyī tehi ājīvakasāvakehi apasādito punadeva sāvatthiṃ paccāgañchi. Tatiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi: "ahaṃ hi duggatā dukkhitā, na sukhaṃ labhāmi. Māsaṃyeva maṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu me mātā maṃ nessatu"ti.

  6. Dutiyampi kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca: sā kira bhante kumārikā duggatā dukkhitā. Na sukhaṃ labhati. Māsaṃyeva naṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Vadeyyātha bhante: "māyyā imaṃ kumārikaṃ dāsībhogena bhuñjittha. Suṇisābhogena imaṃ kumārikaṃ bhuñjathā"tī. Paṭhamaṃ pāhaṃ tehi ājīvakasāvakehi apasādito. Tvaṃ gaccha nāhaṃ gamissāmīti.

    [BJT Page 342] [\x 342/]


  7. Atha kho sā gaṇakī ujjhāyati khīyati vipāceti: evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathā me kumārikā duggatā dukkhitā na sukhaṃ labhati, pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā"ti. Sā'pi kho kumārikā ujjhāyati khīyati vipāceti: "evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathāhaṃ duggatā dukkhitā na sukhaṃ labhāmi pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā"ti. Aññāpi itthiyo asantuṭṭhā sassūhi vā sasurehi vā sāmikehi vā, tā evaṃ āyācanti: "evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathā mayaṃ duggatā dukkhitā na sukhaṃ labhāma, pāpikāhi sassūhi pāpakehi sasurehi pāpakehi sāmikehī"ti.

  8. Yā pana tā itthiyo santuṭṭhā sassūhi vā sasurehi vā sāmikehi vā tā evaṃ āyācanti: "evaṃ sukhito hotu ayyo udāyī, evaṃ sajjito hotu ayyo udāyī, evaṃ sukhamedhatu ayyo udāyī, yathā mayaṃ sukhitā sajjitā sukhamedhāma bhaddikāhi sassūhi bhaddakehi sasurehi, bhaddakehi sāmikehī"ti.

  9. Assosuṃ kho bhikkhū ekaccānaṃ itthīnaṃ oyācantīnaṃ ekaccānaṃ itthinaṃ āyācantīnaṃ. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā udāyī sañcarittaṃ samāpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  10. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "sacchaṃ kira tvaṃ udāyī sañcarittaṃ samāpajjī"ti. "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃhi nāma tvaṃ moghapurisa sañcarittaṃ samāpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    [PTS Page 138] [\q 138/] "yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthimatiṃ jāyattane vā jārattane vā, saṅghādisesoti.

    Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

    Mūlapaññatati

    [BJT Page 344] [\x 344/]


  11. Tena kho pana samayena sambahulā dhuttaṃ uyyāne paricārentā aññatarassā-1. Vesiyā santike dūtaṃ pāhesuṃ: "āgacchatu uyyāne paricāressāmā"ti. Sā evamāha: "apuriso-2. Tumhe na jānāmi 'ke vā ime kassa vā'ti. Ahañcamhi bahubhaṇḍā, bahuparikkhārā, bahinagarañca gantabbaṃ, nāhaṃ gamissāmī"ti. Atha kho so dūto tesaṃ dhuttānaṃ etamatthaṃ ārocesi, evaṃ vutte aññataro puriso te dhutte etadavoca: "kissa tumhe ayyā taṃ vesiṃ yācittha? Nanu ayyo udāyī vattabbo? Ayyo udāyī uyyojessatī"ti. Evaṃ vutte aññataro upāsako taṃ purisaṃ etadavoca: "māyyo evaṃ avaca, na kappati samaṇānaṃ sakyaputtiyānaṃ evarūpaṃ kātuṃ. Nāyyo udāyī evaṃ karissatī"ti. Evaṃ vutte 'karissati na karissatī'ti abbhutaṃ akaṃsu. Atha kho te dhuttā yenāyasmā 'karissati na karissatī'ti abbhutaṃ akaṃsu. Atha kho te dhuttā yenāyasmā udāyī tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ.Idha mayaṃ bhante uyyāne paricārentā asukāya nāma vesiyā santike dūtaṃ pahiṇimha: "āgacchatu uyyāne paricāressāmā"ti sā evamāha: " "ahaṃ khvayyā tumhe na jānāmi 'ke vā ime kassa vā'ti, ahañcamhi bahubhaṇḍā, bahuparikkhārā, bahinagarañca gantabbaṃ, nāhaṃgamissāmī"ti. "Sādhu bhante ayyo taṃ vesiṃ uyyojetu"ti.

  12. Atha kho āyasmā udāyī yena sā vesī, tenupasaṅkami.Upasaṅkamitvā taṃ vesiṃ etadavoca: "kissa mesaṃ na gacchasī"ti. "Ahaṃ khvayya ime na jānāmi 'ke vā ime kassa vā'ti. Ahañcamhi bahubhaṇḍā' bahuparikkhārā bahinagarañca gantabbaṃ. Nāhaṃ gamissāmī"ti. "Gacchimesaṃ ahaṃ ime jānāmī" sace bhante ayyo jānāti, gamissāmī"ti. Atha kho te dhuttā taṃ vesiṃ ādāya uyyānaṃ agamaṃsu. Atha kho so upāsako ujjhāyati khīyati vipāceti: "kathaṃ hi nāma ayeyā udāyī taṅkhaṇikaṃ sañcarittaṃ samāpajjissatī"ti. Assosuṃ kho bhikkhū tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī taṃ khaṇikaṃ sañcarittaṃ samāpajjissatī"ti, atha kho te bhikkhū bhagavato [PTS Page 139] [\q 139/] etamatthaṃ ārocesuṃ -pe- "saccaṃ tvaṃ udāyī taṃ khaṇikaṃ sañcarittaṃ samāpajjī,ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā -pe-kathaṃ hi nāma tvaṃ moghapurisa taṅkhaṇikaṃ sañcarittaṃ samāpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evaṃ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṅghādiseso"ti. (Dutiyapaññatti. )
    1. Aññatarissā. Machasaṃ
    2. Khvayyo. Sīmu. Machasaṃ

    [BJT Page 346] [\x 346/]


  13. Yo panāti yo yādiso -pe-

    Bhikkhū'ti -pe- ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

    Sañcarittaṃ samāpajjeyyāti itthiyā vā pahito purisassa santike gacchati. Purisena vā pahito itthiyā santike gacchati.

    Itthiyā vā purisamatinti purisassa matiṃ itthiyā vā āroceti.

    Purisassa vā itthīmatinti itthiyā matiṃ purisassa vā āroceti.

    Chāyattane vā'ti jāyā bhavissasi.

    Jārattane vā'ti jārī bhavissasi.

    Antamaso taṃ khaṇikāyapīti muhuttikā bhavissasi.

    Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.


  14. Dasa itthiyo: māturakkhitā,piturakkhitā, mātāpiturakkhitā, bhāturakkhitā,bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍā.

    Dasa bhariyāyo: dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhatacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajābhaṭā, muhuttikā,

    Māturakkhitā nāma: mātā rakkhati gopeti issariyaṃ karoti vasaṃ vatteti.

    Piturakkhitā nāma: pitā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

    Mātāpiturakkhitā nāma: mātāpitaro rakkhanti gopentī issariyaṃ kārenti vasaṃ vattenti.

    Bhāturakkhitā nāma: bhātā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

    Bhaginirakkhitā nāma: bhagini rakkhati gopeti issariyaṃ karoti vasaṃ vatteti.

    Ñātirakkhikā nāma: ñātakā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

    Gottarakkhitā nāma: sagottā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

    [BJT Page 348] [\x 348/]

    Dhammarakkhitā nāma: sahadhammikā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

    Sārakkhā nāma: gabbhepi pariggahītā hoti 'mayhaṃ esā'ti, antamaso mālāguṇaparikkhittāpi.

    Saparidaṇḍā nāma: kehici daṇḍo ṭhapito hoti 'yo itthannāmaṃ itthi gacchati ettako daṇḍo'ti.

    [PTS Page 140] [\q 140/]

    dhanakkītā nāma: dhanena kiṇitvā vāseti. Vāseti.

    Chandavāsinī nāma: piyo piyaṃ vāseti.

    Bhogavāsinī nāma: bhogaṃ datvā vāseti.

    Paṭavāsinī nāma: paṭaṃ datvā vāseti.

    Odapattakinī nāma: udapattaṃ āmasitvā vāseti.

    Obhatacumbaṭā-1. Nāma: cumbaṭaṃ oropetvā vāseti.

    Dāsī nāma: dāsī ceva hoti bhariyā ca.

    Kammakārī nāma: kammakārī ceva hoti bhariyā ca.

    Dhajābhaṭā nāma: karamarānītā vuccati.

    Muhuttikā nāma: taṅkhaṇikā vuccati.

    Nikkhepapadāni.
  1. Puriso bhikkhu pahiṇātiṃ2. "Gaccha bhante itthannāmaṃ mātapiturakkhitaṃ brūhi: hohi kira itthannāmassa bhariyā dhanakkītā''ti. Patigaṇhāti. Vīmaṃsati paccāharati,āpatti saṅghādisesassa.

  2. Puriso so bhikkhuṃ pahiṇātiṃ: "gaccha bhante itthannāmaṃ piturakkhitaṃ brūhi -pe-mātāpiturakkhitaṃ brūhi -pebhāturakkhitaṃ brūhi -pe-bhaginirakkhitaṃ brūhi -pe-ñātirakkhitaṃ brūhi -pe-gottarakkhitaṃ brūhi -pe- dhammarakkhitaṃ brūhi -pe-sārakkhaṃ brūhi -pe- saparidaṇḍaṃ brūhi -pe- hohi kira itthannāmassa bhariyā dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa. Ohaṭa machasaṃ, 2. Pahiṇati. Machasaṃ,

    [BJT Page 350] [\x 350/]


  3. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā''ti. Patigaṇhāti vimaṃsati paccāharati,āpatti saṅghādisesassa.

  4. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ [PTS Page 1] [\q 1/] māturakkhitañca mātāpiturakkhitañca -pe- māturakkhitañca bhāturakkhitañca -pe-māturakkhitañca bhaginirakkhitañca -pe-māturakkhitaṃ ca ñātirakkhitañca -pe-māturakkhitañca gottarakkhitañca -pe-māturakkhitañca dhammarakkhitañca -pe-māturakkhitañca sārakkhañca -pe- māturakkhitañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkitā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Khaṇḍacakkaṃ.


  5. Puriso bhikkhuṃ pahiṇāti: -"gaccha bhante itthannāmaṃ piturakkhitañca mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vimaṃsati paccāharati, āpatti saṅghadisessasa.

  6. Puriso bhikkhuṃ pahiṇāti: ,gaccha bhante itthannāmaṃ piturakkhitañca bhāturakkhitañca -pe- piturakkhitañca bhaginirakkhitañca -pe- piturakkhitañca ñātirakkhitañca -pepiturakkhitañca gottarakkhitañca -pe-piturakkhitañca dhammarakkhitañca -pepiturakkhitañca sārakkhañca -pe- piturakkhitañca saparidaṇḍañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  7. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ piturakkhitañca māturakkhitañca brūhi: hotha kira ittannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Baddhacakkaṃ Mūlaṃ saṅkhittaṃ.


  8. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca māturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  9. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca, piturakkhitañca -pe- saparidaṇḍañca mātāpiturakkhitañca -pe- saparidaṇḍañca bhāturakkhitañca -pe- saparidaṇḍañca bhaginirakkhitañca -pe- saparidaṇḍañca ñātirakkhitañca -pesaparidaṇḍañca gottarakkhitañca -pe- saparidaṇḍañca dhammarakkhitañca -pesaparidaṇḍañca sārakkhañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Ekamūlakaṃ niṭṭhitaṃ

    [BJT Page 352] [\x 352/]


  10. Evaṃ dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi kātabbaṃ. *

    Idaṃ dasamūlakaṃ:


  11. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitañca pīturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa. Dhanakkītācakkaṃ-1.

    Niṭṭhitaṃ


  12. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brahi. Hohi kira itthannāmassa bhariyā chandavāsinī -pe-bhogavāsinī -pe- paṭavāsinī -pe-odapattakinī -pe-obhatacumbaṭā -pe- dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe- muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati.Āpatti saṅghādisesassa.

  13. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ piturakkhitaṃ brūhi -pe- mātāpiturakkhitaṃ brūhi -pebhāturakkhitaṃ brūhi -pe-bhaginirakkhitaṃ brūhi -pe-ñātirakkhitaṃ brūhi -pe-gottarakkhitaṃ brūhi -pe- dhammarakkhitaṃ brūhi -pe-sārakkhaṃ brūhi -pe- saparidaṇḍaṃ brūhi: hoti kira itthannāmassa bhariyā muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Nikkhepapadāni.


  14. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā" ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  15. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthanānāmaṃ māturakkhitañca mātāpiturakkhitañca -pe- māturakkhitañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Khaṇḍacakkaṃ niṭṭhitaṃ


  16. Puriso bhikkhuṃ pahiṇāti: gaccha bhante itthannāmaṃ piturakkhitañca mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa. * Evaṃ dumūlakampi timūlakampi yāva navamūlakaṃ kātabbaṃ ma. Cha. Saṃ.
    1. Dhanakkītāitthicakkaṃ sīmu.

    [BJT Page 354] [\x 354/]


  17. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ piturakkhitañca bhāturakkhitañca -pe- piturakkhitañca saparidaṇḍañca brūhi: "hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  18. Puriso bhikkhuṃ pahiṇāti, "gaccha bhante itthannāmaṃ piturakkhitañca māturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati. Āpatti saṅghādisesassa.

    Baddhacakkaṃ.

    Mūlaṃ saṅkhittaṃ.


  19. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca māturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  20. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca piturakkhitañca -pe- saparidaṇḍañca sārakkhañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti, vīmaṃsati paccāharati āpatti saṅghādisesassa.

    Ekamūlakaṃ niṭṭhitaṃ.


  21. Evaṃ dumūlakampi, timūlakampi, catumūlakampi, pañcamūlakampi, chamūlakampi, sattamūlakampi, aṭṭhamūlakampi, navamūlakampi kātabbaṃ. *

    Idaṃ dasamūlakaṃ:


  22. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Muhuttikācakkaṃ niṭṭhitaṃ.

    *Evaṃ dumūlakampi timūlakampi yāva navamūlakaṃ kātabbaṃ machasaṃ: Dumūlakādīnipi evameva kātabbāni, sīmu.
    1. Muhuttikā itthicakkaṃ. Sīmu.

    [BJT Page 356] [\x 356/]


  23. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira itthannāmassa bhariyā dhanakkītā"ti patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  24. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, -1. Dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā, muhuttikā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Nikkhepapadāni.


  25. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  26. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ buhi. Hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca paṭavāsinī ca -pe-dhanakkītā ca odapattakinī ca -pe-dhanakkītā ca obhaṭacumbaṭā ca -pe-dhanakkītā ca dāsī ca bhariyā ca -pe-dhanakkītā ca kammakārī ca bhariyā ca -pedhanakkītā ca dhajāhaṭā ca -pe-dhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Khaṇḍacakkaṃ.


  27. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca, chandavāsinī ca dhanakkītācā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Baddhacakkaṃ.

    Mūlaṃ saṅkhittaṃ


  28. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: "hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca, -pemuhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Ekamūlakaṃ niṭṭhitaṃ.

    Evaṃ dumūlakampi yāva navamūlakaṃ kātabbaṃ.
    1. Obhatavumbaṭā. Sīmu.

    [BJT PAGE 358]

    Dasamūlakaṃ:


  29. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitaṃ brūhi: "hoti kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā,ti, patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa.

    Māturakkhitacakkaṃ niṭṭhitaṃ.


  30. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ piturakkhitaṃ -pe- mātāpiturakkhitaṃ -pe- bhāturakkhitaṃ -pebhaginirakkhitaṃ -pe- ñātirakkhitaṃ -pe-gottarakkhitaṃ -pe-dhammarakkhitaṃ -pe-sārakkhaṃ -pe- saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā" ti, patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa.

  31. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī -pe- paṭavāsinī -pe-odapattakinī -pe-obhaṭacumbaṭā -pe-dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe- muhuttikā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Nikkhepapadāni.


  32. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  33. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Khaṇḍacakkaṃ.


  34. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pechandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Baddhacakkaṃ Mūlaṃ saṅkhittaṃ.

    [BJT Page 360] [\x 360/]


  35. Puriso bhikkhuṃ pahiṇāti: - gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkitā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa. Ekamūlakaṃ niṭṭhitaṃ. Dumūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

    Idaṃ dasamūlakaṃ:


  36. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Saparidaṇḍācakkaṃ niṭṭhitaṃ.


  37. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitaṃ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  38. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitañca piturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkitā ca chandavāsinī cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  39. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkitā ca chandavāsinī ca bhogavāsinī cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Evaṃ ubhato vaḍḍhamānaṃ-1 kātabbaṃ.


  40. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Ubhatovaḍḍhakaṃ niṭṭhitaṃ.
    1.Caḍḍhakaṃ machasaṃ sī.Mu.

    [BJT PAGE 362.]


  41. Purisassa mātā bhikkhuṃ pahiṇāti -pepurisassa pitā bhikkhuṃ pahiṇāti -pe- purisassa mātāpitaro bhikkhuṃ pahiṇanti -pe- purisassa bhātā bhikkhuṃ pahiṇāti -pepurisassa bhaginī bhikkhuṃ pahiṇāti -pe- purisassa ñātakā bhikkhuṃ pahiṇanti, purisassa gottā [PTS Page 142] [\q 142/] bhikkhuṃ pahiṇanti -pepurisassa sahadhammikā bhikkhuṃ pahiṇanti -pe-

    Purisassa peyyālo vitthāretabbo.

    Ubhato vaḍḍhakaṃ yathā purimanayo tatheva vitthāretabbaṃ.


  42. Mātu rakkhitāya mātā bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  43. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ bahi: "hotu itthannāmassa bhariyā chandavāsinī -pebhogavāsinī -pe- paṭavāsinī -pe- odapattakinī -peobhaṭacumbaṭā, . . . Dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe- muhuttikā'ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Nikkhepapadāni.


  44. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca" -pe- dhanakkītā ca bhogavāsinī ca -pedhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghadisesassa. Khaṇḍacakkaṃ

  45. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ brūhi: "hoti itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pechandavāsinī ca dhanakkītā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Baddhacakkaṃ.

    Mūlaṃ saṅkhittaṃ


  46. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Ekamūlakaṃ niṭṭhitaṃ.

    Evaṃ dumūlakampi yāva navamūlakaṃ kātabbaṃ.

    [BJT Page 364] [\x 364/]

    Idaṃ dasamūlakaṃ


  47. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: ''gaccha bhante, itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Mātucakkaṃ niṭṭhitaṃ.


  48. Piturakkhitāya pitā bhikkhuṃ pahiṇāti -pe- mātāpiturakkhitāya mātāpitaro bhikkhuṃ pahiṇanti -pe- bhāturakkhitāya bhātā bhikkhuṃ pahiṇāti -pe- bhaginirakkhitāya bhaginī bhikkhuṃ pahiṇāti -peñātirakkhitāya ñātakā bhikkhuṃ pahiṇanti -pe- gottarakkhitāya gottā bhikkhūṃ pahiṇanti -pe- dhammarakkhitāya sahadhammikā bhikkhuṃ pahiṇanti -pe- sārakkhāya yena pariggahitā hoti so bhikkhuṃ pahiṇāti -pe- saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā'ti.Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa; saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhu pahiṇāti, "gaccha bhante. Itthannāmaṃ brūhi: "hoti itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī -pe- paṭavāsinī -pe- odapattakinī -pe- obhaṭacumbaṭā, dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe- dhajāhaṭā -pemuhuttikā" ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Nikkhepapadāni.


  49. Saparidaṇḍāya yena daṇḍo ṭhapito hoti, so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca -pe- dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca muhuttikā cā"ti. Patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa.

  50. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pechandavāsinī ca muhuttikā ca -pe- chandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Baddhacakkaṃ.

    Mūlaṃ saṃkhittaṃ.

    [BJT Page 366] [\x 366/]


  51. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe-muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa. Ekamūlakaṃ niṭṭhitaṃ. Dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

    Idaṃ dasamūlakaṃ:


  52. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca, obhaṭacumbaṭā ca, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā ca, muhuttikā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Daṇḍaṭhapitacakkaṃ niṭṭhitaṃ.


  53. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā'ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  54. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā chandavāsinī -pebhogavāsinī -pe- paṭavāsinī -pe- odapattakinī -peobhaṭacumbaṭā -pe- dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca dhajāhaṭā -pemuhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Nikkheppadānī.


  55. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītātā ca chandavāsinī cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pedhanakkītā ca muhuttikā'ti. Patigaṇhāti vimaṃsatī paccāharati, āpatti saṅghādisesassa.

    Khaṇḍacakkaṃ


  56. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pe- chandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Baddhacakkaṃ.

    Mūlaṃ saṅkhittaṃ.

    [BJT Page 368] [\x 368/]


  57. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Ekamūlakaṃ niṭṭhitaṃ.

    Dumūlakādinipi evameva kātabbāni.

    Idaṃ dasamūlakaṃ:


  58. Māturakkhitā bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca -pe-bhāturakkhitā ca muhuttikā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Aparaṃ māturakkhitācakkaṃ niṭṭhitaṃ.


  59. Piturakkhitā bhikkhuṃ pahiṇāti -pe- mātāpiturakkhitā bhikkhuṃ pahiṇāti -pe- bhāturakkhitā bhikkhuṃ pahiṇāti -pe- bhaginirakkhitā bhikkhuṃ pahiṇāti -pe- ñātirakkhitā bhikkhuṃ pahiṇāti -pegottarakkhitā bhikkhuṃ pahiṇāti -pe- dhammarakkhitā bhikkhuṃ pahiṇāti -pe- sārakkhā bhikkhuṃ pahiṇāti, -pe- saparidaṇḍā bhikkhuṃ pahiṇāti "gaccha bhante ittannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  60. Saparidaṇḍā bhikkhuṃ pahiṇāti, "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, ojāhaṭā, muhuttikā'ti.Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Nikkhepapadāni.


  61. Saparidaṇḍā bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca -pe- dhanakkītā muhuttikā cā'ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Khaṇḍakacakkaṃ.


  62. Saparidaṇḍā bhikkhuṃ pahiṇāti: 'gaccha bhante itthannāmaṃ brūhi: "homī itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pe- chandavāsinī ca dhanakkītā cā'ti. Patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa.

    Baddhacakkaṃ.

    Mūlaṃ saṅkhittaṃ.

    [BJT Page 370] [\x 370/]


  63. Saparidaṇḍā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Ekamūlakaṃ niṭṭhitaṃ Dumūlakādīnipi evameva kātabbāni.

    Idaṃ dasamūlakaṃ:


  64. Saparidaṇḍā bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca obhaṭavumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

    Saparidaṇḍācakkaṃ.

    Sabbaṃ cakkapeyyālaṃ niṭṭhitaṃ.


  65. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
    Patigaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa.
    [PTS Page 143] [\q 143/]
    patigaṇhāti na vīmaṃsati paccāharati, āpatti thullaccayassa.
    Patigaṇhāti na vīmaṃsati, na paccāharati, āpatti dukkaṭassa.
    Na patigaṇhāti vīmaṃsati paccāharati, āpatti thullaccayassa.
    Na patigaṇhāti vīmaṃsati na paccāharati, āpatti dukkaṭassa.
    Na patigaṇhāti na vīmaṃsati paccāharati, āpatti dukkaṭassa.
    Na patigaṇhāti na vīmaṃsati na paccāharati, anāpatti.


  66. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ vīmaṃsathā"ti. Sabbe patigaṇhanti sabbe vīmaṃsanti sabbe paccāharanti, āpatti sabbesaṃ saṅghādisesassa.

  67. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ vīmaṃsathāti. " Sabbe patigaṇhanti sabbe vīmaṃsanti ekaṃ paccāharāpenti, āpatti sabbesaṃ saṅghādisesassa.

  68. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ vīmaṃsathā"ti. Sabbe patigaṇhanti ekaṃ vīmaṃsāpetvā sabbe paccāharanti, āpatti sabbesaṃ saṅghādisesassa.

    [BJT Page 372] [\x 372/]


  69. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ vīmaṃsathā"ti. Sabbe patigaṇhanti ekaṃ vīmaṃsāpetvā ekaṃ paccāharāpenti, āpatti sabbesaṃ saṅghādisesassa.

  70. Puriso bhikkhuṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

  71. Puriso bhikkhūṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. Patigaṇhāti vīmaṃsati antevāsiṃ paccāharāpeti. Āpatti saṅghādisesassa.

  72. Puriso bhikkhūṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā'ti. Patigaṇhāti, antevāsiṃ vīmaṃsāpetvā attanā paccāharati, āpatti saṅghādisesassa.

  73. Puriso bhikkhuṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. Patigaṇhāti antevāsiṃ vīmaṃsāpeti, antevāsī vīmaṃsitvā bahiddhā paccāharati, āpatti ubhinnaṃ thullaccayassa.

  74. Gacchanto sampādeti, āgacchanto vīsaṃvādeti, āpatti thullaccayassa. Gacchanto vīsaṃvādeti, āgacchanto sampādeti. Āpatti thullaccayassa. Gacchanto sampādeti, āgacchanto sampādeti, āpatti saṅghādisesassa. Gacchanto vīsaṃvādeti, āgacchanto vīsaṃvādeti, anāpatti.

  75. Anāpatti saṅghassa vā cetiyassa vā gilānassa vā karaṇiyena gacchati, ummattakassa, ādikammikassāti.
Input by the Sri Lanka Tripitaka Project

Related Links:
www.sub.uni-goettingen.de

No comments: