Thursday, February 23, 2012

Vinayapiṭake (Cullavaggapāḷi) Part I


Namo tassa bhagavato arahato sammāsambuddhassa

I. Kammakkhandhakaṃ

1. Tajjanīyakammaṃ

  1. [PTS Page 073] [\q 73/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane ānāthapiṇḍikassa ārāme. Tena kho pana samayena paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vadenti, ''mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā1 ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā''ti tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṃ hi nāma paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā vassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī''ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    1. Alamatthatarā, katthaci.

    [BJT Page 004] [\x 4/]

  2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave paṇḍukalohitakā bhikkhū attanā [PTS Page 002] [\q 2/] bhaṇaḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vadenti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā' ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī?''Ti. ''Saccaṃ bhagavā''. Vigarahi buddho bhagavā: 'ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ ca pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

  3. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposanāya mahicchatāya asantuṭṭhiyā1 saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya2 supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho paṇḍukalokahitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karotu. Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ paṇḍukalohitakā bhikkhū codetabbā. Codetvā sāretabbā. Sāretvā āpatti3 āropetabbā. Āpattiṃ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    1. Asantuṭṭhatāya - syā.
    2. Suposatāya - machasaṃ.
    3. Āpattiṃ - machasaṃ.

    [BJT Page 006] [\x 6/]

  4. ''Suṇātu me bhante saṅgho. Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Yadi saṅghassa pattakallaṃ, saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ kareyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Ime paṇḍukalohitakā bhikkhu attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.  Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.  Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Kataṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ. Khamati saṅghassa.
    Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    [BJT Page 008] [\x 8/]
Adhammakammadvādasakaṃ

  1. [PTS Page 003] [\q 3/] tīhi bhikkhave aṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

    [BJT Page 010] [\x 10/]

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvūpasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvūpasantaṃ ca.

    Adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ

  1. Tīhi bhikkhave aṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    [BJT Page 012] [\x 12/]

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya [PTS Page 004] [\q 4/] āpattiyā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti vinayakammaṃ ca suvupasantaṃ ca.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    [BJT Page 014] [\x 14/]

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    Dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānachakkaṃ

  1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

    [BJT Page 016] [\x 16/]

  2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya:  Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,  Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya:  Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.   Imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

  4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi.  Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

  5. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya:  Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

  6. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ [PTS Page 005] [\q 5/] kareyya: eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

    Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

    [BJT Page 018] [\x 18/]
Aṭṭhārasavattaṃ

  1. Tajjanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammati1 sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

    Aṭṭhārasavattaṃ niṭṭhitaṃ.
Napaṭippassambhetabbaaṭṭhārasakaṃ

  1. Atha kho saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ akāsi. Te saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, bhikkhū upasaṅkamitvā evaṃ vadenti: mayaṃ āvuso saṅghena tajjanīyakammakatā sammā vattāma, lomaṃ pātema, netthāraṃ vattāma. Kathannukho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. ''Tena hi bhikkhave saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambhetu. ''

  2. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhapeti, bhikkhunovādakasammatiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ.

  3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ: yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ.

    1. Bhikkhū bhikkhūhi, syā.

    [BJT Page 020] [\x 20/]

  4. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ [PTS Page 006] [\q 6/] na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ.

    Na paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
Paṭippassambhetabba aṭṭhārasakaṃ

  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na Sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammatiṃ sādiyati,  Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave Pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.

  2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ: yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.

  3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, ka pavāraṇaṃ ṭhapeti, na saccanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.

    Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
(Paṭippassambhanaṃ)

  1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tehi bhikkhave paṇḍukalohitakehi bhikkhūhi saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''mayaṃ bhante saṅghena tajjanīyakammakatā sammā vattāma, lomaṃ pātema, netthāraṃ vattāma, tajjanīyassa kammassa paṭippassaddhiṃ yāvāmā''ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    [BJT Page 022] [\x 22/]

  2. ''Suṇātu me bhante saṅgho, ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ [PTS Page 007] [\q 7/] vattanti, tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Yadi saṅghassa pattakallaṃ, saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheyya. Esā ñatti.

    Suṇātu me bhante saṅgho, ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho,  Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā Sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho,  Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā Sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

    Paṭippassaddhaṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Tajjanīyakammaṃ niṭṭhitaṃ paṭhamaṃ.

     [BJT Page 024] [\x 24/]
II. Niyassakammaṃ

  1. Tena kho pana samayena āyasmā seyyasako bālo hoti, avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā, mūlāya paṭikassantā, mānattaṃ dentā, abbhentā.

  2. Ye te bhikkhū appicchā, santuṭṭhā lajjino kukkuccakā sikkhamānā te ujjhāyanti khīyanti vipācenti: ''kathaṃ hi nāma āyasmā seyyasako bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharissati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā, mūlāya paṭikassantā, mānattaṃ dentā, abbhentā''ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi:

    ''Saccaṃ kira bhikkhave seyyasako bhikkhu bālo hoti abyatto āpattibahulo anapadāno, gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā, mūlāya paṭikassantā, mānattaṃ dentā, abbhentā''ti. ''Saccaṃ bhagavā''.

  4. Vigarahi buddho bhagavā: ''ananucchavikaṃ bhikkhave tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharissati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā, mūlāya paṭikassantā, mānattaṃ dentā, abbhentā.

     [BJT Page 026] [\x 26/]

  5. ''Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ aññathattāyāti. Atha kho bhagavā seyyasakaṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ
    bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: ''tena hi bhikkhave saṅgho seyyasakassa [PTS Page 008] [\q 8/] bhikkhuno niyassakammaṃ karotu nissāya te vatthabbanti. Evaṃ ca pana bhikkhave kātabbaṃ: paṭhamaṃ seyyasako bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṃ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  6. Suṇātu me bhante saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Yadi saṅghassa pattakallaṃ saṅgho seyyasakassa bhikkhuno niyassakammaṃ kareyya nissāya te vatthabbanti. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassa kammassa karaṇaṃ nissāya te vatthabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutayampi etamatthaṃ vadāmi.  Suṇātu me bhante saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassa kammassa karaṇaṃ nissāya te vatthabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya. Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassa kammassa karaṇaṃ nissāya te vatthabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Kataṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ, nissāya te vatthabbanti. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    [BJT Page 028] [\x 28/]
Adhammakammadvādasakaṃ

  1. Tīhi bhikkhave aṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.

  6. Aparehi'pi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvūpasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
    Imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvūpasantaṃ ca.

    Niyassakamme adhammakamma dvādasakaṃ niṭṭhitaṃ.

    [BJT Page 030] [\x 30/]
Dhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvūpasantaṃ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti Vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti Vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti Vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti Vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti Vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti Vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti Vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    Niyassakamme dhammakammadvādasakaṃ niṭṭhitaṃ.

    [BJT Page 032] [\x 32/]
Ākaṅkhamānachakkaṃ
  1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
    Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya:
    Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
    Atidiṭṭhiyā diṭṭhivipanno hoti.
    Imehi kho bhikkhave tīhaṅgehi samannāgatassa
    Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
    Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya:
    Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.
    Imehi kho bhikkhave tīhaṅgehi samannāgatassa
    Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

  4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya: Eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi.  Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhunaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

  5. Aparesampi bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya:  Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

  6. Aparesampi bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya:  Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

    Niyassakamme ākaṅkhamānachakkaṃ niṭṭhitaṃ.

    [BJT Page 034] [\x 34/]
Aṭṭhārasavattaṃ
  1. Niyassakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato
    vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

    Niyassakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
Na paṭippassambhetabbaaṭṭhārasakaṃ
  1. Atha kho saṅgho seyyasakassa bhikkhuno niyassakammaṃ akāsi. Niyassāya te vatthabbanti. So saṅghena niyassakammakato kalyāṇamitte sevamāno bhajamāno payirupāsamāno uddisāpento paripucchanto bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So sammā vattati,  Lomaṃ pāteti, netthāraṃ vattati, bhikkhū Upasaṅkamitvā evaṃ vadeti: ''ahaṃ āvuso saṅghena niyassakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba''nti. Bhagavato etamatthaṃ ārocesuṃ. ''Tena hi Bhikkhave saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambhetu. ''

  2. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhapeti, bhikkhunovādakasammatiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ.

  3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ: yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ.

    [BJT Page 036] [\x 36/]

  4. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgeh samannāgatassa bhikkhuno niyassakammaṃ na [PTS Page 009] [\q 9/] paṭippassambhetabbaṃ.

    Na paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
Paṭippassambhetabba aṭṭhārasakaṃ
  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na Sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammutiṃ sādiyati,  Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave Pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.

  2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ: yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa Bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.

  3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti,  Na codeti, na sāreti, na bhikkhūhi Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.

    Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
(Paṭippassambhanaṃ)
  1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave seyyasakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante saṅghena niyassakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi,  Niyassakammassa paṭippassaddhiṃ yācāmī''ti. Dutiyampi yācitabbo, tatiyampi yācitabbo.

     [BJT Page 038] [\x 38/]

  2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho, ime seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheyya. Esā ñatti.

    Suṇātu me bhante saṅgho, ayaṃ seyyasako bhikkhu saṅghena siyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho,  Ayaṃ seyyasako bhikkhu saṅghena niyassakammakato Sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho,  Ayaṃ seyyasako bhikkhū saṅghena niyassakammakato Sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Paṭippassaddhaṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Niyassakammaṃ niṭṭhitaṃ dutiyaṃ.
III. Pabbājanīyakammaṃ (Assajipunabbasukānaṃ anācāraṃ)
  1. Tena kho pana samayena assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi. Siñcantipi, siñcāpentipi. Ocinantipi, ocināpentipi. Ganthentipi, ganthāpentipi. Ekatovaṇṭikamālaṃ karontipi, kārāpentipi. Ubhatovaṇṭikamālaṃ karontipi, kārāpentipi. Mañjarikaṃ karontipi, kārāpentipi. Vidhūtikaṃ karontipi, kārāpentipi. Vaṭaṃsakaṃ karontipi, kārāpentipi. Āveḷaṃ [PTS Page 010] [\q 10/] karontipi, kārāpentipi. Uracchadaṃ karontipi, kārāpentipi.

    [BJT Page 040] [\x 40/]

  2. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi, harāpentipi. Ubhatovaṇṭikamālaṃ harantipi, harāpentipi. Mañjarikaṃ harantipi, harāpentipi. Vidhūtikaṃ harantipi, harāpentipi. Vaṭaṃsakaṃ harantipi, harāpentipi. Āveḷaṃ harantipi, harāpentipi. Uracchadaṃ harantipi, harāpentipi.

  3. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti. Ekathālakepi pivanti. Ekāsanepi nisīdanti. Ekamañcepi tuvaṭṭenti. Ekattharaṇāpi tuvaṭṭenti. Ekapāpuraṇāpi tuvaṭṭenti. Ekattharaṇa pāpuraṇāpi tuvaṭṭenti. Vikālepi bhuñjanti. Majjampi pivanti. Mālāgandhavilopanampi dhārenti. -

    Naccantipi. Gāyantipi. Vādentipi. Lāsentipi. Naccantiyāpi naccanti. Naccantiyāpi gāyanti. Naccantiyāpi vādenti. Naccantiyāpi lāsenti. Gāyantiyāpi naccanti. Gāyantiyāpi gāyanti. Gāyantiyāpi vādenti. Gāyantiyāpi lāsenti. Vādentiyāpi naccanti. Vādentiyāpi gāyanti. Vādentiyāpi vādenti. Vādentiyāpi lāsenti. Lāsentiyāpi naccanti. Lāsentiyāpi gāyanti. Lāsentiyāpi vādenti. Lāsentiyāpi lāsenti. -

    Aṭṭhapadepi kīḷanti. Dasapadepi kīḷanti. Ākāsepi kīḷanti. Parihārapathepi kīḷanti. Santikāyapi kīḷanti. Balikāyapi kīḷanti. Ghaṭikāyapi kīḷanti. Salākahatthenapi kīḷanti. Akkhenapi kīḷanti. Paṅgavīrenapi kīḷanti. Vaṅkakenapi kīḷanti. Mokkhacikāyapi kīḷanti. Ciṅgulakenapi kīḷanti. Pattāḷhakenapi kīḷanti. Rathakenapi kīḷanti. Dhanukenapi kīḷanti. Akkharikāyapi kīḷanti. Manesikāyapi kīḷanti. Yathāvajjenapi kīḷanti. Hatthismimpi sikkhanti. Assasmimpi sikkhanti. Rathasmimpi sikkhanti. Dhanusmimpi sikkhanti. Tharusmimpi sikkhanti. Hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi purato dhāvanti. Ādhāvantipi. Usseḷentipi. Apphoṭentipi. Nibbujjhantipi. Muṭṭhihipi yujjhanti. Raṅgamajjhepi saṃghāṭiṃ pattharitvā naccantiṃ evaṃ vadenti: idha bhagini naccassūti. Naḷāṭikampi denti. Vividhampi anācāraṃ ācaranti.

  4. Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃ vuttho sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena kīṭāgiri tadavasari. Atha kho so bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisi, pāsādikena abhikkantena paṭikkattena ālokikena vilokitena sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno.

    [BJT Page 042] [\x 42/]

  5. Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu: kvāyaṃ [PTS Page 011] [\q 11/]  abalabalo viya, mandamando viya, bhākuṭikabhākuṭiko viya? Ko imassa upagatassa piṇḍakampi dassati? Amhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino. Tesaṃ kho nāma piṇḍo dātabbo''ti.

  6. Addasā kho aññataro upāsako taṃ bhikkhuṃ kīṭāgirismiṃ piṇḍāya carantaṃ. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca: ''api bhante piṇḍo labbhati''ti. ''Na kho āvuso piṇḍo labbhatī''ti. ''Ehi bhante gharaṃ gamissāmā''ti.

  7. Atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca: ''kahaṃ bhante ayyo gamissatī?''Ti. ''Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā''ti. ''Tena hi bhante mama vacanena bhagavato pāde sirasā vanda. Evaṃ ca vadehi: 'duṭṭho bhante kīṭāgirismiṃ āvāso. Assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti: . Mālāvacchaṃ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaṃ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaṃ kavarānti'pi, kārāpenti'pi. Mañjarikaṃ karonti'pi, kārāpenti'pi. Vidhūtikaṃ karonti'pi, kārāpenti'pi. Vaṭaṃsakaṃ karonti'pi, kārāpenti'pi. Āveḷaṃ karonti'pi, kārāpenti'pi. Uracchadaṃ karonti'pi, kārāpenti'pi. -

    Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Mañjarikaṃ haranti'pi, harāpenti'pi. Vidhūtikaṃ haranti'pi, harāpenti'pi. Vaṭaṃsakaṃ haranti'pi, harāpenti'pi. Āveḷaṃ haranti'pi, harāpenti'pi. Uradacchaṃ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

    Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

    Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

    [BJT Page 044] [\x 44/]

    Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṃ pattharitvā naccanti. Naccantiṃ evaṃ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṃ ācaranti.  Ye'pi te bhante manussā pubbe saddhā ahesuṃ pasannā te'pi etarahi assaddhā appasannā. Yāni'pi tāni saṅghassa pubbe dānapathāni, tāni'pi etarahi upacchinnāni. Riñcanti pesalā bhikkhū nivasanti pāpabhikkhū. ''Sādhu bhante bhagavā kīṭāgiriṃ bhikkhū pahineyya, yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā''ti.

  8. Evamāvuso'ti kho so bhikkhu tassa upāsakassa paṭissutvā uṭṭhāyāsanā yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi, yena jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

  9. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā taṃ bhikkhuṃ etadavoca: ''kacci bhikkhu khamanīyaṃ kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato. Kuto ca tvaṃ bhikkhu āgacchasī''ti. ''Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante addhānaṃ āgato. ''

  10. Idhāhaṃ bhante kāsīsu vassaṃ vuttho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena kīṭāgiri tadavasariṃ. Atha khvāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisiṃ. Addasā kho maṃ bhante aññataro upāsako kīṭāgirismiṃ piṇḍāya [PTS Page 012] [\q 12/] carantaṃ. Disvāna yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā etadavoca: ''api bhante piṇḍo labbhatī''ti. Na kho āvuso piṇḍo labbhatī''ti. ''Ehi bhante gharaṃ gamissāmā''ti. Atha kho bhante so upāsako maṃ gharaṃ netvā bhojetvā etadavoca: ''kahaṃ bhante ayyo gamissatī''ti, ''sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā''ti. ''Tena hi bhante mama vacanena bhagavato pāde sirasā vanda, evañca vadehi: -

    [BJT Page 046] [\x 46/]

    ''Duṭṭho bhante kīṭāgirismiṃ āvāso. Assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaṃ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaṃ karonti'pi, kārāpenti'pi. Mañjarikaṃ karonti'pi, kārāpenti'pi. Vidhūtikaṃ karonti'pi, kārāpenti'pi. Vaṭaṃsakaṃ karonti'pi, kārāpenti'pi. Āveḷaṃ karonti'pi, kārāpenti'pi. Uracchadaṃ karonti'pi, kārāpenti'pi. -

    Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Mañjarikaṃ haranti'pi, harāpenti'pi. Vidhūtikaṃ haranti'pi, harāpenti'pi. Vaṭaṃsakaṃ haranti'pi, harāpenti'pi. Āveḷaṃ haranti'pi, harāpenti'pi. Uradacchaṃ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

    Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -                Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

    Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṃ pattharitvā naccanti. Naccantiṃ evaṃ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṃ ācaranti. Yepi te bhante manussā pubbe saddhā ahesuṃ pasannā. Te'pi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū, nivasanti pāpabhikkhū.Sādhu bhante bhagavā kīṭāgiriṃ bhikkhū pahineyya, yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyāti". Tatohaṃ bhagavā āgacchāmīti.

  11. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhu, te evarūpaṃ anācāraṃ ācaranti:  Mālāvacchaṃ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaṃ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaṃ karonti'pi, kārāpenti'pi. Mañjarikaṃ karonti'pi, kārāpenti'pi. Vidhūtikaṃ karonti'pi, kārāpenti'pi. Vaṭaṃsakaṃ karonti'pi, kārāpenti'pi. Āveḷaṃ karonti'pi, kārāpenti'pi. Uracchadaṃ karonti'pi, kārāpenti'pi. -

    Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Mañjarikaṃ haranti'pi, harāpenti'pi. Vidhūtikaṃ haranti'pi, harāpenti'pi. Vaṭaṃsakaṃ haranti'pi, harāpenti'pi. Āveḷaṃ haranti'pi, harāpenti'pi. Uradacchaṃ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

    Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

    Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

    Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṃ pattharitvā naccanti. Naccantiṃ evaṃ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṃ ācaranti. Yepi te manussā pubbe saddhā ahesuṃ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni: riñcanti pesalā bhikkhu. Nivasanti
    pāpabhikkhū''ti. Saccaṃ bhagavā.

  12. Vigarahi buddho bhagavā: ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assamaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā evarūpaṃ anācāraṃ ācarissanti: mālāvacchaṃ ropessanti'pi. Ropāpenti'pi. Siñcanti'pi, siñcapenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaṃ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaṃ karotti'pi, kārāpenti'pi. Mañjarikaṃ karonti'pi, kārāpenti'pi. Vidhūtikaṃ karonti'pi, kārāpenti'pi. Vaṭaṃsakaṃ karonti'pi, kārāpenti'pi. Āveḷaṃ karonti'pi, kārāpenti'pi. Uracchadaṃ karonti'pi, kārāpenti'pi. -

    Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Mañjarikaṃ haranti'pi, harāpenti'pi. Vidhūtikaṃ haranti'pi, harāpenti'pi. Vaṭaṃsakaṃ haranti'pi, harāpenti'pi. Āveḷaṃ haranti'pi, harāpenti'pi. Uradacchaṃ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

    Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

    Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Sannikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

    Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṃ pattharitvā naccanti. Naccantiṃ evaṃ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṃ ācarissanti.

  13. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā assajipunabbasuke bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi: gacchatha tumhe sāriputtā kīṭāgiriṃ. Gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ karotha. Tumhākaṃ ete saddhivihārino'ti.

  14. ''Kathaṃ mayaṃ bhante assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ karoma. Caṇḍā te bhikkhū pharusā''ti. ''Tena hi tumhe sāriputtā bahukehi bhikkhūhi saddhiṃ gacchathā''ti. Evaṃ bhante'ti kho sāriputtamoggallānā bhagavato paccassosuṃ.

    [BJT Page 048] [\x 48/]

  15. ''Evañca pana bhikkhave kātabbā: paṭhamaṃ assajipunabbasukā [PTS Page 013] [\q 13/]  bhikkhu codetabbā. Codetvā sāretabbā. Sāretvā āpatti āropetabbā. Āpattiṃ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Yadi saṅghassa pattakallaṃ, saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ kareyya: na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Esā ñatti.

    Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiṃ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyassa kammassa karaṇaṃ na assajīpunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho:  Ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā.  Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiṃ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyassa kammassa karaṇaṃ na assajīpunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṃ vadāmi:  Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā  pabbājaniyakammaṃ karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiṃ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyassa kammassa karaṇaṃ na assajīpunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Kataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    (Pabbājanīyakammakaraṇaṃ niṭṭhitaṃ. )
Pabbājanīyakamme adhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañc duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca.

    [BJT Page 050] [\x 50/]

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā Kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti Avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammaṃ ca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ  adhammakammañca hoti avinayakammañca duvupasantañca.

    [BJT Page 052] [\x 52/]

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃca hoti avinayakammaṃ ca duvupasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca.

    Pabbājanīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañca hoti vinayakammaṃ ca suvupasantaṃ ca.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā Kataṃ hoti, āpattiṃ āropetvā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    [BJT Page 054] [\x 54/]

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    Pabbājanīkamme dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānacuddasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho
    Pabbājanīyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako Vivādakārako bhassakārako saṅghe Adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:  Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,  Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:  Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.  Imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

    0[BJT Page 056] [\x 56/]

  4. Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:  Kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi Samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya: kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  6. Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya: kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya: kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  8. Tiṇṇaṃ bhikkhave bhikkhūnaṃ [PTS Page 014] [\q 14/] ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi.  Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhunaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  9. Aparesampi bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:  Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  10. Aparesampi bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:  Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:  Eko kāyikena davena samannāgato hoti, eko vācasikena davena samannāgato hoti, eko kāyikavācasikena davena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  12. Aparesampi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya: eko kāyikena anācārena samannāgato hoti, eko vācasikena anācārena samannāgato hoti, eko kāyikavācasikena Anācārena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

    [BJT Page 058] [\x 58/]

  13. Aparesampi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:  Eko kāyikena upaghātikena Samannāgato hoti, eko vācasikena upaghātikena samannāgato hoti, eko kāyikavācasikena upaghātikena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

  14. Aparesampi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:  Eko kāyikena micchājīvena Samannāgato hoti, eko vācasikena micchājīvena samannāgato hoti, eko kāyikavācasikena micchājīvena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

    Pabbājanīyakamme ākaṅkhamāna cuddasakaṃ niṭṭhitaṃ.
Aṭṭhārasavattaṃ
  1. (1-18) Pabbājanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ.  Tatrāyaṃ sammāvattanā: na Na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

    Pabbājanīyakamme aṭṭhārasa vattaṃ niṭṭhitaṃ.
Na paṭippassambhetabba aṭṭhārasakaṃ
  1. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ akāsi: 'na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba'nti. Te saṅghena pabbājanīyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti, bhikkhū na khamāpenti, akkosanti, paribhāsanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpentipi, pakkamantipi, vibbhamantipi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti:

    ''Kathaṃ hi nāma assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattissanti, na lomaṃ pātessanti, na netthāraṃ vattissanti, bhikkhū na khamāpessanti, akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessantipi, pakkamissantipi, vibbhamissantipīti.

    [BJT Page 060] [\x 60/]

    Atha kho bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi. ''Sacchaṃ kira bhikkhave assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattanti, na Lomaṃ pātenti, na netthāraṃ vattanti, bhikkhū na khamāpenti, akkosanti, paribhāsanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpentipi, pakkamantipi, vibbhamissantī''ti. Saccaṃ bhagavā ti.  Vigarahi buddho bhagavā: ''ananucchavikaṃ bhikkhave tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharissati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā, mūlāya paṭikassantā, mānattaṃ dentā, abbhentā.
    Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ aññathattāyāti. Atha kho bhagavā assajipunabbasukhaṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho pabbājanīyakammaṃ na paṭippassambhetu.

  3. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno Pabbājanīyakammaṃ na Paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhapeti, bhikkhunovādakasammutiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ.

  4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ: yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno Pabbājanīyakammaṃ na paṭippassambhetabbaṃ.

  5. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno Pabbājanīyakammaṃ na paṭippassambhetabbaṃ.

    Pabbājanīyakamme na paṭippassambhetabba aṭṭhārasakaṃ niṭṭhitaṃ.
Paṭippassambhetabba aṭṭhārasakaṃ
  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno [PTS Page 015] [\q 15/]  pabbājanīyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na Sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammutiṃ sādiyati,  Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave Pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.

    [BJT Page 062] [\x 62/]

  2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ: yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa Bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.

  3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, ka pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti,  Na codeti, na sāreti, na bhikkhūhi Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno Pabbājanīyakammaṃ paṭippassambhetabbaṃ.

    Pabbājanīyakamme
Paṭippassambhetabba aṭṭhārasakaṃ niṭṭhitaṃ.
  1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave pabbājanīyakammakatena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:

    ''Ahaṃ bhante saṅghena pabbājanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, pabbājanīyassa kammassa paṭippasaddhiṃ yācāmī''ti. Dutiyampi yācitabbā, tatiyampi yācitabbā.

    Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheyya, esā ñatti.

    [BJT Page 064] [\x 64/]

    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheyya.

    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho:  Ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā Vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Paṭippassaddhaṃ saṅghena itthannāmassa bhikkhuno pabbājanīyakammaṃ khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Pabbājanīyakammaṃ niṭṭhitaṃ tatiyaṃ.
IV. Paṭisāraṇīyakammaṃ
  1. Tena kho pana samayena āyasmā sudhammo macchikāsaṇḍe cittassa gahapatino āvāsiko hoti navakammiko dhuvabhattiko. Yadā citto gahapati saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo hoti, tadā na āyasmantaṃ sudhammaṃ anapaloketvā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti.

  2. Tena kho pana samayena sambahulā therā bhikkhū - āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākaccāno āyasmā ca [PTS Page 016] [\q 16/]  mahākoṭṭhito āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca upāli āyasmā ca ānando āyasmā ca rāhulo kāsīsu cārikaṃ caramānā yena macchikāsaṇḍo tadavasariṃsu.

    [BJT Page 066] [\x 66/]

  3. Assosi kho citto gahapati 'therā kira bhikkhū macchikāsaṇḍaṃ anuppattā'ti. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami. Upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cittaṃ gahapatiṃ āyasmā sāriputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho citto gahapati āyasmatā sāriputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito there bhikkhū etadavoca: adhivāsentu me bhante therā svātanāya āgantukabhattanti. Adhivāsesuṃ kho therā bhikkhū tuṇhībhāvena.

  4. Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā yenāyasmā sudhamme tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sudhammaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca: adhivāsetu me bhante ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehīti.

  5. Atha kho āyasmā sudhammo ''pubbe khvāyaṃ citto gahapati yadā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo na maṃ anapaloketvā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti. So'dāni maṃ anapaloketvā there bhikkhū nimantesi. Duṭṭho'dānāyaṃ citto gahapati anapekho virattarūpo mayī''ti cittaṃ gahapatiṃ etadavoca: 'alaṃ gahapati, na adhivāsemī'ti. Dutiyampi kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca: adhivāsetu me bhante ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehīti. Tatiyampi kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca: adhivāsetu me bhante ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehīti. 'Alaṃ gahapati, na adhivāsemī'ti. Atha kho citto gahapati 'kiṃ me karissati ayyo sudhammo adhivāsento vā anadhivāsento vā'ti āyasmantaṃ sudhammaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  6. Atha kho citto gahapati tassā rattiyā accayena therānaṃ bhikkhūnaṃ paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Atha kho āyasmā sudhammo 'yannūnāhaṃ cittassa gahapatino therānaṃ bhikkhūnaṃ paṭiyattaṃ [PTS Page 017] [\q 17/] passeyyanti' pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññātena āsane nisīdi.

    [BJT Page 068] [\x 68/]

  7. Atha kho citto pahapati yenāyasmā sudhammo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sudhammaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā sudhammo etadavoca: pahūtaṃ kho te idaṃ gahapati khādanīyaṃ bhojanīyaṃ paṭiyattaṃ. Ekā'va kho idha natthi yadidaṃ tilasaṅguḷikā'ti. ''Bahumhi vata me bhante ratane buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṃ yadidaṃ tilasaṅguḷikāti''.

  8. Bhūtapubbaṃ bhante dakkhiṇāpathakā vāṇijā puratthimaṃ janapadaṃ agamaṃsu vaṇijjāya. Te tato kukkuṭiṃ ānesuṃ. Atha kho sā bhante kukkuṭī kākena saddhiṃ saṃvāsaṃ kappesi. Sā potakaṃ janesi. Yadā kho so bhante kukkuṭapotako kākavassaṃ vassitukāmo hoti, 'kākakukkuṭā'ti vassati. Yadā kukkuṭavassaṃ vassitukāmo hoti, 'kukkuṭakākā'ti vassati. Evameva kho bhante bahumhi ratane buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṃ yadidaṃ 'tilasaṅguḷikā'ti.

  9. ''Akkosasi maṃ tvaṃ gahapati. Paribhāsasi maṃ tvaṃ gahapati. Eso te gahapati āvāso, pakkamissāmī''ti. ''Nāhaṃ bhante ayyaṃ sudhammaṃ akkosāmi. Na paribhāsāmi. Vasatu bhante ayyo sudhammo macchikāsaṇḍe. Ramaṇīyaṃ ambāṭakavanaṃ. Ahaṃ ayyassa sudhammassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti. ''

    Dutiyampi kho āyasmā sudhammo cittaṃ gahapatiṃ etadavoca: akkosasi maṃ tvaṃ gahapati. Paribhāsasi maṃ tvaṃ gahapati. Eso te gahapati āvāso, pakkamissāmī"ti. Tatiyampi kho āyasmā sudhammo cittaṃ gahapatiṃ etadavoca: ''akkosasi maṃ tvaṃ gahapati. Paribhāsasi maṃ Tvaṃ gahapati. Eso te gahapati āvāso. Pakkāmissāmī''ti. ''Kahaṃ bhante ayyo sudhammo gamissatī''ti. ''Sāvatthiṃ kho ahaṃ gahapati gamissāmi bhagavantaṃ dassanāyā''ti. ''Tena hi bhante yañca attanā bhaṇitaṃ, yaṃ ca mayā bhaṇitaṃ, taṃ sabbaṃ bhagavato ārocehi. Anacchariyaṃ kho panetaṃ bhante yaṃ ayyo sudhammo punadeva macchikāsaṇḍaṃ paccāgaccheyyā''ti.

  10. Atha kho āyasmā sudhammo senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi, jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sudhammo yañca attanā [PTS Page 018] [\q 18/]  bhaṇitaṃ, yañca cittena gahapatinā bhaṇitaṃ, taṃ sabbaṃ bhagavato ārocesi.

    [BJT Page 070] [\x 70/]

  11. Vigarahi buddho bhagavā: ananucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsessasi, hīnena vambhessesi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā sudhammaṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  12. Tena hi bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇiyakammaṃ karotu 'citto te gahapati khamāpetabbo'ti. Evañca pana bhikkhave kātabbaṃ:

    Paṭhamaṃ sudhammo bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṃ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho. Ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi, hīnena vambhesi. Yadi saṅghassa pattakallaṃ saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ kareyya 'citto te gahapati khamāpetabbā'ti. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi, hīnena vambhesi. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti 'citto te gahapati khamāpetabbo'ti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṃ 'citto te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    [BJT Page 072] [\x 72/]

    Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho:  Ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ Kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi, hīnena vambhesi. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti 'citto te gahapati khamāpetabbo'ti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṃ 'citto te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:  Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi, hīnena vambhesi. Saṅgho
    sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti 'citto te gahapati khamāpetabbo'ti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṃ 'citto te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Kataṃ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ 'citto te gahapati khamāpetabbo'ti. Khamati saṅghassa, tasmā tuṇhīta evametaṃ dhārayāmī''ti.
Adhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgataṃ paṭisāraṇīyakammaṃ Adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammaṃ ca hoti avinayakammañca duvupasantañca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā Kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho Bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho Bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

    [BJT Page 074] [\x 74/]

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi Kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  9. parehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvūpasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvūpasantaṃ ca.

    Paṭisāraṇīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgataṃ paṭisāraṇīyakammaṃ Dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañca hoti vinayakammaṃ ca suvupasantaṃ ca.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    [BJT Page 076] [\x 76/]

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi Kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    Paṭisāraṇīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānacatukkaṃ
  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno Ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya: gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ avāsāya parisakkati, gihīnaṃ akkosati paribhāsati, gihī [PTS Page 019] [\q 19/] gihīhi bhedeti.  Imehi kho bhikkhave pañcahaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya.

    [BJT Page 078] [\x 78/]

  2. Aparehipi bhikkhave pañcaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya:  Gihīnaṃ buddhassa avaṇṇaṃ bhāsati, gihīnaṃ dhammassa avaṇṇaṃ bhāsati, gihīnaṃ saṅghassa avaṇṇaṃ bhāsati, gihī hīnena khuṃseti, gihī hīnena vambheti, gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya.

  3. Pañcannaṃ bhikkhave bhikkhūnaṃ ākaṅkamānaṃ saṅgho paṭisāraṇīyakammaṃ kareyya: eko gihīnaṃ alābhāya parisakkati, eko gihīnaṃ anatthāya parisakkati, eko gihīnaṃ avāsāya parisakkati, eko gihīnaṃ akkosati paribhāsati, eko gihī gihīhi bhedeti. Imesaṃ kho bhikkhave pañcannaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya.

  4. Aparesampi bhikkhave pañcannaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya: eko gihīnaṃ buddhassa avaṇṇaṃ bhāsati, eko gihīnaṃ dhammassa avaṇṇaṃ bhāsati,  Eko gihīnaṃ saṅghassa avaṇṇaṃ bhāsati. Eko gihī hīnena khuṃseti, gihī hīnena vambheti, eko gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti.  Imesaṃ kho bhikkhave pañcannaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya.

    Ākaṅkhamāna catukkaṃ niṭṭhitaṃ.
Paṭisāraṇīyakamme aṭṭhārasavattaṃ
  1. Paṭisāraṇīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

    Paṭisāraṇīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.

    [BJT Page 080] [\x 80/]
Napaṭippassambhetabbaaṭṭhārasakaṃ
  1. Atha kho saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ akāsi, ''citto te gahapati khamāpetabbo''ti. So saṅghena paṭisāraṇīyakammakato macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetuṃ. So punadeva sāvatthiṃ paccāgañji. Bhikkhū evamāhaṃsu. ''Khamāpito tayā āvuso sudhamma citto gahapatī''ti. Idāhaṃ āvuso macchikāsaṇḍaṃ gantvā maṅkubhuto nāsakkhiṃ cittaṃ gahapatiṃ khamāpetunti. Bhagavato etamatthaṃ ārocesuṃ.

  2. Tena hi bhikkhave saṅgho sudhammassa bhikkhūno anudūnaṃ detu cittaṃ gahapatiṃ khamāpetuṃ. Evaṃ ca pana bhikkhave dātabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ sudhammassa bhikkhuno anudūtaṃ dadeyya cittaṃ gahapatiṃ khamāpetuṃ. Esā ñatti.

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ sudhammassa [PTS Page 020] [\q  20/] bhikkhuno anudūtaṃ deti cittaṃ gahapatiṃ khamāpetuṃ. Yassāyasmato khamati itthannāmassa bhikkhuno sudhammassa bhikkhuno anudūtassa dānaṃ cittaṃ gahapatiṃ khamāpetuṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinno saṅghena itthannāmo bhikkhu sudhammassa bhikkhuno anudūto cittaṃ gahapatiṃ khamāpetuṃ. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

  3. Tena bhikkhave sudhammena bhikkhunā anudūtena bhikkhunā saddhiṃ macchikāsaṇḍaṃ gantvā citto gahapati khamāpetabbo. ''Khama gahapati, pasādemi taṃ''ti. Evaṃ ce vuccamāno khamati, iccetaṃ kusalaṃ. No ce khamati, anudūtena bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno, pasādeti tanti'' evaṃ ce vuccamāno khamati, iccetaṃ kusalaṃ no ce khamati anudūtena bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno. Ahaṃ taṃ pasādemī''ti. Evaṃ ce vuccamāno khamati iccetaṃ kusalaṃ. No ce khamati anudūtena bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno saṅghassa vacanenā''ti. Evaṃ ce vuccamāno khamati iccetaṃ kusalaṃ.

    [BJT Page 082] [\x 82/]

    No ce khamati, anudūtena bhikkhunā sudhammaṃ bhikkhuṃ cittassa gahapatino dassanūpacāraṃ avijahāpetvā savaṇūpacāraṃ avijahāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā sā āpatti desāpetabbā'ti.

  4. Atha kho āyasmā sudhammo anudūtena bhikkhūnā saddhiṃ macchikāsaṇḍaṃ gantvā cittaṃ gahapatiṃ khamāpesi.  So sammā vattati, lomaṃ pāteti, netthāraṃ vattati, bhikkhū Upasaṅkamitvā evaṃ vadeti: 'ahaṃ āvuso saṅghena paṭisāraṇīyakammakatā sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Kathannukho mayā paṭipajjitabba'nti. Bhagavato etamatthaṃ ārocesuṃ. Tena bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetu.

  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhapeti, bhikkhunovādakasammutiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ.

  2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ: yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno Paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ.

  3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ.

    Paṭisāraṇīyakamme na paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

    [BJT Page 084] [\x 84/]
Paṭippassambhetabba aṭṭhārasakaṃ
  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammutiṃ sādiyati,  Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave Pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.

  2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ: yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno
    paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.

  3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, ka pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ karoti, na codeti, na sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.

    Paṭisāraṇīyakamme

    Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
(Paṭippassambhanaṃ)
  1. [PTS Page 021] [\q 21/] evañca pana bhikkhave paṭippassambhetabbaṃ: tena1 bhikkhave sudhammena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante saṅghena paṭisāraṇīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācāmīti.

    Dutiyampi yācitabbo, tatiyampi yācitabbo.
    Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheyya. Esā ñatti.

    1. Tenahi - sīmu.

    [BJT Page 086] [\x 86/]

    Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:  Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.  Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.  Paṭippassaddhaṃ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Paṭisāraṇīyakammaṃ catutthaṃ niṭṭhitaṃ.

    [BJT Page 086] [\x 86/]
V. Āpattiyā adassane ukkhepanīyakammaṃ
  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā chanto āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā channo āpattiṃ āpajjitvā na icchissati āpattiṃ passitunti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi ''saccaṃ kira bhikkhave channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passitu''nti. Saccaṃ bhagavā.

  3. Vigarahi buddho bhagavā: ''kathaṃ hi nāma so bhikkhave moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ passituṃ,  Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    [BJT Page 088] [\x 88/]

  4. Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karotu asambhogaṃ saṅghena. Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ channo bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṃ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  5. ''Suṇātu me bhante saṅgho: ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Yadi saṅghassa pattakallaṃ saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ kareyya asambhogaṃ saṅghena. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:  Suṇātu me bhante saṅgho: ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati [PTS Page 022] [\q 22/] so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:  Suṇātu me bhante saṅgho: ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati so bhāseyya.  Kataṃ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ asambhogaṃ saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

  6. Āvāsaparamparañca bhikkhave saṃsatha 'channo bhikkhu āpattiyā adassane ukkhepanīyakammakato asambhogaṃ saṅghenā'ti.

    [BJT Page 090] [\x 90/]
Adhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca Duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  6. Aparehi pi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

    [BJT Page 092] [\x 92/]

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammañca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca.

    Adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammañca hoti vinayakammaṃ ca suvupasantaṃ ca.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    [BJT Page 094] [\x 94/]

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ adhammakammaṃ ca hoti Vinayakammaṃ ca suvupasantaṃ ca.

  6. Aparehi pi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ dhammakammaṃ ca hoti Vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ dhammakammaṃ ca hoti Vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.  Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    Dhammakammadvādasakaṃ niṭṭhitaṃ.

    [BJT Page 096] [\x 96/]
Ākaṅkhamānachakkaṃ
  1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya: buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.  Imehi kho bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.

  4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi.  Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhunaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.

  5. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya: eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.

    [BJT Page 098] [\x 98/]

  6. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya: eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.

    Āpattiyā adassane ukkhepanīyakamme
    Ākaṅkhamānachakkaṃ niṭṭhitaṃ.
    Āpattiyā adassane ukkhepanīyakamme
Tecattārīsavattaṃ
  1. Āpattiyā adassane ukkhepanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na bhikkhunovādakasammati sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalīkammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ - pādakaṭhalikā pattacīvarapaṭiggahanaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ. Na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo. Na ācāravipattiyā anuddhaṃsetabbo. Na diṭṭhivipattiyā anuddhaṃsetabbo. Na ājīvavipattiyā anuddhaṃsetabbo. Na bhikkhu bhikkhūhi bhedetabbo. Na gihīdhajo dhārebbo. Na titthiyadhajo dhāretabbo. Na titthiyā sevitabbā. Bhikkhū sevitabbā. Bhikkhusikkhāya sikkhitabbaṃ. Na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Na pakatatto bhikkhu āsādetabbo anto vā bahi vā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na [PTS Page 023] [\q  23/] anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

    Āpattiyā adassane ukkhepanīyakamme

    Tecattārīsavattaṃ niṭṭhitaṃ.

    [BJT Page 100] [\x 100/]
(Channassa bhikkhuno sammāvattanaṃ)
  1. Atha kho saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ akāsi asambhogaṃ saṅghena. So saṅghena āpattiyā adassane ukkhepanīyakammakato tamhā āvāsā aññaṃ āvāsaṃ agamāsi. Tattha bhikkhū neva abhivādesuṃ. Na paccuṭṭhesuṃ. Na añjalīkammaṃ na sāmīcikammaṃ akaṃsu. Na sakkariṃsu. Na garukariṃsu. Na mānesuṃ. Na pūjesuṃ.

    So bhikkhūhi asakkarīyamāno agarukarīyamāno amānīyamāno apūjīyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi.

    Tatthapi bhikkhū neva abhivādesuṃ. Na paccuṭṭhesuṃ. Na añjalīkammaṃ na sāmīcikammaṃ akaṃsu. Na sakkariṃsu. Na garukariṃsu. Na mānesuṃ. Na pūjesuṃ.

    So bhikkhūhi asakkarīyamāno agarukarīyamāno, amānīyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi.

    Tatthapi bhikkhū neva abhivādesuṃ. Na paccuṭṭhesuṃ. Na añjalīkammaṃ na sāmīcikammaṃ akaṃsu. Na sakkariṃsu. Na garukariṃsu. Na mānesuṃ na pūjesuṃ.

    So bhikkhūhi asakkarīyamāno agarukarīyamāno amānīyamāno apūjīyamāno asakkārapakato punadeva kosambiṃ paccāgañchi.

  2. So sammā vattati. Lomaṃ pāteti, netthāraṃ vattati. Bhikkhū upasaṅkamitvā evaṃ vadeti: ''ahaṃ āvuso saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattāmi. Lomaṃ pātemi. Netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba?''Nti.

    Bhagavato etamatthaṃ ārocesuṃ. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhetu''.
Na paṭippassambhetabba tecattārīsakaṃ
  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhapeti, bhikkhunovādakasammatiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ:  Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

    [BJT Page 102] [\x 102/]

  3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalīkammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa [PTS Page 024] [\q 24/]  bhikkhuno seyyābhihāraṃ, pādodakaṃ, pādapīṭhaṃ - pādakaṭhalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati.  Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā anuddhaṃseti, bhikkhuṃ bhikkhūhi bhedeti.  Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: gihīdhajaṃ dhāreti, titthiyadhajaṃ dhāreti, titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati.  Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti, pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā.  Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

    Āpattiyā adassane ukkhepanīyakamme
    Na paṭippassambhetabba tecattārīsakaṃ niṭṭhitaṃ.

    [BJT Page 104] [\x 104/]
Paṭippassambhetabba tecattārīsakaṃ
  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na Sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammatiṃ sādiyati, sammatopi bhikkhuniyo na ovadati,  Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ:  Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ: pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalīkammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati.  Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ: pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ, pādapīṭhaṃ - pādakaṭhalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati.  Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
    ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, na ācāravipattiyā anuddhaṃseti, na diṭṭhivipattiyā anuddhaṃseti, na ājīvavipattiyā anuddhaṃseti, na bhikkhuṃ bhikkhūhi bhedeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na gihīdhajaṃ dhāreti, na titthiyadhajaṃ dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati.  Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

    [BJT Page 106] [\x 106/]

  7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti, na pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā.
    Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti,  Na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

    Āpattiyā adassane ukkhepanīyakamme
    Paṭippassambhetabba tecattārīsakaṃ niṭṭhitaṃ.
(Paṭippassambhanaṃ)
  1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave channena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:

    ''Ahaṃ bhante saṅghena āpattiyā adassane ukkhepanīyakammakatā Sammā vattāmi. Lomaṃ pātemi. Netthāraṃ vattāmi.  Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī''ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  2. ''Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena āpattiyā adassane ukkhepanīyakammakatā sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa Paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.

    Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati.  Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

    [BJT Page 108] [\x 108/]

    Dutiyampi etamatthaṃ vadāmi:  Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:  Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati.  Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa Kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.  Paṭippassaddhaṃ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Āpattiyā adassane ukkhepanīyakammaṃ niṭṭhitaṃ pañcamaṃ.
Input By Srilanka Tipitaka Project

Related Link:
www.sub.uni-goettingen.de

No comments: