Tuesday, February 28, 2012

Vinayapiṭake (Cullavaggapāḷi) Part III

Pañcāhapaṭicchannaparivāso
  1. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ dvīhapaṭicchannaṃ. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ tīhapaṭicchannaṃ. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ catūhapaṭicchannaṃ. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabba''nti. Bhagavato etamatthaṃ ārocesuṃ.

  2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ detu. Evañca pana bhikkhave dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācāmī ti. Dutiyampi yācitabbo tatiyampi yācitabbo.

    Ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  3. ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ dadeyya, esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Pañcāhapaṭicchannaparivāso niṭṭhito.

    [BJT Page 212] [\x 212/]

Pārivāsikamūlāya paṭikassanā
  1. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So bhikkhūnaṃ ārocesi. Ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

  2. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭiccannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya [PTS Page 044] [\q 44/] mūlāya paṭikassanaṃ yācāmī''ti. Dutiyampi yācitabbo. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭiccanāya mūlāya paṭikassatu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicachannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Tatiyampi yācitabbo. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  3. ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

    [BJT Page 214] [\x 214/]

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Paṭikassito saṅghena udāyī bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Pārivāsikamūlāya paṭikassanā niṭṭhitā.

Mānattārahamūlāya paṭikassanā
  1. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabba''nti. Bhagavato etamatthaṃ ārocesuṃ.

  2. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu.

    1. Mūlāya, syā.

    [BJT Page 216] [\x 216/]

    Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo:
    Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ [PTS Page 045] [\q 45/] āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  3. ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti. Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    [BJT Page 218] [\x 218/]

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃāpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Paṭikassito saṅghena udāyī bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Mānattārahamūlāya paṭikassanā niṭṭhitā.

Tikāpattimānattaṃ
  1. So parivutthaparivāso bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcahapaṭicchannaṃ so'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso. Kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

  2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā apattiyā sañcetanikāya sukkavisaṭṭhiyā Apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti. Dutiyampi yācitabbo:

    Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti. Tatiyampi yācitabbo: Bhikkhave Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  3. ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno nissannaṃ āpattīnaṃ [PTS Page 046] [\q 46/] chārattaṃ mānattaṃ dedeyya. Esā ñatti.

    [BJT Page 220] [\x 220/]

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinnaṃ saṅghena udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Tikāpattimānattaṃ niṭṭhitaṃ.

Mānattacārikamūlāyapaṭikassanā
  1. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

  2. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    [BJT Page 222] [\x 222/]

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. ?????????????????? Dutiyampi yācitabbo: Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Tatiyampi yācitabbo: Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

  3. ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattā mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā raekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya, esā ñatti.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Tassa saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyissa bhikkhuno udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī''ti.

  4. Evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīta.

    [BJT Page 224] [\x 224/]

    ??????????????? Dutiyampi yācitabbo:
    evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya  sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

    Tatiyampi yācitabbo:
    evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīti.[Xxxxxxxxxxxxxxxxx] Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā chārattaṃ mānattaṃ deti yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ. So tuṇhassa yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassi. So parivutthaparivāso saṅaghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dānaṃ. So tuṇhassa yassa nakkhamati so bhāseyya.

    [Yyvvvyyvvvyyvvvyyvvvyyvvvyyvvv]suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṃ vadāmi: Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dedeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.[Xxxxxxxxxxxxx]

    Dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmātuṇhī. Evametaṃ dhārayāmī'ti.
Mānattacārikamūlāyapaṭikassanā niṭṭhitā.


Abbhānārahamūlāyapaṭikassanā
  1. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcevatanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ Āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ ciṇṇamānatto abbhānāraho Antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

  2. ''Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Dutiyampi yācitabbo: Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Tatiyampi yācitabbo: Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo:

    Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci saṅgho udāyissa bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya  paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Paṭikassito saṅghena udāyissa bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī''ti.

    Evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

    Dutiyampi yācitabbo:
    evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

    Tatiyampi yācitabbo:
    evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassayasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dānaṃ. So tuṇhassa yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dānaṃ. So tuṇhassa yassa nakkhamati so bhāseyya.

    [Yyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyvvv]- suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṃ vadāmi: Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dedeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.[Xxxxxxxxxxxxxxxxxx]

    Dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmātuṇhī. Evametaṃ dhārayāmī'ti.

    Abbhānārahamūlāyapaṭikassanā niṭṭhitā.

Mūlāyapaṭikassitassa abbhānaṃ
  1. So ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ [PTS Page 047] [\q 47/] ciṇṇamānatto. Kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

    [BJT Page 226] [\x 226/]
    Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ abbhetu. Evaṃ ca pana bhikkhave abbhetabbo. Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:

    ''Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṃgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭaṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

    [BJT Page 228] [\x 228/]

  2. 2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu [PTS Page 048] [\q 48/] me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ sukkavisaṭṭhīṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannanaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.

    [BJT Page 230] [\x 230/]

    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ sukkavisaṭṭhīṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannanaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ Sukkavisaṭṭhīṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannanaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ sukkavisaṭṭhīṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā  apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannanaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Mūlāyapaṭikassita abbhānaṃ.

Pakkhapaṭicchannaparivāso
  1. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. Kathannukho mayā paṭipajjitabbanti. '' Bhagavato etamatthaṃ ārocesu: tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yācāmī'' ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

  2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yācati. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaṃ. So tuṇhassa. Yassa nakkhamati, so bhāseyya.

    [BJT Page 232] [\x 232/]

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yācati. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaṃ. So tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yācati. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaṃ. So tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

    Pakkhapaṭicchannaparivāso.

Pakkhapārivāsikamūlāyapaṭikassanaṃ
  1. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti?.

  2. Bhagavato etamatthaṃ ārocasuṃ. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ detu. Evañca pana bhikkhave mūlāyapaṭikassitabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    [BJT Page 234] [\x 234/]

  3. ''Suṇātu me bhante saṅgho:
    Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya [PTS Page 049] [\q 49/] pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Paṭikassito saṅghena udayī bhikkhū antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhi. Evametaṃ dhārayāmī''ti.

    Pakkhapārivāsikamūlāyapaṭikassanā niṭṭhitā.

Samodhānaparivāso
  1. Evaṃ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. -

    [BJT Page 236] [\x 236/]

    Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

  2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ dadeyya. Esā ñatti.

  3. Suṇātu me bhante saṅgho.
    Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    [BJT Page 238] [\x 238/]

    Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Samodhānaparivāso niṭṭhito.

Mānattārahamūlāyapaṭikassanādi
  1. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ parivutthaparivāso antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti? Bhagavato etamatthaṃ ārocesuṃ.

  2. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā Ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ detu. Evañca pana bhikkhave mūlāya paṭikassitabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya mūlāya paṭikassanaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  3. ''Suṇātu me bhante saṅgho: Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Paṭikassito saṅghena udayī bhikkhū antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhi. Evametaṃ dhārayāmī''ti.

    [Yyvvvyyvvvyyvvvyyvvvyvvv]evaṃ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. - Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya  sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

    Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikkassitvā purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.[Xxxxxxxxxx]

    Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Mānattārahamūlāyapaṭikassanādi niṭṭhito.

    [BJT Page 240] [\x 240/]

Tikāpattimānattaṃ
  1. So parivutthaparivāso bhikkhūnaṃ ārocesi: Ahaṃ āvuso ekaṃ āpattiṃ Āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho, ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhahaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhanaparivāsaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So'haṃ parivutthaparivāso. Kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

    Tena [PTS Page 050] [\q 50/] hi bhikkhave saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave dātabbaṃ. Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antārā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ parivutthaparivāso Abbhānāraho antarā ekaṃ Āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā ekissā apattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ bhante Parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

  2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ sukkavisaṭṭhīṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso Abbhānāraho antarā ekaṃ āpattiṃ Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ sukkavisaṭṭhīṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso Abbhānāraho antarā ekaṃ āpattiṃ Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ Yācati. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ sukkavisaṭṭhīṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso Abbhānāraho antarā ekaṃ āpattiṃ Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ Yācati. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ sukkavisaṭṭhīṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso Abbhānāraho antarā ekaṃ āpattiṃ Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ Yācati. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinnaṃ saṅghena udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Tikāpattimānattaṃ niṭṭhitaṃ.

    [BJT Page 242] [\x 242/]

Mānattacārikamūlāyapaṭikassanādi
  1. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti? Bhagavato Etamatthaṃ ārocesuṃ. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā sammodhānaparivāsaṃ datvā chārattaṃ mānattaṃ detu.

  2. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Dutiyampi yācitabbo: Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Tatiyampi yācitabbo: Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

    ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī''ti.

    Evaṃ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. -

    Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

  3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya. Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkamisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

    Dutiyampi yācitabbo:
    evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

    Tatiyampi yācitabbo:
    evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā Ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃāpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṃ vadāmi: Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmātuṇhī. Evametaṃ dhārayāmī'ti.

    Mānattacārikamūlāyapaṭikassanādayo niṭṭhitā.

Abbhānārahamūlāya paṭikassanādi
  1. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ Āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ ciṇṇamānatto abbhānāraho Antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti.

    Dutiyampi yācitabbo:
    Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā Āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ Bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ Āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti.

    Tatiyampi yācitabbo:
    Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassi. So'haṃ Bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

    Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

    ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci saṅgho udāyissa bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya Paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. Yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcevatanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya Paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃāpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya Paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī''ti.

    Evaṃ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. -

    Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

    Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi.
    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya. Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

    Dutiyampi yācitabbo:
    evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā Ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

    Tatiyampi yācitabbo:
    evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ Ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dedeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmātuṇhī. Evametaṃ dhārayāmī'ti.

    Abbhānārahamūlāya paṭikassanādayo niṭṭhitā.

    [BJT Page 244] [\x 244/]

Pakkhapaṭicchannaabbhānaṃ
  1. [PTS Page 051] [\q 51/] so ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ ciṇṇamānatto Kathaṃ nu kho mayā paṭipajjitabbanti? Bhagavato etamatthaṃ ārocesuṃ. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ abbhetu.

  2. Evaṃ ca pana bhikkhave abbhetabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiyaṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkhavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So'haṃ parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhaṭicchannaṃ so'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi.

    [BJT Page 246] [\x 246/]

    ''So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṅghoantarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So'haṃ saṅghaṃ1 antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ2 ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So'haṃ3 saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī''ti.

    Dutiyampi yācitabbo. Tatiyampi yācitabbo.

  3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhū ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. -

    1. Sohaṃ parivutthaparivāso - machasaṃ.
    2. Sohaṃ bhante - machasaṃ.
    3. Sohaṃ parivutthaparivāso - machasaṃ.

    [BJT Page 248] [\x 248/]

    Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ anatarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi.

    So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. -

    [BJT Page 250] [\x 250/]

    Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhū ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchanna. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. -

    Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ anatarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi.

    So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. -

    Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho Udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhū ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchanna. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. -

    Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi.

    So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. -

    Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho Udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhū ekaṃ āpattiṃ āpajji sañcetanikaṃ Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchanna. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. -

    Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi.

    So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. -

    Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho Udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

    Pakkhapaṭicchannaabbhānaṃ niṭṭhitaṃ.

    Sukkavisaṭṭhi samattā.

Parivāso

Agghasamodhānaparivāso
  1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā.

    [BJT Page 252] [\x 252/]

  2. So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaṃ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā Ekā āpatti dvīhapaṭicchannā, ekā Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācāmīti.

    Dutiyampi yācitabbo:
    So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaṃ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā Ekā āpatti dvīhapaṭicchannā, ekā Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācāmīti.

    Tatiyampi yācitabbo:
    So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaṃ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā Ekā āpatti dvīhapaṭicchannā, ekā Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācāmīti.

  3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā [PTS Page 052] [\q 52/] āpattiyo āpajji. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno Tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno Tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno Tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dāsahapaṭicchannā, tassā agghena samodhānaparivāso. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Agaghasamodhānaparivāso niṭṭhito.

    [BJT Page 254] [\x 254/]

Cirapaṭicchannaagghasamodhānaparivāso
  1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo, Catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.

  2. So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo. Kathaṃ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ detu.

    Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā Saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā Dve āpattiyo dvīhapaṭicchannāyo, tisso Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo. So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācāmīti.

    Dutiyampi yācitabbo:
    So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.

    Kathaṃ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā Saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā Dve āpattiyo dvīhapaṭicchannāyo, tisso Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo. So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācāmīti.

    Tatiyampi yācitabbo:
    So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.

    Kathaṃ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā Saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā Dve āpattiyo dvīhapaṭicchannāyo, tisso Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo. So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācāmīti.

  3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno Tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, Tassā agghena samodhānaparivāsaṃ dadeyya. Esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo. 1 So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācati. -

    1. Paṭicchannā - sīmu

    [BJT Page 256] [\x 256/]

    Saṅgho itthannāmassa bhikkhuno Tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, Tāsaṃ agghena samodhānaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsassa dānaṃ, so tuṇhassa yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno Tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, Tāsaṃ agghena samodhānaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsassa dānaṃ, so tuṇhassa yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo. So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno Tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, Tāsaṃ agghena samodhānaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsassa dānaṃ, so tuṇhassa yassa nakkhamati, so bhāseyya.

    Dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāso, khamati saṅghassa. Tasmā tuṇhī. Emametaṃ dhārayāmī''ti.

    Agghasamodhānaṃ niṭṭhitaṃ.

Dvemāsaparivāso
  1. [PTS Page 053] [\q 53/] tena kho pana samayena aññataro bhikkhu dve saṅghādisesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. Tassa etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yananūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yananūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti.

  2. So bhikkhūnaṃ ārocesi: ahaṃ āvuso dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti so'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti.

    [BJT Page 258] [\x 258/]

    So'haṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. Kathaṃ nu kho mayā paṭipajjitabbanti?''

  3. Bhagavato etamatthaṃ ārocesuṃ. ''Tena hi bhikkhave saṃgho tassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. ' So'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsa paṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: '' 'ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo' tassa me etadahosi: 'ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. ' So'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. So'haṃ bhante saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācāmī''ti.

    [PTS Page 054] [\q 54/] 
    dutiyampi yācitabbo. Tatiyampi yācitabbo.

  4. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. ' So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ -

    [BJT Page 260] [\x 260/]

    Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ dadeyya esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. ' So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsassa dānaṃ. So tuṇhassa yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. ' So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsassa dānaṃ. So tuṇhassa yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. ' So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsassa dānaṃ. So tuṇhassa yassa nakkhamati, so bhāseyya.

    Dinno saṅghena itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

    [BJT Page 262] [\x 262/]

Dvemāsaparivasitabbavidhi
  1. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Tassa evaṃ hoti: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti''. So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tassa parivasantassa lajjidhammo okkamati: 1 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. '' So'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ itirissāpi āpattiyā dvemāsapaṭicchannāya yāceyyanti''. So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

  2. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaṃ āpattiṃ jānāti. Ekaṃ āpattiṃ na jānāti. So saṅghaṃ yaṃ āpattiṃ jānāti tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. So parivasanto itarampi āpattiṃ jānāti. Tassa evaṃ hoti: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Ekaṃ āpattiṃ jāniṃ, ekaṃ āpattiṃ na jāniṃ. So'haṃ saṅghaṃ yaṃ āpattiṃ jāniṃ, tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. So'haṃ parivasanto itarampi āpattiṃ jānāmi - yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsaparivāsaṃ yāceyyanti''. So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho [PTS Page 055] [\q 55/] itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

  3. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaṃ āpattiṃ sarati. Ekaṃ āpattiṃ nassarati. So saṅghaṃ yaṃ āpattiṃ sarati tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti.

    1. Okkami, machasaṃ

    [BJT Page 264] [\x 264/]

    So parivasanto itarampi āpattiṃ sarati. Tassa evaṃ hoti: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Ekaṃ āpattiṃ sariṃ, ekaṃ āpattiṃ nassariṃ. So'haṃ saṅghaṃ yaṃ āpattiṃ sariṃ, tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. So'haṃ parivasanto itarampi āpattiṃ sarāmi. Yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā Dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti''. So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.

  4. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekāya āpattiyā nibbematiko. Ekāya āpattiyā vematiko. So Saṅghaṃ yāya āpattiyā nibbematiko tassā āpattiyā Dvemāsapaṭicchannāya dvemāsaparivāsaṃ Yācati. Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. So parivasanto itarissāpi āpattiyā nibbematiko hoti. Tassa evaṃ hoti: ''ahaṃ kho dve Saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Ekāya āpattiyā vematiko ekāya āpattiyā nibbematiko. So'haṃ saṅghaṃ yāya āpattiyā nibbematiko tassā āpattiyā Dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. So'haṃ parivasanto itarissāpi āpattiyā nibbematiko. Yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā Dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti''. So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

  5. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekā āpatti jānaṃ paṭicchannā. Ekā āpatti ajānaṃ paṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti. -

    [BJT Page 266] [\x 266/]

    Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. So evaṃ vadeti: kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī?Ti. Te evaṃ vadenti: ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Ekā āpatti jānaṃpaṭicchannā, ekā āpatti ajānaṃpaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ dvemāsa paṭicchannānaṃ dvemāsaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso bhikkhu āpannā. Tāsānaṃ bhikkhu parivasatīti.

    So evaṃ vadeti: ''yāyaṃ āvuso āpatti jānaṃpaṭicchannā, dhammikaṃ tassā āpattiyā parivāsadānaṃ. Dhammattā rūhati. Yā ca khvāyaṃ āvuso āpatti ajānaṃpaṭicchannā adhammikaṃ tassā āpattiyā parivāsadānaṃ. Adhammattā narūhati. Ekissā āvuso āpattiyā bhikkhu mānattāraho''ti.

  6. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekā āpatti saramānapaṭicchannā ekā āpatti asaramānapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti.

    Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṃ vadeti: kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī?Ti. Te evaṃ vadenti: ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Ekā āpatti saramānapaṭicchannā. Ekā āpatti asaramānapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci. Tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso bhikkhu āpanno. Tāsāyaṃ bhikkhu parivasatīti.

    So evaṃ vadeti: ''yāyaṃ āvuso āpatti saramānapaṭicchannā dhammikaṃ tassā āpattiyā parivāsadānaṃ. Dhammattā rūhati. Yā ca khvāyaṃ āvuso āpatti assaramānapaṭicchannā adhammikaṃ tassā āpattiyā parivāsadānaṃ. Adhammattā na rūhati. Ekissā āvuso āpattiyā bhikkhu mānattāraho''ti.

    [BJT Page 268] [\x 268/]

  7. Idha pana bhikkhave bhikkhū dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekā āpatti nibbematikapaṭicchannā ekā āpatti vematikapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti.

    Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṃ vadeti: kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī?Ti. Te evaṃ vadenti: ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Ekā āpatti nibbematikapaṭicchannā. Ekā āpatti vemati vematikapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsa parivāsaṃ yāci. Tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso bhikkhu āpanno. Tāsāyaṃ bhikkhu parivasatīti.

    So evaṃ vadeti: yāyaṃ āvuso āpatti nibbematikapaṭicchannā, dhammikaṃ tassā āpattiyā parivāsadānaṃ. Dhammattā rūhati. Yā ca khvāyaṃ āvuso āpatti vematikapaṭicchannā, adhammikaṃ tassā āpattiyā parivāsadānaṃ. Adhammattā na rūhati. Ekissā āvuso āpattiyā bhikkhu mānattāraho'ti.

  8. [PTS Page 056] [\q 56/] tena kho samayena aññataro bhikkhu dve saṅghādisesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. ''Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti. ''

    So saṅghaṃ divinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ ''āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa parivasantassa lajjīdhammo okkami: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho divinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti''. So bhikkhūnaṃ ārocesi:

    [BJT Page 270] [\x 270/]

    ''Ahaṃ kho āvuso dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ divinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyoti. Tassa me etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti. ' So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti. '' Kathaṃ nu kho mayā paṭipajjitabbanti.

  9. Bhagavato etamatthaṃ ārocesuṃ. Tena hi bhikkhave saṅgho tassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti. ' So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo'ti. Tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti. ' So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti. So'haṃ bhante saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācāmī''ti.

    Dutiyampi [PTS Page 057] [\q 57/] yācitabbo. Tatiyampi yācitabbo.

    [BJT Page 272] [\x 272/]

  10. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāpasapaṭicchannāyo'ti. Tassa me etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati.

    [BJT Page 274] [\x 274/]

    Saṅgho itthannāmassa bhikkhuno Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinno saṅghena itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.

  11. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Tassa evaṃ hoti: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyya'nti. So saṅghaṃ dvinnaṃ āpattīnaṃ Dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ Dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ deti. Tassa parivasantassa lajjidhammo okkamati: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ Ekamāsaparivāsaṃ yāceyyanti. '' So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ Āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi Māsaparivāsaṃ yāceyyanti''. So saṅghaṃ dvinnaṃ āpattīnaṃ Dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Tassa Saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.

  12. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaṃ māsaṃ jānāti. Ekaṃ māsaṃ na jānāti. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ jānāti taṃ māsaṃ parivāsaṃ yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ Dvemāsapaṭicchannānaṃ yaṃ māsaṃ jānāti taṃ māsaṃ parivāsaṃ deti. So parivasanto itarampi māsaṃ jānāti. Tassa evaṃ hoti: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Ekaṃ māsaṃ jāniṃ, ekaṃ māsaṃ na jāniṃ. So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ jāniṃ, taṃ māsaṃ parivāsaṃ yāciṃ. -

    [BJT Page 276] [\x 276/]

    Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ jāniṃ, taṃ māsaṃ parivāsaṃ adāsi. So'haṃ parivasanto itarampi māsaṃ Jānāmi. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ Dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ Āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Tena Bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.

  13. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaṃ māsaṃ sarati. Ekaṃ māsaṃ nassarati. So Saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ sarati taṃ māsaṃ parivāsaṃ yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ Dvemāsapaṭicchannānaṃ yaṃ māsaṃ sarati taṃ māsaṃ parivāsaṃ deti. So parivasanto itarampi māsaṃ sarati. Tassa evaṃ hoti: 'ahaṃ kho dve Saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Ekaṃ māsaṃ sariṃ, ekaṃ māsaṃ nassariṃ. So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ sariṃ, taṃ māsaṃ parivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ sariṃ, taṃ māsaṃ parivāsaṃ adāsi. So'haṃ parivasanto itarampi māsaṃ Sarāmi. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi Māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ Dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ Āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Tena Bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.

  14. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaṃ māsaṃ nibbematiko. Ekaṃ māsaṃ vematiko. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ Dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ deti. So parivasanto itarampi māsaṃ nibbematiko hoti. Tassa evaṃ hoti: ''Ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ Dvemāsapaṭicchannāyo. Ekaṃ māsaṃ nibbematiko, Ekaṃ māsaṃ vematiko. [PTS Page 058] [\q 58/] so'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko, taṃ māsaṃ parivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ adāsi. So'haṃ parivasanto itarampi māsaṃ nibbematiko. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti. ''-

    [BJT Page 278] [\x 278/]

    So saṅghaṃ dvinnaṃ āpattīnaṃ Dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ Āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Tena Bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.

  15. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Eko māso jānapaṭicchanno, eko māso ajānapaṭicchanno. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṃ vadeti:

    ''Kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī''?Ti. Te evaṃ vadenti: 'ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso jānapaṭicchanno, eko māso ajānapaṭicchanno. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso bhikkhu āpanno tāsāyaṃ bhikkhu parivasatī'ti. So evaṃ vadeti: ''yvāyaṃ āvuso māso jānapaṭicchanno, dhammikaṃ tassa māsassa parivāsadānaṃ. Dhammattā rūhati. Yo ca khvāyaṃ āvuso māso ajānapaṭicchanno, adhammikaṃ tassa māsassa parivāsadānaṃ. Adhammattā na rūhati. Ekassa āvuso māsassa bhikkhu mānattāraho''ti.

  16. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Eko māso saramānapaṭicchanno, Eko māso assaramāna1 paṭicchanno. So saṅghaṃ dvinnaṃ Āpattīnaṃ dvemāsapaṭicchannānaṃ Dvemāsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṃ vadeti:

    1. Asaramāno, sīmu. 1.

    [BJT Page 280] [\x 280/]

    ''Kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī''?Ti te evaṃ vadenti: 'ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso saramānapaṭicchanno, Eko māso asaramānapaṭicchanno. So saṅghaṃ dvinnaṃ Āpattīnaṃ dvemāsapaṭicchannānaṃ Dvemāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso bhikkhu āpanno. Tāsāyaṃ bhikkhu parivasatī'ti. So evaṃ vadeti: ''yvāyaṃ āvuso māso saramānapaṭicchanno dhammikaṃ tassa māsassa parivāsadānaṃ. Dhammattā rūhati. Yo ca khvāyaṃ āvuso māso asaramānapaṭicchanno, Adhammikaṃ tassa māsassa parivāsadānaṃ. Adhammattā na rūhati. Ekassa Āvuso māsassa bhikkhu mānattāraho''ti.

  17. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Eko māso nibbematikapaṭicchanno, Eko māso vematikapaṭicchanno. So saṅghaṃ dvinnaṃ Āpattīnaṃ dvemāsapaṭicchannānaṃ Dvemāsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṃ vadeti:

    ''Kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī''?Ti. Te evaṃ vadenti: 'ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso nibbematikapaṭicchanno, Eko māso vematikapaṭicchanno. So saṅghaṃ Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ Dvemāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso bhikkhu āpanno. Tāsāyaṃ bhikkhu parivasatī'ti. So evaṃ vadeti: ''yvāyaṃ āvuso māso nibbematikapaṭicchanno, dhammikaṃ tassa māsassa parivāsadānaṃ. Dhammattā rūhati. Yo ca khvāyaṃ āvuso māso vematikapaṭicchanno, Adhammikaṃ tassa māsassa parivāsadānaṃ. Adhammattā na rūhati. Ekassa Āvuso māsassa bhikkhu mānattāraho''ti.

    (Dvemāsaparivasatabbavidhi niṭṭhitā. )

    [BJT Page 282] [\x 282/]


Input By Srilanka Tipitaka Project

No comments: