Sunday, March 30, 2014

Vinayapiṭake (Cullavaggapāḷi) Part V

Vinayapiṭake (Cullavaggapāḷi) Part V

 6. Senāsanakkhandhakaṃ
  1. [PTS Page 146] [\q 146/] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavatā bhikkhūnaṃ senāsanaṃ apaññattaṃ hoti. Te ca1 bhikkhū tahaṃ tahaṃ2 viharanti araññe rukkhamūle pabbate kandarāyaṃ giriguhāyaṃ3 susāne vanapatthe ajjhokāse palālapuñje. Te kālasseva tato tato upanikkhamanti araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhūiriyāpathasampannā.

  2. Tena kho pana samayena rājagahako seṭṭi kālasseva uyyānaṃ agamāsi. Addasā kho rājagahako seṭṭhi te bhikkhū kālasseva tato tato upanikkhamante araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhākāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampanne. Disvānassa cittaṃ pasīdi. Atha kho rājagahako seṭṭhi yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: " sacāhaṃ bhante vihāre kārāpeyyaṃ vaseyyātha me vihāresūti".

  3. ' Na kho gahapati bhagavatā vihārā anuññātā'ti. 'Tena hi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthā'ti.

    'Evaṃ gahapatī'ti kho tena bhikkhū rājagahakassa seṭṭhissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: 'rājagahako bhante seṭṭhi vihāre kāretukāmo4 kathannu kho bhante paṭipajjitabbanti'. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave pañca lenāni vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhāti. "

    Atha kho [PTS Page 147] [\q 147/] te bhikkhū yena rājagahako seṭṭhi tenupasaṅkamiṃsu. Upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavocuṃ: " anuññātā kho gahapati bhagavatā vihārā yassa'dāni kālaṃ maññasī"ti. Atha kho rājagahako seṭṭhi ekāheneva saṭṭhi vihāre patiṭṭhāpesi.

    1. Te dha-machasaṃ
    2. Tahiṃ tahiṃ -syā
    3. Kandarāya giriguhāya-sī
    4. Kārāpetukāmo-machasaṃ.

    [BJT Page 130] [\x 130/]

  4. Atha kho rājagahako seṭṭhi te saṭṭhi vihāre pariyosāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājagahako seṭṭhi bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho rājagahako seṭṭhi bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkāmi.

    Atha kho rājagahako seṭṭhi tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi 'kālo bhante niṭṭhitaṃ bhattanti'. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho rājagahako seṭṭhi buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājagahako seṭṭhi bhagavantaṃ etadavoca: " ete me bhante saṭṭhivihārā puññatthikena saggatthikena kārāpitā, kathāhaṃ bhante tesu vihāresu paṭipajjāmi"ti.

    "Tena hi tvaṃ gahapati te saṭṭhi vihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī" ti.

    "Evaṃ bhante"ti kho rājagahako seṭṭhi bhagavato paṭissutvā te saṭṭhi vihāre āgatānāgatassa cātuddissa saṅghassa patiṭṭhāpesi.

  5. Atha kho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi:  Sītaṃ uṇhaṃ paṭihanti tato vālamigāni ca Siriṃsape1 ca makase sisire cāpi vuṭṭhiyo.

    Tato vātātapo ghoro sañjāto paṭihaññatiLenatthañca sukatthañca jhāyituṃ ca vipassituṃ


    1. Sarisape-machasaṃ.

    [BJT Page 132] [\x 132/]


    Vihāradānaṃ saṅghassa aggaṃ buddhena vaṇṇitaṃTasmā hi paṇḍito poso sampassaṃ atthamattano

    Vihāre kāraye ramme vāsayettha bahussute [PTS Page 148] [\q 148/] tesaṃ annañca pānañca vatthasenāsanāni ca

    Dadeyya ujubhutesu vippasannena cetasāTe tassa dhammaṃ desenti sabbadukkhāpanūdanaṃYaṃ so dhammaṃ idhaññāya parinibbāti anāsavo ti.

    Atha kho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

  6. Assosuṃ kho manussā "bhagavatā kira vihārā anuññātā"ti. Sakkaccaṃ vihāre kārāpenti. Te vihārā akavāṭakā honti. Ahīpi vicchikāpi satapadiyopi pavisanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave kavāṭanti".

    Bhitticchiddaṃ karitvā valliyā pi rajjuyā pi kavāṭaṃ bandhanti. Undurehipi upacīkāhipi khajjanti. Khāyitabandhanānī kavāṭāni patanti1. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave piṭṭhisaṅghāṭaṃ udukkhalikaṃ uttarapāsakanti. "

    Kavāṭā na phassīyanti2 bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave āviñjanarajjunti. "

    Kavāṭā na thakīyanti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave aggalavaṭṭikaṃ kapisīsakaṃ sucikaṃ ghaṭikanti. "

    Tena kho pana samayena bhikkhu na sakkonti kavāṭaṃ avāpurituṃ?3 Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave tālacchiddaṃ tīṇi tālāni lohatālaṃ kaṭṭhatālaṃ visāṇatālanti. "  Ye pi te ugghāṭetvā pavisanti vihārā aguttā honti. Bhagavato etamatthaṃ ārocesuṃ "Anujānāmi bhikkhave yantakaṃ sūcikanti. "

    1. Paṭanti-sīmu
    2. Phusīyanti-machasaṃ
    3. Apāpurituṃ-machasaṃ.

    [BJT Page 134] [\x 134/]

  7. Tena kho pana samayena vihārā tiṇacchadanā honti. Sītakāle sītā uṇhakāle uṇhā. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātunti. "

  8. Tena kho pana samayena vihārā avātapānakā1 honti acakkhussā duggandhā. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave tīṇi vātapānāni: vedikāvātapānaṃ jālavātapānaṃ salākavātapānanti.
    Vātapānantarikāya kālakāpi vagguliyopi pavisanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave vātapānacakkalikaṃti. "

    Cakkalikantarikāyapi kālakāpi vagguliyopi pavisanti bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave vātapānakavāṭakaṃ vātapānabhisikaṃti".
  9. Tena kho pana samayena bhikkhū chamāya sayanti. Gattānipi cīvarānipi paṃsukitāni honti bhagavato etamatthaṃ ārocesuṃ. 

    'Anujānāmi bhikkhave tiṇasanthārakanti".

    Tiṇasanthārako [PTS Page 149] [\q 149/] undurehipi upacikāhipi khajjati bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave mīḍhinti. "

    Mīḍhiyā gattāni dukkhā honti bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave bidalamañcakanti"

  10. Tena kho pana samayena saṅghassa sosāniko masārako mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. |

    "Anujānāmi bhikkhave masārakaṃ mañcanti. "

    Masārakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave masārakaṃ pīṭhanti"

    1. Avātapānikā -sīmu.

    [BJT Page 136] [\x 136/]

    Tena kho pana samayena saṅghassa sosāniko bundikābaddho mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave bundikābaddhaṃ mañcanti".

    Bundikābaddhaṃ pīṭhaṃ uppannaṃ hoti bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave bundikābaddhaṃ pīṭhanti. "

    Tena kho pana samayena saṅghassa sosāniko kuḷīrapādako mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.  "Anujānāmi bhikkhave kuḷīrapādakaṃ mañcanti. " Kuḷīrapādakaṃ pīṭhaṃ uppannaṃ hoti bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave kuḷīrapādakaṃ pīṭhanti"

    Tena kho pana samayena saṅghassa sosāniko āhaccapādako mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.

    " Anujānāmi bhikkhave āhaccapādakaṃ mañcanti. "

    Āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave āhaccapādakaṃ pīṭhanti. "


  11. Tena kho pana samayena saṅghassa āsandiko uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave āsandikanti"

    Uccako āsandiko uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave uccakampi āsandikanti. "

    Sattaṅgo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.

    " Anujānāmi bhikkhave sattaṅganti".

    Uccako sattaṅgo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave uccakampi sattaṅganti. "

    Bhaddapīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave bhaddapīṭhanti"

    [BJT Page 138] [\x 138/]

    Pīṭhikā1 uppannā hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pīṭhikanti. "

    Elakapādakaṃ pīṭhaṃ uppannaṃ hoti, bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave phalakapādakaṃ pīṭhanti. "

    Āmalakavaṭṭikapīṭhaṃ2 uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave āmalakavaṭṭikaṃ pīṭhanti. "

    Phalakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave phalakanti"

    Kocchaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave kocchanti. "Palālapīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave palālapīṭhanti".

  12. Tena kho pana samayena chabbaggiyā bhikkhū ucce mañce sayanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti "seyyathāpi gihīkāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave ucce mañce sayitabbaṃ yo sayeyya [PTS Page 150] [\q 150/] āpatti dukkaṭassā"ti.

    Tena kho pana samayena aññataro bhikkhū nīce mañce sayanto ahinā daṭṭho hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave mañcapaṭipādakanti"

    Tena kho pana samayena chabbaggiyā bhikkhū ucce mañcapaṭipādake dhārenti. Saha mañcapaṭipādakehi paloṭhenti3 bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave uccā paṭipādakā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhaṅgulaparamaṃ mañcapaṭipādakanti.

    1. Piṭṭhikā-sīmu
    2. Āmaṇḍakavaṇṭika pīṭhaṃ-machasaṃ, sīmu
    3. Pavedhenti-machasaṃ, syā

    [BJT Page 140] [\x 140/]

  13. Tena kho pana samayena saṅghassa suttaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave mañcaṃ vetunti "

    Aṅgāni bahuṃ suttaṃ pariyādiyanti bhagavato etamatthaṃ ārocesuṃ "

    " Anujānāmi bhikkhave aṅge vijjhitvā aṭṭhapādakaṃ vetunti"

    Coḷakaṃ uppannaṃ hoti bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave cilimikā1 kātunti"

    Tulikā uppannā hoti bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave vijaṭetvā bimbohanaṃ kātuṃ. Tīṇi tulāni rukkhatūlaṃ latātūlaṃ poṭakītūlanti. "

    Tena kho pana samayena chabbaggiyā bhikkhū aḍḍhakāyikāni bimbohanāni dhārenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave aḍḍhakāyikāni bimbohanāni dhāretabbāni. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave sīsappamāṇaṃ bimbohananti.

  14. Tena kho pana samayena rājagahe giraggasamajjo hoti. Manussā mahāmattānaṃ atthāya bhisiyo paṭiyādenti uṇṇābhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisinti. Te vītivanne samajje chaviṃ uppāṭetvā haranti. Addasāsuṃ kho bhikkhū samajjaṭṭhāne bahuṃ uṇṇampi colampi vākampi tiṇampi paṇṇampi chaḍḍhitaṃ. Disvāna bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pañcabhisiyo uṇṇābhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisinti. "

    Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ dussaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave bhisiṃ onandhitunti. "

    Tena kho pana samayena bhikkhū mañcabhisiṃ pīṭhe santharanti, pīṭhabhisiṃ mañce santharanti bhisiyo paribhijjanti. Bhagavato etamatthaṃ ārocesuṃ.

    1. Cimilikaṃ-machasaṃ.

    [BJT Page 142] [\x 142/]

    "Anujānāmi bhikkhave onaddhamañcaṃ onaddhapīṭhanti. "

    Ullokaṃ [PTS Page 151] [\q 151/] akaritvā santharanti. Heṭṭhato nipphaṭanti bhagavato etamatthaṃ ārocesuṃ  "Anujānāmi bhikkhave ullokaṃ katvā santharitvā bhisiṃ onandhitunti. "

    Chaviṃ uppāṭetvā haranti bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave phosetunti"Haranti yeva bhagavato etamatthaṃ ārocesuṃ
    "Anujānāmi bhikkhave bhattikammanti. "

    Haranti yeva bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave hatthabhattinti. "

  15. Tena kho pana samayena titthiyānaṃ seyyā setavaṇṇā honti kāḷavaṇṇakatā bhumi gerukaparikammakatā bhitti, bahū manussā seyyāpekkhakā gacchanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave vihāre setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammanti. "

    Tena kho pana samayena pharusāya bhittiyā setavaṇṇo na nipatati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā setavaṇṇaṃ nipātetunti."
    Setavaṇṇo anibandhaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave saṇhamattikaṃ datvā pāṇikāya paṭibāhetvā setavaṇṇaṃ nipātetunti."
    Setavaṇṇo anibandhaniyo hoti bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave ikkāsaṃ piṭṭhamaddanti. "

    Tena kho pana samayena pharusāya bhittiyā gerukaṃ na nipatati. Bhagavato etamatthaṃ ārocesuṃ.

    [BJT Page 144] [\x 144/]

    "Anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetunti. " Gerukaṃ anibandhaniyaṃ hoti bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave kuṇḍakamattikaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetunti."Gerukaṃ anibandhaniyaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave sāsapakuṇḍaṃ sitthatelakanti.

    Accussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave coḷakena paccuddharītunti. "

  16. Tena kho pana samayena pharusāya bhumiyā kāḷavaṇṇo na nipatati bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṃ nipātetunti.

    Kāḷavaṇṇo anibandhaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave gaṇḍamattikaṃ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṃ nipātetunti. " Kāḷavaṇṇo anibandhaniyo hoti, bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ikkāsaṃ kasāvanti. "

  17. Tena kho pana samayena chabbaggiyā bhikkhū vihāre paṭibhānacittaṃ kārāpenti itthirūpakaṃ purisarūpakaṃ. Manussā vihāracārikaṃ ābhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti 'seyyathāpi [PTS Page 152] [\q 152/] gihi kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave paṭibhānacittaṃ kārāpetabbaṃ itthirūpakaṃ purisarūpakaṃ. Yo kārāpeyya āpatti dukkaṭassa.

    "Anujānāmi bhikkhave mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti. "

    [BJT Page 146] [\x 146/]

  18. Tena kho pana samayena vihārā nīcavatthukā honti, udakena ottharīyanti. Bhagavato etamatthaṃ ārocesuṃ.  "Anujānāmi bhikkhave uccavatthukaṃ kātunti. " Cayo paripatati bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave cinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti. "

    Ārohantā vihaññanti. Bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "

    Ārohantā paripatanti bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ālambanabāhantī. "

  19. Tena kho pana samayena vihārā ālakamandā honti. Bhikkhū hirīyanti nipajjituṃ.Bhagavato etamatthaṃ ārocesuṃ:

    "Anujānāmi bhikkhave tirokaraṇinti. "

    Tirokaraṇiṃ ukkhipitvā olokenti bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave aḍḍhakuḍḍakantī"

    Aḍḍhakuḍḍakā uparito olokentī bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave tayo gabbhe: sivikāgabbhaṃ nāḷikā gabbhaṃ hammiyagabbhantī. "

    Tena kho pana samayena bhikkhū khuddake vihāre majjhegabbhaṃ karonti. Upacāro na hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave khuddake vihāre ekamantaṃ gabbhaṃ kātuṃ mahallake majjhe"ti.

  20. Tena kho pana samayena vihārassa kuḍḍapādo jīrati. Bhagavato etamatthaṃ ārocesuṃ.
    "Anujānāmi bhikkhave kuluṅkapādakantī".

    Vihārassa kuḍḍo ovassati. Bhagavato etamatthaṃ ārocesuṃ.

    [BJT Page 148] [\x 148/]

    "Anujānāmi bhikkhave parittānakiṭikaṃ uddasudhanti. "

    Tena kho pana samayena aññatarassa bhikkhuno tiṇacchadanā ahi khandhe papati, so bhīto vissaramakāsi. Bhikkhu upadhāvitvā taṃ bhikkhuṃ etadavocuṃ. " Kissa tvaṃ āvuso vissaramakāsī"ti. Atha kho so bhikkhu bhikkhūnaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave vitānanti"

  21. Tena kho pana samayena bhikkhū mañcapādepi pīṭhapādepi thavikāyo laggenti. Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave bhittikhīlaṃ nāgadantakanti. "

    Tena kho pana samayena bhikkhu mañce'pi pīṭhe'pi cīvaraṃ nikkhipanti. Cīvaraṃ paribhijjiti. Cīvaraṃ paribhijjati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave cīvaravaṃsaṃ cīvararajjunti. "

    [PTS Page 153] [\q 153/] tena kho pana samayena vihārā anālindakā honti appaṭissāraṇā. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ālindaṃ paghanaṃ pakuḍḍaṃ osarakanti. "

    Ālindā pākaṭā honti. Bhikkhu hirīyanti nipajjituṃ bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave saṃsaraṇakiṭikaṃ ugghāṭanakiṭikanti. "

  22. Tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaṃ karontā sītena'pi uṇhena'pi kilamanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave upaṭṭhānasālanti. "

    Upaṭṭhānasālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaṃ ārocesuṃ.

    1. Uddesudhanti- aṭṭhakathā.

    [BJT Page 150] [\x 150/]

    "Anujānāmi bhikkhave uccavatthukaṃ kātunti. "Cayo paripatati.

    " Anujānāmi bhikkhave cinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti. "
    Ārohantā vihaññanti bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "
    Ārohantā paripatanti bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ālambanabāhanti. "
    Upaṭṭhānasālāya tiṇacuṇṇaṃ paripatati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ. Setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti. "

    Tena kho pana samayena bhikkhū ajjhokāse chamāyaṃ cīvaraṃ pattharanti. Cīvaraṃ paṃsukitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ajjhokāse cīvaravaṃsaṃ cīvara rajjunti. "
    Pānīyaṃ otappati bhagavatoetamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pānīyasālaṃ pānīyamaṇḍapanti"
    Pānīyasālā nīcavatthukā hoti udakena ottharīyati. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave uccavatthukaṃ kātunti. "
    Cayo paripatati bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave cinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti. "
    Ārohantā vihaññanti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "
    Ārohantā paripatanti bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave ālambanabāhanti. "
    Pānīyasālāya tiṇacuṇṇaṃ paripatati. Bhagavato etamatthaṃ ārocesuṃ

    [BJT Page 152. [\x 152/] ]

    "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti. "

    Pānīyabhājanaṃ na saṃvijjati bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pānīyasaṅkhaṃ pānīyasarāvakanti"

  23. Tena kho pana samayena vihārā aparikkhittā honti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti."
    Koṭṭhako na hoti.

    "Anujānāmi bhikkhave koṭṭhakanti, "
    Koṭṭhako nīcavatthuko hoti. Udakena ottharīyati bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave uccavatthukaṃ kātunti"
    Koṭṭhakassa kavāṭaṃ na hoti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave kavāṭaṃ piṭṭhisaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭikaṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñjanacchiddaṃ āviñjanarajjunti. "
    Koṭṭhake tiṇacuṇṇaṃ paripatati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti. "
  24. Tena kho pana samayena parivenaṃ cikkhallaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave marumbaṃ upakiritunti"

    Na pariyāpunanti.

    [BJT Page 154] [\x 154/]

    "Anujānāmi bhikkhave [PTS Page 154] [\q 154/] padarasilaṃ nikkhipitunti"

    Udakaṃ santiṭṭhati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave udakaniddhamananti"

    Tena kho pana samayena bhikkhū parivene tahaṃ tahaṃ aggiṭṭhānaṃ karonti. Parivenaṃ uklāpaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ekamantaṃ aggisālaṃ kātunti"
    Aggisālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave uccavatthukaṃ kātunti. "
    Cayo paripatati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave cīnituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti. "Ārohantā vihaññanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "
    Ārohantā paripatanti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave ālambanabāhanti"
    Aggisālāya kavāṭaṃ na hoti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave kavāṭaṃ piṭṭhisaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭikaṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñjanacchiddaṃ āviñjanarajjunti. "

    Aggisālāya tiṇacuṇṇaṃ paripatati, bhagavato ekamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti. "

  25. Tena kho pana samayena ārāmo aparikkhitto hoti. Ajakā'pi pasukā'pi uparope viheṭhenti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave parikkhipituṃ tayo vaṭe1 veḷuvaṭaṃ kaṇṭakīvaṭaṃ2 parikhanti. "

    Koṭṭhako na hoti. Tatheva ajakā'pi pasukā'pi uparope viheṭhenti bhagavato etamatthaṃ ārocesuṃ.

    1. Vāṭe-sīmu
    2. Veḷuvāṭaṃ kaṇṭakīvāṭaṃ-simu kuṇṭakavaṭa -syā, machasaṃ.

    [BJT Page 156] [\x 156/]

    "Anujānāmi bhikkhave koṭṭhakaṃ āpesiṃ yamakakavāṭaṃ toraṇaṃ palighanti".
    Koṭṭhake tiṇacuṇṇaṃ paripatati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti. "
    Ārāmo cikkhallo hoti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave marumbaṃ upakiritunti"
    Na pariyāpuṇanti. Bhagavato etamatthaṃ ārocesuṃ

    "Anujānāmi bhikkhave padarasilaṃ nikkhipitunti. "

    Udakaṃ santiṭṭhati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave udakaniddhamananti".

  26. Tena kho pana samayena rājā māgadho seniyo bimbisāro saṅghassa atthāya sudhāmattikālepanaṃ pāsādaṃ kārāpetukāmo hoti. Atha kho bhikkhūnaṃ etadahosi: " kinnu kho bhagavatā chadanaṃ anuññātaṃ kiṃ ananuññātanti". Bhagavato etamatthaṃ ārocesuṃ.  Anujānāmi bhikkhave pañca chadanānī iṭṭhakāchadanaṃ silāchadanaṃ sudhāchadanaṃ tiṇacchadanaṃ paṇṇacchadananti. "

    Paṭhamabhāṇavāraṃ.

    [BJT Page 158] [\x 158/]

  27. Tena kho pana samayena anāthapiṇḍiko gahapati rājagahakassa seṭṭhissa bhaginipatiko hoti. Atha kho anāthapiṇḍiko gahapati rājagahaṃ agamāsi kenacideva karaṇīyena. Tena kho pana samayena rājagahakena seṭṭhinā svātanāya buddhapamukho saṅgho nimantito hoti. Atha kho rājagahako seṭṭhi dāse ca kammakare ca āṇāpesi " tena hi bhaṇe kālasseva uṭṭhāya yāguyo pacatha, bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā"ti

    Atha kho anāthapiṇḍikassa gahapatissa etadahosi: "pubbe khvāyaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodati. So'dānāyaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi tena hi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha, sūpāni sampādetha, [PTS Page 155] [\q 155/] uttaribhaṅgāni sampādethā'ti. Kinnu kho imassa gahapatissa āvāho vā bhavissati vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenā"ti.

    Atha kho rājagahako seṭṭhi dāse ca kammakare ca āṇāpetvā yena anāthapiṇḍiko gahapati tenupasaṅkami. Upasaṅkamitvā anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājagahakaṃ seṭṭhiṃ anāthapiṇḍiko gahapati etadavoca: "pubbe kho tvaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodasi. So'dāni tvaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi tena hi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā'ti. Kinnu kho te gahapati āvāho vā bhavissati vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenā"ti.

    " Na me gahapati āvāho vā bhavissati vivāho vā. Na pi rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena. Api ca me mahāyañño paccupaṭṭito. Svātanāya buddhapamukho saṅgho nimantito"ti.

    [BJT Page 160] [\x 160/]

  28. "Buddho'ti tvaṃ gahapati vadesī"ti. Buddho' tyāhaṃ gahapati vadāmī"ti.
    "Buddho'ti tvaṃ gahapati vadesī"ti. Buddho' tyāhaṃ gahapati vadāmī"ti.
    "Buddho'ti tvaṃ gahapati vadesī"ti. Buddho' tyāhaṃ gahapati vadāmī"ti.

    "Ghoso pi kho eso gahapati dullabho lokasmiṃ yadidaṃ 'buddho'ti. Sakkā nu kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhanti"

    "Akālo kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhaṃ. Sve'dāni tvaṃ kālena taṃ bhagavantaṃ dassanāya upasaṅkamissasi arahantaṃ sammāsambuddhanti. " Atha kho anāthapiṇḍiko gahapati sve'dānāhaṃ kālena taṃ bhagavantaṃ dassanāya upasaṅkamissāmi arahantaṃ sammāsambuddhanti buddhagatāya satiyā nipajjitvā rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātaṃ maññamāno. Atha kho anāthapiṇḍiko gahapati yena sītavanadvāraṃ1 tenupasaṅkami. Amanussā dvāraṃ vivariṃsu. Atha kho anāthapiṇḍikassa gahapatissa nagarambhā nikkhannassa āloko antaradhāyī. Andhakāro pāturahosi. Bhayaṃ chamhitattaṃ lomahaṃso [PTS Page 156] [\q 156/] udapādi. Tato ca puna nivattitukāmo ahosi.

    Atha kho sīvako yakkho antarahito saddamanussāvesi:

    "Sataṃ hatthi sataṃ assā sataṃ assatarī rathāSataṃ kaññā sahassāni āmuttamaṇikuṇḍalāEkassa padavītihārassa kalaṃ nāgghanti soḷasi"nti.

    Abhikkama gahapati, abhikkama gahapati, abhikkantaṃ te seyyo no paṭikkantanti.

    Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyī, āloko pāturahosi, yaṃ ahosi bhayaṃ chamhitattaṃ lomahaṃso so paṭippassamhi.

    Dutiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyī, andhakāro pāturahosi. Bhayaṃ chamhitattaṃ lomahaṃso udapādi. Tato'ca puna nivattitukāmo ahosi. Dutiyampi kho sīvako yakkho antarahito saddamanussāvesi: tatiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi. Bhayaṃ chamhitattaṃ lomahaṃso udapādi. Tato'ca puna nivattitukāmo ahosi. Tatiyampi kho sīvako yakkho antarahito saddamanussāvesi:  "Sataṃ hatthi sataṃ assā sataṃ assatarī rathā Sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā Ekassa padavītihārassa kalaṃ nāgghanti soḷasi"nti.

    Abhikkama gahapati, abhikkama gahapati, abhikkantaṃ te seyyo no paṭikkantanti.

    1. Sīvakadvāraṃ-sīmu.

    [BJT Page 162] [\x 162/]

    Tatiyampi kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi. Yaṃ hosi bhayaṃ chamhitattaṃ lomahaṃso so paṭippassamhi. Atha kho anāthapiṇḍiko gahapati yena sītavanaṃ tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. Addasā kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ. Disvāna caṅkamā orohitvā paññatte āsane nisīdi.

  29. Nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ etadavoca 'ehi sudattā'ti. Atha kho anāthapiṇḍiko gahapati 'nāmena maṃ bhagavā ālapatī'ti haṭṭho udaggo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca 'kacci bhante bhagavā sukhamasayitthā'ti. ||

    "Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto Yo na lippati kāmesu sītibhūto nirūpadhi.
    Sabbā āsattiyo chetvā vineyya hadaye daraṃ upasanto sukhaṃ seti santiṃ pappuyya cetaso"ti.

    Atha kho bhagavā anāthapiṇḍikassa gahapatissa ānupubbīkathaṃ1 kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhammeca ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammaṃ desanā taṃ pakāsesi 'dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. ' Seyyathāpi nāma suddhaṃ [PTS Page 157] [\q 157/] vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya evameva anāthapiṇḍikassa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi 'yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. '.

    1. Anupubbikathaṃ-machasaṃ.

    [BJT Page 164] [\x 164/]

  30. Athakho anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃ katho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

    Assosi kho rājagahako seṭṭhi anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho saṅgho nimantitoti atha kho rājagahako seṭṭhi anāthapiṇḍikaṃ gahapatiṃ etadavoca: "tayā kira gahapati svātanāya buddhapamukho1 saṅgho nimantito. Tvañcāsi āganatuko. Demi te gahapati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṅghassa bhattaṃ kareyyāsī"ti. "Alaṃ gahapati. Atthi me veyyāyikaṃ yenāhaṃ buddhapamukhassa saṅghassa bhattaṃ karissāmī"ti.

  31. Assosi kho rājagahako negamo "anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho saṅgho nimantito"ti. Atha kho rājagahako negamo anāthapiṇḍikaṃ gahapatiṃ etadavoca " tayā kira gahapati svātanāya buddhapamukho saṅgho nimantito. Tvañcāsi āgantuko. Demi te gahapati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṅghassa bhattaṃ kareyyāsī"ti. "Alaṃ ayyo, atthi me veyyāyikaṃ yenāhaṃ buddhapamukhassa saṅghassa bhattaṃ karissāmī"ti.

    Assosi kho rājā māgadho seniyo bimbisāro "anātha piṇḍikena kira gahapatinā svātanāya buddhapamukho saṅgho nimantito"ti. Atha kho rājā māgadho seniyo bimbisāro anāthapiṇḍikaṃ gahapatiṃ etadavoca " tayā kira gahapati svātanāya buddhapamukho saṅgho nimantito. Tvañcāsi āgantuko, demi te gahapati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṅghassa bhattaṃ karissāmī"ti.

    1. Buddhappamukho-machasaṃ.

    [BJT Page 166] [\x 166/]

  32. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena rājagahakassa seṭṭissa nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā [PTS Page 166] [\q 166/] bhagavato kālaṃ ārocāpesi "kālo bhante, niṭṭitaṃ bhatta"nti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

    Atha kho anāthapiṇḍiko gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca " adhivāsetu me bhante bhagavā sāvatthiyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenā"ti.

    "Suññāgāre kho gahapati tathāgatā abhiramanti"ti.

    "Aññāgataṃ bhagavā aññātaṃ sugatā"ti.

    Atha kho bhagavā anāthapiṇḍikaṃ gahapati dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

  33. Tena kho pana samayena anāthapiṇḍiko gahapati bahumitto hoti bahusahāyo ādeyyavaco. 1 Atha kho anāthapiṇḍiko gahapati rājagahe taṃ karaṇīyaṃ tīretvā yena sāvatthi tena pakkāmi. Atha kho anāthapiṇḍiko gahapati antarāmagge manusse āṇāpesi "ārāme ayyā karotha vihāre patiṭṭhāpetha. Dānāni paṭṭhapetha. Buddho loka uppanno. So ca mayā bhagavā nimantito iminā maggena āgacchissatī"ti. Atha kho te manussā anāthapiṇḍikena gahapatinā uyyojitā ārāme akaṃsu, vihāre patiṭṭhāpesuṃ, dānāni paṭṭhapesuṃ.

    Atha kho anāthapiṇḍiko gahapati sāvatthiṃ gantvā samantā sāvatthiṃ anuvilokesi. ' Kattha nu kho bhagavā vihareyya yaṃ assa gāmato nātidūre2 nāccāsanne gamanāgamanasampannaṃ atthikānaṃ atthikānaṃ manussānaṃ abhikkhamanīyaṃ divā appākiṇṇaṃ3 rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppanti'.

    1. Ādeyyavāco-sīmu.
    2. Neva avidure-sīmu.
    3. Apapakiṇṇaṃ-sīmu.

    [BJT Page 168] [\x 168/]

    Addasā kho anāthapiṇḍiko gahapati jetassa rājakumārassa1 uyyānaṃ gāmato neva avidure nāccāsanne gamanāgamana sampannaṃ atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussa rāhaseyyakaṃ paṭisallānasāruppaṃ. Disvāna yena jeto rājakumāro2 tenupasaṅkami. Upasaṅkamitvā jetaṃ rājakumāraṃ3 etadavoca: " dehi me ayyaputta uyyānaṃ ārāmaṃ kātunti. "

    "Adeyyo gahapati ārāmo api koṭisantharenā"ti.
    "Gahito ayyaputta ārāmo"ti.
    "Na gahapati gahito ārāmo"ti
    " Gahito na gahito"ti vohārike mahāmatte pucchiṃsu. Mahāmattā evamāhaṃsu "yato [PTS Page 159] [\q 159/] tayā ayyaputta aggho kato, gahito ārāmo"ti.

  34. Atha kho anāthapiṇḍiko gahapati sakaṭehi hiraññaṃ nibbāhāpetvā jetavanaṃ koṭisantharaṃ santharāpesi. Sakiṃ nīhaṭaṃ hiraññaṃ thokassa okāsassa koṭṭhakasāmantā nappahoti. Atha kho anāthapiṇḍiko gahapati manusse āṇāpesi " gacchatha bhaṇe, hiraññaṃ āharatha. Imaṃ okāsaṃ santharissāmī"ti.

    Atha kho jetassa kumārassa etadahosi "na kho idaṃ orakaṃ bhavissati, yatāyaṃ gahapati tāva bahūṃ hīraññaṃ pariccajatī"ti. Anāthapiṇḍikaṃ gahapatiṃ etadavoca "alaṃ gahapati, mā taṃ okāsaṃ santharāpesi. Dehi me etaṃ okāsaṃ. Mametaṃ dānaṃ bhavissati"ti.

    Atha kho anāthapiṇḍiko gahapati "ayaṃ kho jeto rājakumāro abhiññāto ñātamanusso. Mahatthiko4 kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasāde"ti taṃ okāsaṃ jetassa rājakumārassa pādāsi. Atha kho jeto rājakumāro tasmiṃ okāse koṭṭhakaṃ māpesi.

    Atha kho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi, parivenāni kārāpesi, koṭṭhake kārāpesi, upaṭṭhānasālāyo kārāpesi, aggisālāyo kārāpesi, kappiyakuṭiyo kārāpesi, vaccakuṭiyo kārāpesi, passāvakuṭiyo kārāpesi, caṅkame kārāpesi, caṅkamanasālāyo kārāpesi, udapāne kārāpesi, udapānasālāyo kārāpesi, jantāghare kārāpesi, jantāgharasālāyo kārāpesi, pokkharaṇiyo kārāpesi, maṇḍape kārāpesi.

    1. Jetassa kumārassa-machasaṃ
    2. Jetokumāro-machasaṃ
    3. Jetaṃ kumāraṃ -machasaṃ
    4. Mahiddhiko-sīmu

    [BJT Page 170] [\x 170/]

  35. Atha kho bhagavā rājagahe yathāhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭāgārasālāyaṃ. Tena kho pana samayena manussā sakkaccaṃ navakammaṃ karonti. Yepi bhikkhū navakammaṃ adhiṭṭhenti tepi sakkaccaṃ upaṭṭhenti. Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

    Atha kho aññatarassa daḷiddassa tunnavāyassa etadahosi " na kho panedaṃ orakaṃ bhavissati. Yathā ime manussā sakkaccaṃ navakammaṃ karonti. Yannūnāhampi navakammaṃ kareyyanti. "

    Atha kho so daḷiddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuḍḍaṃ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.  Dutiyampi kho so daḷiddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuḍḍaṃ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.  Tatiyampi kho so daḷiddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuḍḍaṃ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.

    Atha kho so daḷiddo tunnavāyo ujjhāyati khiyati vipāceti " ye imesaṃ samaṇānaṃ  [PTS Page 160] [\q 160/] sakyaputtiyānaṃ denti cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ te ime ovadanti anusāsanti tesaṃ ca navakammaṃ adhiṭṭhenti. Ahaṃ panamhi daḷiddo. Na maṃ koci ovadati vā anusāsati vā navakammaṃ vā adhiṭṭhetī"ti.

  36. Assosuṃ kho bhikkhū tassa daḷiddassa tunnavāyassa ujjhāyantassa khīyannassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    "Anujānāmi bhikkhave navakammaṃ dātuṃ, navakammiko bhikkhave bhikkhu ussukkaṃ āpajjissati " kinti nu kho vihāro khippaṃ pariyosānaṃ gaccheyyā"ti khaṇḍaphullaṃ paṭisaṅkharissati. Evañca pana bhikkhave dātabbaṃ: paṭhamaṃ bhikkhū yācitvā vyattena bhikkhūnā paṭibalena saṅgho ñāpetabbo.

    " Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammaṃ dadeyya" esā ñatti.

    [BJT Page 172] [\x 172/]

    Suṇātu me bhante saṅgho itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammaṃ deti. Yassāyasmato khamati itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dinno saṅghena itthannāmassa gahapatino vihāro itthannāmassa bhikkhuno navakammaṃ. Khamati saṅghassa. Tasmā tuṇhī evametaṃ dhārayāmi"ti.

  37. Atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Tena kho pana samayena chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti "idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī"ti.

    Atha kho āyasmā sāriputto buddhapamukhassa saṅghassa piṭṭhito piṭṭhito gantvā vihāresu pariggahitesu seyyāsu pariggahitāsu seyyaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi. Āyasmā pi sāriputto ukkāsi. " Ko etthā"ti. " Ahaṃ bhante sāriputto"ti.

    "Kissa tvaṃ sāriputta idha nisinno"ti. Atha kho āyasmā sāriputto bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhu paripucchi " saccaṃ kira bhikkhave [PTS Page 161] [\q 161/] chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti 'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī"ti " saccaṃ bhagavāti.

    [BJT Page 174] [\x 174/]

    Vigarahī buddho bhagavā "kathaṃ hi nāma te bhikkhave moghapurisā buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhissanti, seyyāyo parigaṇhissanti 'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati. Idaṃ amhākaṃ bhavissatī'ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " ko bhikkhave arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti"

  38. Ekacce bhikkhu evamāhaṃsu: "yo bhagavā khattiyakulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. "

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā brāhmaṇakulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. "

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā gahapatikulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. "

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā suttantiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti".

    Ekacce bhikkha evamāhaṃsu: " yo bhagavā vinayadharo so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. "

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā dhammakathiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti".

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā paṭhamassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. "

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā dutiyassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. " " Yo bhagavā tatiyassa jhānassa lābhīti so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. " Yo bhagavā catutthassa jhānassa lābhī " so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. "

    [BJT Page 176] [\x 176/]

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā sotāpanno so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. "

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā sakadāgāmi" so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. "

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā anāgāmi" so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti."

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā arahā so arahati aggāsanaṃ Aggodakaṃ aggapiṇḍanti. "

    Ekacce bhikkhū evamāhaṃsu: " yo bhagavā tevijjo so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. "

    Ekacce bhikkhū evamāhaṃsu: "yo bhagavā chaḷabhiñño so arahati aggāsanaṃ Aggodakaṃ aggapiṇḍanti. "

  39. Atha kho bhagavā bhikkhu āmantesi: "bhūtapubbaṃ bhikkhave himavantapasse mahānigrodho ahosi. Taṃ tayo sahāyā upanissāya vihariṃsu tittiro ca makkaṭo ca hatthināgo ca. Te aññamaññaṃ agāravā appatissā asabhāgavuttikā viharanti. Atha kho bhikkhave tesaṃ sahāyakānaṃ etadahosi: "aho nūna mayaṃ jāneyyāma. Yo amhākaṃ jātiyā mahantataro, taṃ mayaṃ sakkareyyāma garukareyyāma māneyyāma pūjeyyāma tassa ca mayaṃ ovāde tiṭṭheyyāmā"ti.

    Atha kho bhikkhave tittiro ca makkaṭo ca hatthināgaṃ pucchiṃsu " tvaṃ samma kiṃ porāṇaṃ sarasī"ti.

    "Yadāhaṃ sammā chāpo homi, imaṃ nigrodhaṃ antarā satthinaṃ1 karitvā atikkamāmi aggaṅkuraṃ me udaraṃ chupati. Imāhaṃ sammā porāṇaṃ sarāmī"ti.

    Atha kho bhikkhave tittiro ca hatthināgo ca makkaṭaṃ pucchiṃsu " tvaṃ samma kiṃ porāṇaṃ sarasī"ti.

    Yadāhaṃ sammā chāpo homi chamāyaṃ nisīditvā imassa nigrodhassa aggaṅkuraṃ khādāmi. Imāhaṃ sammā porāṇaṃ sarāmī"ti.

    Atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ pucchiṃsu "tvaṃ samma kiṃ porāṇaṃ sarasī"ti.

    Amukasmiṃ sammā okāse mahānigrodho ahosi. Tato ahaṃ phalaṃ bhakkhitvā imasmiṃ okāse vaccaṃ akāsiṃ. Tassāyaṃ nigredho jāto. Tadāpahaṃ sammā jātiyā mahantataro" ti.

    1. Antarāsatthikaṃ-sīmu.

    [BJT Page 178] [\x 178/]

    [PTS Page 162] [\q 162/] atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ etadavocuṃ: " tvaṃ samma amhākaṃ jātiyā mahantataro, taṃ mayaṃ sakkarissāma garukarissāma mānessāma pūjessāma tuyhañca mayaṃ ovāde patiṭṭhissāmā"ti.

    Atha kho bhikkhave tittiro makkaṭañca hatthināgañca pañcasu sīlesu samādapesi. Attanā ca pañcasu sīlesu samādāya vattati. Te aññamaññaṃ sagāravā sappatissā sahāgavuttikā viharitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. Etaṃ kho bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosi.

    Ye vuddhamapacāyanti narā dhammassa kovidāDiṭṭheva dhamme pāsaṃsā samparāye ca suggatī

    Te hi nāma bhikkhave tiracchānagatā pāṇā aññamaññaṃ sagāravā sappatissā sahāgavuttikā viharissanti. Idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ agāravā appatissā asahāgavuttikā vihareyyātha. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " anujānāmi bhikkhave yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. Na ca bhikkhave saṅghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ. Yo paṭibāheyya āpatti dukkaṭassā"ti.

  40. Dasa ime bhikikhave avandiyā: pure upasampannena pacchā upasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādi avandiyo, mātugāmo avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāya paṭikassanāraho avandiyo, mānattāraho avandiyo, mānattavāriko avandiyo. Abbhānāraho avandiyo. Ime kho bhikkhave dasa avandiyā.

    [BJT Page 180] [\x 180/]

    Tayo me bhikkhave vandiyā: pacchā upasampannena pure upasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādi vandiyo, sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo. Ime kho bhikkhave tayo vandiyāti.

  41. Tena kho pana samayena manussā saṅghaṃ uddissa maṇḍape paṭiyādenti, satthare1 paṭiyādenti, okāse paṭiyādenti, [PTS Page 163] [\q 163/] chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū saṅghīkaññeva 'bhagavatā yathāvuḍḍhaṃ anuññātaṃ, no uddissakatanti' buddhapamukhassa saṅghassa purato purato gantvā maṇḍapepi parigaṇhanti' santharepi parigaṇhanti, okāse parigaṇhanti 'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī'ti.

    Atha kho āyasmā sāriputto buddhapamukhassa saṅghassa piṭṭhito piṭṭhito gantvā maṇḍapesu pariggahitesu santharesu pariggahitesu okāsesu pariggahitesu okāsaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi. Āyasmāpi sāriputto ukkāsi. " Ko etthāti. " " Ahaṃ bhagavā sāriputto"ti. "Kissa tvaṃ sāriputata idha nisinno"ti.

    Atha kho āyasmā sāriputto bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: " saccaṃ kira bhikkhave chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū saṅghikaññeva bhagavatā yathāvuḍḍhaṃ anuññātaṃ no uddissakatanti buddhapamukhassa saṅghassa purato purato gantvā maṇḍape parigaṇhanti, santhare parigaṇhanti, okāse parigaṇhanti: idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissati"ti. " Saccaṃ bhagavā vigarehi buddho bhagavā vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi: " na bhikkhave uddissakatampi yathāvuḍḍhaṃ paṭibāhitabbaṃ. Yo paṭibāheyya āpatti dukkaṭassā"ti.

    1. Santhāre-sīmu.

    [BJT Page 182. [\x 182/] ]

  42. Tena kho pana samayena manussā bhattagge antaraghare uccāsayanamahāsayanāni paññāpenti. Seyyathīdaṃ: āsandiṃ pallaṅkaṃ goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kambalaṃ kuttakaṃ hatthattharaṃ1 assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tulikaṃ gihīvikataṃ abhinīsidituṃ natveva ahinipajjitunti, "

    Tena kho pana samayena manussā bhattagge antaraghare tulonaddhaṃ mañcampi pīṭhampi paññāpenti. Bhikkhū kukkuccāyanti nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ.  "Anujānāmi bhikkhave gihīvikataṃ abhinisīdituṃ natveva abhinipajjitunti."

  43. Atha kho bhagavā anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ [PTS Page 164] [\q 164/] viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

    Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi 'kālo bhante niṭṭhitaṃ bhattanti. '

    1. Hatthittharaṃ-machasaṃ.

    [BJT Page 184] [\x 184/]

    Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho anāthapiṇḍiko gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca: " kathāhaṃ bhante jetavane paṭipajjāmī"ti.

    "Tena hi tvaṃ gahapati jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī"ti.  "Evaṃ bhante"ti kho anāthapiṇḍiko gahapati bhagavato paṭissutvā jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi.

    Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumodi:

  44. Sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni caSiriṃsape1 ca makase sisire cāpi vuṭṭhiyo
    Tato vātātapo ghoro sañjāto paṭihaññatiLeṇatthañca sukhatthañca jhāyituñca vipassituṃ
    Vihāradānaṃ saṅghassa aggaṃ buddhena vaṇṇitaṃTasmā hi paṇḍito poso sampassaṃ atthamattano

    Vihāre kāraye ramme vāsayettha bahussute. Tesaṃ annañca pānañca vatthasenāsanāni ca
    Dadeyya ujubhutesu vippasannena cetasā. Te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃYaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti.

    [PTS Page 165] [\q 165/] atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

    1. Sarīsape-machasaṃ.

    [BJT Page 186] [\x 186/]

  45. Tena kho pana samayena aññatarassa ājīvakasāvakassa mahāmattassa saṅghahattaṃ hoti. Āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojanaṃ1 ānantarikaṃ bhikkhūṃ vuṭṭhāpesi. Bhattaggaṃ kolāhalamahosi. Atha kho so mahāmatto ujjhāyati khīyati vipāceti: "kathaṃ hi nāma samaṇā sakyaputtiyā pacchā āgantvā vippakatabhojane bhikkhū vuṭṭhāpessanti, bhattaggaṃ kolāhalamahosi. Nanu nāma labbhā aññatrāpi nisinnena yāvadatthaṃ bhuñjitunti" assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā Santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpessati. Bhattaggaṃ kolāhalaṃ ahosī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    "Saccaṃ kira tvaṃ upananda pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpesi bhattaggaṃ kolahalaṃ ahosī"ti.

    "Saccaṃ bhagavā. "

    Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpessasi. Bhattaggaṃ kolāhalaṃ ahosi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    " Na bhikkhave vippakatabhojano bhikkhu vuṭṭhāpetabbo. Yo vuṭṭhāpeyya āpatti dukkaṭassa. Sace vuṭṭhāpeti pavārito ca hoti. 'Gaccha udakaṃ āharā'ti vattabbo. Evañcetaṃ labheta iccetaṃ kusalaṃ. No ce lahetha sādhukaṃ sitthāni gilitvā vuḍḍhatarassa āsanaṃ dātabbaṃ. Natvevāhaṃ bhikkhave kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ paṭibāhetabbanti vadāmi. Yo paṭibāheyya āpatti dukkaṭassā"ti.

    1. Vippakatabhojano-sīmu.

    [BJT Page 188] [\x 188/]

  46. Tena kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū vuṭṭhāpenti. Gilānā evaṃ vadenti 'na mayaṃ āvuso sakkoma vuṭṭhātuṃ gilānamhā'ti. 'Mayaṃ āyasmante 'vuṭṭhāpessāmā'ti pariggahetvā vuṭṭhāpetvā ṭhitake muñcanti. Gilānā mucchitā papatanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave gilāno vuṭṭhāpetabbo. Yo vuṭṭhāpeyya āpatti dukkaṭassā"ti.  Tena kho pana samayena chabbaggiyā [PTS Page 166] [\q 166/] bhikkhu'gilānā mayamhā avuṭṭhāpanīyā'ti varaseyyāyo paḷibuddhenti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave gilānassa patirūpaṃ seyyaṃ dātunti. "

    Tena kho pana samayena chabbaggiyā bhikkhū lesakappena senāsanaṃ paṭibāhanti.Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave lesakappena senāsanaṃ paṭibāhitabbaṃ. Yo paṭibāheyya āpatti dukkaṭassā"ti.

  47. Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharontī 'idha mayaṃ vassaṃ vasissāmā'ti. Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte. Disvāna evamāhaṃsu 'ime āvuso sattarasavaggiyā bhikkhū aññataraṃ vihāraṃ paṭisaṅkharonti, handa no vuṭṭhāpessāmā'ti. Ekacce evamāhaṃsu: 'āgametha āvuso yāva paṭisaṅkharonti, paṭisaṅkhate vuṭṭhāpessāmā'ti atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuṃ: 'uṭṭhethāvuso ambhākaṃ vihāro pāpuṇātī'ti.

    "Nanu āvuso paṭigacceva ācikkhitabbaṃ. Mayañca aññaṃ paṭisaṅkhareyyāmā"ti.
    "Nanu āvuso saṅghiko vihāro?Ti
    "Āma āvuso, saṅghīko vihāroti"
    "Uṭṭhethāvuso, ambhākaṃ vihāro pāpuṇāti"ti.

    [BJT Page 190. [\x 190/] ]

    "Mahallako āvuso vihāro. Tumhe'pi vasatha mayampi vasissāmā"ti. " Uṭṭhethāvuso ambhākaṃ vihāro pāpuṇāti"ti. Kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti. Tena nikkaḍḍhiyamānā rodanti. Bhikkhū evamāhaṃsu " kissa tumhe āvuso rodathā"ti.

    "Ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghīkā vihārā nikkaḍḍhanti"ti.
    Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghīkā vihārā nikkaḍḍhissantī"ti.

    Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhu paripucchi saccaṃ kira bhikkhave chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghīkā vihārā nikkaḍḍhantīti. Saccaṃ bhagavā vigarahi buddho bhagavā vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    " Na bhikkhave kupitena anattamanena bhikkhū saṅghikā vihārā nikkaḍḍhitabbo. Yo nikkaḍḍheyya, yathādhammo kāretabbo. Anujānāmi bhikkhave senāsanaṃ gāhetunti. "

  48. Atha kho bhikkhūnaṃ etadahosi: 'kena nu kho senāsanaṃ gāhetabbanti?' Bhagavato etamatthaṃ ārocesuṃ.

    [PTS Page 167] [\q 167/] "anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhūṃ senāsanagāhāpakaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo: Paṭhamaṃ bhikkhū yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    [BJT Page 192] [\x 192/]

    "Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ senāsanagāhāpakaṃ sammanneyya. Esā ñātti.

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ senāsanagāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhūno senāsanagāhāpakassa sammati. So tuṇhassa, yassa nakkhamati so bhāseyya.  Sammato saṅghena itthannāmo bhikkhu senāsanagāhāpako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    Atha kho senāsanagāhāpakānaṃ bhikkhūnaṃ etadahosi: " kathannu kho senāsanaṃ gāhetabbanti. " Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetunti. "

    Seyyaggena gāhentā seyyā ussādayiṃsu. "Anujānāmi bhikkhave vihāraggena gāhentunti. "
    Vihāraggena gāhentā vihāraṃ ussadayiṃsu bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave parivenaggena gāhetunti. "

    Parivenaggena gāhentā parivenaṃ ussādayiṃsu.

    "Anujānāmi bhikkhave anubhāgampi dātuṃ. Gahite anubhāge añño bhikkhu āgacchati na akāmā dātabbo"ti.

    [BJT Page 194] [\x 194/]

  49. Tena kho pana samayena bhikkhū nissīme ṭhitassa senāsanaṃ gāhenti. Bhagavato etamatthaṃ ārocesuṃ

    "Na bhikkhave nissīme ṭhitassa senāsanaṃ gāhetabbaṃ. Yo gāheyya āpatti dukkaṭassā"ti.
    Tena kho pana samayena bhikkhū senāsanaṃ gāhetvā sabbakālaṃ paṭibāhanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave senāsanaṃ gāhetvā sabbakālaṃ paṭibāhitabbaṃ. Yo paṭibāheyya āpatti dukkaṭassa. Anujānāmi bhikkhave vassānaṃ temāsaṃ paṭibāhituṃ utukālaṃ na paṭibāhitunti."

    Atha kho bhikkhūnaṃ etadahosi " kati nu kho senāsanagāhā?"Ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Tayo me bhikkhave senāsanagāhā: purimako pacchimako antarāmuttako. Aparajjugatāya āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhiyā pacchimako gāhetabbo, aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo. Ime kho bhikkhave tayo senāsanagāhā"ti.

    Dutiyabhāṇavāraṃ niṭṭhitaṃ.

    [BJT Page 196. [\x 196/] ]

  50. [PTS Page 168] [\q 168/] tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaṃ senāsanaṃ gahetvā aññataraṃ gāmakāvāsaṃ agamāsi. Tatthapi senāsanaṃ aggahesi. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "ayaṃ kho āvuso āyasmā upanando sakyaputto bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Sacāyaṃ idha vassaṃ vasissati sabbeva mayaṃ na phāsuṃ vasissāma. Handa naṃ pucchāmā"ti.  Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ etadavocuṃ: " nanu tayā āvuso upananda sāvatthiyaṃ senāsanaṃ gahitanti. "

    "Evamāvuso"ti.
    "Kiṃ pana tvaṃ āvuso upananda eko dve paṭibāhasī"ti,
    "Idha'dānāhaṃ āvuso muñcāmi. Tattha gaṇhāmī"ti.

    Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma āyasmā upanando sakyaputto eko dve paṭibāhissati"ti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā -pe - Etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ upanandaṃ sakyaputtaṃ paṭipucchi " saccaṃ kira tvaṃ upananda eko dve paṭibāhasī"ti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma tvaṃ moghapurisa eko dve paṭibāhissasi, tattha tayā moghapurisa gahitaṃ idha mukkaṃ. Idha tayā gahitaṃ tatra mukkaṃ. Evaṃ kho tvaṃ moghapurisa ubhayattha paribāhiro. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na bhikkhave ekena dve paṭibāhitabbā, yo paṭibāheyya āpatti dukkaṭassā"ti.

    [BJT Page 198] [\x 198/]

  51. Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti. Vinayassa vaṇṇaṃ bhāsati. Vinayapariyattiyā vaṇṇaṃ bhāsati. Ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Bhikkhūnaṃ etadahosi: " bhagavā kho anekapariyāyena vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Handa mayaṃ āvuso āyasmato upālissa santike vinayaṃ pariyāpuṇāmā"ti. Te ca bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti. Āyasmā upāli ṭhitako'va uddissati therānaṃ bhikkhūnaṃ gāravena. Therāpi bhikkhū ṭhitakā'va uddisāpenti dhammagāravena. Tattha therā ceva bhikkhū kilamanni āyasmā ca upāli.

    Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave navakena bhikkhunā [PTS Page 169] [\q 169/] uddisantena samake vā āsane nisīdituṃ uccatarake vā dhammagāravena. Therena bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatarake vā dhammagāravenā"ti.

    Tena kho pana samayena bahū bhikkhū āyasmato upālissa santike ṭhitakā'va uddesaṃ patimānentā1 kilamanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave samānāsanikehi saha nisīditunti. "

    Atha kho bhikkhūnaṃ etadahosi: "kittāvatā nu kho samānāsaniko hotī?"Ti. Bhagavato etamatthaṃ ārecesuṃ.

    "Anujānāmi bhikkhave tivassantarena saha nisīditunti".

    Tena kho pana samayena sambahulā bhikkhū samānāsanikā ekamañce2 nisīditvā mañcaṃ bhindiṃsu. Ekapīṭhe3 nisīditvā pīṭhaṃ bhindiṃsu. Bhagavato etamatthaṃ ārocesuṃ.
    "Anujānāmi bhikkhave tivaggassa mañcaṃ, tivaggassa pīṭhanti. "Tivaggo pi mañce nisīditvā mañcaṃ bhindi, pīṭhe nisīditvā pīṭhaṃ hindi.

    1. Paṭimānettā-syā
    2. Mañce-machasaṃ, sīmu.
    3. Pīṭhe machasaṃ, sīmu.

    [BJT Page 200] [\x 200/]

    "Anujānāmi bhikkhave duvaggassa mañcaṃ duvaggassa pīṭhanti. "

    Tena kho pana samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdituṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave ṭhapetvā paṇḍakaṃ mātugāmaṃ ubhatobyañjanakaṃ asamānāsanikehi saha dīghāsane nisīditunti. "

    Atha kho bhikkhūnaṃ etadahosi 'kittakapacchimaṃ nu kho dīghāsanaṃ hotī'ti bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave yaṃ tiṇṇannaṃ pahoti1 ettakapacchimaṃ dīghāsananti. "

  52. Tena kho pana samayena visākhā migāramātā saṅghassa atthāya sālindaṃ pāsādaṃ kārāpetukāmā hoti hatthinakhakaṃ, atha kho bhikkhūnaṃ etadahosi "kinnū kho bhagavatā pāsādaparibhoge anuññāto kiṃ ananuññāto?Ti. Bhagavato etamatthaṃ ārocesuṃ.  "Anujānāmi bhikkhave sabbaṃ pāsādaparibhoganti. " Tena kho pana samayena rañño pasenadissa kosalassa ayyakā kālakatā hoti. Tassā kālakiriyāya saṅghassa bahuṃ akappiyabhaṇḍaṃ uppannaṃ hoti. Seyyathīdaṃ: āsandi pallaṅko goṇako cittako paṭikā paṭalikā tulikaṃ vikatikaṃ uddalomikaṃ ekantalomikaṃ kaṭṭissaṃ koseyyaṃ kuttakaṃ kambalaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇi kādalimigapavarapaccattharaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave āsandiyā pāde [PTS Page 170] [\q 170/] chinditvā paribhuñjituṃ, pallaṅkassa vāle bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bimbohanaṃ kātuṃ, avasesaṃ bhummattharaṇaṃ kātunti. "

    1. Tiṇṇaṃ nappahoti- sīmu, machasaṃ.

    [BJT Page 202] [\x 202/]

  53. Tena kho pana samayena sāvatthiyā avidure aññatarasmiṃ gāmakāvāse āvāsikā bhikkhū upaddutā honti āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññāpentā. Atha kho tesaṃ bhikkhūnaṃ etadahosi: " etarahi kho mayaṃ āvuso upaddutā āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññāpentā. Handa mayaṃ āvuso sabbaṃ saṃghikaṃ senāsanaṃ ekassa dema tassa santakaṃ paribhuñjissāmā"ti. Te sabbaṃ saṃghikaṃ senāsanaṃ ekassa adaṃsu. Āgantukā bhikkhū te bhikkhū etadavocuṃ: 'amhākaṃ āvuso senāsanaṃ paññāpethā'ti.

    "Natthāvuso saṅghīkaṃ senāsanaṃ sabbaṃ amhehi ekassa dinnanti". " Kiṃ pana tumhe āvuso saṅghīkaṃ senāsanaṃ vissajjethā"ti.

    "Evamāvuso"ti ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū saṅghikaṃ senāsanaṃ vissajjessantī" ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    "Saccaṃ kira bhikkhave bhikkhū saṅghikaṃ senāsanaṃ vissajjenti"ti?

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ vissajjessanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:

    Pañcimāni bhikkhave avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya āpatti thullaccayassa. Katamāni pañca: ārāmo ārāmavatthu. Idaṃ paṭhamaṃ avissajjiyaṃ na vissajje tabbaṃ saṅghena vā gaṇena vā puggalena vā vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya āpatti thullaccayassa.

    Vihāro vihāravatthu, idaṃ dutiyaṃ avissajjiyaṃ: na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya āpatti thullaccayassa.

    [BJT Page 204] [\x 204/]

    Mañco pīṭhaṃ bhisi bimbohanaṃ idaṃ tatiyaṃ avissajjiyaṃ: na vissajjetabbaṃ: saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya āpatti thullaccayassa.

    Lohakumhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhāri khuddālo nikhādanaṃ idaṃ catutthaṃ avissajjayaṃ. Na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya āpatti thullaccayassa.

    Vallī veḷu muñjaṃ babbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ idaṃ pañcamaṃ avissajjiyaṃ. Na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya āpatti thullaccayassa.

    Imāni kho bhikkhave pañca avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā vissajjitānipi avissajjitāni honti. Yo vissajjeyya āpatti thullaccayassā"ti.

  54. Atha kho bhagavā sāvatthiyaṃ yathāhirantaṃ viharitvā [PTS Page 171] [\q 171/] yena kīṭāgiri tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca. Assosuṃ kho assajipunabbasukā bhikkhu " bhagavā kira kīṭāgiriṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sāriputta moggallānehi ca". "Handa mayaṃ āvuso sabbaṃ saṅghīkaṃ senāsanaṃ bhājema. Pāpicchā sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā. Na mayaṃ tesaṃ senāsanaṃ paññāpessāmā"ti. Te sabbaṃ saṅghikaṃ senāsanaṃ bhājesuṃ.

    Atha kho bhagavā anupubbena cārikaṃ caramāno yena kīṭāgiri tadavasari. Atha kho bhagavā sambahule bhikkhū āmantesi " gacchatha tumhe bhikkhave, assajipunabbasuke bhikkhū upasaṅkamitvā evaṃ vadetha: bhagavā āvuso āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca. Bhagavato ca āvuso senāsanaṃ paññāpetha1. Bhikkhūsaṅghassa ca sāriputtamoggallānānañcā"ti.

    1. Paññapetha-machasaṃ.

    [BJT Page 206] [\x 206/]

    "Evaṃ bhante"ti kho te bhikkhū bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu. Upasaṅkamitvā assaji punabbasuke bhikkhū etadavocuṃ: " bhagavā āvuso āgacchati mahatā bhikkhūsaṅghena saddhiṃ pañcamattehi bhikkhusatehī sāriputta moggallānehi ca. Bhagavato ca āvuso senāsanaṃ paññāpetha bhikkhūsaṅghassa ca sāriputtamoggallānānañcā"ti.

    " Natthāvuso saṅghikaṃ senāsanaṃ sabbaṃ amhehi bhājitaṃ. Svāgataṃ āvuso bhagavato. Yasmiṃ vihāre bhagavā icchissati tasmiṃ vihāre vasissati. Pāpicchā sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā. Na mayaṃ tesaṃ senāsanaṃ paññāpessāmā"ti.

    "Kiṃ pana tumhe āvuso saṅghīkaṃ senāsanaṃ bhājitthā"ti? "Evamāvuso"ti.

    Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyantī vipācenti kathaṃ hi nāmā assajipunabbasukā bhikkhū saṅghikaṃ senāsanaṃ bhājessantī"ti.

    Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.  " Saccaṃ kira bhikkhave chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī"ti " saccaṃ bhagavā. "

    "Kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ bhājessanti, netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:  "Pañcimāni bhikkhave avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā. Vibhattāni pi avibhattāni honti. Yo vibhajeyya āpatti thullaccayassa.

    Katamāni pañca: ārāmo ārāmavatthu idaṃ paṭhamaṃ āvebhaṅgiyaṃ1. Na vibhajitabbaṃ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya āpatti thullaccayassa.

    1. Avebhaṅgikaṃ-sīmu.

    [BJT Page 208] [\x 208/]

    Vihāro vihāravatthu idaṃ dutiyaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya āpatti thullaccayassa.

    Mañco pīṭhaṃ bhisi bimbohanaṃ idaṃ tatiyaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya āpatti thullaccayassa.

    Lohakumhi lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhāri kuddālo nikhādanaṃ idaṃ catutthaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya āpatti thullaccayassa.

    Vallī veḷu muñjaṃ babbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ idaṃ pañcamaṃ avehaṅgiyaṃ na vihajitabbaṃ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya āpatti thullaccayassa. |

    Imāni kho bhikkhave pañca avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā. Vibhattāni pi avibhattāni honti yo vibhajeyya āpatti thullaccayassāti.

  55. [PTS Page 172] [\q 172/] atha kho bhagavā kīṭāgirismiṃ yathābhirantaṃ viharitvā yena āḷavī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena āḷavī tadavasari. Tatra sudaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.

    Tena kho pana samayena āḷavikā bhikkhū evarūpāni navakammāni denti: piṇḍanikkhepanamattenapi navakammaṃ denti, kuḍḍalepanamattenapi navakammaṃ denti, dvāraṭṭhapanamattenapi navakammaṃ denti, aggaḷavaṭṭikaraṇamattenapi navakammaṃ denti, ālokasandhikaraṇamattenapi navakammaṃ denti, setavaṇṇakaraṇaṃ mattenapi navakammaṃ denti, kāḷavaṇṇakaraṇamattenapi navakammaṃ denti, gerukaparikammakaraṇamattenapi navakammaṃ denti, chādanamattenapi navakammaṃ denti, bandhanamattenapi navakammaṃ denti,

    [BJT Page 210] [\x 210/]

    Gaṇḍikādhānamattenapi navakammaṃ denti, khaṇḍaphullapaṭisaṃkharaṇamattenapi navakammaṃ denti, paribhaṇḍakaraṇamattenapi navakammaṃ denti, vīsativassikampi navakammaṃ denti, tiṃsavassikampi nava kammaṃ denti, yāvajīvikampi navakammaṃ denti, dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ denti. Ye te bhikkhū appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma āḷavikā bhikkhū evarūpāni navakammāni dassanti. Piṇḍanikkhepanamattenapi navakammaṃ dassanti, kuḍḍalepanamattenapi navakammaṃ dassanti, dvāraṭṭhapanamattenapi navakammaṃ dassanti, aggaḷavaṭṭikaraṇamattenapi navakammaṃ dassanti, ālokasandhikaraṇamattenapi navakammaṃ dassanti setavaṇṇakaraṇamattenapi navakammaṃ dasasanti kāḷavaṇṇakaraṇamattenapi navakammaṃ dassanti, gerukaparikammakaraṇamattenapi navakammaṃ dassanti, chādanamattenapi navakammaṃ dassanti, bandhanamattenapi navakammaṃ dassanti, gaṇḍikādhānamattenapi navakammaṃ dassanti, khaṇḍaphullapaṭisaṃkharaṇamattenapi navakammaṃ dassanti, paribhaṇḍakaraṇamattenapi navakammaṃ dassanti, vīsativassikampi navakammaṃ dassanti, tiṃsavassikampi navakammaṃ dassanti, yāvajīvikampi navakammaṃ dassanti, dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ dassantī"ti. Bhagavato etamatthaṃ ārocesuṃ.

    " Saccaṃ kira bhikkhave chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī"ti " saccaṃ bhagavā. "

    "Kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ bhājessanti, netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:

    "Na bhikkhave piṇḍanikkhepanamattena navakammaṃ dātabbaṃ, na kuḍḍalepanamattena navakammaṃ dātabbaṃ, na dvāraṭṭhapanamattena navakammaṃ dātabbaṃ, na aggaḷavaṭṭikaraṇamattena navakammaṃ dātabbaṃ, na ālokasandhikaraṇamattena navakammaṃ dātabbaṃ, na setavaṇṇakaraṇamattena navakammaṃ dātabbaṃ, na kāḷavaṇṇakaraṇamattena navakammaṃ dātabbaṃ, na gerukaparikammakaraṇamattena navakammaṃ dātabbaṃ, na chādanamattena navakammaṃ dātabbaṃ, na bandhanamattena navakammaṃ dātabbaṃ, na gaṇḍikādhānamattena navakammaṃ dātabbaṃ, na khaṇḍaphulla paṭisaṃkharaṇamattena navakammaṃ dātabbaṃ, na paribhaṇḍakaraṇamattena navakammaṃ dātabbaṃ, na vīsativassikaṃ navakammaṃ dātabbaṃ, na tiṃsavassikaṃ navakammaṃ dātabbaṃ, na yāvajīvikaṃ navakammaṃ dātabbaṃ, na dhūmakālikaṃpi pariyositaṃ vihāraṃ navakammaṃ dātabbaṃ. Yo dadeyya āpatti dukkaṭassa. "

    "Anujānāmi bhikkhave akataṃ vā vihāraṃ vippakataṃ vā navakammaṃ dātuṃ. Khuddake vihāre kammaṃ oloketvā chappañcavassikaṃ navakammaṃ dātuṃ. Aḍḍhayoge kammaṃ oloketvā sannaṭṭhavassikaṃ navakammaṃ dātuṃ. Mahallake vihāre pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātunti. "

    [BJT Page 212] [\x 212/]

  56. Tena kho pana samayena bhikkhū sabbaṃ vihāraṃ navakammaṃ denti. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave sabbo vihāro navakammaṃ dātabbo. Yo dadeyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena bhikkhū ekassa dve denti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave ekassa dve dātabbā. Yo dadeyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena bhikkhu navakammaṃ gahetvā aññaṃ vāsenti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave navakammaṃ [PTS Page 173] [\q 173/] gahetvā añño vāsetabbo. Yo vāseyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena bhikkhū navakammaṃ gahetvā saṅghīkaṃ paṭibāhanti. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave navakammaṃ gahetvā saṅghikaṃ paṭibāhitabbaṃ. Yo paṭibāheyya āpatti dukkaṭassa. Anujānāmi bhikkhave ekaṃ varaseyyaṃ gahetunti. "

    Tena kho pana samayena bhikkhū nissīme ṭhitassa navakammaṃ denti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave nissīme ṭhitassa navakammaṃ dātabbaṃ. Yo dadeyya āpatti dukkaṭassā"ti.  Tena kho pana samayena bhikkhū navakammaṃ gahetvā sabbakālaṃ paṭibāhanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave navakammaṃ gahetvā sabbakālaṃ paṭibāhitabbaṃ. Yo paṭibāheyya āpatti dukkaṭassa. Anujānāmi bhikkhave vassānaṃ temāsaṃ paṭibāhituṃ utukālaṃ na paṭibāhitunti".

    [BJT Page 214] [\x 214/]

  57. Tena kho pana samayena bhikkhū navakammaṃ gahetvā pakkamantipi, vibbhantipi, kālampi karonti, sāmaṇerāpi paṭijānanti, sikkhaṃ paccakkhātakāpi paṭijānanti. Antimavatthuṃ ajjhāpannakāpi paṭijānanti, ummattakāpi paṭijānanti, khittacittāpi paṭijānanti, vedanaṭṭāpi paṭijānanti, āpattiyā adassane ukkhittakāpi paṭijānanti, āpattiyā appaṭikamme ukkhittakāpi paṭijānanti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti, paṇḍakāpi paṭijānanti, theyyasaṃvāsakāpi paṭijānanti, titthiyapakkantakāpi paṭijānanti, tiracchānagatāpi paṭijānanti, mātughātakāpi paṭijānanti, pitughātakāpi paṭijānanti, arahantaghātakāpi paṭijānanti, bhikkhunīdūsakāpi paṭijānanti, saṃghabhedakāpi paṭijānanti, lohituppādakāpi paṭijānanti, ubhatobyañjanakāpi paṭijānanti.

    Bhagavato etamatthaṃ ārocesuṃ.

    " Saccaṃ kira bhikkhave chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī"ti " saccaṃ bhagavā. "

    "Kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ bhājessanti, netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:

    "Idha pana bhikkhave bhikkhū navakammaṃ gahetvā pakkamati, mā saṅghassa hāyīti aññassa dātabbaṃ. Idha pana bhikkhave bhikkhū navakammaṃ gahetvā vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, Āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti', paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātuko paṭijānāti, arahantaghātako paṭijānāti, bhikkhūnīdusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, mā saṅghassa hāyīti aññassa dātabbaṃ.

    [BJT Page 216] [\x 216/]

    Idha pana bhikkhave bhikkhu navakammaṃ gahetvā vippakate pakkamati. Mā saṅghassa hāyīti aññassa dātabbaṃ. Idha pana bhikkhave bhikkhu navakammaṃ gahetvā vippakate vibbhamati mā saṅghassa hāyīti aññassa dātabbaṃ.  Idha pana bhikkhave bhikkhu navakammaṃ gahetvā kālaṃ karoti.  Mā saṅghassa hāyīti aññassa dātabbaṃ. Idha pana bhikkhave bhikkhu navakammaṃ gahetvā ubhatobyañjanako paṭijānāti.  Mā saṅghassa hāyīti aññassa dātabbaṃ.

    Idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite pakkamati, tasseva taṃ. Idha pana bhikkhave bhikkhū navakammaṃ gahetvā pariyosite vibbhamati,  Tasseva taṃ.  Idha pana bhikkhave bhikkhu navakammaṃ gahetvā kālaṃ karoti sāmaṇero paṭijānāti,
    Sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, saṅgho sāmi.

    Idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā [PTS Page 174] [\q 174/] appaṭinissagge ukkhittako paṭijānāti, tasseva taṃ.

    Idha pana bhikkhave bhikkhū navakammaṃ gahetvā pariyosite paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmī ti.=

  58. Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khīyati vipāceti: 'kathaṃ hi nāma bhadantā aññatra paribhogaṃ aññatra paribhuñjissantī'ti. Bhagavato etamatthaṃ ārocesuṃ.

    [BJT Page 218] [\x 218/]

    "Na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo. Yo paribhuñjeyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi harituṃ kukkuccāyantā chamāya nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ.  "Anujānāmi bhikkhave tāvakālikaṃ haritunti. "

    Tena kho pana samayena saṅghassa mahāvihāro udriyati. Bhikkhū kukkuccāyantā senāsanaṃ nābhiharanti1 bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave guttatthāya haritunti. "

    Tena kho pana samayena saṅghassa senāsanaparikkhāriko mahaggho kambalo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave phātikammatthāya parivattetunti. "

    Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ mahagghaṃ dussaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave phātikammatthāya parivattetunti. "

  59. Tena kho pana samayena saṅghassa acchacammaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pādapuñchaniṃ kātunti. "
    Cakkalitaṃ2 uppannaṃ hoti.

    "Anujānāmi bhikkhave pādapuñchaniṃ kātunti. "
    Coḷakaṃ uppannaṃ hoti.

    "Anujānāmi bhikkhave pādapuñchaniṃ kātunti. "

    Tena kho pana samayena bhikkhu adhotehi pādehi senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ.

    1. Nātiharanti - sīmu, [pts 2.] Cakkali-sīmu.

    [BJT Page 220. [\x 220/] ]

    "Na bhikkhave adhotehī pādehi senāsanaṃ akkamitabbaṃ yo akkameyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena bhikkhū allehi pādehi senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etamatthaṃ [PTS Page 175] [\q 175/] ārocesuṃ.

    "Na bhikkhave allehi pādehi senāsanaṃ akkamitabbaṃ. Yo akkameyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena bhikkhū saupāhanā senāsanaṃ akkamanti, senāsanaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave saupāhanena senāsanaṃ akkamitabbaṃ. Yo akkameyya āpatti dukkaṭassā"ti.

  60. Tena kho pana samayena bhikkhū parikammakatāya bhūmiyā niṭṭhubhanti1. Vaṇṇo dussati. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave parikammakatāya bhūmiyā niṭṭhubhitabbaṃ. Yo niṭṭhubheyya āpatti dukkaṭassa. Anujānāmi bhikkhave kheḷamallakanti. " Tena kho pana samayena mañcapādāpi pīṭhapādāpi parikammakataṃ bhūmiṃ vilikhanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave coḷakena paliveṭhetunti. "

    Tena kho pana samayena bhikkhū parikammakataṃ bhittiṃ apassenti. Vaṇṇo dussati, bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave parikammakatā bhitti apassetabbā. Yo apasseyya āpatti dukkaṭassa. Anujānāmi bhikkhave apassenaphalakanti. "

    Apassenaphalakaṃ heṭṭhato bhumiṃ vilikhati uparito bhittiṃ2 bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave heṭṭhato ca uparito ca coḷakena paliveṭhetunti. "

    Tena kho pana samayena bhikkhū dhotapādakā nipajjituṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave paccattharitvā nipajjatunti. "

    1. Nuṭṭhubhanti-machasaṃ,
    2. Bhittiṃhanti-sīmu.

    [BJT Page 222] [\x 222/]

  61. Atha kho bhagavā āḷaviyaṃ yathāhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

  62. Tena kho pana samayena rājagahaṃ dubhikkhaṃ hoti. Manussā na sakkonti saṅghabhattaṃ kātuṃ. Icchanti uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ kātuṃ. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikanti.

  63. Tena kho pana samayena chabbaggiyā bhikkhū attano varabhattāni gahetvā lāmakāni bhattāni bhikkhūnaṃ denti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhūṃ bhattuddesakaṃ [PTS Page 177] [\q 177/] sammannituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya uddiṭṭhānudiṭṭhañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhū yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ bhattuddesakaṃ sammanteyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhattuddesakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhattuddesakaggasammati so tuṇhassa.Yassa nakkhamati, so bhāseyya.

    [BJT Page 224] [\x 224/]

    Sammato saṅghena itthannāmo bhikkhu bhattuddesako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.  Atha kho bhattuddesakānaṃ bhikkhūnaṃ etadahosi: 'kathannu kho bhattaṃ uddisitabbanti?' Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā1 opuñjitvā uddisitunti. "

  64. Tena kho pana samayena saṅghassa senāsanapaññāpako na hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ senāsanapaññāpakaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, paññattāpaññattañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhū yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ senāsanapaññāpakaṃ sammanteyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ senāsanapaññāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno senāsanapaññāpakassa sammati so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Sammato saṅghena itthannāmo bhikkhu senāsanapaññāpako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    1. Opuñchitvā uddisituṃ-syā.

    [BJT Page 226] [\x 226/]

  65. Tena kho pana samayena saṅghassa bhaṇḍāgāriko na hoti. Bhagavato etamatthaṃ ārocesuṃ.
    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya, guttāguttañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
    '
    Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammanneyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhaṇḍāgārikassasammati. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

  66. Tena kho pana samayena saṅghassa cīvarapaṭiggāhako na hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammantituṃ. Yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo."Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya. Esā ñatti.

    Suṇātu me bhante saṅgho1. Saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammati so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    1. Saṅgho-vi. Ūnaṃ. |

    [BJT Page 228. [\x 228/] ]

  67. Tena kho pana samayena saṅghassa cīvarabhājako na hoti. Bhagavato etamatthaṃ ārocesuṃ.  "Anujānāmi bhikkhave pañcabhaṅgehi samannāgataṃ bhikkhuṃ cīvara bhājakaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya, gahitāgahītañca jāneyya. Evañca pana bhikkhave sammannitabbo:

    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvara bhājakaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya na mohāgatiṃ gaccheyya, bhājitā bhājitañca jāneyya, evaṃ ca pana bhikkhave sammannitabbo:

    Paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
    Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammanneyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarabhājakassa sammuti so tuṇhassa. Yassa nakkhamati. So bhāseyya.  Sammato saṅghena itthannāmo bhikkhu cīvarabhājako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

  68. Tena kho pana samayena saṅghassa yāgubhājako na hoti. Bhagavato etamatthaṃ ārocesuṃ.
    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ yāgu bhājakaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na bhājitā bhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo:

    Paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ yāgubhājakaṃ sammanneyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ yāgubhājakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno yāgubhājakassa sammuti so tuṇhassa. Yassa nakkhamati. So bhāseyya.

    Sammato saṅghena itthannāmo bhikkhu yāgubhājako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    Tena kho pana samayena saṅghassa phalabhājako na bhoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ phalabhājakaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo:  Paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

    Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ phalabhājakaṃ sammanneyya. Esā ñatti.  Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ phalabhājakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno phalabhājakassa sammuti so tuṇhassa. Yassa nakkhamati. So bhāseyya.

    Sammato saṅghena itthannāmo bhikkhu phalabhājako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    [BJT Page 230] [\x 230/]

  69. Tena kho pana samayena saṅghassa khajjakabhājako na hoti. Khajjakaṃ abhājiyamānaṃ nassati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ khajjakabhājakaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo:  Paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

    Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ khajjakabhājakaṃ sammanneyya. Esā ñatti.

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ khajjakabhājakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno khajjakabhājakassa sammuti. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Sammato saṅghena itthannāmo bhikkhu khajjakabhājako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

  70. Tena kho pana samayena saṅghassa bhaṇḍāgāre appamattako parikkhāro uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ appamattakavissajjakaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya, vissajjitāvissajjitaṃ ca jāneyya.  Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunāpaṭibalena saṅgho ñāpetabbo.

    Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ appamattakavissajjakaṃ sammanneyya. Esā ñatti.

    [BJT Page 232] [\x 232/]

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ appamattakavissajjakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno appamattakavissajjakassa sammuti, so tuṇhassa. Yassa nakkhamati. So bhāseyya.

    Sammato saṅghena itthannāmo bhikkhu appamattakavissajjako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmi"ti.

    "Tena appamattakavissajjakena bhikkhunā ekekā sūci dātabbā. Satthakaṃ dātabbaṃ. Upāhanā dātabbā. Kāyabandhanaṃ dātabbaṃ. Aṃsabandhako dātabbo. Parissāvanaṃ dātabbaṃ. Dhammakarako dātabbo. Kusi dātabbā. Aḍḍhakusi dātabbā maṇḍalaṃ dātabbaṃ. Aḍḍhamaṇḍalaṃ dātabbaṃ. Anuvāto dātabbo. Paribhaṇḍaṃ dātabbaṃ. Sace hoti aṅghassa sappi vā telaṃ vā madhu vā phāṇitaṃ vā sakiṃ paṭisāyituṃ dātabbaṃ. Sace pūnapi attho hoti pūnapi dātabbanti. "

  71. Tena kho pana samayena saṅghassa sāṭiyagāhāpako na hoti. Bhagavato etamatthaṃ ārocesuṃ.  "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ sāṭiyagāhāpakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.  Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ sāṭiyagāhāpakaṃ sammanneyya. Esā ñatti.

    [BJT Page 234. [\x 234/] ]

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ sāṭiyagāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno sāṭiyagāhāpakassa sammati so tuṇhassa. Yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu sāṭiyagāhāpako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    Tena kho pana samayena saṅghassa pattagāhāpako na hoti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhūṃ pattagāhāpakaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya, gahitāgahītañca jāneyya.

    Evañca pana bhikkhave sammannitabbo:

    Paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: pattagāhāpakaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

  72. Tena kho pana samayena saṅghassa ārāmikapesako na hoti. Ārāmikā apesiyamānā kammaṃ na karonti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ ārāmikapesakaṃ sammannituṃ. Yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya, pesitāpesitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā pesitāpesitañca khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    Tena kho pana samayena saṅghassa sāmaṇerapesako na hoti. Sāmaṇerā apesiyamānā kammaṃ na karonti. Bhagavato etamatthaṃ ārocesuṃ.

    [BJT Page 236] [\x 236/]

    "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ sāmaṇerapesakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya pesitāpesitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ sāmaṇerapesakaṃ sammanneyya. Esāñatti.

    Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ sāmaṇerapesakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno sāmaṇerapesakassa sammati. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Sammato saṅghena itthannāmo bhikkhu sāmaṇerapesako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    Tatiyaka-bhāṇavāraṃ.

    Senāsanakkhandhako niṭṭhito chaṭṭho1. 
Tassuddānaṃ:
  1. Vihāro2 buddhaseṭṭhena apaññatto tadā ahuTahaṃ tahaṃ nikkhamanti vāsā te jinasāvakā.
  2. Te seṭṭhi gahapati disvā bhikkhūnaṃ etadabraviKārāpeyyaṃ vaseyyātha paṭipucchiṃsu nāyakaṃ.
  3. Vihāraṃ aḍḍhayogañca pāsādaṃ hammiyaṃ guhaṃPañcaleṇaṃ anuññāsi vihāre saṭṭhi kārayi.
  4. Jano vihāraṃ kāreti akavāṭaṃ asaṃvutaṃKavāṭaṃ piṭṭhisaṅghāṭaṃ udukkhalañca uttarī.

    1. Senāsanakkhandhakaṃ chaṭṭhaṃ-machasaṃ
    2. Vihāraṃ-sīmu.

    [BJT Page 238] [\x 238/]

  5. Āviñjanacchiddarajjuṃ vaṭṭiñca kapisīsakaṃ [PTS Page 178] [\q 178/] sūci ghaṭī tālacchiddaṃ lohakaṭṭhavisāṇakaṃ.
  6. Yantakaṃ sūcikañceva chadanaṃ ullittāvalittaṃVedijālasalākañca cakkalī santharena ca.
  7. Mīḍhiṃ bidalamañcañca sosānikamasārakoBundi kuḷīrapādañca āhaccāsandi uccake.
  8. Sattaṅgo ca bhaddapīṭhaṃ pīṭhikāphalakapādakaṃĀmalāphalakā1 kocchā palālapīṭhameva ca
  9. Ucce ca ahipādāni aṭṭhaṅgulakapādakaṃSuttaṃ aṭṭhapadaṃ coḷaṃ tulikaṃ aḍḍhakāyikaṃ
  10. Giraggo bhisiyo cāpi dussaṃ senāsanampi caOnaddhaṃ heṭṭhā patati uppāṭetvā haranti ca.
  11. Bhattiñca2 hatthabhattiñca anuññāsi tathāgatoSetakāḷavihārepi thusaṃ saṇhañca mattikaṃ
  12. Ikkāsaṃ pāṇikaṃ kuṇḍaṃ sāsapaṃ sitthatelakaṃUssanne paccuddharituṃ pharusaṃ gaṇḍamattikaṃ
  13. Ikkāsaṃ paṭibhānañca nīcā cayo ca āruhaṃParipatanti āḷakaṃ aḍḍhakuḍḍaṃ tayo puna.
  14. Khuddake kuḍḍapādo ca ovassati saraṃ khilaṃCīvaravaṃsaṃ rajjuñca āḷindaṃ kiṭīkena ca.
  15. Ālambaṇaṃ tiṇacuṇṇaṃ heṭṭhāmagge nayaṃ kareAjjhokāse otappati sālaṃ heṭṭhā ca bhājanaṃ

    1. Āmakāmalakā-vi sa. 2. Bhittiñca - ma.

    [BJT Page 240] [\x 240/]

  16. Vihāro koṭṭhako ceva pariveṇaggisālakaṃĀrāme ca puna koṭṭhe heṭṭhaññeva nayaṃ kare.
  17. Sudaṃ anāthapiṇḍī ca saddho sītavanaṃ agāDiṭṭhadhammo nimantesi saha saṅghena nāyakaṃ.
  18. Āṇāpesantarāmagge ārāmaṃ kārayi gaṇoVesāliyaṃ navakammaṃ purato ca pariggahaṃ.
  19. Ko arahati bhattagge tittiraṃ ca avandiyāPariggahitantaragharā tulo sāvatthi osari.
  20. Patiṭṭhāpesi ārāmaṃ bhattagge ca kolāhalaṃ, Gilānā varaseyyā ca lesā sattarasā tahiṃ.
  21. Kena nu kho kathannu kho vihāraggena bhājasīPariveṇānubhāgañca akāmā bhāgaṃ no dade.
  22. Nissīmaṃ sabbakālaṃ ca gāhā senāsane tayoUpanando ca vaṇṇesi ṭhitakā samānāsanā.
  23. Samānāsanikā bhindiṃsu tivaggā ca duvaggikaṃAsamānāsanikehi dīghaṃ sāḷindaṃ1 paribhuñjituṃ.
  24. Ayyakā ca avidūre bhājitañca kīṭāgire [PTS Page 179] [\q 179/] āḷavī piṇḍakakuḍḍehi dvāraaggaḷavaṭṭikā.

    1. Āḷindaṃ-sīmu. Taṃcinnaṃ paribhuṃjituṃ-[pts]

    [BJT Page 242. [\x 242/] ]

  25. Āloka seta-kāḷañca geru-chādana bandhanāGaṇḍi-khaṇḍa-paribhaṇḍaṃ visa-tiṃsā yāvajīvikaṃ.
  26. Osite akataṃ1 khudde cha-pañcavassikaṃdadeAḍḍhayoge ca sattaṭṭha mahalle dasa-dvādasa.
  27. Sabbaṃ vihāraṃ ekassa aññaṃ vāsenti saṅghikaṃNissīmaṃ sabbakālañca pakkamanti vibbhamanti ca.
  28. Kālañca sāmaṇerañca sikkhāpaccakkhakāntimaṃUmmatta khittacittā ca vedanāpattyadassanā.
  29. Appaṭikammā diṭṭhiyā paṇḍakā theyyatitthiyāTiracchāna mātu pitu arahanta ghātaka dūsakā.
  30. Bhedakā lohītuppādā ubhato cāpi vyañjanāMā saṅghassa parihāyi kammaṃ aññassa dātave.
  31. Vippakate ca aññassa kate tasseva pakkameVibbhamati kālakato sāmaṇero ca jāyati.
  32. Paccakkhāto ca sikkhāya antimā paṇḍako yadiSaṅgho ca sāmiko hoti ummatta khittavedanā.

    2. Akataṃ sabbaṃ -sīmu.

    [BJT Page 244] [\x 244/]

  33. Adassanāppaṭikamme diṭṭhi tasseva hoti vāPaṇḍako theyya titthī ca tiracchāna mātupettikaṃ
  34. Ghātako dūsako cāpi bheda lohita vyañjanāPaṭijānāti yadi so saṅgho va hoti sāmiko.
  35. Harantaññatra kukkuccaṃ udriyati ca kambalaṃDussaṃ ca camma cakkalī coḷakaṃ akkamanti ca.
  36. Allā upāhanā niṭṭhu likhanti apassenti ca. Apassenaṃ likhate vā dhotapaccattharena ca.
  37. Rājagahe na sakkonti lāmakaṃ bhattuddesakaṃKathaṃ nu kho paññāpakaṃ bhaṇḍāgārikasammutiṃ.
  38. Paṭiggahabhājako cāpi yāgu ca phalabhājakoKhajjakabhājako ceva appamattakavissajo.
  39. Sāṭiyagāhāpako ceva tatheva pattagāhakoĀrāmika sāmaṇera pesakassa ca sammuti.
  40. Sabbābhigu lokavidu hitacitto vināyakoLeṇatthaṃ ca sukhatthaṃ ca jhāyituṃ ca vipassitunti.

    [BJT Page 246] [\x 246/]
Input By Srilanka Tipitaka Project

No comments: