Saturday, February 25, 2012

Vinayapiṭake (Cullavaggapāḷi) Part II



VI. Āpattiyā appaṭikamme ukkhepanīyakammaṃ
  1. [PTS Page 025] [\q 25/] tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṃ hi nāma āyasmā channo āpattiṃ āpajjitvā na icchissati āpattiṃ paṭikātu''nti.

  2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi. ''Saccaṃ kira bhikkhave channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātu''nti. ''Saccaṃ bhagavā''.

  3. Vigarahi buddho bhagavā: kathaṃ hi nāma so bhikkhave moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ pāṭikātuṃ. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ aññathattāyāti. Atha kho bhagavā channaṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

  4. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ karotu asambhogaṃ saṅghena. Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ channo bhikkhū codetabbā. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṃ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    [BJT Page 110] [\x 110/]

    ''Suṇātu me bhante saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Yadi saṅghassa pattakallaṃ saṅgho channassa āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya asambhogaṃ saṅghena. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyammapi etamatthaṃ vadāmi: Suṇātu me bhante saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi: Suṇātu me bhante saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Kathaṃ saṅghena channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ asambhogaṃ saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī'ti.

    Āvāsaparamparañca bhikkhave saṃsatha: ''channo bhikkhu āpattiyā appaṭikamme ukkhepanīyakammakato asambhogaṃ saṅghenā''ti.

    [BJT Page 110] [\x 110/]
Adhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā appaṭikamme Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

    [BJT Page 112] [\x 112/]

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā Appaṭikamme ukkhepanīyakammaṃ adhammakammaṃ ca hoti Avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena Kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvūpasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca.

    Āpattiyā appaṭikamme ukkhepanīyakamme

    Adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā appaṭikamme Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammañca hoti vinayakammaṃ ca suvupasantaṃ ca.

    [BJT Page 114] [\x 114/]

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena Kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    Āpattiyā appaṭikamme ukkhepanīyakamme
Dhammakammadvādasakaṃ niṭṭhitaṃ.
  1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya.

    [BJT Page 116] [\x 116/]

  2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa Bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya: buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya.

  4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya.

  5. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya: eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya.

  6. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya: eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya.

    Āpattiyā appaṭikamme ukkhepanīyakamme
    Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

    [BJT Page 118] [\x 118/]
Tecattārīsavattaṃ
  1. Āpattiyā appaṭikamme ukkhepanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā Tādisikā, tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na. Pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ. Na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo.Na diṭṭhivipattiyā anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo. Na bhikkhu bhikkhūhi bhedetabbo. Na gihīdhajo dhāretabbo, na titthiyadhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ, na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

    Āpattiyā appaṭikamme ukkhepanīyakamme
    Tecattārīsavattaṃ niṭṭhitaṃ.
( Paṭippassambhanaṃ )
  1. Atha kho saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ akāsi asambhogaṃ saṅghena. So saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato tamhā āvāsā aññaṃ āvāsaṃ agamāsi.

    [BJT Page 120] [\x 120/]

  2. Tattha bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garukariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi.

  3. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garukariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garukariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato punadeva kosambiṃ paccāgañchi.

  4. So sammā vattati, lomaṃ pāteti, netthāraṃ vattati. Bhikkhū upasaṅkamitvā evaṃ vadeti: ahaṃ āvuso saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetu. ''
Na paṭippassambhetabba tecattārīsakaṃ
  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhapeti, bhikkhunovādakasammutiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme Ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

    [BJT Page 122] [\x 122/]

  2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalīkammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ, pādapīṭhaṃ - pādakaṭhalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā anuddhaṃseti, bhikkhuṃ bhikkhūhi bhedeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: gihīdhajaṃ dhāreti, titthiyadhajaṃ dhāreti, titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā na uṭṭhāti, pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

    [BJT Page 124] [\x 124/]

  8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

    Āpattiyā appaṭikamme ukkhepanīyakamme
    Na paṭippassambhetabba tecattārīsakaṃ niṭṭhitaṃ.
Paṭippassambhetabba tecattārīsakaṃ
  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na Sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati, Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ: Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, Aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ: pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalīkammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ: pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ, pādapīṭhaṃ - pādakaṭhalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, na ācāravipattiyā anuddhaṃseti, na diṭṭhivipattiyā anuddhaṃseti, na ājīvavipattiyā anuddhaṃseti, na bhikkhuṃ bhikkhūhi bhedeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

    [BJT Page 126] [\x 126/]

  6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na gihīdhajaṃ dhāreti, na titthiyadhajaṃ dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti, na pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, Na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

    Āpattiyā appaṭikamme ukkhepanīyakamme
    Paṭippassambhetabba tecattārīsakaṃ niṭṭhitaṃ.
(Paṭippassambhanaṃ)
  1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave channena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: Ahaṃ bhante saṅghena āpattiyā adassane ukkhepanīyakammakato Sammā vattāmi. Lomaṃ pātemi. Netthāraṃ vattāmi. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmāti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena āpattiyā appaṭikamme ukkhepanīyakammakatā sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa Paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippambheyya. Esā ñatti.

    [BJT Page 128] [\x 128/]

    Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena Āpattiyā appaṭikamme ukkhepanīkammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi: Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena Āpattiyā appaṭikamme ukkhepanīkammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi: Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena Āpattiyā adassane ukkhepanīkammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

    Paṭippassaddhaṃ saṅghena channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Āpattiyā appaṭikamme ukkhepanīyakammaṃ niṭṭhitaṃ chaṭṭhaṃ.
VII. Pāpikāya diṭṭhiyā appaṭinissaggena ukkhepanīyakammaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena pana samayena ariṭṭhassa nāma bhikkhuno gaddhābādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye'me antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā'ti.

  2. Assosuṃ kho sambahulā bhikkhū ariṭṭhassa nāma kira bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā'ti.

    [BJT Page 130] [\x 130/]

  3. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo, tenupasaṅkamiṃsu. Upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocuṃ:

    ''Saccaṃ kira te āvuso ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevanā nālaṃ antarāyāyā''ti.

    ''Evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā''ti.

  4. ''Mā āvuso ariṭṭha evaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Anekapariyāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāya.''

    Appassādā kāmā vuttā bhagavatā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

    Supiṇakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

    [BJT Page 132] [\x 132/]

    Rukkhaphalūpamā kāmā [PTS Page 026] [\q 26/] vuttā bhagavatā bahudukkhā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo''ti.

  5. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: ''evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevanā nālaṃ antarāyāyā''ti.

    Yato ca kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ.

  6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi: saccaṃ kira te ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi: yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā'ti.

    ''Evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā''ti.

    Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā antarāyikā vuttā, alañca pana te paṭisevato antarāyāya.

  7. Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

    [BJT Page 134] [\x 134/]

    Aṭṭhikaṅkhalūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Maṃsapesūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Aṅgārakāsūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Sūpiṇakūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Yācitakūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

    Rukkhaphalūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Asisūnūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Sattisūlūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
    Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

  8. Atha ca pana tvaṃ moghapurisa attanā duggahitena amhe ca abbhācikkhasi, attānañca khaṇasi, bahuñca apuññaṃ pasavasi. Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ aññathattāyāti. Atha kho bhagavā ariṭṭhaṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    Tena hi bhikkhave saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karotu asambhogaṃ saṅghena.

    Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ ariṭṭho bhikkhu gaddhabādhipubbo codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṃ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    [BJT Page 136] [\x 136/]

  9. ''Suṇātu me bhante saṅgho: ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ [PTS Page 027] [\q 27/] uppannaṃ, ''tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā''ti. So taṃ diṭṭhaṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya, asambhogaṃ saṅghena. Esā ñatti.

    Suṇātu me bhante saṅgho: ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, ''tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā''ti. So taṃ diṭṭhaṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, ''tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā''ti. So taṃ diṭṭhaṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, ''tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā''ti. So taṃ diṭṭhaṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Kataṃ saṅghena ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ asambhogaṃ saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

  10. Āvāsaparañca bhikkhave saṃsatha, ''ariṭṭho bhikkhu gaddhabādhipubbo saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato asambhogaṃ saṅghenā''ti.

    [BJT Page 138] [\x 138/]
Adhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca Duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinisagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti Avinayakammañca duvupasantañca.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

    [BJT Page 140] [\x 140/]

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca.

    Adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
  1. Tīhi bhikkhave aṅghehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammañca hoti vinayakammaṃ ca suvupasantaṃ ca.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    [BJT Page 142] [\x 142/]

  8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

  12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

    Dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānachakkaṃ
  1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ Kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.

  2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya: Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.

  3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya: Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.

    [BJT Page 144] [\x 144/]

  4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya: Eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhunaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.

  5. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya: Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.

  6. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya: Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ Bhikkhūnaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.

    Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
    Ākaṅkhamānachakkaṃ niṭṭhitaṃ.
Tecattāḷīsavattaṃ
  1. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena Bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: na Upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinismagge ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ. Na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo. Na bhikkhu bhikkhūhi bhedetabbo. Na gihīdhajo dhāretabbo, na titthiyadhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ, na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

    Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
    Tecattāḷīsavattaṃ niṭṭhitaṃ.
[BJT Page 146] [\x 146/]
  1. Atha kho saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ akāsi asambhogaṃ saṅghena. So saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhami.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṃ hi nāma ariṭṭho bhikkhu gaddhabādhipubbo saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamissatī''ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave ariṭṭho bhikkhu gaddhabādhipubbo saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamī''ti. [PTS Page 028 [\q 28/] '']saccaṃ bhagavā''.

  4. Vigarahi buddho bhagavā: anucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ assamaṇaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave moghapuriso saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ aññathattāyāti. Atha kho bhagavā ariṭṭhaṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: ''tena hi bhikkhave saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetu''.

  5. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

    [BJT Page 148] [\x 148/]

  6. Aparehi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ garahati, kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

  7. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ karoti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

    Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
    Na paṭippassambhetabba aṭṭhārasakaṃ niṭṭhitaṃ.
Paṭippassambhetabba aṭṭhārasakaṃ
  1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  2. Aparehi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ: yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na Āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ na garahati, kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

  3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, Na anuvādaṃ paṭṭhapeti, na okāsaṃ karoti, na codeti, na sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

    Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme paṭippassambhetabba aṭṭhārasakaṃ niṭṭhitaṃ.

    [BJT Page 150] [\x 150/]
Paṭippassambhanaṃ
  1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:

    ''Ahaṃ bhante saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī''ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā.

    Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Paṭippassaddhaṃ saṅghena itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ niṭṭhitaṃ sattamaṃ.
    Kammakkhandhako niṭṭhito paṭhamo.

    [BJT Page 152] [\x 152/]
Imamhi khandhake vatthu satta.

Tassuddānaṃ:
  1. Paṇḍulohitakā bhikkhū sayaṃ bhaṇḍanakārakā
    Tādise upasaṅkamma ussahiṃsu ca bhaṇḍane.

  2. Anuppannāni jāyanti uppannāni ca vaḍḍhare
    Appicchā pesalā bhikkhū ujjhāyanti parisato1.


  3. Saddhammaṭṭhitiko buddho sayambhu aggapuggalo
    Āṇāpesi tajjanīyakammaṃ sāvatthiyaṃ jino.

  4. Asammukhā paṭipucchā paṭiññāya kataṃ ca yaṃ
    Anāpatti adesane desitāya kataṃ ca yaṃ.

  5. Acodetvā asāretvā nāropetvā ca yaṃ kataṃ
    Asammukhā adhammena vaggena cāpi yaṃ kataṃ.

  6. Appaṭipucchā'dhammena puna vaggena yaṃ kataṃ
    Appaṭiññāyādhammena vaggena cāpi yaṃ kataṃ.

  7. Anāpatti adhammena vaggena cāpi yaṃ kataṃ
    Adesanāgāminiyā adhammavaggameva ca.

  8. Desitāya adhammena vaggenāpi tatheva ca
    [PTS Page 029] [\q 29/] acodetvā adhammena vaggenāpi tatheva ca.

  9. Asāretvā adhammena vaggenāpi tatheva ca
    Āropetvā adhammena vaggenāpi tatheva ca.

  10. Kaṇhavāranayeneva sukkavāraṃ vijāniyā2
    Saṅgho ākaṅkhamāno ca tassa tajjanīyaṃ kare.

  11. Bhaṇḍanaṃ bālo saṃsaṭṭho adhisīle ajjhācāre
    Atidiṭṭhivipanno'ssa saṅgho tajjanīyaṃ kare.

    1. Padassato. Machasaṃ parassato. Sīmu. Padassako. [PTS.]
    2. Sukkavārampi jāniyaṃ. [PTS.]

    [BJT Page 154] [\x 154/]

  12. Buddhadhammassa saṅghassa avaṇṇaṃ yo ca bhāsati
    Tiṇṇannampi ca bhikkhūnaṃ saṅgho tajjanīyaṃ kare.

  13. Bhaṇḍanakārako eko bālo saṃsagganissito
    Adhisīle ajjhācāre tatheva atidiṭṭhiyā.

  14. Buddhadhammassa saṅghassa avaṇṇaṃ yo ca bhāsati
    Tajjanīyakammakatassevaṃ sammānuvattanā.

  15. Upasampadānissayā sāmaṇeraupaṭṭhanā
    Ovādaṃ sammatocāpi na kare tajjanīkato.

  16. Nāpajje taṃ ca āpattiṃ tādisaṃ ca tato paraṃ
    Kammaṃ ca kammike cāpi garahe na tathāvidho.

  17. Uposathaṃ pavāraṇaṃ pakatattassa naṭṭhape
    Savacaniṃ anuvādo okāso codanena ca.

  18. Sāraṇaṃ sampayogañca na kareyya tathāvidho
    Upasampadānissayaṃ sāmaṇeraupaṭṭhanaṃ.

  19. Ovādasammatenāpi paṃcaṅgehi na sammati
    Taṃ cāpajjati āpattiṃ tādisiṃ ca tato paraṃ.

  20. Kammaṃ ca kammike cāpi garahanto na sammati.
    Uposathaṃ pavāraṇaṃ savacanīyaṃ anuvādo.

  21. Okāso codanā ceva sāraṇā sampayojanā.
    Imehaṭṭhahaṅgehi yo yutto tajjanā nūpasammati.

  22. Kaṇhavāranayeneva sukkavāraṃ vijāniyā.
    Bālo āpattibahulo saṃsaṭṭho'pi ca seyyaso.

    [BJT Page 156] [\x 156/]

  23. Niyassakammaṃ sambuddho āṇāpesi mahāmuni.
    Kīṭāgirismiṃ dve bhikkhū assaji ca punabbasu.

  24. Anācāraṃ ca vividhaṃ ācariṃsu asaññatā
    Pabbājanīyaṃ sambuddho kammaṃ sāvatthiyaṃ jino
    Macchikāsaṇḍe sudhammo cittassāvāsiko ahu.

  25. Jātivādena khuṃseti sudhammo cittupāsakaṃ
    Paṭisāraṇiyaṃ kammaṃ āṇāpesi tathāgato.

  26. Kosambiyaṃ channaṃ bhikkhuṃ nicchannāpattiṃ passituṃ
    [PTS Page 030] [\q 30/] adassane ukkhipituṃ āṇāpesi chinuttamo.

  27. Channo taṃ yeva āpattiṃ paṭikātuṃ na icchati
    Ukkhepanāppaṭikamme āṇāpesi vināyako.

  28. Pāpadiṭṭhi ariṭṭhassa āsī aññāṇanissitā
    Diṭṭhiyāppaṭinissagge ukkhepaṃ jinabhāsitaṃ.

  29. Niyassakammaṃ pabbājaṃ tatheva paṭisāraṇi
    Adassanāppaṭikamme anissagge ca diṭṭhiyā.

  30. Davānācārūpaghātamicchāājīvameva ca
    Pabbājanīyakammamhi atirekapadā ime.

  31. Alābhāvaṇṇā dve paṃca dve paṃcakāti nāmakā
    Paṭisāraṇīyakammamhi atirekapadā ime.

  32. Tajjanīyaṃ niyassaṃ ca duve kammāpi sādisā
    Pabbājaṃ paṭisārīnaṃ atthi padātirittatā.

  33. Tayo ukkhepanā kammā sādisā te vibhattito
    Tajjanīyanayenāpi sesaṃ kammaṃ vijāniyā'ti.
Kammakkhandhako niṭṭhito.

[BJT Page 158] [\x 158/]

Pārivāsikakkhandhako

1. Pārivāsikavattaṃ
  1. [PTS Page 031] [\q 31/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaṃ hi nāma pārivāsikā bhikkhū sādiyissanti pakatattanānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ pannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. 'Sacacaṃ bhagavā'.

  3. Vigarahi buddho bhagavā: ananucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma bhikkhave pārivāsikā bhikkhū sādiyissati pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pāpapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ aññathattāyāti. Atha kho bhagavā parivāsikānaṃ bhikkhūnaṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  4. ''Na bhikkhave pārivāsikena bhikkhūnā sādiyitabbaṃ pakattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa.

  5. Anājānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ mithu yathābuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. ''

    [BJT Page 160] [\x 160/]

  6. Anujānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ pañca yathābuḍḍhaṃ: uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, onojanaṃ, bhattaṃ.

  7. Tena hi bhikkhave pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā. Pārivāsikehi bhikkhūhi [PTS Page 032] [\q 32/] vattitabbaṃ. Pārivāsikena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā:

  8. Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena parivāso dinno hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garihitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.

  9. Na bhikkhave pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

  10. Na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṃ samāditabbaṃ, na piṇḍapātikaṅgaṃ samāditabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṃ janiṃsū'ti.

  11. Pārivāsikena bhikkhave bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, sace gilāno hoti dūtenapi ārocetabbaṃ.

  12. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

    [BJT Page 162] [\x 162/]

  13. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

  14. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

  15. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

  16. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā Sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā, na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, [PTS Page 033] [\q 33/] aññatra antarāyā.

    [BJT Page 164] [\x 164/]

  17. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

  18. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā Sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gattunti.

  19. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

  20. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

    [BJT Page 166] [\x 166/]

  21. Na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave pārivāsikena bhikkhunā pārivāsikena buḍḍhatarena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave pārivāsikena bhikkhunā mūlāya paṭikassanārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave pārivāsikena bhikkhunā mānattārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave pārivāsikena bhikkhunā mānattacārikena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave pārivāsikena bhikkhunā abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

  22. Pārivāsikacatuttho ce bhikkhave parivāsaṃ dadeyya: mūlāya paṭikasseyya, mānattaṃ dadeyya, tabbīso abbheyya, akammaṃ. Na ca karaṇīyanti.

    Catunavuti pārivāsikavattaṃ niṭṭhitaṃ.

  23. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: ''kati nu kho bhante pārivāsikassa bhikkhuno ratticchedā?''Ti. ''Tayo kho upāli pārivāsikassa bhikkhuno [PTS Page 034] [\q 34/] ratticchedā: sahavāso, vippavāso, anārocanā. Ime kho upāli tayo pārivāsikassa bhikkhuno ratticchedā''ti.

  24. Tena kho pana samayena sāvatthiyā mahābhikkhusaṅgho sannipatito hoti. Na sakkonti pāravāsikā bhikkhū parivāsaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ.

    [BJT Page 168] [\x 168/]

  25. ''Anujānāmi bhikkhave parivāsaṃ nikkhipituṃ. Evañca pana bhikkhave nikkhipitabbo: tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''parivāsaṃ nikkhipāmīti'' nikkhitto hoti parivāso. ''Vattaṃ nikkhipāmīti'' nikkhitto hoti parivāso''ti.

  26. Tena kho pana samayena sāvatthiyā bhikkhū tahaṃ tahaṃ pakkamiṃsu. Na sakkonti pārivāsikā bhikkhū parivāsaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ.

  27. ''Anujānāmi bhikkhave parivāsaṃ samādiyituṃ. Evañca pana bhikkhave samāditabbo: tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'parivāsaṃ samādiyāmī'ti. Samādinno hoti parivāso 'vattaṃ samādiyāmī'ti. Samādinno hoti parivāso'ti.

    Pārivāsikavattaṃ niṭṭhitaṃ.
2. Mūlāya paṭikassanārahavattaṃ
  1. Tena kho pana samayena mūlāya paṭikassanārahā bhikkhū sādiyanti: pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaṃ hi nāma mūlāya paṭikassanārahā bhikkhū sādiyissanti pakatattanānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave mūlāya paṭikassanārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. 'Sacacaṃ bhagavā'.

  3. Vigarahi buddho bhagavā: ananucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma bhikkhave mūlāya paṭikassanārahā bhikkhū sādiyissati pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pāpapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    [BJT Page 170] [\x 170/]

  4. ''Na bhikkhave mūlāya paṭikassanārahena bhikkhūnā sāditabbaṃ Pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa.

  5. Anājānāmi bhikkhave mūlāya paṭikassanārahānaṃ bhikkhūnaṃ Mithu yathābuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ.

  6. Anujānāmi bhikkhave mūlāya paṭikassanārahānaṃ bhikkhūnaṃ Pañca yathābuḍḍhaṃ: uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, onojanaṃ, bhattaṃ.

  7. Tena hi bhikkhave mūlāya paṭikassanārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā mūlāya paṭikassanārahehi bhikkhūhi vattitabbaṃ. Mūlāya paṭikassanārahena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā:

  8. Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā mūlāya paṭikassanāraho kato hoti saṅghena, sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.

  9. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattassa Bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

  10. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṃ samādiyitabbaṃ, na piṇḍapāpikaṅgaṃ samādiyitabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṃ jāniṃsū'ti.

    [BJT Page 172] [\x 172/]

  11. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

  12. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā Sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

  13. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā Āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave Mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

  14. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā Āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā Sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā Āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

  15. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā Sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra Antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā Anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

  16. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā Sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

  17. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā Sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

  18. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā Sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

    [BJT Page 174] [\x 174/]

  19. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā Sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā,

    Yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāyapaṭikasasnārahena bhikkhunā sabhikkhukā Āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

  20. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena Bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante [PTS Page 035] [\q 35/] caṅkame caṅkamitabbaṃ.

    Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ ekacchanne āvāse Vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā mūlāya paṭikassanārahena buḍḍhatarena Bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mūlāyapaṭikassārahena bhikkhunā mānattārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā mānattacārikena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

  21. Mūlāya paṭikassanārahacatuttho ce bhikkhave parivāsaṃ dadeyya: mūlāya paṭikasseyya, mānattaṃ dadeyya, tabbīso abbheyya, Akammaṃ. Na ca karaṇīyanti.

    Mūlāya paṭikassanārahavattaṃ niṭṭhitaṃ.

    [BJT Page 176] [\x 176/]
3. Mānattārahavattaṃ
  1. Tena kho pana samayena mānattārahā bhikkhū sādiyanti: pakattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaṃ hi nāma mānattārahā bhikkhū sādiyissanti pakattanānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ pannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave mānattārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. 'Sacacaṃ bhagavā'.

  3. Vigarahi buddho bhagavā: ananucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma bhikkhave mānattārahā bhikkhū sādiyissati pakattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pāpapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ.

    Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  4. Na bhikkhave mānattārahena bhikkhūnā sādiyitabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave mānattarahānaṃ bhikkhūnaṃ mithu yathābuḍḍhaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ, pādapīṭhaṃ, pādakaṭhalikaṃ, pattacīvara paṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ.

  5. Anujānāmi bhikkhave mānattārahānaṃ bhikkhūnaṃ Pañca yathābuḍḍhaṃ uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, onojanaṃ, bhattaṃ.

  6. Tena hi bhikkhave mānattārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi, yathā mānattārahehi bhikkhūhi vattitabbaṃ mānattārahena bhikkhave bhikkhunā sammā vattitabbaṃ, tatrāyaṃ sammā vattanā:

  7. Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā mānattāraho kato hoti saṅghena, sā āpatti na Āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ. Na bhikkhave mānattārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto, so tassa padātabbo, tena ca so sāditabbo.

  8. Na bhikkhave mānattārahena bhikkhunā pakatattassa bhikkhuno1 puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṃ samādiyitabbaṃ, na piṇḍapātikaṅgaṃ samādiyitabbaṃ, na tappaccayā piṇḍapāto nīharāpetabbo 'mā maṃ jāniṃsū'ti.

    1. Pakatattena bhikkhunā. Katthaci.

    [BJT Page 178] [\x 178/]

  9. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā Abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

  10. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

  11. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahehana bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

  12. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

  13. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

  14. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā Anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

  15. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

  16. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

  17. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

    [BJT Page 180] [\x 180/]

  18. Na bhikkhave mānattārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

  19. Na bhikkhave mānattārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mānattārahena bhikkhunā mānattārahena buḍḍhatarena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mānattārahena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mānattārahena bhikkhunā mānattacārikena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mānattārahena bhikkhunā abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

  20. Mānattārahacatuttho ce bhikkhave parivāsaṃ dadeyya:
    Mūlāya paṭikasseyya, mānattaṃ dadeyya, tabbīso abbheyya, Akammaṃ.
    Na ca karaṇīyanti.

    Mānattārahavattaṃ niṭṭhitaṃ.
4. Mānattacārikavattaṃ
  1. Tena kho pana samayena mānattacārikā bhikkhū sādiyanti Pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaṃ hi nāma mānattacārikā bhikkhū sādiyissanti pakattanānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    [BJT Page 182] [\x 182/]

  2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave mānattacārikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. ''Sacacaṃ bhagavā''. Vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave mānattacārikā bhikkhū sādiyissati pakattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pāpapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ? Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā mānatthacārike bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  3. Na bhikkhave mānattacārikena bhikkhūnā sādiyitabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa.

  4. Anujānāmi bhikkhave mānattacārikānaṃ bhikkhūnaṃ mithu yathābuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ.

  5. Anujānāmi bhikkhave mānattacārinaṃ bhikkhūnaṃ pañca yathābuḍḍhaṃ: uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, onojanaṃ, bhattaṃ.

  6. Tena hi bhikkhave mānattacārikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā mānattacārikehi bhikkhūhi vattitabbaṃ.

  7. Mānattacārikena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena mānattaṃ dinnaṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.

  8. Na bhikkhave mānattacārikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

  9. Na bhikkhave mānattacārikena bhikkhunā pakatattassa bhikkhuno puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṃ samādātabbaṃ, na piṇḍapāpikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṃ jāniṃsū'ti.

    [BJT Page 184] [\x 184/]

  10. Mānattacārikena bhikkhave bhikkhunā āgantukena ārocetabbaṃ. Āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ. Devasikaṃ ārocetabbaṃ. Sace gilāno hoti dūtenapi ārocebbaṃ.

  11. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

  12. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅaghena aññatra antarāyā.

  13. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saṅghena Aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

  14. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  15. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  16. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā [PTS Page 037] [\q 37/] sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

    [BJT Page 186] [\x 186/]

  17. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

  18. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

  19. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

  20. Na bhikkhave mānattacārikena bhikkhunā pakatattena Bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

  21. Na bhikkhave mānattacārikena bhikkhunā pārivāsikena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mānattācārikena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mānattacārikena bhikkhunā mānattārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mānattacārikena bhikkhunā mānattacārikena buḍḍhatarena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave mānattācārikena bhikkhunā abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

  22. Mānattacārikacatuttho ce bhikkhave parivāsaṃ dadeyya:
    Mūlāya paṭikasseyya, mānattaṃ dadeyya, tabbīso abbheyya, akammaṃ.
    Na ca karaṇīyanti.

    [BJT Page 188] [\x 188/]

  23. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: ''kati nu kho bhante mānattacārikassa bhikkhuno ratticchedā?''Ti. ''Cattāro kho upāli mānattacārikassa Bhikkhuno ratticchedā: sahavāso, vippavāso, anārocanā ūne gaṇe caraṇanti. Ime kho upāli mānattacārikassa bhikkhuno ratticchedā''ti.

  24. Tena kho pana samayena sāvatthiyaṃ mahā bhikkhusaṅgho sannipatito hoti. Na sakkonti mānattacārikā bhikkhū mānattaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ.

    ''Anujānāmi bhikkhave mānattaṃ nikkhipituṃ. Evañca pana bhikkhave nikkhipitabbaṃ: tena mānattacārikena bhikkhunā ekaṃ bhikkhuṃ Upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'mānattaṃ nikkhipāmī'ti. Nikkhittaṃ hoti mānattaṃ. 'Vattaṃ nikkhipāmī'ti. Nikkhittaṃ hoti mānattaṃ''ti.

  25. Tena kho pana samayena sāvatthiyā bhikkhū tahaṃ tahaṃ pakkamiṃsu. Na sakkonti mānattacārikā bhikkhū mānattaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ. ''Anujānāmi bhikkhave mānattaṃ samādiyituṃ. Evañca pana bhikkhave samādātabbaṃ: tena mānattacārikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'mānattaṃ samādiyāmī'ti. Samādinnaṃ hoti mānattaṃ. 'Vattaṃ samadiyāmī'ti. Samādinnaṃ hoti mānatta'nti.

    Mānattacārikavattaṃ niṭṭhitaṃ.
5. Abbhānārahavattaṃ
  1. Tena kho pana samayena abbhānārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma abbhānārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammanti.

    [BJT Page 190] [\x 190/]

  2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave abbhānārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti? ''Saccaṃ bhagavā''. Vigarahi buddho bhagavā: ''kathaṃ hi nāma bhikkhave abbhānārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā abbhānārahānaṃ bhikkhūnaṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  3. Na bhikkhave abbhānārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyabhihāro padodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa.

  4. Anujānāmi bhikkhave abbhānārahānaṃ bhikkhūnaṃ mithu yathābuḍḍhaṃ Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyabhihāro padodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ.

  5. Anujānāmi bhikkhave abbhānārahānaṃ bhikkhūnaṃ pañca yathābuḍḍhaṃ: uposathaṃ pavāraṇaṃ vassikasāṭikaṃ onojanaṃ bhattaṃ.

  6. Tena hi bhikkhave abbhānārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā abbhānārahehi bhikkhūhi vattitabbaṃ.

  7. Abbhānārahena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā abbhānāraho kato hoti saṅghena, sā āpatti na Āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.

  8. Na bhikkhave abbhānārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

  9. Na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṃ samāditabbaṃ, na piṇḍapāpikaṅgaṃ samāditabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṃ jāniṃsū'ti.

    [BJT Page 192] [\x 192/]

  10. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā [PTS Page 037] [\q 37/] sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

    Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

    Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave ababhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

    Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

    Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

    Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā Anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū Nānāsaṃvāsakā aññatra pakatattena aññatra pakatattena, aññatra Antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

  11. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

    Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

    Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

  12. Na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

  13. Na bhikkhave abbhānārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave abbhānārahena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave abbhānārahena bhikkhunā mānattārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave abbhānārahena bhikkhunā mānattacārikena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

    Na bhikkhave abbhānārahena bhikkhunā abbhānārahena buḍḍhatarena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṃ.Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.


  14. Abbhānārahacatuttho ce bhikkhave parivāsaṃ dadeyya:
    Mūlāya paṭikasseyya, mānattaṃ dadeyya, tabbīso abbheyya,
    Akammaṃ. Na ca karaṇīyanti.

    Abbhānārahavattaṃ niṭṭhitaṃ.

    Pārivāsikakkhandhako niṭṭhito dutiyo.

    [BJT Page 194] [\x 194/]
Imasmiṃ khandhake vatthu pañca.

Tassuddānaṃ:
  1. Pārivāsikā sādiyanti pakatattāna bhikkhunaṃ,
    Abhivādanaṃ paccuṭṭhānaṃ añjaliñca sāmīciyaṃ.

  2. Āsanaṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ,
    Pādakaṭhalikaṃ pattacīvarapaṭiggāhaṇaṃ,
    Nahāne piṭṭhiparikammaṃ ujjhāyanti ca pesalā.

  3. Dukkaṭaṃ sādiyantassa mithu pañca yathābuḍḍhaṃ,
    Uposathaṃ pavāraṇaṃ vassikonojabhojanaṃ.

  4. Sammā ca vattanā tattha pakatattena gacchare,
    Yo ca hoti pariyanto na pure pacchā samaṇena.

  5. Araññaṃ piṇḍanīhāro āgantuke uposathe,
    Pavāraṇā ca dūtena gantabbo ca sabhikkhuko.

  6. Ekacchanne na vatthabbaṃ na chamāyaṃ nisajjite,
    Āsane nīce caṅkame chamāyaṃ caṅkamena ca.

  7. Buḍḍhatarena akammaṃ ratticchedā ca sodhanā,
    Nikkhipanaṃ samādānaṃ ñātabbaṃ pārivāsikaṃ.

  8. Mūlāyamānattārahaṃ tathā mānattacārikaṃ,
    Abbhānārahakaṃ cāpi sambhedanayato puna.

  9. Pārivāsikesu tayo catumānattacārike,
    Na samenti ratticchedesu mānattesu ca devasi,
    Dve kammā sādisā sesā tayo kammā samā'samāti.

    [BJT Page 196] [\x 196/]
Samuccayakkhandhakaṃ
  1. [PTS Page 038] [\q 38/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ1 apaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti. '' Bhagavato2 etamatthaṃ ārocesuṃ.

  2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ detu. Evañca pana bhikkhave dātabbaṃ:

    Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so' haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmi. Ahaṃ bhante3 ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Dutiyampi bhante3 saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmi. Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Tatiyampi bhante3 saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmī''ti.

  3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā [PTS Page 039] [\q 39/] apaṭicchannāya chārattaṃ mānattaṃ dadeyya, esā ñatti. ''Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    1. Sukkavissaṭṭhiṃ, machasaṃ.
    2. Te bhikkhū bhagavato, syā.
    3. Sohaṃ bhante, syā. [PTS]

    [BJT Page 198] [\x 198/]

    Dutiyampi etamatthaṃ vadāmi:
    ''Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi:
    ''Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinnaṃ saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Apaṭicchannamānattaṃ niṭṭhitaṃ.
Apaṭicchannaabbhānaṃ
  1. So ciṇṇamānatto bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkivisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So' haṃ ciṇṇamānatto. Kathaṃ nu kho mayā paṭipajjitabbanti?''. Bhagavato etamatthaṃ ārocesuṃ.

    ''Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ abbhetu. Evañca pana bhikkhave abbhetabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:

    Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi. ''

    [BJT Page 200] [\x 200/]

    Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ bhante ciṇṇamānatto dutiyampi bhante saṅghaṃ abbhānaṃ yācāmi.

    Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ bhante ciṇṇamānatto tatiyampi bhante saṅghaṃ abbhānaṃ yācāmīti.

  2. Vyattena bhikkhunā paṭibalena [PTS Page 040] [\q 40/] saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti

    Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    [BJT Page 202] [\x 202/]

    Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Apaṭicchannaabbhānaṃ niṭṭhitaṃ.
Ekāhapaṭicchannaparivāso
  1. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

  2. ''Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detu. Evañca pana bhikkhave dātabbo: Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya ekāhaparivāsaṃ yācāmīti. '' Dutiyampi yācitabbo ''Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya ekāhaparivāsaṃ yācāmīti. '' Tatiyampi yācitabbo ''Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya ekāhaparivāsaṃ yācāmīti. ''

  3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya erakāhaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ dadeyya, esā ñatti.

    [BJT Page 204] [\x 204/]

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno [PTS Page 041] [\q 41/] ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yācati. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaparivāso. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

    Ekāhapaṭicchannaparivāso niṭṭhito.
Ekāhapaṭipacchannamānattaṃ
  1. So parivutthaparivāso bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So' haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So'haṃ parivutthaparivāso. Kathaṃ nu kho mayā paṭipajjitabbanti. '' Bhagavato etamatthaṃ ārocesuṃ.

  2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ detu. Evañca pana bhikkhave dātabbaṃ:

    Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaparivāsaṃ adāsi. So'haṃ bhante parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

    [BJT Page 206] [\x 206/]

  3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ [PTS Page 042] [\q 42/] ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ dadeyya, esā ñatti.

    Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dinnaṃ saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

    Ekāhapaṭicchannamānattaṃ niṭṭhitaṃ.
Ekāhapaṭicchannaabbhānaṃ
  1. So ciṇṇamānatto bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So'haṃ parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ ciṇṇamānatto. Kathaṃ nu kho mayā paṭipajjitabibanti'' bhagavato etamatthaṃ ārocesuṃ:

    [BJT Page 208] [\x 208/]

  2. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ abbhetu. Evaṃ ca pana bhikkhave abbhetabbo:

    Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaparivāsaṃ adāsi. Sohaṃ Parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

  3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa [PTS Page 043] [\q 43/] bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ abbheyya esā ñatti.

    Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati, udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati, udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Tatiyampi etamattaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati, udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmī''ti.

    Ekāhapaṭicchannaabbhānaṃ niṭṭhitaṃ.

    [BJT Page 210] [\x 210/]
Input By Srilanka Tipitaka Project

Realated Links:
www.sub.uni-goettingen.de

No comments: