Sunday, March 30, 2014

Vinayapiṭake (Cullavaggapāḷi) Part VI

7. Saṅghabhedakakkhandhakaṃ

Paṭhamabhāṇavāraṃ

Chasakyapabbajjā

  1. [PTS Page 180] [\q 180/] tena samayena buddho bhagavā anupiyāya viharati anupiyaṃ nāma mallānaṃ nigamo. Tena kho pana samayena abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. Tena kho pana samayena mahānāmo ca sakko anuruddho ca sakko dve bhātikā honti. Anuruddho sakko sukhumālo hoti. Tassa tayo pāsādā honti eko hemantiko eko gimhiko eko vassiko. So vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohati.

    Atha kho mahānāmassa sakkassa etadahosi: " etarahī kho abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. Amhākañca kulā natthi koci agārasmā anagāriyaṃ pabbajito. Yannūnāhaṃ vā pabbajeyyaṃ anuruddho vā"ti. Atha kho mahānāmo sakko yena anuruddho sakko tenupasaṃkami. Upasaṅkamitvā anuruddhaṃ sakkaṃ etadavoca: " etarahi tāta anuruddha, abhiññatā abhiññatā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. Amhākañca kulā natti koci agārasmā anagāriyaṃ pabbajito. Tena hi tvaṃ vā pabbaja ahaṃ vā pabbajissāmī"ti.

    " Ahaṃ kho sukhumālo. Nāhaṃ sakkomi agārasmā anagāriyaṃ pabbajituṃ. Tvaṃ pabbajjāhī"ti. "Ehī kho te tāta anuruddha gharāvāsatthaṃ anusāsissāmi: paṭhamaṃ khettaṃ kasāpetabbaṃ, kasāpetvā vapāpetabbaṃ, vapāpetvā udakaṃ atinetabbaṃ, udakaṃ atinetvā udakaṃ ninnetabbaṃ udakaṃ ninnetvā niḍḍahetabbaṃ1 niḍḍahetvā2 lavāpetabbaṃ, lavāpetvā ubbāhāpetabbaṃ. Ubbāhāpetvā pūñjaṃ kārāpetabbaṃ. Puñjaṃ kārāpetvā maddāpetabbaṃ. Maddāpetvā palālāni uddharāpetabbāni, palālāni [PTS Page 181] [\q 181/] uddharāpetvā bhūsikā uddharāpetabbā. Bhūsikaṃ uddharāpetvā opunāpetabbaṃ. Opunāpetvā atiharāpetabbaṃ. Atiharāpetvā āyatimpi vassaṃ evameva kātabbanti. "

    1. Nidadhāpetabbaṃ- machasaṃ
    2. Nidadhāpetvā - machasaṃ.

    [BJT Page 248. [\x 248/] ]

    " Na kammā khiyanti, na kammānaṃ anto paññāyati. Kadā kammā khīyissanti? Kadā kammānaṃ anto paññāyissati? Kadā mayaṃ appossukkā pañcahī kāmaguṇehi samappitā samaṅgibhūtā paricārissāmā"ti.

    "Na hi tāta anuruddha kammā khīyanti, na kammānaṃ anto paññāyati akhīṇeyeva kamme pitaro ca pitāmahā ca kālakatā"ti.

    " Tena hi tvaññeva gharāvāsatthena upajānāhi1. Ahaṃ agārasmā anagāriyaṃ pabbajissāmī"ti.

  2. Atha kho anuruddho sakko yena mātā tenupasaṅkami. Upasaṅkamitvā mātaraṃ etadavoca: "icchāmahaṃ amma agārasmā anagāriyaṃ pabbajituṃ. Anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā"ti. Evaṃ vutte anuruddhassa sakkassa mātā anuruddha1 sakkaṃ etadavoca: "tumhe kho me tāta anuruddha dve puttā piyā manāpā appaṭikkulā maraṇenapi vo akāmakā vinā bhavissāmi. Kimpanāhaṃ tumhe jīvante anujānissāmi agārasmā anagāriyaṃ pabbajjāyāti".

    Dutiyampi kho anuruddho sakko mātaraṃ etadavoca: "icchāmahaṃ amma agārasmā anagāriyaṃ pabbajituṃ. Anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā"ti. "Tumhe kho me tāta anuruddha dve puttā piyā manāpā appaṭikkulā maraṇenapi vo akāmakā vinā bhavissāmi. Kiṃ panāhaṃ tumhe jīvante anujānissāmi agārasmā anagāriyaṃ pabbajjāyā"ti.

    Tatiyampi kho anuruddho sakko mātaraṃ etadavoca: "icchāmahaṃ amma agārasmā anagāriyaṃ pabbajituṃ. Anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā"ti. Tena kho pana samayena bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti. So ca anuruddhassa sakkassa sahāyo hoti. Atha kho anuruddhassa sakkassa mātā " ayaṃ kho bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti anuruddhassa sakkassa sahāyo. So na ussahati agārasmā anagāriyaṃ pabbajitunti" anuruddhaṃ sakkaṃ etadavoca: "sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ tvampi pabbajāhī"ti.

    1. Upajāna-sīmu.

    [BJT Page 250] [\x 250/]

  3. Atha kho anuruddho sakko yena bhaddiyo sakyarājā tenupasaṅkami. Upasaṅkamitvā bhaddiyaṃ sakyarājānaṃ etadavoca: "mamaṃ kho samma, pabbajjā tava paṭibaddhā"ti. "Sace te samma pabbajjā mama paṭibaddhā vā apaṭibaddhā vā1 hotu. Ahaṃ tayā. . . Yathā sukhaṃ pabbajjāhī"ti.

    "Ehi samma ubho agārasmā anagāriyaṃ pabbajissāmā"ti.

    "Nāhaṃ samma sakkomi agārasmā anagāriyaṃ [PTS Page 182] [\q 182/] pabbajituṃ. Yaṃ te sakkā aññaṃ mayā kātuṃ tyāhaṃ karissāmi. Tvaṃ pabbajjāhī"ti. "Mātā kho maṃ samma evamāha: 'sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ tvampi pabbajjāhī'ti bhāsitā kho pana te samma esā vācā: "sace te samma pabbajjā mama paṭibaddhā vā apaṭibaddhā vā sā hotu. Ahaṃ tayā. . . Yathāsukhaṃ pabbajjāhī'ti. Ehi samma ubho agārasmā anagāriyaṃ pabbajissamā"ti.

    Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etadavoca: " āgamehi samma satta vassāni sattannaṃ vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti. "Aticiraṃ samma sattavassāni. Nāhaṃ sakkomi sattavassāni āgametunti. "

    Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etadavoca: " āgamehi samma cha vassāni cha vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti. Aticiraṃ samma cha vassāni. Nāhaṃ sakkomi cha vassāni āgametunti.

    Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etadavoca: "āgamehi samma pañca vassāni pañca vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti. Aticiraṃ samma pañca vassāni. Nāhaṃ sakkomi pañca vassāni āgametunti.

    Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etadavoca: "āgamehi samma cattāri vassāni cattāri vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti. Aticiraṃ samma cattāri vassāni. Nāhaṃ sakkomi cattāri vassāni āgametunti.

    Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etadavoca: "āgamehi samma tīṇi vassāni tīṇi vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti. Aticiraṃ samma tīṇi vassāni. Nāhaṃ sakkomi tīṇi vassāni āgametunti.

    Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etadavoca: "āgamehi samma dve vassāni dve vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti. Aticiraṃ samma dve vassāni. Nāhaṃ sakkomi dve vassāni āgametunti.

    Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etadavoca: "āgamehi samma ekaṃ vassāni ekaṃ vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti. "Aticiraṃ sammaekaṃ vassaṃ nāhaṃ sakkomi ekaṃ vassaṃ āgametunti".

    "Āgamehi samma satta māse. Sattannaṃ māsānāṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.

    1. Apaṭibaddhā vā sa hotu. Machasaṃ. Sīmu.

    [BJT Page 252] [\x 252/]

    "Aticiraṃ samma satta māsā. Nāhaṃ sakkomi satta māse āgametunti. " "Āgamehī samma cha māse. Cha māsānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.

    "Aticiraṃ samma cha māsā. Nāhaṃ sakkomi cha māse āgametunti. ". 1 "Āgamehī samma pañca māse. Pañca māsānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.

    "Aticiraṃ samma pañca māsā. Nāhaṃ sakkomi pañca māse āgametunti. " "Āgamehī samma cattāro māse. Cattāro māsānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.

    "Aticiraṃ samma cattāro māsā. Nāhaṃ sakkomi cattāro māse āgametunti. " "Āgamehī samma tayo māse. Tayo māsānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.

    "Aticiraṃ samma tayo māsā. Nāhaṃ sakkomi tayo māse āgametunti. " "Āgamehī samma dve māse. Dve māsānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.

    "Aticiraṃ samma dve māsā. Nāhaṃ sakkomi dve māse āgametunti. " "Āgamehī samma ekaṃ māsaṃ. Ekaṃ māsānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.

    "Aticiraṃ samma ekaṃ māsaṃ. Nāhaṃ sakkomi ekaṃ māse āgametunti. " "Āgamehī samma addhamāsaṃ. Addhamāsassa accayena ubho pi agārasmā anagāriyaṃ pabbajissāmā"ti.

    "Aticiraṃ samma addhamāso. Nāhaṃ sakkomi addhamāsaṃ āgametunti. " "Āgamehi samma, sattāhaṃ yāvāhaṃ putte ca bhātare ca rajjaṃ nīyyādemī"ti.

    " Na ciraṃ samma sattāho āgamessāmī"ti.

  4. Atha kho bhaddiyo ca sakyarājā anuruddho ca ānando ca bhagu ca kimbilo ca devadatto ca upālikappakena sattamā yathā pure caturaṅginiyā senāya uyyānabhūmiṃ nīyanti evameva caturaṅginiyā senāya nīyyaṃsu. Te dūraṃ gantvā senaṃ nivattāpetvā paravisayaṃ okkamitvā abharaṇaṃ omuñcitvā uttarāsaṅgena bhaṇḍikaṃ banditvā upāliṃ kappakaṃ etadavocuṃ:

    "handa bhaṇe upāli nivattassu. Alaṃ te ettakaṃ jīvikāyā"ti.

    Atha kho upālissa kappakassa nivattantassa etadahosi: "caṇḍā kho sākiyā. Iminā kumārā nippātitāti ghātāpeyyumpi maṃ. Imehi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti. Kimaṅga panāhanti" so bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā 'yo passati dinnaññeva [PTS Page 183] [\q 183/] haratū'ti vatvā yena te sakyakumārā tenupasaṅkami. Addasāsuṃ kho te sakyakumārā upāliṃ kappakaṃ dūratova āgacchantaṃ. Disvāna upāliṃ kappakaṃ etadavocuṃ: " kissa bhaṇe upāli nivattosī"ti.

    " Idha me ayyaputtā nivattantassa etadahosi: chaṇḍā kho sākiyā iminā kumārā nippātitāti ghātāpeyyumpi maṃ. Ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti kimaṅgapanāhanti, so kho ahaṃ ayyaputtā bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā ' yo passati dinnaññeva haratū'ti vatvā tatomhi paṭinivatto"ti.

    [BJT Page 254] [\x 254/]

    "Suṭṭhu bhaṇe upāli, akāsi yaṃ nivatto, caṇḍā kho sākiyā. Iminā kumārā nippātitāti ghātāpeyyumpi tanti"

  5. Atha kho te sakyakumārā upāliṃ kappakaṃ ādāya yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te sakyakumārā bhagavantaṃ etadavocuṃ: " mayaṃ bhante sākiyā nāma mānassino. Ayaṃ bhante upāli kappako amhākaṃ dīgharattaṃ paricāriko. Imaṃ paṭhamaṃ pabbājetu. Imassa mayaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmivikammaṃ karissāma. Evaṃ amhākaṃ sākiyānaṃ sākiyamāno nimmānīyissatī"ti. 1

    Atha kho bhagavā upāliṃ kappakaṃ paṭhamaṃ pabbājesi, pacchā te sakyakumāre. Atha kho āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi. Āyasmā anuruddho dibbacakkhuṃ uppādesi. Āyasmā ānando sotāpattiphalaṃ sacchākāsi. Devadatto pothujjanikaṃ iddhiṃ abhinipphādesi.

    Tena kho pana samayena āyasmā bhaddiyo araññagatopi rukkhamūlagatopi
    suññāgāragatopi abhikkhaṇaṃ udānaṃ udāneti 'aho sukhaṃ aho sukhanti'. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: " āyasmā bhante bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udāneti ' aho sukhaṃ aho sukhanti'. Nissaṃsayaṃ kho bhante āyasmā bhaddiyo anabhiratova brahmacariyaṃ carati. Taññeva vā purimaṃ rajjasukhaṃ samanussaranto araññagato pi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udāneti 'aho sukhaṃ aho sukhanti".

  6. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: " ehi tvaṃ bhikkhu mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi: satthā taṃ āvuso bhaddiya [PTS Page 184] [\q 184/] āmantetīti. " "Evaṃ bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ bhaddiyaṃ etadavoca: 'satthā taṃ āvuso bhaddiya āmantetī'ti.

    1. Nimmādayissati-sīmu.

    [BJT Page 256] [\x 256/]

    "Evamāvuso" ti kho āyasmā bhaddiyo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ bhagavā etadavoca: "saccaṃ kira tvaṃ bhaddiya araññagato pi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti. "

    "Evaṃ bhante"ti. "Kiṃ pana tvaṃ bhaddiya atthavasaṃ sampassamāno araññagato pi rukkhamūlagato pi suññāgaragato pi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti. "

    "Pubbe me bhante rañño sato antopi antepure rakkhā susaṃvihitā hoti. Bahipi antepure rakkhā sūsaṃvihitā hoti. Antopi nagare rakkhā susaṃvihitā hoti. Bahipi nagare rakkhā susaṃvihitā hoti. Antopi janapade rakkhā susaṃvihitā hoti. Bahipi janapade rakkhā susaṃvihitā hoti. So kho ahaṃ bhante evaṃ rakkhitopi gopitopi santo bhīto ubbiggo ussaṅkī utrasto viharāmi. Etarahi kho panāhaṃ bhante eko araññagato' pi rukkhamūlagato' pi suññāgāragato' pi abhīto anubbiggo anussaṅkī anutrasto appossukko pannalomo paradavutto1 migabhūtena cetasā viharāmi. Imampi2 kho ahaṃ bhante atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānemi 'aho sukhaṃ aho sukhanti. "

    Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

    Yassantarato na santi kopā
    Iti bhavābhavatañca vītivatto
    Taṃ vigatabhayaṃ sukhiṃ asokaṃ
    Devā nānubhavantidassanāyāti.

  7. Atha kho bhagavā anupiyāyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ caramāno yena kosambi tadavasari. Tatra sudaṃ bhagavā kosambiyaṃ viharati ghositārāme.

    Atha kho devadattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: " kiṃ nu kho ahaṃ pasādeyya yasmiṃ me pasanne bahu lābhasakkāro uppajjeyyā"ti.

    1. Paradatta vutto- machasaṃ
    2. Imaṃ kho- na. Ma.

    [BJT Page 258] [\x 258/]

    Atha kho devadattassa etadahosi: " ayaṃ kho ajātasattu kumāro taruṇo [PTS Page 185] [\q 185/] ceva āyatiṃ bhaddo ca, yannūnāhaṃ ajātasattuṃ kumāraṃ pasādeyyaṃ. Tasmiṃ me pasanne bahu lābhasakkāro uppajjissatī"ti.

    Atha kho devadatto senāsanaṃ saṃsāmetvā pattacīvaramādāya yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ tadavasari. Atha kho devadatto sakavaṇṇaṃ paṭisaṃharitvā kumārakavaṇṇaṃ abhinimminitvā ahimekhalikāya ajātasattussa kumārassa ucchaṅge pāturahosi. Atha kho ajātasattu kumāro bhīto ahosi ubbiggo ussaṅkī utrasto. Atha kho devadatto ajātasattuṃ kumāraṃ etadavoca: " bhāyasi maṃ tvaṃ kumārāti".
    "Āma bhāyāmi. Kosi tvanti".

    "Ahaṃ devadatto"ti.

    "Sace kho tvaṃ bhante ayyo devadatto, iṅgha sakene va vaṇṇena pātubhavassū"ti

  8. Atha kho devadatto kumārakavaṇṇaṃ paṭisaṃharitvā saṅghāṭipattacīvaradharo ajātasattussa kumārassa purato aṭṭhāsi. Atha kho ajātasattu kumāro devadattassa iminā iddhipāṭihāriyena abhippasanno pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyati.

    Atha kho devadattassa lābhasakkārasilokena abhibhūtassa pariyādinnavittassa evarūpaṃ icchāgataṃ uppajji ' ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti. Saha cittuppādā'va devadatto tassā iddhiyā parihāyi.

    Tena kho pana samayena kakudho nāma koḷiyaputto āyasmato mahāmoggallānassa upaṭṭhāko adhunā kālakato. Aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāvapaṭilābho hoti seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvapaṭilābhena neva attānaṃ na paraṃ vyābādheti.

    [BJT Page 260] [\x 260/]

    Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho kakudho devaputto āyasmantaṃ mahāmoggallānaṃ etadavoca: devadattassa bhante lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji 'ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti. Saha cittuppādāva bhante devadatto tassā iddhiyā parihīno'ti. Idamavoca kakudho devaputto. Idaṃ vatvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.

  9. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. [PTS Page 186] [\q 186/] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca: kakudho nāma bhante koḷiyaputto mama upaṭṭhāko adhunā kālakato aññataraṃ manomayaṃ kāyaṃ upapanno tassa evarūpo attabhāvapaṭilābho seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni, so tena attabhāvapaṭilābhena neva attānaṃ na paraṃ vyābādheti.

    Atha kho bhante kakudho devaputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhante kakudho devaputto maṃ etadavoca: devadattassa bhante lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji: ahaṃ bhikkhusaṅghaṃ pariharissāmīti. Saha cittuppādāva bhante devadatto tassā iddhiyā parihīnoti. Idamavoca bhante kakudho devaputto. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyīti.

    "Kiṃ pana te moggallāna kakudho devaputto cetasā ceto paricca vidito yaṃ kiñci kakudho devaputto bhāsati 'sabbantaṃ katheva hoti no aññathā'ti". Cetasā ceto paricca vidito ca me bhante kakudho devaputto yaṃ kiñci kakudho devaputto bhāsati sabbantaṃ tatheva hoti no aññathā"ti. "Rakkhassetaṃ moggallānaṃ vācaṃ rakkhassetaṃ moggallānaṃ vācaṃ. Idāni so moghapuriso attanā va attānaṃ pātukarissatī"ti.

    [BJT Page 262] [\x 262/]

  10. "Pañcime moggallāna satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca, Idha moggallāna ekacco satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti.

    Tamenaṃ sāvakā evaṃ jānanti: ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti, parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti. Mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ.

    Yaṃ kho panassa amanāpaṃ kathaṃ taṃ mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapāta senāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumova tena paññāyissatīti. Evarūpaṃ kho moggallāna satthāraṃ sāvakā sīlato rakkhanti.

    Evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati.

    Puna ca paraṃ moggallāna idhekacco satthā aparisuddhājīvo samāno ' parisuddhājīvomhī'ti paṭijānāti ' parisuddho me ājīvo pariyodāto asaṅkiliṭṭho'ti. Tamenaṃ sāvakā evaṃ jānanti, ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti parisuddho me ājivo pariyodāto [PTS Page 187] [\q 187/] asaṅkiliṭṭho'ti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathaṃ taṃ mayaṃ tena samudācareyyāma? Sammannati kho pana civarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārena. Yaṃ tumo karissati tumo va tena paññāyissatīti.

    Evarūpaṃ kho moggallāna satthāraṃ sāvakā ājīvato rakkhanti. Evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati. Puna ca paraṃ moggallāna idhekacco satthā aparisuddha dhammadesano samāno 'parisuddhadhammadesanomhī'ti paṭijānāti 'parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā'ti. Tamenaṃ sāvakā evaṃ jānanti: ayaṃ kho bhavaṃ satthā aparisuddha dhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā'ti. Mayaṃ ceva kho pana gihīnaṃ aroceyyāma nāssassa manāpaṃ,

    1. Naṃ-machasaṃ
    2. Paccāsīsati-machasaṃ
    3. Pajānāti-machasaṃ.

    [BJT Page 264] [\x 264/]

    Yaṃ kho panassa amanāpaṃ kathaṃ taṃ mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumo'va tena paññāyissatī'ti.

    Evarūpaṃ kho moggallāna satthāraṃ sāvakā dhammadesanato rakkhanti. Evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsati.
    Puna ca paraṃ moggallāna idhekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti.

    Tamenaṃ sāvakā evaṃ jānanti: " ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ.

    Yaṃ kho panassa amanāpaṃ kathaṃ taṃ mayaṃ tena samudācareyyāma.
    Sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumo'va tena paññāyissatī"ti. Evarūpaṃ kho moggallāna satthāraṃ sāvakā veyyākaraṇato rakkhanti. Evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsati.

    Puna ca paraṃ moggallāna idhekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti. Tamenaṃ sāvakā evaṃ jānanti: ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti, parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma
    nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ kathaṃ taṃ mayaṃ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumo'va tena paññāyissatī'ti.

    Evarūpaṃ kho pana moggallāna satthāraṃ sāvakā ñāṇadassanato rakkhanti. Evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsatīti.

    [BJT Page 266] [\x 266/]

    Ime kho moggallāna pañca satthāro santo saṃvijjamānā lokasmiṃ. Ahaṃ kho pana moggallāna parisuddhasīlo samāno parisuddhasīlomhīti paṭijānāmi
    parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti. Na ca maṃ sāvakā sīlato rakkhantī. Na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi. Parisuddhājīvo samāno " parisuddhājivomhīti paṭijānāmi parisuddho me ājivo pariyodāto
    asaṅkiliṭṭho"ti. Na ca maṃ sāvakā ājīvato rakkhanti. Na cāhaṃ sāvakehi ājīvato rakkhaṃ paccāsiṃsāmi. Parisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāmi parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhāti. Na ca maṃ sāvakā dhammadesanato rakkhanti. Na cāhaṃ sāvakehi dhammadesanato rakkhaṃ paccāsiṃsāmi. Parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāmi parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti. Na ca maṃ sāvakā veyyākaraṇato rakkhanti. Na cāhaṃ sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsāmi.  Parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti. Paṭijānāmi parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti. Na ca maṃ sāvakā ñāṇadassanato rakkhanti, na 'cāhaṃ sāvakehi' rakkhaṃ paccāsiṃsāmīti.

  11. Atha kho bhagavā kosambiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

    Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: " devadattassa bhante ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyatī"ti.

    [BJT Page 268] [\x 268/]

    "Mā bhikkhave devadattassa lābhasakkārasilokaṃ pihayittha, yāvakīvañca bhikkhave devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ [PTS Page 188] [\q 188/] gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati. Hāni yeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuddhi.

    Seyyathāpi bhikkhave caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ. Evaṃ hi so bhikkhave kukkuro bhiyyosomattāya caṇḍataro assa. Evameva kho bhikkhave yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuddhi. Attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

    Seyyathāpi bhikkhave kadalī attavadhāya phalaṃ deti. Parābhavāya phalaṃ deti. Evameva kho bhikkave attavadhāya devadattassa lābhasakkārasiloko udapādi.

    Seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

    Seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

    Seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādī'ti.

    Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ,
    Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathāti.
    Paṭhamaka bhāṇavāraṃ.

    [BJT Page 270] [\x 270/]

  12. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti sarājikāya. Atha kho devadatto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:

    'Jiṇṇo'dāni bhante bhagavā vuddho mahallako addhagato vayo anuppatto. Appossukko' dāni bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto virahatu mamaṃ bhikkhusaṅghaṃ nissajjatu, ahaṃ bhikkhusaṅghaṃ pariharissāmi"ti.

    "Alaṃ devadatta, mā te rucci bhikkhusaṅghaṃ pariharitunti"

    Dutiyampi kho devadatto bhagavantaṃ etadavoca: jiṇṇo'dāni bhante bhagavā vuddho mahallako addhagato vayo anuppatto. Appossukko'dāni bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mamaṃ bhikkhusaṅghaṃ nissajjatu, ahaṃ bhikkhusaṅghaṃ pariharissāmī"ti.

    Tatiyampi kho devadatto bhagavantaṃ etadavoca: jiṇṇo'dāni bhante bhagavā vuddho mahallako addhagato vayo anuppatto. Appossukko'dāni bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mamaṃ bhikkhusaṅghaṃ nissajjatu, ahaṃ bhikkhusaṅghaṃ pariharissāmī"ti.

    "Sāriputta moggallānānampi kho ahaṃ devadatta bhikkhusaṅghaṃ na nissajjeyyaṃ, kimpana tuyhaṃ chavassa kheḷāsakassā"ti.

    Atha kho devadatto "sarājikāya [PTS Page 189] [\q 189/] maṃ bhagavā parisāya, kheḷāsakavādena apasādeti. Sāriputtamoggallāne va ukkaṃsatī"ti kupito anattamano bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

    Ayaṃ carahi devadattassa bhagavati paṭhamo āghāto ahosi.

    [BJT Page 272] [\x 272/]

  13. Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṅgho devadattassa rājagahe pakāsanīyakammaṃ karotu: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya' na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto 'va tena daṭṭhabboti.

    "Evañca pana bhikkhave kātabbaṃ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho devadattassa rājagahe pakāsanīyakammaṃ kareyya: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto'va tena daṭṭhabboti. Esā ñatti.

    Suṇātu me bhante saṅgho devadattassa rājagahe pakāsanīyakammaṃ karoti: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto'va tena daṭṭhabboti. Yassāyasmato khamati devadattassa rājagahe pakāsanīyassa kammassa karaṇaṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto va tena daṭṭhabboti, so tuṇhassa yassa nakkhamati so bhāseyya.

    Kataṃ saṅghena devadattassa rājagahe pakāsanīyakammaṃ 'pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto va tena daṭṭhabbo'ti, khamati saṅghassa tasmā
    tuṇhī. Evametaṃ dhārayāmīti.

  14. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: " tena hi tvaṃ sāriputta devadattaṃ rājagahe pakāsehī"ti.

    "Pubbe mayā bhante devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto mahānubhāvo godhiputto"ti. Kathāhaṃ devadattaṃ rājagahe pakāsemī?Ti.

    [BJT Page 274] [\x 274/]

    "Nanu tayā sāriputta, bhūtoyeva devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto mahānubhāvo godhiputto"ti.

    "Evaṃ bhante"

    "Evameva kho tvaṃ sāriputta bhūtaññeva devadattaṃ rājagahe pakāsehī"ti.

    "Evaṃ bhante"ti kho āyasmā sāriputto bhagavato paccassosi.

    Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṅgho sāriputtaṃ sammannatu devadattaṃ rājagahe pakāsetuṃ: 'pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti evañca pana bhikkhave sammannitabbo: paṭhamaṃ sāriputto yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    "Suṇātu me bhante saṅgho: yadi saṅghassa pattakallaṃ saṅgho āyasmantaṃ sāriputtaṃ [PTS Page 190] [\q 190/] sammanneyya devadattaṃ rājagahe pakāsetuṃ: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na tena buddho
    vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti. Esā ñatati.

    Suṇātu me bhante saṅgho: saṅgho āyasmantaṃ sāriputtaṃ sammannati devadattaṃ rājagahe pakāsetu: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadattova tena daṭṭhabboti. Yassāyasmato khamati āyasmato sāriputtassa sammati devadattaṃ rājagahe pakāsetuṃ: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Sammato saṅghena āyasmā sāriputto devadattaṃ rājagahe pakāsetuṃ: pubbe devadattassa aññā pakati ahosi idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti. Khamati saṅghassa.

    Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    [BJT Page 276] [\x 276/]

    Sammato ca kho āyasmā sāriputto sambahulehi bhikkhūhi saddhiṃ rājagahaṃ pavisitvā devadattaṃ rājagahe pakāsesi: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaṃsu: usūyakā ime samaṇā sakyaputtiyā devadattassa lābhasakkāraṃ usūyantīti. Ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te evamāhaṃsu: na kho idaṃ orakaṃ bhavissati - yathā bhagavā devadattaṃ rājagahe pakāsāpetīti.

  15. Atha kho devadatto yena ajātasattu kumāro tenupasaṅkami. Upasaṅkamitvā ajātasattuṃ kumāraṃ etadavoca " pubbe kho kumāra manussā dīghāyukā' etarahi appāyukā. hānaṃ kho panetaṃ vijjati yaṃ tvaṃ kumāro'va samāno kālaṃ kāreyyāsi. Tena hi tvaṃ kumāra, pitaraṃ
    hantvā rājā hohi. Ahaṃ bhagavantaṃ hantvā buddho bhavissāmīti.

    Atha kho ajātasattu kumāro ayyo kho devadatto mahiddhiko mahānubhāvo. Jāneyyāpi ayyo devadattoti ūruyā potthanikaṃ1 bandhitvā divādivassa bhīto ubbiggo ussaṅki utrasto sahasā antepuraṃ pāvisi addasāsuṃ kho antepure upacārakā mahāmattā ajātasattuṃ kumāraṃ divā
    divassa bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ sahasā antepuraṃ pavisantaṃ. Disvāna aggahesuṃ, te vicinantā ūruyā potthanikaṃ baddhaṃ disvāna ajātasattuṃ kumāraṃ etadavocuṃ: 'kiṃ tvaṃ kumāra kattukāmo'sī?Ti.

    "Pitaramhi hantukāmo"ti.
    "Kenāsi ussāhito?"Ti.
    "Ayyena devadattenā"ti.

    Ekacce mahāmattā evaṃ matiṃ akaṃsu: " kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbā"ti.

    1. Potthaniyaṃ-sīmu.

    [BJT Page 278] [\x 278/]

    Ekacce mahāmattā evaṃ matiṃ akaṃsu: " na bhikkhu hantabbā, na bhikkhu kiñci aparajjhanti. Kumāro ca hantabbo devadatto cā"ti.

    Ekacce mahāmattā evaṃ matiṃ akaṃsu: "na kumāro ca hantabbo na devadatto, na bhikkhū hantabbā. Rañño ārocetabbaṃ. Yathā rājā vakkhati tathā karissāmā"ti.

    Atha kho te mahāmattā ajātasattuṃ kumāraṃ ādāya yena rājā māgadho seniyo bimbisāro [PTS Page 191] [\q 191/] tenupasaṅkamiṃsu. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ.

    "Kathaṃ bhaṇe mahāmattehi mati katā?"Ti.

    "Ekacce deva mahāmattā evaṃ matiṃ akaṃsu, kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbāti. Ekacce mahāmattā evaṃ matiṃ akaṃsu: na bhikkhu hantabbā na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo devadatto cāti. Ekacce mahāmaccā evaṃ matiṃ akaṃsu: na kumāro hantabbo na devadatto na bhikkhū hantabbā. Rañño ārocetabbaṃ yathā rājā vakkhati tathā karissāmā"ti. "Kiṃ bhaṇe karissati buddho vā dhammo vā saṅgho vā? Nanu bhagavatā paṭigacceva devadatto rājagahe pakāsāpito: pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ
    devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena uṭṭhabbo"ti. Tattha ye te mahāmattā evaṃ matiṃ akaṃsu: " kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbā"ti te abhabbe akāsi. Ye te mahāmattā evaṃ matiṃ akaṃsu: 'na bhikkhū hantabbā na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo devadatto cā'ti, te nīce ṭhāne ṭhapesi. Ye te mahāmattā evaṃ matiṃ akaṃsu: 'na kumāro ca hantabbo na devadatto na bhikkhū hantabbā. Rañño ārocetabbaṃ, yathā rājā vakkhati tathā karissāmā"ti te ucce ṭhāne ṭhapesi.

    Atha kho rājā māgadho seniyo bimbisāro ajātasattuṃ kumāraṃ etadavoca: " kissa maṃ tvaṃ kumāra hattukāmo'si"ti "rajjenamhi deva atthiko"ti.

    "Sace kho tvaṃ kumāra rajjena atthiko etaṃ te rajjanti". Ajātasattussa kumārassa rajjaṃ niyyādesi.

    [BJT Page 280] [\x 280/]

  16. Atha kho devadatto yena ajātasattu kumāro tenupasaṅkami. Upasaṅkamitvā ajātasattuṃ kumāraṃ etadavoca: purise mahārāja āṇāpehi: ye samaṇaṃ gotamaṃ jīvitā voropessantī"ti. Atha kho ajātasattu kumāro manusse āṇāpesi: "yathā bhaṇe ayyo devadatto āha, tathā karothā"ti.

    Atha kho devadatto ekaṃ purisaṃ āṇāpesi: " gacchāvuso amukasmiṃ okāse samaṇo gotamo viharati. Taṃ jīvitā voropetvā iminā maggena āgacchā"ti. Tasmiṃ magge dve purise ṭhapesi:

    " yo iminā maggena eko puriso āgacchati, taṃ jīvitā voropetvā iminā maggena āgacchathā"ti, tasmiṃ magge cattāro purise ṭhapesi: " ye iminā maggena dve purisā āgacchanti, te [PTS Page 192] [\q 192/] jīvitā voropetvā iminā maggena āgacchathā"ti. Tasmiṃ magge aṭṭhapurise ṭhapesi: " ye iminā maggena cattāro purisā āgacchanti, te jīvitā voropetvā iminā maggena āgacchathā"ti. Tasmiṃ magge soḷasa purise ṭhapesi: "ye iminā maggena aṭṭha purisā āgacchanti, te jīvitā voropetvā āgacchathā"ti.

    Atha kho so eko puriso asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato avidūre tato ubbiggo ussaṅkī utrasto patthaddhena kāyena aṭṭhāsi. Addasā kho bhagavatā taṃ purisaṃ bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ patthaddhena kāyena ṭhitaṃ. Disvāna taṃ purisaṃ etadavoca: ehi āvuso mā bhāyiti.

    Atha kho so puriso asicammaṃ ekamantaṃ karitvā dhanukalāpaṃ nikkhipitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca:

    " accayo maṃ bhante accagamā yathābalāṃ yathāmūḷhaṃ yathā akusalaṃ, yohaṃ duṭṭhacitto vadhakacitto idhūpasaṅkanto. Tassa me bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā"ti.

    "Taggha tvaṃ āvuso accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ duṭṭhacitto vadhakacitto idhūpasaṅkanto. Yato ca kho tvaṃ āvuso accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. Vuddhi hesā āvuso ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatī"ti.

    1. Kareyyathāti-machasaṃ
    2. Paṭiggaṇhātu- machasaṃ
    3. Anupubbikathaṃ-machasaṃ.

    [BJT Page 282] [\x 282/]

    Atha kho bhagavā tassa purisassa ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi taṃ purisaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagataṃ kāḷakaṃ sammadeva rajanaṃ patigaṇheyya evameva tassa purisassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.

    Atha kho so puriso diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
    telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā
    anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ [PTS Page 193] [\q 193/] saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Atha kho bhagavā taṃ purisaṃ etadavoca: mā kho tvaṃ āvuso iminā maggena gaccha. Iminā maggena gacchāhīti aññena maggena uyyojesi.

  17. Atha kho te dve purisā kinnu kho so eko puriso cirena āgacchatīti paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ, disvāna yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā ānupubbīkathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi tesaṃ purisānaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ
    maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagataṃ kāḷakaṃ sammadeva rajanaṃ patigaṇheyya evameva tesaṃ purisānaṃ tesu yeva āsanesu virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.

    Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṃ etadavocuṃ: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
    telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā
    anekapariyāyena dhammo pakāsito. Etemayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate"ti

    Atha kho bhagavā te purise etadavoca: "mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchathā"ti añañena maggena uyyojesi.

    [BJT Page 284] [\x 284/]

    Atha kho te cattāro purisā kinnu kho te dve purisā cirena āgacchantīti paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ, disvāna yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā ānupubbīkathaṃ kathesi atha kho bhagavā cattāro purisassa ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi tesaṃ purisānaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagataṃ kāḷakaṃ sammadeva rajanaṃ patigaṇheyya evameva tesaṃ purisānaṃ tasmiṃ yeva āsanesu virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.

    Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṃ etadavocuṃ: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate"ti.

    Atha kho bhagavā te purise etadavoca "mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchāthā"ti aññena maggena
    uyyojesi.

    Atha kho te aṭṭhapurisā kinnu kho te cattāro purisā cirena āgacchatīti paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā ānupubbīkathaṃ kathesi.Seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ
    kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi tesaṃ purisānaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ.Atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi. Dukkhaṃ samudayaṃ nirodhaṃ
    maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya evameva tesaṃ purisānaṃ tesuyeva āsanesu virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.

    Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṃ etadavocuṃ: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷahassa vā maggaṃ ācikkeyya andhakāre vā
    telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā
    anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

    Atha kho bhagavā te purise etadavoca: mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchathāti aññena maggena uyyojesi.

    Atha kho te soḷasa purisā kinnu kho te aṭṭha purisā cirena āgacchatī"ti paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ, disvāna yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ
    kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi tesaṃ purisānaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ
    maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagataṃ kāḷakaṃ sammadeva rajanaṃ patigaṇheyya evameva tesaṃ purisānaṃ tesu yeva āsanesu virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.

    Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṃ etadavocuṃ: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷahassa vā maggaṃ ācikkeyya andhakāre vā
    telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā
    anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate"ti

    Atha kho bhagavā te purise etadavoca: "mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchathā"ti aññena maggena uyyojesi.

    Atha kho so eko puriso yena devadatto tenupasaṅkami. Upasaṅkamitvā devadattaṃ etadavoca: " nāhambhante sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ. Mahiddhiko so bhagavā mahānubhāvo"ti.

    "Alaṃ āvuso mā kho tvaṃ samaṇaṃ gotamaṃ jīvitā voropesi ahameva samaṇaṃ gotamaṃ jīvitā voropessāmi. "

    [BJT Page 286] [\x 286/]

  18. Tena kho pana samayena bhagavā gijjhakūṭassa pabbatassa pacchāyāyaṃ caṅkamati. Atha kho devadatto gijjhakūṭaṃ pabbataṃ abhiruhitvā1 mahatiṃ silaṃ pavijjhi 'imāya samaṇaṃ gotamaṃ jīvitā voropessāmī'ti. Dve pabbatakūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu. Tato papaṭikā uppatitvā bhagavato pāde ruhiraṃ uppādesi.

    Atha kho bhagavā uddhaṃ ulloketvā devadattaṃ etadavoca: " bahu tayā moghapurisa apuññaṃ pasutaṃ yaṃ tvaṃ duṭṭhacitto vadhakacitto tathāgatassa ruhiraṃ uppādesī"ti.

    Atha kho bhagavā bhikkhū āmantesi: " idaṃ bhikkhave devadattena paṭhamaṃ ānantariyakammaṃ upacitaṃ yaṃ duṭṭhacittena vadhakacittena tathāgatassa ruhiraṃ uppāditanti.

    Assosuṃ [PTS Page 194] [\q 194/] kho bhikkhū " devadattena kira bhagavato vadho payutto"ti. Te ca bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā. Assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ sajjhāyasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi: kinnu kho
    so ānanda uccāsaddo mahāsaddo sajjhāyasaddoti.

    Assosuṃ kho bhante bhikkhū' devadattena kira bhagavato vadho payutto'ti. Te'dha bhante bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā, so eso bhagavā uccāsaddo mahāsaddo sajjhāyasaddo"ti.

    "Tenahānanda mama vacanena te bhikkhū āmantehi: " satthā āyasmante āmantetī"ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: " satthā āyasmante āmantetī"ti.

    "Evamāvuso"ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

    Ekamantaṃ nisinne kho te bhikkhu bhagavā etadavoca:

    1. Āruhitvā-machasaṃ

    [BJT Page 288] [\x 288/]

  19. " Aṭṭhānametaṃ bhikkhave anavakāso yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā. Parinibbāyantī. "

    "Pañcime bhikkhave satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca: idha bhikkhave ekacco satthā aparisuddhasīlo samāno " parisuddhasīlomhī"ti paṭijānāti "parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti". Tamenaṃ sāvakā evaṃ jānanti: "ayaṃ kho bhavaṃ satthā
    aparisuddhasīlo samāno " parisuddhasīlomhī"ti paṭijānāti

    "Parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti". Mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ taṃ mayaṃ tena samudācareyyāma, sammannati kho pana
    cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumo'va tena paññāyissatīti. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā sīlato rakkhanti. Evarupo ca pana satthā sāvakehi sīlako rakkhaṃ paccāsiṃsiti.

    Puna ca paraṃ bhikkhave idhekacco satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti "parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti. " Tamenaṃ sāvakā evaṃ jānanti: "ayaṃ kho bhavaṃ satthā aparisuddhājīvo samānoparisuddhājīvomhīti. Paṭijānāti "parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti". Mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ taṃ mayaṃ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumo'va tena paññāyissatīti. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā ājīvato rakkhanti. Evarupo ca pana satthā ājīvato rakkhaṃ paccāsiṃsiti.

    Puna ca paraṃ bhikkhave idhekacco satthā aparisuddhadhammadesano samāno parisuddhadhammedesanomhīti paṭijānāti "parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti". Tamenaṃ sāvakā evaṃ jānanti: " ayaṃ kho bhavaṃ satthā aparisuddhadhammadesano samāno " aparisuddhadhammedesanomhīti paṭijānāti "parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti". Mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ taṃ mayaṃ tena
    samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumo'va tena paññāyissatīti. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā dhammadesanato rakkhanti. Evarupo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsiti.

    Puna ca paraṃ bhikkhave idhekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti "parisuddhaṃ me veyyākaraṇo pariyodātaṃ asaṃkiliṭṭhanti". Tamenaṃ sāvakā evaṃ jānanti: " ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo samāno " parisuddhaveyyākaraṇomhi"ti paṭinānāti "parisuddhaṃ me veyyākaraṇato pariyodātaṃ asaṃkiliṭṭhanti". Mayañceva kho pana gihīnaṃ āroceyyāma
    nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ taṃ mayaṃ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumo'va tena paññāyissatīti. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā veyyākaraṇato rakkhanti. Evarupo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsiti.

    Puna ca paraṃ bhikkhave idhekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti "parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti". Tamenaṃ sāvakā evaṃ jānanti: "ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno"parisuddhasīlomhī"ti paṭijānāti "parisuddhaṃ me ñāṇadassa no pariyodātaṃ asaṃkiliṭṭhanti". Mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ taṃ mayaṃ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumo'va tena paññāyissatīti. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā ñāṇadassanato rakkhanti. Evarupo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati. Ime kho bhikkhave pañca satthāro santo saṃvijjamānā lokasmiṃ.

    [BJT Page 290] [\x 290/]

    Ahaṃ kho pana bhikkhave parisuddhasīlo samāno parisuddhasīlomhiti paṭijānāmi parisuddhaṃ me sīla pariyodātaṃ asaṃkiliṭṭhanti. Na ca maṃ sāvakā sīlato rakkhanti, nacāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi.

    Ahaṃ kho pana bhikkhave parisuddhājīvo samāno parisuddhājīvomhiti paṭijānāmi parisuddhā me ājīvo pariyodāto asaṃkiliṭṭhoti. Na ca maṃ sāvakā ājīvato rakkhanti, nacāhaṃ sāvakehi ājīvato rakkhaṃ paccāsiṃsāmi.

    Ahaṃ kho pana bhikkhave parisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāmi parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhāti. Na ca maṃ sāvakā dhammadesanato rakkhanti. Na cāhaṃ sāvakehi dhammadesanato rakkhaṃ paccāsiṃsāmi.

    Ahaṃ kho pana bhikkhave parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāmi parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭhanti. Na ca maṃ sāvakā veyyākaraṇato rakkhanti. Na cāhaṃ sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsāmi.

    Ahaṃ kho pana bhikkhave parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāmi. Parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhanti na ca maṃ sāvakā ñāṇadassanato rakkhanti. Na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmi. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya,
    anupakkamena bhikkhave tathāgatā parinibbāyanti.

    Gacchatha tumhe bhikkhave yathāvihāraṃ. Arakkhiyā bhikkhave tathāgatā"ti.

    [BJT Page 292] [\x 292/]

  20. Tena kho pana samayena rājagahe nālāgiri nāma hatthi caṇḍo hoti manussaghātako. Atha kho devadatto rājagahaṃ pavisitvā hatthisālaṃ gantvā hatthibhaṇḍe etadavoca: " mayaṃ kho bhaṇe rājañātakā nāma paṭibalā nīcaṭṭhānīyaṃ ucceṭhāne ṭhapetuṃ, bhattampi vetanampi vaḍḍhāpetuṃ. Tena hi bhaṇe yadā samaṇo gotamo imaṃ racchaṃ paṭipanno
    hoti tadā imaṃ nālāgiriṃ hatthiṃ muñcitvā imaṃ racchaṃ paṭipādethā"ti. "Evaṃ bhante"ti kho te hatthibhaṇḍā devadattassa paccassosuṃ.

    Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi [PTS Page 195] [\q 195/] saddhiṃ rājagahaṃ piṇḍāya pāvisi. Atha kho bhagavā taṃ racchaṃ paṭipajji. Addasāsuṃ kho te hatthibhaṇḍā bhagavantaṃ taṃ racchaṃ paṭipannaṃ, disvāna nālāgiriṃ hatthiṃ muñcitvā taṃ racchaṃ paṭipādesuṃ. Addasā kho nālāgiri hatthi
    bhagavantaṃ dūrato'va āgacchantaṃ, disvāna soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo yena bhagavā tena abhidhāvi. Addasāsuṃ kho te bhikkhū nālāgiriṃ hatthiṃ dūratova āgacchannaṃ, disvāna bhagavantaṃ etadavocuṃ: "ayaṃ bhante nālāgiri hatthi caṇḍo manussaghātako imaṃ
    racchaṃ paṭipanno. Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti. " Āgacchatha bhikkhave, mā bhāyittha. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyantī"ti.

    Dutiyampi kho te bhikkhū nālāgiriṃ hatthiṃ dūratova āgacchannaṃ, disvāna bhagavantaṃ etadavocuṃ: "ayaṃ bhante nālāgiri hatthi caṇḍo manussaghātako imaṃ racchaṃ paṭipanno. Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti.

    Tatiyampi kho te bhikkhū nālāgiriṃ hatthiṃ dūratova āgacchannaṃ, disvāna bhagavantaṃ etadavocuṃ: "ayaṃ bhante nālāgiri hatthi caṇḍo manussaghātako imaṃ racchaṃ paṭipanno. Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti.

    "Āgacchatha bhikkhave, mā hāyittha, aṭṭhānametaṃ bhikkhave anavakāso yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena bhikkhave tathāgatā parinibbāyantī"ti.

  21. Tena kho pana samayena manussā pāsādesupi hammiyesupi chadanesupi ārūḷhā acchanti. Tattha ye te manussā assaddhā appasantā dubbuddhino te evamāhaṃsu: "abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyissatī"ti. Ye pana manussā saddhā pasannā paṇḍitā buddhimanto te evamāhaṃsu: " cirassaṃ vata bho nāgo nāgena saṅgāmessatī"ti.

    [BJT Page 294] [\x 294/]

    Atha kho bhagavā nālāgiriṃ hatthiṃ mettena cittena eri. Atha kho nālāgiri hatthi bhagavatā mettena cittena phuṭo soṇḍaṃ oropetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato purato aṭṭhāsi. Atha kho bhagavā dakkhiṇena hatthena nālāgirissa hatthissa kumbhaṃ parāmasanto nālāgiriṃ hatthiṃ gāthāhi ajjhabhāsi:

    "Mā kuñjara nāgamāsado dukkhaṃ hi kuñjara nāgamāsado,
    Na hi nāgahatassa kuñjara sugati hoti ito paraṃ yato.

    Mā ca mado mā ca pamādo na hi pamattā sugatiṃ vajanti.
    Tena tvaññeva tathā karissasī yena tvaṃ sugatiṃ gamissasī"ti.

    Atha kho nālāgiri hatthi soṇḍāya bhagavato pādapaṃsūni gahetvā upari muddhani ākiritvā patikuṭito paṭisakki yāva bhagavantaṃ addakkhi. Atha kho nālāgiri hatthi hatthisālaṃ gantvā sake ṭhāne aṭṭhāsi. Tathā danto ca [PTS Page 196] [\q 196/] pana nālāgiri hatthi ahosi. Tena kho pana samayena manussā imaṃ gāthaṃ gāyanti.

    Daṇḍeneke damayanti aṃkusehi kasāhi ca
    Adaṇḍena asatthena nāgo danto mahesināti.

    Manussā ujjhāyanti khīyanti vipācentifa " yāva pāpo ayaṃ devadatto alakkhiko yatra hi nāma samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vadhāya parakkamissatī"ti.

    Devadattassa lābhasakkāro parihāyi. Bhagavato ca lābhasakkāro abhivaḍḍhi.

  22. Tena kho pana samayena devadatto parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati. Manussā ujjhāyantī khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti, kassa sampannaṃ na manāpaṃ, kassa sādu na ruccati"ti.

    [BJT Page 296] [\x 296/]

    Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyannānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācentī: " kathaṃ hi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatī"ti.

    Bhikkhū bhagavato etamatthaṃ ārocasuṃ

    "Saccaṃ kira tvaṃ devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñjasī?"Ti. Saccaṃ bhagavā"

    Vigarahi buddho bhagavā. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    "Tena hi bhikkhave bhikkhūnaṃ kulesu tikabhojanaṃ paññāpessāmi tayo atthavase paṭicca dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, mā pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyuṃ kulānuddayāya ca. Gaṇabhojane yathādhammo kāretabbo"ti.

  23. Atha kho devadatto yena kokāliko kaṭamorakatisso khaṇḍadeviyā putto samuddadatto tenupasaṅkami. Upasaṅkamitvā kokālikaṃ kaṭamorakatissaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ etadavoca: " etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti. "

    Evaṃ vutte kokāliko devadattaṃ etadavoca: " samaṇo kho āvuso gotamo mahiddhiko mahānubhāvo. Kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti. "

    "Etha, mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañcavatthūnī yācissāma: bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa [PTS Page 197] [\q 197/] sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa

    [BJT Page 298] [\x 298/]

    Vaṇṇavādī, imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya saṃvattanti.

    Sādhu bhante bhikkhū yāvajīvaṃ āraññikā assu. Yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ piṇḍapātikā assu. Yo nimantanaṃ sādiyeyya, vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ paṃsukulikā assu. Yo gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ rukkhamūlikā assu. Yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ macchamaṃsaṃ nakhādeyyuṃ yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyya"ti.

    "Imāni pañca vatthūni samaṇo gotamo nānujānissati. Te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmā"ti.

    "Sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuṃ cakkabhedo, lūkhappasannā hi āvuso manussā"ti.

  24. Atha kho devadatto sapariso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca:

    "Bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikasasa apacayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya saṃvattanti.

    [BJT Page 300] [\x 300/]

    "Sādhu bhante bhikkhū yāvajīvaṃ āraññikā1 assu, yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya

    Yāvajīvaṃ paṃsukulikā assu, ye gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phūseyyā"ti.

    "Alaṃ devadatta. Yo icchati āraññiko hotu, yo icchati gāmante viharatu".

    Yo icchati piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu.

    Yo icchati paṃsukuliko hotu, yo icchati gahapaticīvaraṃ sādiyatu.

    Aṭṭha māse kho mayā devadatta rukkhamūlasenāsanaṃ anuññataṃ, anuññātaṃ tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ asutaṃ aparisaṅkītantī".

  25. Atha kho devadatto 'na bhagavā imāni pañca vatthūni anujānātī'ti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho devadatto sapariso rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi

    1. Āraññako-sī.

    [BJT Page 302] [\x 302/]

    "Mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācimha: bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādi imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya vaṇṇavādī.
    Imāni bhante pañca vatthuni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya viriyārambhāya saṃvattanti.

    Sādhu bhante bhikkhū yāvajīvaṃ āraññikā assu. Yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ piṇḍapātikā assu. Yo nimantanaṃ sādiyeyya, vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ paṃsukulikā assu. Yo gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ rukkhamūlikā assu. Yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā"ti.

    "Imāni pañca vatthūni samaṇo gotamo nānujānāti. Te mayaṃ imehi pañcahi vatthūhi samādāya vattāmā"ti.

    Tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaṃsu: " ime kho samaṇā1 dhūtā sallekhavuttino. Samaṇo pana gotamo bāhuliko bāhullāya cetetī"ti. Ye pana te manussā [PTS Page 199] [\q 199/] saddhā pasannā paṇḍitā buddhimanto teujjhāyanti khīyanti vipācenti: "kathaṃ hī nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyā"ti.

  26. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ devadatta saṅghabhedāya parakkamasi cakkabhedāyā"ti.

    "Saccaṃ bhagavā".

    "Alaṃ devadatta. Mā te rucci saṅghabhedo. Garuko kho devadatta saṅghabhedo. Yo kho devadatta samaggaṃ saṅghaṃ bhindati, kappaṭṭhitikaṃ kibbisaṃ pasavati, kappaṃ nirayamhi paccati. Yo ca kho devadatta bhinnaṃ saṅghaṃ samaggaṃ karoti, brahmaṃ puññaṃ pasavati,
    kappaṃ saggamhi modati. Alaṃ devadatta. Mā te rucci saṅghabhedo. Garukā kho devadatta saṅghabhedo"ti.

    1. Samaṇā sakyaputtiyā-sīmu.

    [BJT Page 304] [\x 304/]

    Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ. Disvāna yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca:
    "ajjatagge dānāhaṃ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaṃ karissāmi, saṅghakammaṃ karissāmī"ti.

    Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Addasā kho maṃ bhante devadatto rājagahe piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ etadavoca: "ajjatagge dānāhaṃ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaṃ karissāmi, saṅghakammaṃ karissāmī"ti. Ajja bhante devadatto saṅghaṃ bhindissatī"ti.

    Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

    Sukaraṃ sādhunā sādhu sādhu pāpena dukkaraṃ,
    Pāpaṃ pāpena sukaraṃ pāpamariyehi dukkaranti.

    Dutiyaṃ bhāṇavāraṃ

    [BJT Page 306] [\x 306/]

  1. Atha kho devadatto tadahuposathe uṭṭhāyāsanā salākaṃ gāhesi. "Mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācimha:

    "Bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikasasa apacayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya saṃvattanti.

    "Sādhu bhante bhikkhū yāvajīvaṃ āraññikā1 assu, yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya

    Yāvajīvaṃ paṃsukulikā assu, ye gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya.

    Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phūseyyā"ti. Imāni pañca vatthūni samaṇo gotamo nānujānāti. Te mayaṃ imehi pañcahi vatthūhi samādāya vattāma. Yassāyasmato imāni pañca vatthūnī khamantī1 so salākaṃ gaṇhātū"ti.

    Tena kho pana samayena vesālikā vajjīputtakā pañcamattāni bhikkhūsatāni navakā ceva honti appakataññuno ca. Te 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti' salākaṃ gaṇhiṃsu.

    Atha kho devadatto saṅghaṃ bhinditvā pañcamattāni bhikkhūsatāni ādāya yena gayāsīsaṃ tena pakkāmi.

    Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "devadatto bhante saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkanto"ti.

    "Na hi nāma tumhākaṃ sāriputtā tesu navakesu bhikkhūsu kāruññampi bhavissati. Gacchatha tumhe sāriputtā, purā te bhikkhū anayavyasanaṃ āpajjantī"ti. "Evaṃ bhante"ti kho sāriputta moggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena gayāsīsaṃ tena pakkamiṃsu.

    1. Khamati-vi.

    [BJT Page 308] [\x 308/]

    Tena kho pana samayena aññataro bhikkhū bhagavato avidure rodamāno ṭhito hoti. Atha kho bhagavā taṃ bhikkhuṃ etadavoca: "kissa tvaṃ bhikkhu rodasī"ti.

    "Yepi te bhante bhagavato aggasāvakā sāriputta moggallānā tepi devadattassa santike gacchanti, devadattassa dhammaṃ rocentā"ti.

    "Aṭṭhānametaṃ bhikkhu anavakāso yaṃ sāriputtamoggallānā devadattassa dhammaṃ roceyyuṃ. Api ca te gatā bhikkhūnaṃ saññattiyā"ti.

  2. Tena kho pana samayena devadatto mahatiyā parisāya parivuto dhammaṃ desento hoti. Addasā kho devadatto sāriputta moggallāne dūrato va āgacchante. Disvāna bhikkhū āmantesi. "Passatha bhikkhave yāva svākkhāto mayā dhammo, yepi te samaṇassa gotamassa aggasāvakā sāriputtamoggallānā tepi mama santike āgacchanti, mama dhammaṃ rocentā"ti. Evaṃ vutte kokāliko devadattaṃ etadavoca: " mā āvuso devadatta sāriputtamoggallāne vissasi. Pāpicchā sāriputtamoggallānā [PTS Page 200] [\q 200/] pāpikānaṃ icchānaṃ vasaṃgatā"ti.

    "Alaṃ āvuso. Svāgataṃ tesaṃ yato me dhammaṃ rocentī"ti.

    Atha kho devadatto āyasmantaṃ sāriputtaṃ upaḍḍhāsanena nimantesi: "ehāvuso sāriputta idha nisīdāhī"ti.

    "Alaṃ āvuso"ti kho āyasmā sāriputto aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Āyasmāpi kho mahāmoggallāno aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

    Atha kho devadatto bahudevarattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ sāriputtaṃ ajjhesi: "vigatathīnamiddho kho āvuso sāriputta bhikkhūsaṅgho. Paṭibhātu taṃ āvuso sāriputta bhikkhūnaṃ dhammīkathā. Piṭṭhi me āgilāyati. Tamhaṃ āyamissāmi"ti. "Evamāvuso"ti kho āyasmā sāriputto devadattassa paccassosi.

    Atha kho devadatto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhīṇena passena seyyaṃ kappesi. Tassa kilamantassa muṭṭhassatissa asampajānassa muhutteneva1 niddā okkami.

    1. Muhuttakeneva-machasaṃ

    [BJT Page 310] [\x 310/]

    Atha kho āyasmā sāriputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi, anusāsi. Āyasmā mahāmoggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi, anusāsi. Atha kho tesaṃ bhikkhūnaṃ āyasmatā sāriputtena ādesanāpāṭihāriyānusāsaniyā āyasmatā mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci
    samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti".

    Atha kho āyasmā sāriputto bhikkhū āmantesi: "gacchāma mayaṃ āvuso bhagavato santike. Yo tassa bhagavato dhammaṃ roceti so āgacchatū"ti. Atha kho sāriputtamoggallānā tāni pañca bhikkhūsatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu. Atha kho kokāliko devadattaṃ uṭṭhāpesi: uṭṭhehi āvuso devadatta. Nītā te bhikkhū sāriputtamoggallānehi. Nanu tvaṃ āvuso devadatta mayā vutto 'mā āvuso devadatta, sāriputta moggallāne vissasi. Pāpicchā sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃgatā'ti. ? Atha kho devadattassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi.

  3. Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto [PTS Page 201] [\q 201/] bhagavantaṃ etadavoca: "sādhu bhante bhedakānuvattakā bhikkhū puna upasampajjeyyunti".

    "Alaṃ sāriputta. Mā te rucci bhedakānuvattakānaṃ bhikkhūnaṃ puna upasampadā. Tena hi tvaṃ sāriputta bhedakānuvattake bhikkhū thullaccayaṃ desāpehi".

    "Kathaṃ pana te sāriputta devadatto paṭipajjī"ti.

    " Yatheva bhante bhagavā bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā maṃ ajjhesati: " vigatathīnamiddho kho sāriputta bhikkhusaṅgho, paṭibhātu taṃ sāriputta bhikkhūnaṃ dhammi kathā. Piṭṭhi me āgilāyati. Tamahaṃ āyamissāmī'ti. Evameva kho me bhante devadatto paṭipajji"ti.

    [BJT Page 312] [\x 312/]

    Atha kho bhagavā bhikkhū āmantesi: " bhūtapubbaṃ bhikkhave araññāyatane mahāsarasi. Taṃ nāgā upanissāya vihariṃsu. Te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbūhitvā suvikkhālitaṃ vikkhāletvā akaddamaṃ saṃkhāditvā ajjhoharanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca, na ca tato nidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tesaṃ yeva kho pana bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā bhiṃkachāpā te taṃ sarasiṃ ogāhetvā soṇaḍāya bhisamuḷālaṃ abbūhitvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ saṃkhāditvā ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Tato nidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Evameva kho bhikkhave devadatto mamānukubbaṃ kapaṇo marissatīti.

    Mahāvarāhassa mahiṃ vikubbato
    Bhisaṃ ghasānassa1 nadīsu jaggato,
    Bhiṃkova paṅkaṃ abhibhakkhayitvā
    Mamānukubbaṃ kapaṇo marissatī"ti.

  4. " Aṭṭhahi bhikkhave aṅgehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Katamehi aṭṭhahi: idha bhikkhave bhikkhu sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgato bhikkhū dūteyaṃ gantumarahati.

    " Aṭṭhahi bhikkhave aṅgehi samannāgato sāriputto dūteyyaṃ gantumarahati. Katamehi aṭṭhahi: idha bhikkhave sāriputto sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakāharako. [PTS Page 202] [\q 202/] imehi kho bhikkhave aṭṭhahaṅgehi samannāgato sāriputtetā dūteyaṃ gantumarahatī"ti.

    "Yo ce na byathatī2 patvā parisaṃ uggavādiniṃ
    Na ca hāpeti vacanaṃ na ca chādeti sāsanaṃ.
    Asandiddho ca akkhāti pucchito ca na kuppati
    Sa ve tādisako bhikkhu dūteyyaṃ gantumarahatī"ti.

    1. Ghasamānassa (kesuci)
    2. Vyādhati (sīmu)

    [BJT Page 314] [\x 314/]

    "Aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭhe atekiccho. Katamehi aṭṭhahi: lābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

    Alābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Yasena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

    Ayasena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sakkārena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

    Asakkārena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpicchatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

    Pāpamittatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

    Sādhu bhikkhave bhikkhū uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhū uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhū uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bikkhu uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.

    Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya.
    Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya.
    Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ yasaṃ abhibhuyya
    abhibhuyya vihareyya.
    Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya.
    Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya.
    Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya.
    Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya.
    Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. Bhikkhave uppannaṃ lābhaṃ anabhibhuyya anabhibhuyya viharato uppajjeyyuṃ vihareyya. Yaṃhi'ssa āsavā vighātapariḷāhā uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.

    Yaṃ hi'ssa bhikkhave uppannaṃ alābhaṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.
    Yaṃ hi'ssa bhikkhave uppannaṃ yasaṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.
    Yaṃ hi'ssa bhikkhave uppannaṃ ayasaṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.
    Yaṃ hi'ssa bhikkhave uppannaṃ sakkāraṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.
    Yaṃ hi'ssa bhikkhave uppannaṃ asakkāraṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.
    Yaṃ hi'ssa bhikkhave uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.
    Yaṃ hi'ssa āsavā vighātapariḷāhā uppannaṃ pāpamittataṃ anabhibhuyya anabhibhayya viharato uppajjeyyuṃ āsavā vighātapariḷāhā uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.

    Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya.
    Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya.
    Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya.
    Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya.
    Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya.
    Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya.
    Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya.
    Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.

    Tasmātiha bhikkhave uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma
    Tasmātiha bhikkhave uppannaṃ alābhaṃ abhibhuyya abhibhuyya viharissāma
    Tasmātiha bhikkhave uppannaṃ yasaṃ abhibhuyya abhibhuyya viharissāma
    Tasmātiha bhikkhave uppannaṃ ayasaṃ abhibhuyya abhibhuyya viharissāma
    Tasmātiha bhikkhave uppannaṃ sakkāraṃ abhibhuyya abhibhuyya viharissāma
    Tasmātiha bhikkhave uppannaṃ asakkāraṃ abhibhuyya abhibhuyya viharissāma
    Tasmātiha bhikkhave uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya viharissāma
    Tasmātiha bhikkhave uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmā'ti evaṃ hi vo bhikkhave sikkhitabbanti.

    [BJT Page 316] [\x 316/]

  5. "Tīhi bhikkhave asaddhammehī [PTS Page 203] [\q 203/] abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi tīhi: pāpicchatā pāpamittatā oramattakena visesādhigamena antarāvosānaṃ āpādi. Imehi kho bhikkhave tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho"ti.

    1. "Mā jātu koci lokasmiṃ pāpiccho udapajjatha,
    Tadaminā'pi1 vijānātha2 pāpicchānaṃ yathā gati.

    2. Paṇḍitoti samaññāto bhāvitattoti sammato,
    Jalaṃ'va yasasā aṭṭhā devadatto'ti me sutaṃ.

    3. So pamādamanuciṇṇo3 āsajja naṃ tathāgataṃ,
    Avīcinirayaṃ patto catudvāraṃ bhayānakaṃ

    4. Aduṭṭhassa hi yo dubbhe pāpakammaṃ akubbato
    Tameva pāpaṃ phusati duṭṭhavittaṃ anādaraṃ.

    5. Samuddaṃ visakumbhena yo maññeyya padūsituṃ.
    Na so tena padūseyya bhismā4hi udadhi mahā.

    6. Evameva tathāgataṃ yo vādenupahiṃsati
    Sammaggataṃ5 santacittaṃ vādo tamhi na rūbhati,

    7. Tādisaṃ mittaṃ kubbetha taṃ ca sevetha paṇḍito
    Yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇe"ti.

    1. Tadaminā-sīmu.
    2. Jānātha-machasaṃ, syā
    3. Pamādaṃ anuciṇṇo-machasaṃ
    4. Bhesmā-sīmu. Bhasmā- machasaṃ
    5. Sammāgataṃ-sīmu.

    [BJT Page 318] [\x 318/]

  6. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: " saṅgharāji saṅgharājī'ti bhante vuccati kittāvatā nu kho bhante saṅgharāji hoti no ca saṅghabhedo. Kittavatā ca pana saṅgharāji ceva hoti saṅghabhedo cā"ti.

    "Ekato upāli eko hoti ekato dve. Catuttho anusāveti1 salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā'tī, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. "

    "Ekato upāli dve honti ekato dve pañcamo anusāveti salākaṃ gāheti, 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. "

    "Ekato upāli dve honti ekato tayo. Chaṭṭho anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. "

    "Ekato upāli tayo honti, ekato tayo. Sattamo anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. "

    "Ekato upāli tayo honti ekato cattāro, aṭṭhamo anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. "

    1. Anussāveti-machasaṃ

    [BJT Page 320] [\x 320/]

    [PTS Page 204] [\q 204/] "ekato upāli cattāro honti ekato cattāro. Navamo anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti. Evampi kho upāli saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā upāli atireka navannaṃ vā saṅgharāji ceva hoti saṅghabhedo ca. "

    "Na kho upāli bhikkhūnī saṅghaṃ bhindati. Api ca bhedāya parakkamati. Na sikkhamānā saṅghaṃ bhindati. Api ca bhedāya parakkamati. Na sāmaṇero saṅghaṃ bhindati. Api ca bhedāya parakkamati. Na sāmaṇerī saṅghaṃ bhindati. Api ca bhedāya parakkamati. Na upāsako saṅghaṃ bhindati. Api ca bhedāya parakkamati. Na upāsikā saṅghaṃ bhindati. Api ca bhedāya parakkamati. Bhikkhū kho upāli pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhinde"ti.

    'Saṅghabhedo saṅghabhedo'ti bhante vuccati. Kittāvatā nu kho bhante saṅghā bhinnā hotī"ti.

    "Idhūpāli bhikkhū adhammaṃ dhammo'ti dīpenti, dhammaṃ adhammo'ti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathātatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, anāpattiṃ āpattīti dīpenti, āpattiṃ anāpattīti dīpenti, lahukaṃ āpattiṃ garukā āpattīti dīpenti, garukaṃ āpattiṃ lahukā āpattīti dīpenti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpentī, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, aduṭṭhullaṃ āpattīṃ duṭṭhullā āpattīti dīpenti. Te imehi aṭṭhārasahi vatthūhi apakassanti1, vipakassanti2, āveṇiṃ3 uposathaṃ karonti, āveṇiṃ pavāraṇaṃ karonti, āveṇiṃ saṅghakammaṃ karontī. Ettāvatā kho upāli
    saṅgho bhinno hotī"ti.

    1. Apakāsanti-sīmu.
    2. Avapakāsanti-sīmu.
    3. Āveṇī-sīmu.

    [BJT Page 322] [\x 322/]

  7.  
  8. "Saṅghasāmaggi saṅghasāmaggī ti bhante vuccati. Kittāvatā nu kho bhante saṅgho samaggo, hotī"ti.

    "Idhūpāli bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, anāpattiṃ anāpattīti dīpenti, āpattiṃ āpattīti dīpenti, lahukaṃ āpattiṃ lahukā āpattīti dīpenti, garukaṃ āpattiṃ garukā āpattīti dīpenti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpenti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti. Aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, te imehi aṭṭhārasahi vatthuhi na apakassanti na vipakassanti na āveṇiṃ uposathaṃ karonti, na āveṇiṃ pavāraṇaṃ karonti, na āveṇiṃ saṅghakammaṃ karonti, ettāvatā kho upāli saṅgho samaggo hotī"ti.

  9. "Samaggaṃ pana bhante saṃghaṃ bhinditvā kiṃ so pasavatī?"Ti.

    "Samaggaṃ kho upāli saṃghaṃ bhinditvā kappaṭṭhitikaṃ kibbisaṃ pasavati. Kappaṃ nirayamhī paccatī"ti.

    [PTS Page 205] [\q 205/] āpāyiko nerayiko kappaṭṭho saṅghabhedako,
    Vaggarato adhammaṭṭho yogakkhemā padhaṃsati, Saṅghaṃ samaggaṃ bhinditvā kappaṃ nirayamhi paccatī"ti.

    "Bhinnaṃ pana bhante saṅghaṃ samaggaṃ katvā kiṃ so pasavatī?"Ti.

    [BJT Page 324] [\x 324/]

    "Bhinnaṃ kho upāli saṅghaṃ samaggaṃ katvā brahmaṃ puññaṃ pasavati. Kappaṃ saggamhi modatī"ti.

    "Sukhā saṅghassa sāmaggi samaggānaṃ canuggaho, 1
    Samaggarato dhammaṭṭho yogakkhemā na dhaṃsati,
    Saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatī"ti.

  10. "Siyā nu kho bhante saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho?"Ti.

    "Siyā upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho"ti.

    "Siyā pana bhante saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho?Ti".

    "Siyā upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho"ti.

    "Katamo pana bhante saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho?"Ti.

    "Idhūpāli bhikkhu adhammaṃ dhammoti dīpeti tasmiṃ adhammadiṭṭhi bhede
    adhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti. Ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    1. Ca anaggaho-sīmu.

    [BJT Page 326] [\x 326/]

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi bhede dhammadiṭṭhi, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ vematiko, bhede adhammadiṭṭhi, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    [BJT Page 328] [\x 328/]

  11. Punacaparaṃ upāli bhikkhū adhammaṃ dhammoti dīpeti, tasmiṃ vematiko bhede dhammadiṭṭhi, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ, vinidhāya bhāvaṃ, anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhū adhammaṃ dhammoti dīpeti, tasmiṃ vematiko bhede vematiko, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti. Ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhū adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dipeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāviṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena
    anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpatti, garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattiti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, tasmiṃ adhammadiṭṭhī, bhede adhammadiṭṭhi, vinidhāya diṭṭhiṃ vinidhāya, khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ, imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhū dhammaṃ adhammoti dīpeti, adhammaṃ dhammoti dīpeti, vinayaṃ avinayoti dīpeti, avinayaṃ vinayoti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dipeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, anāciṇṇaṃ thathāgatena āciṇṇaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, āpattiṃ anāpattīti dīpeti, anāpattiṃ āpattīti dīpeti, garukaṃ āpatti, lahukā āpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattiti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, tasmiṃ adhammadiṭṭhī, bhede dhammadiṭṭhi, vinidhāya diṭṭhiṃ vinidhāya, khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ, imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    [BJT Page 330] [\x 330/]

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ vematiko, bhede adhammadiṭṭhi, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Punacaparaṃ upāli bhikkhū adhammaṃ dhammoti dīpeti, tasmiṃ vematiko bhede dhammadiṭṭi, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāyā ruciṃ, vinidhāya bhāvaṃ, anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

    Tasmiṃ vematiko bhede vematiko vinidhāyā diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti, salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekicchoti.

  12. "Katamo pana bhante saṅghabhedako na āpāyiko na nerayiko na [PTS Page 206] [\q 206/] kappaṭṭho na atekiccho"ti.

    "Idhūpāli bhikkhū adhammaṃ adhammoti dīpeti, tasmiṃ dhammadiṭṭhi bhede
    dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ anusāveti, salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako na āpāyiko na kappaṭṭho na atekiccho. "

    Punacaparaṃ upāli bhikkhu dhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. Avinayaṃ avinayoti dīpeti, tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṃ
    avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ anusāveti, salākaṃ gāheti: "ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayaṃ pi kho upāli saṃghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekicchoti.

    Vinayaṃ vinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena.

    [BJT Page 322] [\x 322/]

    Āciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena paññattaṃ tathā gatenāti dīpeti, āpattiṃ āpattīti dīpeti, anāpattiṃ anāpattīti dīpeti, garukaṃ āpattiṃ garukā āpattīti dīpeti, lahukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, anavasesaṃ āpattiṃ anavasesā āpattīti
    dīpeti, duṭṭhullaṃ āpattiṃ duṭṭullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ anusāveti, salākaṃ gāheti: " ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti.

    Tatiya bhāṇavāraṃ.
    Saṅghabhedakakkhandhakaṃ sattamaṃ. 1

    Tassuddānaṃ:

    Anupiye abhiññātā sukhumālo na icchati
    Kasā vappā2 atininne3 niḍḍā lāve ca ubbaho
    Puñjamaddapalālañca bhusaopunaatihare

    Āyatimpi na khīyanti pitaro ca pitāmahā
    Bhaddiyo anuruddho ca ānando bhagu kimbilo4
    Sakyamāno ca kosambiṃ parihāyi kakudhena ca

    Pakāsesi pituno ca purise silaṃ nāḷāgiriṃ
    Tikapañca garuko bhindi thullaccayena ca
    Tayo aṭṭha puna tīṇi rāji bhedo siyā nu kho ti.

    1. Saṅghabhedakakkhandhako sattamo-machasaṃ
    2. Vapā- machasaṃ
    3. Nineta-machasaṃ
    4. Kimilo-ma.

    [BJT Page 334] [\x 334/]

8. Vattakkhandhakaṃ

Āgantukavattaṃ

  1. [PTS Page 207] [\q 207/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti, chattapaggahitāpi ārāmaṃ pavisanti, oguṇṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchanti.

    Aññataropi āgantuko bhikkhu anajjhāvutthaṃ vihāraṃ ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā sahasā pāvisi tassa uparipiṭṭhito ahikhandho papati. So bhīto vissaramakāsi. Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ: ' kissa tvaṃ āvuso vissaramakāsī'ti. Atha kho so bhikkhū bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti " kathaṃ hi nāma āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti. Chattapaggahitāpi ārāmaṃ pavisissanti oguṇṭhitāpi ārāmaṃ pavissanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaṃ pucchissantīti"

    Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    "Saccaṃ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti oguṇṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchanti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇṭhitāpi ārāmaṃ pavisissanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    [BJT Page 336] [\x 336/]

    Tena hi bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āgantukehi bhikkhūhi vattitabbaṃ, āgantukena bhikkhave bhikkhunā 'idāni ārāmaṃ pavisissāmi'ti upāhanā [PTS Page 208] [\q 208/] omuñcitvā nīcaṃ katvā papphoṭetvā gahetvā chattaṃ apaṇāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe karitvā sādhukaṃ ataramānena ārāmo pavisitabbo. Ārāmaṃ pavisantena sallakkhetabbaṃ " kattha āvāsikā bhikkhū paṭikkamantī"ti. Yattha āvāsikā bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā tattha gantvā ekamantaṃ patto nikkhipitabbo, ekamantaṃ cīvaraṃ nikkhipitabbaṃ. Patirūpaṃ āsanaṃ gahetvā nisīditabbaṃ. Pānīyaṃ pucchitabbaṃ. Paribhojanīyaṃ pucchitabbaṃ, "katamaṃ pānīyaṃ katamaṃ paribhojanīyanti". Sace pānīyena attho hoti pānīyaṃ gahetvā pātabbaṃ. Sace paribhojanīyena attho hoti paribhojanīyaṃ gahetvā pādā dhovitabbā. Pāde dhovantena ekena hatthena udakaṃ āsiñcitabbaṃ ekena hatthena pādā dhovitabbā. Na
    teneva hatthena udakaṃ āsiñcitabbaṃ. Na teneva hatthena pādā dhovitabbā.

    Upāhanapuñchanacoḷakaṃ pucchitvā upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā pacchā allena. Upāhanacoḷakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ. Sace āvāsiko bhikkhū vuḍḍho hoti abhivādetabbo. Sace navako hoti abhivādāpetabbo.

    Senāsanaṃ pucchitabbaṃ 'katamaṃ me senāsanaṃ pāpuṇātī'ti. Ajjhāvutthaṃ vā anajjhāvutthaṃ1 vā pucchitabbaṃ. Gocaro pucchitabbo agocaro pucchitabbo. Sekhasammatāni kulāni pucchitabbāni. Vaccaṭṭhānaṃ pucchitabbaṃ. Passāvaṭṭhānaṃ pucchitabbaṃ. Pānīyaṃ pucchitabbaṃ. Paribhojanīyaṃ pucchitabbaṃ. Kattaradaṇḍo pucchitabbo. Saṅghassa katikasaṇṭhānaṃ pucchitabbaṃ 'kaṃ kālaṃ pavisitabbaṃ kaṃ kālaṃ nikkhamitabbanti'.

  2. Sace vihāro anajjhāvuttho hoti kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena nilloketabbo2. Sace so vihāro uklāpo hoti mañce vā mañco āropito hoti, pīṭhe vā pīṭhaṃ āropitaṃ hoti, senāsanaṃ uparipuñjakataṃ hoti. Sace ussahati sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ bhummattharaṇaṃ nīharitvā
    ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā.

    Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ.

    1. Ajjhāvuṭṭhaṃ vā anachajhāvuṭṭhaṃ vā – machasaṃ
    2. Ulloketabbo-sīmu.

    [BJT Page 338] [\x 338/]

    Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena nīharitvā ekamantaṃ nikkhipitabbaṃ. Kavāṭapiṭṭhaṃ nīharitvā [PTS Page 209] [\q 209/] ekamantaṃ nikkhipitabbaṃ. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ.

    Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi udakena paripphositvā sammajjitabbā1 'mā vihāro rajena ūhaññī'ti. Saṅkhāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

    Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena yathāṭhāne paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena atiharitvā yathāṭhāne paññāpetabbaṃ. Kavāṭapiṭṭhaṃ atiharitvā yathāṭhāne nikkhipitabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāṭhāne paññāpetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāṭhāne paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā
    atiharitvā yathāṭhāne ṭhapetabbaṃ.

  3. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anattharitāya2 bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ,

    1. Pamajjitabbā-sīmu.
    2. Anattarahitāya-machasaṃ, sīmu.

    [BJT Page 340] [\x 340/]

    Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiṃ vivaritabbā.

    Sace pariveṇaṃ [PTS Page 210] [\q 210/] uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

    Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhapetabbaṃ. Sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhapetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

    Idaṃ kho bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ yathā āgantukehi bhikkhūhi vattitabbanti. 1

    Āvāsikavattaṃ

  4. Tena kho pana samayena āvasikā bhikkhū āgantuke bhikkhū disvā neva āsanaṃ paññāpenti na pādodakaṃ na pādapīṭhaṃ na pādakaṭhalikaṃ2 upanikkhīpanti. Na paccuggantvā pattacīvaraṃ paṭigaṇhanti. Na pānīyena pucchanti. Vuḍḍhatare, pī āgantuke bhikkhū na abhivādenti na senāsanaṃ paññāpenti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti: kathaṃ hi nāma āvāsikā bhikkhu āgantuke bhikkhu disvā neva āsanaṃ paññāpessanti na pādodakaṃ na pādapīṭhaṃ na pādakaṭhalikaṃ2 upanikkhīpissanti. Na paccuggantvā pattacīvaraṃ paṭigaṇhissanti. Na pānīyena pucchissanti. Vuḍḍhatare, pī āgantuke bhikkhū na abhivādessanti na senāsanaṃ paññāpessanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti: kathaṃ hi nāma āvāsikā bhikkhu āgantuke bhikkhu disvā neva āsanaṃ paññāpessanti

    Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

    1. Sammā vattitabbanti- machasaṃ. (Evaṃ sabbattha)
    2. Pāda kathalikaṃ sīmu.

    [BJT Page 342. [\x 342/] ]

    "Saccaṃ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti oguṇṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchanti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisissanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    "Tena hi bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āvāsikehi vattitabbaṃ: "

  5. "Āvāsikena bhikkhave bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Pānīyena pucchitabbo. Sace ussahati upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā, pacchā allena upāhanapuñchanacoḷakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ. Āgantuko bhikkhū vuḍḍhataro abhivādetabbo. Senāsanaṃ paññāpetabbaṃ etaṃ te senāsanaṃ pāpuṇātīti.

    Ajjhāvutthaṃ vā anajjhāvutthaṃ vā ācikkhitabbaṃ. Gocaro ācikkhitabbo, agocaro ācikkhitabbo. Sekhasammatāni kulāni ācikkhitabbāni. Vaccaṭṭhānaṃ ācikkhitabbaṃ. Passāvaṭṭhānaṃ ācikkhitabbaṃ, pānīyaṃ ācikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ. Kattaradaṇḍo ācikkhitabbo. Saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti.

    [PTS Page 211] [\q 211/] sace navako hoti nisinnakena ācikkhitabbaṃ: " atra pattaṃ nikkhipāhi, atra cīvaraṃ nikkhipāhi, idaṃ āsanaṃ, nisīdāhī"ti. Pānīyaṃ acikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ, upāhanapuñjana coḷakaṃ ācikkhitabbaṃ. Āgantukena bhikkhunā abhivādāpetabbo. Senāsanaṃ ācikkhitabbaṃ 'etaṃ te senāsanaṃ pāpuṇātī'ti, ajjhāvutthaṃ vā anajjhāvutthaṃ vā acikkhitabbaṃ. Gocaro ācikkhitabbo, agocaro ācikkhitabbo, sekhasammatāni kulāni ācikkhitabbāni, vaccaṭṭhānaṃ ācikkhitabbaṃ passāvaṭṭhānaṃ ācikkhitabbaṃ, pānīyaṃ ācikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ, kattaradaṇḍo ācikkhitabbo. Saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti.

    Idaṃ kho bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ yathā āvāsikehi bhikkhūhi vattitabbanti.

    [BJT Page 344] [\x 344/]

    Gamikavattaṃ

  6. Tena kho pana samayena gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ apaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamanti. Dārubhaṇḍaṃ mattikābhaṇaḍaṃ nassati. Senāsanaṃ aguttaṃ hoti. Yena te bhikkhū appicchā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ apaṭisāmetvā dvāravātapānavivaritvā senāsanaṃ anāpucchā pakkamissanti, dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati senāsanaṃ aguttaṃ hotīti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

    "Saccaṃ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti oguṇṭitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchanti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇṭhitāpi ārāmaṃ pavisissanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    "Tena hi bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā gamikehi bhikkhū hi vattitabbaṃ. "

  7. Gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā
    dvāravātapānaṃ thaketvā senāsanaṃ āpucchitvā pakkamitabbaṃ. Sace bhikkhu na hoti. Sāmaṇero āpucchitabbo. Sace sāmaṇero na hoti. Ārāmiko āpucchitabbo. Sace ārāmiko na hoti. Upāsako āpucchitabbo. Sace na hoti bhikkhū vā sāmaṇero vā ārāmiko vā upāsako vā catusu pāsāṇesu mañcaṃ paññāpetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ.

    Sace vihāro ovassati sace ussahati chādetabbo. Ussukkaṃ vā kātabbaṃ kinti nu kho vihāro chādiyethāti. Evañcetaṃ labhetha iccetaṃ kusalā. No ce labhetha yo deso anovassako hoti, tattha catusu pāsāṇesu mañcaṃ paññāpetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ.

    [BJT Page 346] [\x 346/]

    Sace sabbo vihāro ovassati sace ussahati senāsanaṃ gāmaṃ atiharitabbaṃ. Ussukkaṃ vā [PTS Page 212] [\q 212/] kātabbaṃ kinti nu kho senāsanaṃ gāmaṃ atiharīyethāti. Evañcetaṃ labhetha iccetaṃ kusalaṃ. No ce labhetha ajjhokāse catusu pāsāṇesu mañcaṃ paññāpetvā
    mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaṃ appevanāma aṅgānipi seseyyunti. Idaṃ kho bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ yathā gamikehi vattitabbanti.

  8. Tena kho pana samayena bhikkhū bhattagge na anumodanti. Manussā ujjhāyantī khīyanti vipācenti " kathaṃ hi nāma samaṇā sakyaputtiyā bhattagge na anumodissantī'ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi.

    "Anujānāmi bhikkhave bhattagge anumoditunti".

    Atha kho tesaṃ bhikkhūnaṃ etadahosi " kena nu kho bhattagge anumoditabbanti". Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    " Anujānāmi bhikkhave therena bhikkhunā bhattagge anumoditunti".

    Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti. Āyasmā sāriputto saṅghatthero hoti. Bhikkhu 'bhagavatā anuññātaṃ therena bhikkhunā bhattagge anumoditunti', āyasmannaṃ sāriputtaṃ ekakaṃ ohāya pakkamiṃsu. Atha kho āyasmā sāriputto te manusse paṭisammoditvā pacchā ekakova agamāsi. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ dūrato'va āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: " kacci sāriputta bhattaṃ iddhaṃ ahosi"ti. " Iddhaṃ kho bhante bhattaṃ ahosi. Api ca maṃ bhikkhū ekakaṃ ohāya pakkantā"ti.

    [BJT Page 348] [\x 348/]

    Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    "Anujānāmi bhikkhave bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametunti.

    Tena kho pana samayena aññataro thero bhattagge vaccito āgamesi. So vaccaṃ sandhāretuṃ asakkonto mucchito papati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave satikaraṇīye ānantarikaṃ bhikkhuṃ āpucchitvā gantunti.

    Bhattaggavattaṃ

  9. Tena kho pana samayena chabbaggiyā bhikkhu dunnivatthā duppārutā [PTS Page 213] [\q 213/] anākappasampannā bhattaggaṃ gacchanti vokkamma. Pī therānaṃ bhikkhūnaṃ purato purato gacchanti. Therepi bhikkhū anupakhajji nīsīdanti. Nave pi bhikkhū āsanena paṭibāhanti. Ottharitvā antaraghare nisīdanti. Ye te bhikkhū appicchā santuṭṭhā lajjino
    kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti " kathaṃ hi nāma chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bhikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

    Atha kho te bhikkhū bhagavato ekamatthaṃ ārocesuṃ.

    "Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchanti, therepi bhikkhū anupakhajja nisīdanti, navepi bhikkhū āsanenapi paṭibāhanti, saṅghāṭimpi ottharitvā nisīdantīti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. Tena hi bhikkhave bhikkhūnaṃ bhattagge vattaṃ paññāpessāmi yathā bhikkhūhi bhattagge vattitabbaṃ:

    [BJT Page 350] [\x 350/]

  10. "Sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Na vokkamma therānaṃ bhikkhūnaṃ purato purato gantabbaṃ supaṭicchantena antaraghare gantabbaṃ, sūsaṃvuttena antaraghare gantabbaṃ, okkhittacakkhunā antaraghare gantabbaṃ, ukkhittakāya antaraghare gantabbaṃ, na ujjagghikāya antaraghare gantabbaṃ, appasaddena antaraghare gantabbaṃ, na kāyappacālakaṃ antaraghare gantabbaṃ, na bāhuppācālakaṃ antaraghare gantabbaṃ, na
    sīsappacālakaṃ antaraghare gantabbaṃ na khamhakatena antaraghare gantabbaṃ, na oguṇṭhitena antaraghare gantabbaṃ, na ukkuṭikāya antaraghare gantabbaṃ.

    Supaṭicchantena antaraghare nisīditabbaṃ, susaṃvutena antaraghare nisīditabbaṃ. Okkhittacakkhunā antaraghare nisīditabbaṃ. Na ukkhittakāya antaraghare nisīditabbaṃ. Na ujjagghikāya antaraghare nisīditabbaṃ. Appasaddena antaraghare nisīditabbaṃ. Na kāyappacālakaṃ antaraghare nisīditabbaṃ. Na bāhuppacālakaṃ antaraghare nisīditabbaṃ. Na sīsappacālakaṃ antaraghare nisīditabbaṃ. Na khamhakatena antaraghare nisīditabbaṃ. Na oguṇṭhitena antaraghare nisīditabbaṃ. Na pallatthikāya antaraghare nisīditabbaṃ. Na there bhikkhu anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Na saṅghāṭiṃ ottharitvā antaraghare nisīditabbaṃ.

  11. Udake dīyamāne ubhogi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ. Nīcaṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci, mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī'ti.

    Sace udakapaṭiggāhako [PTS Page 214] [\q 214/] na hoti, nicaṃ katvā chamāya udakaṃ āsiñcitabbaṃ. Mā sāmantā bhikkhū udakena siñciṃsu, mā saṅghāṭi udakena osiñcī'ti.

    Odane dīyamāne ubhogi hatthehi pattaṃ paṭiggahetvā odano paṭiggahetabbo. Sūpassa okāso kātabbo. Sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā. Therena vattabbo sabbesaṃ samakaṃ sampādehīti. Sakkaccaṃ piṇḍapāto paṭiggahetabbo. Pattasaññinā piṇḍa pāto paṭiggahetabbo. Samasūpako piṇḍapāto paṭiggahetabbo. Samatittiko piṇḍapāto paṭiggahetabbo. Na tāva therena bhūñjitabbo. Yāva na sabbesaṃ odano sampatto hoti.

    [BJT Page 352] [\x 352/]

    Sakkaccaṃ piṇḍapāto bhuñjitabbo. Pattasaññinā piṇḍapāto bhuñjitabbo. Sapadānaṃ piṇḍapāto bhuñjitabbo. Samasūpako piṇḍapāto bhuñjitabbo. Na thūpato. Omadditvā piṇḍapāto bhuñjitabbo. Na sūpaṃ vā vyañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya. Na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ.

  12. Na ujjhānasaññinā paresaṃ patto oloketabbo. Nātimahanto kabalo kātabbo. Parimaṇḍalo ālopo kātabbo. Na anāhaṭe kabale mukhadvāraṃ vivaritabbaṃ. Na bhuñjamānena sabbo hattho mukhe pakkhipitabbo. Na sakabalena mukhena vyāharitabbaṃ. Na piṇḍukkhepakaṃ bhuñjitabbaṃ. Na kabalāvacchedakaṃ bhuñjitabbaṃ. Na avagaṇḍakārakaṃ bhuñjitabbaṃ. Na hatthaniddhunakaṃ bhuñjitabbaṃ. Na sitthāvakārakaṃ bhuñjitabbaṃ. Na jivhānicchārakaṃ bhuñjitabbaṃ. Na capucapukārakaṃ bhuñjitabbaṃ. Na surusurukārakaṃ bhuñjitabbaṃ. Na hatthanillehakaṃ bhuñjitabbaṃ. Na pattanillehakaṃ bhuñjitabbaṃ. Na oṭṭhanillehakaṃ bhuñjitabbaṃ. Na sāmisena hatthena pānīyathālako paṭiggahetabbo.

    Na tāva therena udakaṃ paṭiggahetabbaṃ yāva na sabbe bhuttāvino honti. Udake dīyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ. Nīcaṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci. Mā sāmantā bhikkhū udakena osiñciṃsu mā saṅghāṭi udakena osiñcīti. Sace udakapaṭiggāhako na hoti nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī ti. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ.

    Nīvattantena, navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ pacchā therehi. [PTS Page 215] [\q 215/] supaṭicchannena antaraghare gantabbaṃ susaṃvutena antaraghare gantabbaṃ, okkhitta cakkhunā antaraghare gantabbaṃ na ukkhittakāya antaraghare gantabbaṃ na ujjagghikāya antaraghare gantabbaṃ appasaddena antaraghare gantabbaṃ na kāyappacālakaṃ antaraghare gantabbaṃ na bāhuppacālakaṃ antaraghare gantabbaṃ, na sīsappacālakaṃ antaraghare gantabbaṃ, na khambhakatena antaraghare gantabbaṃ na oguṇṭhitena antaraghare gantabbaṃ na ukkuṭikāya antaraghare gantabbaṃ.

    Idaṃ kho bhikkhave bhikkhūnaṃ bhattagge vattaṃ yathā bhikkhūhi bhattagge vattitabbanti.

    Paṭhamaṃ bhāṇavāraṃ.

    [BJT Page 354] [\x 354/]

Piṇḍacārika vattaṃ

  1. Tena kho pana samayena piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti. Asallakkhetvāpi nivesanaṃ pavisanti asallakkhetvāpi nikkhamanti. Atisahasāpi pavisanti. Atisahasāpi nikkhamanti. Atidūrepi tiṭṭhanti. Accāsannepi tiṭṭhanti. Aticirampi tiṭṭhanti. Atilahukampi nivattanti.

    Aññataropi piṇḍacāriko bhikkhu asallakkhetvā nivesanaṃ pāvisi. So ca dvāraṃ maññamāno aññamāno aññataraṃ ovarakaṃ pāvisi. Tasmiṃ ca ovarake itthi naggā uttānā nipannā hoti. Addasā kho so bhikkhu taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ. Disvāna 'nayidaṃ dvāraṃ, ovarakaṃ idaṃ'ti tamhā ovarakā nikkhami. Addasā kho tassā itthiyā sāmiko taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ. Disvāna iminā me bhikkhunā pajāpati dūsitāti taṃ bhikkhūṃ gahetvā ākoṭesi.

    Atha kho sā itthi tena saddena paṭibujjhitvā taṃ purisaṃ etadavoca: " kissa tvaṃ ayya imaṃ bhikkhuṃ ākoṭesī"ti.

    "Imināsi tvaṃ bhikkhunā dūsitā"ti.

    "Nāhaṃ ayya iminā bhikkhunā dūsitā. Akārako so bhikkhū"ti taṃ bhikkhuṃ muñcāpesi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti. Asallakkhetvāpi nivesanaṃ pavisissanti, asallakkhetvāpi nikkhamissanti, atisahasāpi pavisissanti, atisahasāpi nikkhamissanti. Atidūrepi tiṭṭhissanti. Accāsannepi tiṭṭhissanti. Aticirampi tiṭṭhissanti. Atilahukampi nivattissantīti.

    Atha kho te bhikkhū bhagavato ekamatthaṃ ārocesuṃ.

    "Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

    "Saccaṃ bhagavā"

    [BJT Page 356] [\x 356/]

    Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Tena hi bhikkhave piṇḍacārikānaṃ bhikkhunaṃ vattaṃ paññāpessāmi yathā piṇḍacārikehi bhikkhūhi vattitabbaṃ. " 2. "Piṇḍacārikena bhikkhave bhikkhunā idāni gāmaṃ pavisissāmīti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhīkaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Supaṭicchannena antaraghare [PTS Page 216] [\q 216/] gantabbaṃ. Susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ.

    Na ukkhittakāya antaraghare gantabbaṃ, na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khamhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ. Nivesanaṃ pavisantena sallakkhetabbaṃ, 'iminā pavisissāmi iminā nikkhamissāmīti. Nātisahasā pavisitabbaṃ. Nātisahasā nikkhamitabbaṃ. Nātidure ṭhātabbaṃ. Nāccāsanne ṭhātabbaṃ. Nāticiraṃ ṭhātabbaṃ. Nātilahukaṃ nivattitabbaṃ. hitakena sallakkhetabbaṃ bhikkhaṃ dātukāmā vā adātukāmā vāti. Sace kammaṃ vā nikkhipati āsanā vā vuṭṭhāti kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaṃ. Bhikkhāya dīyamānāya vāmena hatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā paṭiggahetabbā, na ca bhikkhādāyikāya mukhaṃ ulloketabbaṃ.

    Sallakkhetabbaṃ sūpaṃ dātukāmā vā adātukāmā vāti. Sace kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā 'dātukāmāviyā'ti1 ṭhātabbaṃ. Bhikkhāya dinnāya saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ.

  2.  
  3. Supaṭicchannena antaraghare gantabbaṃ. Susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhittakāya antaraghare gantabbaṃ, na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khamhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ.

    1. Dātukāmassāti- syā

    [BJT Page 358] [\x 358/]

    Yo paṭhamataraṃ gāmato piṇḍāya paṭikkamati tena āsanaṃ paññāpetabbaṃ, pādedakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Avakkārapāti dhovitvā upaṭṭhāpetabbā. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati bhuñjitabbaṃ. No ce ākaṅkhati appaharite vā chaḍḍetabbaṃ. Appāṇake vā udake opilāpetabbaṃ.

    Tena āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Avakkārapāti dhovitvā paṭisāmetabbā. Pānīyaṃ paribhojanīyaṃ paṭisāmetabbaṃ. Bhattaggaṃ sammajjitabbaṃ. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ kucchaṃ tena upaṭṭhāpetabbaṃ. Sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaṃ, na ca tappaccayā vācā bhinditabbā.

    Idaṃ kho bhikkhave piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ yathā piṇḍacārikehi bhikkhūhi vattitabbanti. "

    Āraññikavattaṃ

  4. Tena kho pana samayena sambahulā bhikkhu araññe viharanti. Te neva pānīyaṃ upaṭṭhāpentī. Na paribhojanīyaṃ [PTS Page 217] [\q 217/] upaṭṭhāpenti. Na aggiṃ upaṭṭhāpentī. Na araṇisahitaṃ upaṭṭhāpenti. Na nakkhattapadāni jānanti. Na disābhāgaṃ jānanti. Corā tattha gantvā te bhikkhu etadavocuṃ: 'atthi bhante pānīyanti'.

    'Natthāvuso'ti.
    'Atthi bhante paribhojanīyantī. '
    'Natthāvuso'ti.
    'Atthi bhante aggīti. '
    'Natthāvuso'ti.
    'Atthi bhante araṇisahitanti. '

    [BJT Page 360] [\x 360/]

    'Natthāvusoti'.
    'Atthi bhante nakkhattapadānī'ti.
    'Na jānāma āvuso'ti.
    'Atthi bhante disābhāganti'.
    'Na jānāma āvuso'ti.
    'Kenajja bhante yuttanti'.
    'Na kho mayaṃ āvuso jānāmā'ti.
    'Katamāyaṃ bhante disā'ti.
    'Na kho mayaṃ āvuso jānāmā'ti.

    Atha kho te corā " nevimesaṃ pānīyaṃ atthi, na paribhojanīyaṃ atthi, na aggi atthi, na araṇisahitaṃ atthi, na nakkhattapadāni jānanti, na disābhāgaṃ jānanti. Corā ime nayime bhikkhū"ti ākoṭetvā pakkamiṃsu. Atha kho te bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: " tena hi bhikkhave āraññikānaṃ bhikkhūnaṃ vattaṃ paññāpessā"mi yathā āraññikehi bhikkhūhi vattitabbaṃ:

  5. " Āraññikena bhikkhave bhikkhunā kālasseva uṭṭhāya pattaṃ thavikāya pakkhipitvā aṃse ālaggetvā cīvaraṃ khandhe karitvā upāhanā ārohitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanā oritabbaṃ " idāni gāmaṃ pavisissāmī"ti. Upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā thavikāya pakkhipitvā aṃse ālaggetvā timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Supaṭicchannena antaraghare gantabbaṃ. Susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhittakāya antaraghare gantabbaṃ, na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khamhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ.

    [BJT Page 362] [\x 362/]

    Nivesanaṃ pavisantena sallakkhetabbaṃ 'iminā pavisissāmi iminā nikkhamissāmīti. Nātisahasā pavisitabbaṃ. Nātisahasā nikkhamitabbaṃ. Nātidure ṭhātabbaṃ. Na accāsanne ṭhātabbaṃ. Nāticiraṃ ṭhātabbaṃ. Nātilahuṃ nivattitabbaṃ. hitakena sallakkhetabbaṃ 'bhikkhaṃ dātukāmā vā adātukāmā vā'ti. Sace kammaṃ vā nikkhipati āsanā vā vuṭṭhāti kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaṃ. Bhikkhāya dīyamānāya vāmena bhatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā paṭiggahetabbā. Na ca bhikkhādāyikāya mukhaṃ ulloketabbaṃ. Sallakkhetabbaṃ sūpaṃ dātukāmā vā adātukāmā vāti. Sace kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaṃ. Bhikkhāya dinnāya saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ. Supaṭicchannena antaraghare gantabbaṃ susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhīttakāya antaraghare gantabbaṃ, na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khamhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ.

    Gāmato nikkhamitvā pattaṃ thavikāya pakkhipitvā aṃse ālaggetvā cīvaraṃ saṅgharitvā sīse karitvā upāhanaṃ ārohitvā gantabbaṃ.

  6. Āraññikena bhikkhave bhikkhunā pānīyaṃ upaṭṭhāpetabbaṃ. Paribhojanīyaṃ upaṭṭhāpetabbo. Araṇīsahitaṃ upaṭṭhāpetabbaṃ. Kattaradaṇḍo upaṭṭhāpetabbo. Nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā. Disākusalena bhavitabbaṃ. Idaṃ kho bhikkhave āraññikānaṃ bhikkhūnaṃ vattaṃ yathā ārakaññikehi bhikkhūhi vattitabbanti."

    Senāsanavattaṃ

  7. Tena kho pana samayena sambahulā bhikkhū ajjhokāse [PTS Page 218] [\q 218/] cīvarakammaṃ karonti. Chabbaggiyā bhikkhū paṭivāte paṅgaṇe1 senāsanaṃ papphoṭesuṃ. Bhikkhū rajena okirīyiṃsu. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: " kathaṃ hi nāma chabbaggiyā bhikkhū paṭivātena paṅgaṇe senāsanaṃ papphoṭessanti bhikkhū rajena okirīyiṃsūti. "

    1. Aṅgaṇe-machasaṃ.

    [BJT Page 364] [\x 364/]

    Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave chabbaggiyā bhikkhu paṭivāte paṅgaṇe senāsanaṃ papphoṭesuṃ bhikkhū rajena okiriyiṃsūti.

    " Saccaṃ bhagavā "

    "Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Tena hi bhikkhave bhikkhūnaṃ senāsanavattaṃ paññāpessāmi yathā bhikkhūhi senāsane vattitabbaṃ. "

  8. " Yasmiṃ vihāre viharati sace so vihāro uklāpo hoti, sace ussahati sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisi bimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathā paññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ.

    Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇahāgā pamajjitabbā. 1 Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā piḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇaṃ katā hoti bhūmi udakena paripphositvā paripphositvā pamajjitabbaṃ mā vihāro rajena ūhaññīti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Na bhikkhusāmantā senāsanaṃ papphoṭetabbaṃ. Na vihārasāmantā senāsanaṃ papphoṭetabbaṃ, na pānīyasāmantā senāsanaṃ pāpphoṭetabbaṃ. Na paribhojanīyasāmantā senāsanaṃ papphoṭetabbaṃ. Na paṭivāte paṅgaṇe2 senāsanaṃ papphoṭetabbaṃ. Adhovāte senāsanaṃ papphoṭetabbaṃ.

    1. Sammajjitabbā-machasaṃ
    2. Aṅgaṇe-machasaṃ.

    [BJT Page 366] [\x 366/]

  9. Bhummattharaṇaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā ekamantaṃ otāpetvā pamajjitvā [PTS Page 219] [\q 219/] atiharitvā yathāṭhāne ṭhapetabbā. Mañce ekamantaṃ otāpetvā sodhetvā pāpphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathā paññattaṃ paññāpetabbo. Pīṭhaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbā. Bhisiṃ bimbohanaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaṃ paññāpetabbaṃ. Nisīdanapaccattharaṇaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ.

    Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

  10. Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā.
    Sace pacchimā sarajā vātā vāyanti pacchimā vātāpānā thaketabbā.
    Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā.
    Sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātāpānā thaketabbā.
    Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiṃ vivaritabbā.

    Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

    [BJT Page 368] [\x 368/]

    Sace vuḍḍhena saddhiṃ ekavihāre viharati na vuḍḍhaṃ anāpucchā uddeso dātabbo na paripucchā dātabbā. Na sajjhāyo kātabbo. Na dhammo bhāsitabbo. Na padīpo kātabbo. Na padīpo vijjhāpetabbo. Na vātapānā vivaritabbā. Na vātapānā thaketabbā. [PTS Page 220] [\q 220/] sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati yena vuḍḍho tena parivattitabbaṃ. Na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo.

    Idaṃ kho bhikkhave bhikkhūnaṃ senāsanavattaṃ yathā bhikkhū hi senāsane vattitabbanti".

    Jantāgharavattaṃ

  11. Tena kho pana samayena chabbaggiyā bhikkhu jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdanti. Bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti:

    " kathaṃ hi nāma chabbaggiyā bhikkhu jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdissanti. Bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatantī"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

    "Saccaṃ kira bhikkhave chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdanti. Bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatantīti. "

    " Sacca bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    " Na bhikkhave jantāghare therena bhikkhunā nivāriyamānena anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggi dātabbo. Yo dadeyya āpatti dukkaṭassa. Na bhikkhave dvāraṃ thaketvā dvāre nisīditabbaṃ. Yo nisīdeyya āpatti dukkaṭassa.

    [BJT Page 370] [\x 370/]

  12. "Tena hi bhikkhave bhikkhūnaṃ jantāghare vattaṃ paññāpessāmi yathā bhikkhūhi jantāghare vattitabbaṃ. "

    "Yo paṭhamaṃ jantāgharaṃ gacchati, sace chārikā ussannā hoti chārikā chaḍḍetabbā. Sace jantāgharaṃ uklāpaṃ hoti jantāgharaṃ sammajjitabbaṃ, sace paribhaṇḍaṃ uklāpaṃ hoti paribhaṇḍaṃ sammajjitabbaṃ. Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace jantāgharasālā uklāpā hoti jantāgharasālā sammajjitabbā. Cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Udakadoṇikāya udakaṃ āsiñcitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharapīṭhaṃ ādāya jantāgharaṃ pavisitabbaṃ. Na there
    bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Sace ussahati jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Sace ussahati udakepi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. Na therānaṃ bhikkhūnaṃ purato nahāyitabbaṃ. [PTS Page 221] [\q 221/] na uparito nahāyitabbaṃ. Nahātena uttarantena otarantānaṃ maggo dātabbo. Yo pacchā jantāgharā nikkhamati sace jantāgharaṃ cikkhallaṃ hoti dhovitabbaṃ. Mattikādoṇikaṃ dhovitvā jantāgharapīṭhaṃ paṭisāmetvā aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ.

    Idaṃ kho bhikkhave bhikkhūnaṃ jantāgharavattaṃ yathā bhikkhūhi jantāghare vattitabbanti.".

    Vaccakuṭivattaṃ

  13. Tena kho pana samayena aññataro bhikkhu brāhmaṇa jātiko vaccaṃ katvā na icchati ācametuṃ ko imaṃ vasalaṃ duggandhaṃ āmasissatīti. Tassa vaccamagge kimi saṇṭhāsi. Atha kho so bhikkhū bhikkhunaṃ etamatthaṃ ārocesi.

    " Kimpana tvaṃ āvuso vaccaṃ katvā na ācamesī"ti.

    "Evamāvuso"ti.

    [BJT Page 372] [\x 372/]

    Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti: " kathaṃ hi nāma bhikkhu vaccaṃ katvā na āvamessatī"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

    "Saccaṃ kira tvaṃ bhikkhu vaccaṃ katvā na ācamesī"ti.

    "Saccaṃ bhagavā"

    "Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    " Na bhikkhave vaccaṃ katvā sati udake na āvametabbaṃ. Yo na ācameyya āpatti dukkaṭassā"ti.

  14. Tena kho pana samayena bhikkhu vaccakuṭiyā yathāvuḍḍaṃ vaccaṃ karonti. Navakā bhikkhu paṭhamataraṃ āgantvā vaccitā āgamenti. Te vaccaṃ sandhārentā mucchitā papatanti. Bhagavato etamatthaṃ ārocesuṃ. " Saccaṃ kira bhikkhave"

    "Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    "Na bhikkhave vaccakuṭiyā yathāvuḍḍaṃ vacco kātabbo. Yo kareyya āpatti dukkaṭassa. Anujānāmi bhikkhave āgatapaṭipāṭiyā vaccaṃ kātunti. "

  15. Tena kho pana samayena chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisanti. Ubbhujitvā pi pavisanti. Nitthunantāpi vaccaṃ karontī. Dantakaṭṭhaṃ khādantāpi vaccaṃ karonti. Bahiddhāpi vaccadoṇikāya vaccaṃ karonti. Bahiddhāpi passāvadoṇikāya passāvaṃ karonti. Passāvadoṇikāya kheḷaṃ karonti. Pharusenapi kaṭṭhena avalekhanti avalekhanakaṭṭhampi vaccakupamhi pātenti. Atisahasāpi nikkhamanti. Ubbhujitvāpi nikkhamanti. Capucapukārakampi ācamenti. Ācamanasarāvake pi udakaṃ sesenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti [PTS Page 222] [\q 222/] vipācentifa " kathaṃ hī nāma chabbaggiyā bhikkhu atisahasāpi vaccakuṭiṃ pavisissanti ubbhajitvā pi pavisissanti. Nitthunantāpi vaccaṃ karissantī. Dantakaṭṭhaṃ khādantāpi vaccaṃ karissanti. Bahiddhāpi vaccadoṇikāya vaccaṃ karissanti. Bahiddhāpi passāvadoṇikāya passāvaṃ karissanti. Passāvadoṇikāya kheḷaṃ karissanti. Pharusenapi kaṭṭhena avalekhissanti avalekhanakaṭṭhampi vaccakupamhi pātessanti. Atisahasāpi nikkhamissanti. Ubbhujitvāpi nikkhamissanti. Capucapukārakampi ācamessanti.

    Ācamanasarāvake pi udakaṃ sesessantī"ti.

    [BJT Page 374] [\x 374/]

    Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ

    "Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    "Tena hi bhikkhave bhikkhūnaṃ vaccakuṭivattaṃ paññāpessāmi yathā bhikkhuhi vaccakuṭiyā vattitabbaṃ:

    Yo vaccakuṭiṃ gacchati tena bahi ṭhitena ukkāsitabbaṃ. Anto nisinnenapi ukkāsitabbaṃ. Cīvaravaṃse vā cīvara rajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena vaccakuṭi pavisitabbā. Nātisahasā pavisitabbā. Na ubbhajitvā pavisitabbā. Vaccapādukāya ṭhitena ubbhajitabbaṃ. Na nitthunantena vacco kātabbo. Na dantakaṭṭhaṃ khādantena vacco kātabbo. Na bahiddhā vaccadoṇikāya vacco kātabbo. Na bahiddhā passāvadoṇikāya passāvo kātabbo. Na passāvadoṇikāya kheḷo kātabbo. Na pharusena kaṭṭhena avalekhitabbaṃ. Na avalekhanakaṭṭhaṃ vaccakupamhi pātetabbaṃ. Vaccapādukāya ṭhitena paṭicchādetabbaṃ. Nātisahasā nikkhamitabbaṃ. Na ubbhajitvā nikkhamitabbaṃ. Ācamanapādukāya ṭhitena ubbhajitabbaṃ. Na capucapukārakena ācametabbaṃ. Na ācamanasarāvake udakaṃ sesetabbaṃ. Ācamanapādukāya ṭhitena paṭicchādetabbaṃ. Sace vaccakuṭi ūhatā hoti dhovitabbā. Sace avalekhana. Pīṭharo pūro hoti avalekhanakaṭṭhaṃ chaḍḍetabbaṃ. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace paribhaṇḍaṃ uklāpaṃ hoti paribhaṇḍaṃ sammajjitabbaṃ. Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace ācamanakumhiyā udakaṃ na hoti ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

    Idaṃ kho bhikkhave bhikkhūnaṃ vañcakuṭivattaṃ yathā bhikkhūhi vaccakuṭiyā vattitabbanti."

    [BJT Page 376] [\x 376/]

    Upajjhāyavattaṃ

  16. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammāvattanti. Ye te bhikukhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma saddhivihārikā upajjhāyesu na sammāvattissantī"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

    "Saccaṃ kira bhikkhave saddhivihārikā upajjhāyesu na sammāvattantī"ti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave saddhivihārikā [PTS Page 223] [\q 223/] upajjhāyesu na sammāvattissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ bhikkhave appasantānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

    "Tena hi bhikkhave saddhivihārikānaṃ upajjhāyesu vattaṃ paññāpessāmi yathā saddhivihārikehi upajjhāyesu vattitabbaṃ".

    "Saddhivihārikena bhikkhave upajjhāyamhi sammāvattitabbaṃ. Tatrāyaṃ sammāvattanā:

    Kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgu pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ. Upajjhāyamhi uṭṭhite āsanaṃ uddharitabbaṃ.

    Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace upajjhāyo gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ. Nātidūre gantabbaṃ, na accāsanne gantabbaṃ.

    Pattapariyāpannaṃ paṭiggahetabbaṃ.

    [BJT Page 378] [\x 378/]

    Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ
    hoti muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā1 cīvaraṃ saṅgharitabbaṃ, mā majjhebhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

  17. Sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo. Upajjhāyo pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. [PTS Page 224] [\q 224/] pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo.

    Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

    Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ, sace so deso uklāpo hoti so deso sammajjitabbo.

    Sace upajjhāyo nahāyitukāmo hoti nahānaṃ paṭiyāde tabbaṃ. Sace sītena attho hoti sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Chantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ.

    1. Ussādetvā- sīmu.

    [BJT Page 380] [\x 380/]

    Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhu āsanena paṭibāhitabbā. Jantāghare upajjhāyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Udakepi upajjhāyassa parikammaṃ kātabbaṃ. Nahānena paṭhamataraṃ uttaritvā antano gattaṃ
    vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Upajjhāyo pānīyena pucchitabbo.

  18. Sace uddisāpetukāmo hoti uddisāpetabbo. Sace paripucchitukāmo hoti paripucchitabbo. Yasmiṃ vihāre upajjhāyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena nīharitvā ekamantaṃ nikkhipitabbo, pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena nīharitvā ekamantaṃ nikkhipitabbaṃ. Kavāṭapīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena [PTS Page 225] [\q 225/] asaṅghaṭṭantena nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhūmmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ.

    Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ. Alokasandikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhittikaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhumi udakena paripphositvā paripphositvā samajjitabbā 'mā vihāro rajena ūhaññi'ti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

    [BJT Page 382] [\x 382/]

    Bhūmmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena (kavāṭapiṭṭhaṃ) atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena (kavāṭapiṭṭhaṃ) atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kavāṭapiṭṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭhantena atiharitvā yathāṭhāne ṭhapetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā
    atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ.

  19. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo, cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvara rajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

    Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace [PTS Page 226] [\q 226/] dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

    Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiṃ vivaritabbā.

    Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

    Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

    [BJT Page 384] [\x 384/]

  20. Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssakātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti saddhivihārikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti saddhivihārikena vivecetabbaṃ, vivecāpetabbaṃ,
    dhammakathā vāssa kātabbā. Sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho saddhivihārikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyā'ti.

    Sace upajjhāyo mūlāya paṭikassanāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyā'ti. Sace upajjhāyo mānattāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyā'ti. Sace upajjhāyo abbhānāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho
    upajjhāyaṃ abbheyyā'ti. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjinīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya lahukāya vā parināmeyyā'ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ 'kinti nu kho upajjhāyo sammā vatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyā'ti.

  21. Sace upajjhāyassa cīvaraṃ dhovitabbaṃ [PTS Page 227] [\q 227/] hoti,
    saddhivihārikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ 'kinti nu kho upajjhāyassa cīvaraṃ dhovīyethā'ti. Sace upajjhāyassa cīvaraṃ kātabbaṃ hoti saddhivihārikena kātabbaṃ. Ussukkaṃ vā kātabbaṃ 'kinti nu kho upajjhāyassa cīvaraṃ karīyethā'ti. Sace upajjhāyassa rajanaṃ pacitabbaṃ hoti saddhivihārikena pacitabbaṃ. Ussukkaṃ vā kātabbaṃ 'kinti nu kho upajjhāyassa rajanaṃ pacīyethā'ti. Sace upajjhāyassa cīvaraṃ rajitabbaṃ hoti saddhivihārikena rajitabbaṃ, ussukkaṃ vā kātabbaṃ 'kinti nu kho upajjhāyassa cīvaraṃ rajīyethā'ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ. Na ca acchinne theve pakkamitabbaṃ.

    [BJT Page 386] [\x 386/]

    Na upajjhāyaṃ anāpucchāekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo, na ekaccassa cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ, na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo, na ekaccassa kesā chettabbā, na ekaccena kesā chedāpetabbā, na ekaccassa parikammaṃ kātabbaṃ, na ekaccena parikammaṃ kārāpetabbaṃ, na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchāsamaṇo ādātabbo, na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo.

    Na upajjhāyaṃ anāpucchā gāmo pavisitabbo, na susānaṃ gantabbaṃ, na disā pakkamitabbā. Sace upajjhāyo gilāno hoti yāvajīvaṃ upaṭṭhāpetabbo, vuṭṭhānamassa āgametabbaṃ.

    Idaṃ kho bhikkhave saddhivihārikānaṃ upajjhāyesu vattaṃ yathā saddhivihārikehi upajjhāyesu vattitabbanti. "

    Saddhivihārikavattaṃ.

  22. Tena kho pana samayena upajjhāyā saddhivihārikesu na sammāvattanti. Ye te bhikkhū appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma upajjhāyā saddhivihārikesu na sammā vattissantī"ti.

    Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Saccaṃ kira bhikkhave upajjhāyā saddhivihārikesu na sammā vattantī"ti.

    "Saccaṃ bhagavā"

    "Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " tena hi bhikkhave upajjhāyānaṃ saddhivihārikesu vattaṃ paññāpessāmi yathā upajjhāyehi saddhivihārikesu
    vattitabbaṃ. "

    "Upajjhāyena bhikkhave saddhivihārikamhi sammā vattitabbaṃ. [PTS Page 228] [\q 228/] tatrāyaṃ sammā vattanā:

    [BJT Page 388] [\x 388/]

    Upajjhāyena bhikkhave saddhivihāriko saṅgahetabbo, anuggahetabbo, uddesena paripucchāya ovādena anusāsaniyā. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo. Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa patto uppajjiyethā'ti. Sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbaṃ. Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethā'ti. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo. Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā'ti.

  23. Sace saddhivihāriko gilāno hoti, kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ,
    mukhodakaṃ dātabbaṃ, āsanaṃ paññāpetabbaṃ. Sace yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti so deso sammajjitabbo. Sace saddhivihāriko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā
    patto saudako dātabbo. Ettāvatā nivattissatīti. Āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ, mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ. Sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena [PTS Page 229] [\q 229/] heṭṭhāmañcaṃ vā heṭṭhāpiṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo.

    [BJT Page 390] [\x 390/]

    Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti so deso sammajjitabbo.

  24. Sace saddhivihāriko nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. Sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ.

    Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Udakepi saddhivihārikassa parikammaṃ kātabbaṃ. Nahānena paṭhamataraṃ uttaritvā attano gattaṃ codakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Saddhivihāriko pānīyena pucchitabbo.

    Yasmiṃ vihāre saddhivihāriko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo.
    Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ

    Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

    Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiṃ vivaritabbā.

    Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

    Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti ācamanakumhiyā udakaṃ āsiñciṃ tabbaṃ. Sace saddhivihārikassa anabhirati uppannā hoti upajjhāyena vūpakāsetabbā. Vūpakāsāpetabbā. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti upajjhāyena vinodetabbaṃ. Vinodāpetabbaṃ. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa [PTS Page 230] [\q 230/] diṭṭhigataṃ uppannaṃ hoti upajjhāyena vivecetabbaṃ. Vivecāpetabbaṃ. Dhammakathā vāssakātabbā.

    [BJT Page 392] [\x 392/]

  25. Sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho upajjhāyena ussukkaṃ kātabbaṃ 'kitti nu kho saṅgho saddhivihārikassa parivāsaṃ dadeyyā'ti. Sace saddhivihāriko mūlāya paṭikassanāraho hoti upajjhāyena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho saddhivihārikaṃ mūlāyapaṭikasseyyā'ti. Sace saddhivihāriko mānattāraho hoti upajjhāyena
    ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho saddhivihārikassa mānattaṃ dadeyyā'ti. Sace saddhivihāriko abbhānāraho hoti upajjhāyena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho saddhivihārikaṃ abbheyyā'ti.

    Sace saṅgho saddhivihārikassa kammaṃ kattukāmo hoti tajjinīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā upajjhāyena ussukkaṃ kātabbaṃ, 'kinti nu kho saṅgho saddhivihārikassa kammaṃ na kareyya lahukāya vā parināmeyyā'ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā upajjhāyena ussukkaṃ kātabbaṃ, ' kinti nu kho saddhivihāriko sammā vatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyā'ti.

    Sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti upajjhāyena ācikkhitabbaṃ 'evaṃ dhoveyyāsī'ti. Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa cīvaraṃ dhovīyethā'ti. Sace saddhivihārikassa cīvaraṃ kātabbaṃ hoti upajjhāyena ācikkhitabbaṃ 'evaṃ kareyyāsī'ti. Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa cīvaraṃ karīyethā'ti. Sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti upajjhāyena ācikkhitabbaṃ 'evaṃ paceyyāsī'ti. Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa rajanaṃ pacīyethā'ti. Sace saddhivihārikassa cīvaraṃ rajitabbaṃ hoti upajjhāyena ācikkhitabbaṃ 'evaṃ rajeyyāsī'ti. Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa cīvaraṃ rajiyethā'ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ. Na ca acchinnetheve pakkamitabbaṃ. Sace saddhivihāriko gilāno hoti yāvajīvaṃ upaṭṭhāpetabbo vuṭṭhānamassa āgametabbaṃ.

    Idaṃ kho bhikkhave [PTS Page 231] [\q 231/] upajjhāyānaṃ saddhivihārikesu vattaṃ yathā upajjhāyehi saddhivihārikesu vattitabbanti.

    Dutiyabhāṇavāraṃ niṭṭhitaṃ.

    [BJT Page 394] [\x 394/]

    Ācariyavattaṃ

  26. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: 'kathaṃ hi nāma antevāsikā ācariyesu na sammā vattissantī'ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

    " Saccaṃ kiri bhikkhave antevāsikā ācariyesu na sammā vattantī"ti. Saccaṃ bhagavā. "Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. " Tenahi bhikkhave antevāsikānaṃ ācariyesu vattaṃ paññāpessāmi yathā antevāsikehi ācariyesu vattitabbaṃ. "

    "Antevāsikena bhikkhave ācariyamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā:

    Kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ, āsanaṃ paññāpetabbaṃ. Sace yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ.

    Sace so deso uklāpo hoti so deso sammajjitabbo. Sace ācariyo gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo. Sace ācariyo pacchāsamaṇaṃ ākaṅkhati timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā ācariyassa pacchāsamaṇena hotabbaṃ. Nātidūre gantabbaṃ. Nāccāsanne gantabbaṃ.

    Pattapariyāpannaṃ paṭiggahetabbaṃ.

    [BJT Page 396] [\x 396/]

  27. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ
    hoti muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ mā majjhebhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

    Sace piṇḍapāto hoti ācariyo ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo. Ācariyo pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

    Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti so deso sammajjitabbo. Sace ācariyo nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. Sace ācariyo jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ.

    [BJT Page 398. [\x 398/] ]

  28. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā, jantāghare ācariyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Udakepi ācariyassa parikammaṃ kātabbaṃ. Nahānena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā ācariyassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Ācariyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti uddisāpetabbo. Sace paripucchitukāmo hoti paripucchitabbo.

    Yasmiṃ vihāre ācariyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ: nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisi - bimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ.

    Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā sammajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi udakena paripphositvā sammajjitabbā 'mā vihāro rajena ūhaññi'ti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

  29. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisi bimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ.

    [BJT Page 400] [\x 400/]

    Nisidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ.

    Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

    Sace pūratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapāna thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti dakkhīṇā vātapānā thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā, rattiṃ vivaritabbā. Sace pariveṇaṃ uklāpaṃ hoti
    pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

  30. Sace ācariyassa anabhirati uppannā hoti antevāsikena vūpakāsetabbā, vūpakāsāpetabbā, dhammakathā vāssa kātabbā. Sace ācariyassa kukkuccaṃ uppannaṃ hoti, antevāsikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace ācariyassa diṭṭhigataṃ uppannaṃ hoti antevāsikena vivecetabbaṃ vivecāpetabbaṃ, dhammakathā vāssakātabbā. Sace ācariyo garudhammaṃ ajjhāpanno hoti parivāsāraho antevāsikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho ācariyassa parivāsaṃ dadeyyā'ti.

    [BJT Page 402] [\x 402/]

    Sace ācariyo mūlāya paṭikassanāraho hoti antevāsikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho ācariyaṃ mūlāya paṭikasseyyā'ti. Sace ācariyo mānantāraho hoti antevāsikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho ācariyassa mānattaṃ dadeyyā'ti. Sace ācariyo abbhānāraho hoti antevāsikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho ācariyaṃ abbheyyā'ti. Sace saṅgho ācariyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā antevāsikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho ācariyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyā'ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ 'kinti nu kho ācariyo sammāvatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassamheyyā'ti.

    Sace ācariyassa cīvaraṃ dhovitabbaṃ hoti antevāsikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ 'kinti nu kho ācariyassa cīvaraṃ dhoviyethā'ti. Sace ācariyassa cīvaraṃ kātabbaṃ hoti, antevāsikena kātabbaṃ, ussukkaṃ vā kātabbaṃ 'kinti nu kho ācariyassa cīvaraṃ karīyethā'ti. Sace ācariyassa rajanaṃ pavitabbaṃ hoti, antevāsikena pacitabbaṃ, ussukkaṃ vā kātabbaṃ ' kinti nu kho ācariyassa rajanaṃ pacīyethā'ti. Sace ācariyassa cīvaraṃ rajitabbaṃ hoti, antevāsikena rajitabbaṃ. Ussukkaṃ vā kātabbaṃ 'kinti nu kho ācariyassa cīvaraṃ rajiyethā'ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ. Na ca acchinne
    theve pakkamitabbaṃ.

    Na ācariyaṃ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraṃ dātabbaṃ. Na ekaccassa cīvaraṃ paṭiggahetabbaṃ. Na ekaccassa parikkhāro dātabbo. Na ekaccassa parikkhāro paṭiggahetabbo. Na ekaccassa kesā chettabbā. Na ekaccena kesā chedāpetabbā. Na ekaccassa parikammaṃ kātabbaṃ. Na ekaccena parikammaṃ kārāpetabbaṃ. Na ekaccassa veyyāvacco kātabbo. Na ekaccena veyyāvacco kārāpetabbo. Na ekaccassa pacchāsamaṇena hotabbaṃ. Na ekacco pacchāsamaṇo ādātabbo. Na ekaccassa piṇḍapāto nīharitabbo. Na ekaccena piṇḍapāto nīharāpetabbo.

    [BJT Page 404] [\x 404/]

    Na āvariyaṃ anāpucchā gāmo pavisitabbo. Na susānaṃ gantabbaṃ na disā pakkamitabbā. Sace ācariyo gilāno hoti yāvajīvaṃ upaṭṭhāpetabbo. Vuṭṭhānamassa āgametabbaṃ.

    Idaṃ kho bhikkhave antevāsikānaṃ ācariyesu vattaṃ yathā antevāsikehi ācariyesu vattitabbanti. "

  31. Tena kho pana samayena ācariyā antevāsikesu na sammā vattanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma ācariyā antevāsikesu na sammā vattissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

    Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhu paṭipucchi: "saccaṃ kira bhikkhave ācariyā antevāsikesu na sammā vattantī"ti.

    "Saccaṃ bhagavā".

    "Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Tena hi bhikkhave, ācariyānaṃ antevāsikesu vattaṃ paññāpessāmi yathā ācariyehi antevāsikesu vattitabbaṃ. "

    "Ācariyena bhikkhave antevāsikamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā:

    Ācariyena bhikkhave, antevāsiko saṅgahetabbo. Anuggahe tabbo uddesena paripucchāya ovādena anusāsaniyā. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo. Ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa patto uppajjiyethā'ti.

    Sace ācariyassa cīvaraṃ hoti antevāsikassa cīvaraṃ na hoti ācariyena antevāsikassa cīvaraṃ dātabbaṃ. Ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa cīvaraṃ uppajjiyethā'ti.

    Sace ācariyassa parikkhāro hoti antevāsikassa parikkhāre na hoti. Ācariyena antevāsikassa parikkhāro dātabbo. Ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa parikkhāro uppajjiyethā'ti.

    [BJT Page 406] [\x 406/]

  32. Sace antevāsiko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ. Antevāsikamhi uṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti so deso sammajjitabbo.

    Sace antevāsiko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. 'Ettāvatā nivattissatī'ti āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ.

    Sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ mā majjhe bhaṅgo ahositi. Obhoge kāyabandhanaṃ kātabbaṃ.

  33. Sace piṇḍapāto hoti antevāsiko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Antevāsiko pānīye pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā pīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ.

    Sace so deso ukalāpo hoti so deso sammajjitabbo. Sace antevāsiko nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. Sace antevāsiko jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ.

    [BJT Page 408] [\x 408/]

    Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantaghare antevāsikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Udakepi antevāsikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Antevāsiko pānīyena pucchitabbo. Yasmiṃ vihāre antevāsiko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ

    Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

    Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiṃ vivaritabbā.

    Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.|

    Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

  34. Sace antevāsikassa anabhirati uppannā hoti ācariyena vūpakāsetabbā, vūpakāsāpetabbā. Dhammakathā vāssa kātabbā. Sace antevāsikassa kukkuccaṃ uppannaṃ hoti ācariyena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace antevāsikassa diṭṭhigataṃ uppannaṃ hoti ācariyena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā.

    Sace antevāsiko garudhammaṃ ajjhāpanno hoti parivāsāraho, ācariyena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho antevāsikassa parivāsaṃ dadeyyā'ti. Sace antevāsiko mūlāyayaṭikassanāraho hoti ācariyena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho antevāsikaṃ mūlāya paṭikasseyyā'ti. Sace antevāsiko mānattāraho hoti ācariyena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho antevāsikassa mānattaṃ dadeyyā'ti. Sace antevāsiko abbhānāraho hoti ācariyena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho antevāsikaṃ abbheyyā'ti.

    Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā ācariyena ussukkaṃ kātabbaṃ ' kinti nu kho saṅgho antevāsikassa kammaṃ na kareyya lahukāya vā pariṇāmeyyā'ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā ācariyena ussukkaṃ kātabbaṃ 'kinti nu kho antevāsiko sammā vatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyā'ti.

    [BJT Page 410] [\x 410/]

    Sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti ācariyena ācikkhitabbaṃ 'evaṃ dhoveyyāsī'ti. Ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa cīvaraṃ dhovīyethā'ti. Sace antevāsikassa cīvaraṃ kātabbaṃ hoti ācariyena ācikkhitabbaṃ 'evaṃ kareyyāsī'ti. Ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ karīyethā'ti. Sace antevāsikassa rajanaṃ pacitabbaṃ hoti. Ācariyena ācikkhitabbaṃ 'evaṃ paceyyāsī'ti, ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa rajanaṃ pacīyethā'ti.

    Sace antevāsikassa cīvaraṃ rajitabbaṃ hoti ācariyena ācikkhitabbaṃ 'evaṃ rajeyyāsī'ti. Ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa cīvaraṃ rajiyethā'ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ, na ca acchinne theve pakkamitabbaṃ. Sace antevāsiko gilāno hoti yāvajīvaṃ upaṭṭhāpetabbo, vuṭṭhānamassa āgametabbaṃ.

    Idaṃ kho bhikkhave ācariyānaṃ antevāsikesu vattaṃ yathā ācariyehi antevāsikesu vattitabbanti. "

    Vattakkhandhakaṃ aṭṭhamaṃ. 1

    Imamhi khandhake vatthupañcapaṇṇāsa

    Tassuddānaṃ:

    1. Sa upāhanā chattā ca oguṇṭhisīsaṃ pānīyaṃ
    Nābhivādena na pucchanti ahi ujjhāyanti pesalā

    2. Omuñci chattaṃ bandhe ca atarañca paṭikkamaṃ
    Pattacīvaraṃ nikkhipi patirūpañca pucchitā

    3. Āsiñceyya dhovitena sukkhenallenupāhanā
    Vuḍḍho navako puccheyya ajjhāvutthaṃ ca gocarā.

    1. Vattakkhandhako aṭṭhamo- machasaṃ.

    [BJT Page 412] [\x 412/]

    4. Sebā vaccā pānī pari kattaraṃ katikaṃ tato
    Kālaṃ muhuttaṃ uklāpo bhummattharaṇa nīhare

    5. Paṭipādo bhisibimbo mañcapīṭhaṃ ca mallakaṃ
    Apassenulloka kaṇhā gerukā kāḷa akatā

    6. Saṅkāraṃ ca bhummattharaṃ paṭipādakaṃ mañcapīṭhakaṃ
    Bhisibimbo nisīdanaṃ mallakaṃ apassena ca.

    7. Pattacīvaraṃ bhūmi ca pārantaṃ orato bhogaṃ
    Puratthimā pacchimā ca uttarā atha dakkhiṇā

    8. Sītuṇhe ca divā rattiṃ pariveṇaṃ ca koṭṭhako
    Upaṭṭhānaggisālā ca vattaṃ vaccakuṭīsu ca.

    9. Pāniparibhojanikā kumhī ācamanesu ca
    Anopamena paññattaṃ vattaṃ āgantukehi me.

    10. Nevāsanaṃ na udakaṃ na paccu na ca pānīyaṃ
    Nābhivāde na paññāpe ujjhāyantī ca pesalā.

    11. Vuḍḍhāsanaṃ ca udakaṃ paccuggantvā ca pānīyaṃ
    Upāhane ekamantaṃ abhivāde ca paññape

    12. [PTS Page 232] [\q 232/] vutthaṃ gocara sekho ca ṭhānaṃ pānīyaṃ bhojanaṃ
    Kattaraṃ katikaṃ kālaṃ navakassa nisinnake.

    13. Abhivādaye ācikkhe yathā heṭṭhā tathā naye
    Niddiṭṭhaṃ satthavāhena vattaṃ āvāsikehime.

    14. Gamikā dāru mattī ca vivaritvā na pucchiya
    Nassanti ca aguttaṃ ca ujjhāyanti ca pesalā.

    15. Paṭisāmetvā thaketvā āpucchitvā ca pakkame
    Bhikkhu vā sāmaṇero vā ārāmiko upāsako.

    [BJT Page 414] [\x 414/]

    16. Pāsāṇakesu ca puñjaṃ paṭisāme thakeyya ca
    Ussahati ussukkaṃ vā anovasse tatheva ca.

    17. Sabbo ovassati gāmaṃ ajjhokāse tatheva ca
    Appevaṅgāni seseyyuṃ vattaṃ gamikabhikkhunā.

    18. Nānumodanti therena ohāya catu pañcahi
    Vaccato mucchito āsi vattānumodanesume

    19. Jabbaggiyā duntivatthā atho pi ca dūpārutā
    Anākappā ca vokkamma there anupakhajjane

    20. Nave bhikkhū ca saṅghāṭi ujjhāyanti ca pesalā
    Timaṇḍalaṃ nivāsetvā kāya saguṇa gaṇṭhikā

    21. Na vokkamma paṭicchannaṃ susaṃvutokkhittacakkhunā
    Ukkhittojjagghikā saddo tayo ceva pacālanā.

    22. Khambhoguṇṭhi ukkuṭikā paṭicchannaṃ susaṃvuto
    Okkhittacittā ujjagghi appasaddā tayo calā.

    23. Khambhoguṇṭhi pallatthi anupakhajjanāsane
    Ottharitvāna udake nīcaṃ katvā na siñciyā.

    24. Paṭisāmante saṅghāṭi odane ca paṭiggahe
    Sūpaṃ uttaribhaṅgena sabbesaṃ samatitti ca.

    25. Sakkaccaṃ pattasaññi ca sapadānañca sūpakaṃ
    Na thūpato paṭicchāde viññattujjhānasaññitā

    26. Mahantaṃ maṇḍala dvāraṃ sabbahattho na byāhari
    Ukkhepo chedanā gaṇḍa dhūnaṃ sitthāvakārakaṃ

    27. Jivhānicchārakañceva capu suru surena ca
    Hatthapattoṭṭhanillehaṃ sāmisena paṭiggahe

    [BJT Page 416] [\x 416/]

    28. Yāva na sabbe udake nīcaṃ katvāna siñciya
    Paṭisāmantaṃ saṅghāṭi nīcaṃ katvā chamāya ca.

    29. Sasitthakaṃ nivattante supaṭicchannamukkuṭi
    Dhammarājena paññattaṃ idaṃ bhattaggavattanaṃ

    30. Dunnivatthā anākappā asallakkhetvā ca sahasā1
    Dūre acca ciraṃ lahuṃ tatheva piṇḍacāriko.

    31. [PTS Page 233] [\q 233/] paṭicchannena gaccheyya susaṃvutokkhittacakkhunā
    Ukkhittojjaggikā saddo tayo ceva pacālanā

    32. Khambhoguṇṭhi ukkuṭikā sallakkhetvā ca sahasā1
    Dūre acca ciraṃ lahuṃ āmasanaṃ kaṭacchukā.

    33. Bhājanaṃ vā ṭhapeti ca uccāretvā paṇāmetvā
    Paṭiggahe na ulloke sūpesu pi tatheva taṃ

    34. Bhikkhu saṅghāṭiyā chāde paṭicchanneva gacchiya susaṃvutokkhittacakkhu ukkhittojjagghikāya ca

    35. Appasaddo tayo cālā khambhoguṇṭhika ukkuṭī
    Paṭhamāsanavakkāraṃ pānīyaṃ paribhojaniṃ
    Pacchākaṅkhati bhuñjeyya opilāpeyya uddhare.

    36. Paṭisāmeyya sammajje rittaṃ tuccha upaṭṭhape
    Hatthavikāre bhindeyya vattañca piṇḍapātike.

    37. Pāṇipari agyāraṇi nakkhattaṃ disā corā ca
    Sabbaṃ natthīti koṭetvā pattaṃse cīvaraṃ tato

    38. Idāni aṃse laggetvā timaṇḍalaṃ parimaṇḍalaṃ
    Yathā piṇḍacārivattaṃ nayo āraññikesu pi.

    39. Pattaṃse cīvaraṃ sīse āropetvā ca pānīyaṃ
    Paribhojanikā aggi araṇi cāpi kattarī

    40. Nakkhattaṃ sabbadesaṃ vā disāsu kusalo bhave
    Sattuttamena paññattaṃ vattaṃ āraññikesume

    41. Ajjhokāse okiriṃsu ujjhāyanti ca pesalā
    Sace vihāro uklāpo paṭhamaṃ pattacīvaraṃ

    42. Bhisibimbohanaṃ mañcaṃ pīṭhañca kheḷamallakaṃ
    Apassenālokakaṇhā gerukaṃ kāḷavākataṃ

    1. Sāhasā-machasaṃ
    2. Aggiaraṇi-machasaṃ.

    [BJT Page 418] [\x 418/]

    43. Saṅkāra bhikkhu sāmantā senā vihārapānīyaṃ
    Paribhojana sāmantā paṭivāte ca paṅgaṇe.

    44. Adhovāte attharaṇaṃ paṭipādaka mañcakaṃ
    Pīṭhaṃ bhisi nisīdanaṃ mallakaṃ apassena ca.

    45. Patta cīvaraṃ bhūmi ca pārantaṃ orabhogato
    Puratthimā ca pacchimā uttarā atha dakkhiṇā.

    46. Sītuṇhe ca divā rattiṃ parivenañca koṭṭhako
    Upaṭṭhānaggisālā ca vaccakuṭī ca pānīyaṃ.

    47. Ācamakumhī vuḍḍho ca uddesa paripucchanā sajjhā
    Dhammo padīpaṃ vijjhāpe na cīvare nāpi thake

    48. Yena vuḍḍho parivatti kaṇṇenapi na ghaṭṭaye
    Paññāpesi mahāvīro vattaṃ senāsanesu taṃ.

    49. Nivāriyamānā dvāraṃ mucchitujjhanti pesalā
    [PTS Page 234] [\q 234/] chārikaṃ chaḍḍaye jantā paribhaṇḍaṃ tatheva ca

    50. Pariveṇaṃ koṭṭhako sālā cuṇṇa mattika doṇikā
    Mukhaṃ purato na there na nave ussahati sace

    51. Purato uparimaggo cikkhallaṃ matti pīṭhakaṃ
    Vijjhāpetvā pakkame vattaṃ jantāgharesume

    52. Nācameti yathāvuḍḍhaṃ paṭipāṭi ca sahasā
    Ubbhujji nitthuno kaṭṭhaṃ vaccaṃ passāva kheḷakaṃ

    53. Pharusā kūpa sahasā ubbhujji capu sesena
    Bahi anto ca ukkāse rajju ataramānañca

    54. Sahasā ubbhujjitvāna nitthune kaṭṭhavaccakaṃ,
    Passāva kheḷa pharusā kūpañca vaccapāduke.

    55. Nātisahasā ubbhujji pādukāya capucapu
    Na sesaye paṭicchāde ūhana piṭharena ca.

    56. Vaccakuṭī paribhaṇḍaṃ pariveṇañca koṭṭhako
    Ācamane ca udakaṃ vattaṃ vaccakuṭīsume.

    57. Upāhanā dantakaṭṭhaṃ mukhodakañca āsanaṃ
    Yāgu udakaṃ dhovitvā uddharuklāpa gāma ca.

    58. Nivāsanaṃ kāyabandhaṃ1. Saguṇaṃ pattasodakaṃ
    Pacchā timaṇḍalo ceva parimaṇḍalabandhanaṃ

    59. Saguṇaṃ dhovitvā pacchā nātidūre paṭiggahe
    Bhaṇamānassa āpatti paṭhamaṃ gantvāna āsanaṃ.

    1. Nivāsanā kāyabandhanaṃ-machasaṃ.

    [BJT Page 420] [\x 420/]

    60. Udakaṃ pīṭha kaṭhali paccuggantvā nivāsanaṃ
    Otāpe nidahi bhaṅgo obhoge bhuñjatunname.

    61. Pānīyaṃ udakaṃ nīcaṃ muhuttaṃ na ca nidahe
    Pattacīvara bhūmī ca pārantaṃ orabhogato.

    62. Uddhare paṭisāme ca uklāpo ca nahāyituṃ
    Sītaṃ uṇhaṃ jantāgharaṃ cuṇṇaṃ mattikapiṭṭhito

    63. Pīṭhañca cīvaraṃ cuṇṇaṃ mattikussahati mukhaṃ
    Purato there nace ca parikammañca nikkhame.

    64. Purato udake nahāne nivāsetvā upajjhāyaṃ
    Nivāsanañca saṅghāṭi pīṭhakaṃ āsanena ca.

    65. Pādo pīṭhaṃ kaṭhaliñca pāniyuddesapucchanā
    Uklāpaṃ susodheyya paṭhamaṃ pattacīvaraṃ.

    66. Nisīdanapaccattharaṇaṃ bhisibimbohanāni ca
    Mañco pīṭhaṃ paṭipādaṃ mallakaṃ apassena ca.

    67. Bhumma santāna āloka gerukā kāḷa akatā
    Bhummatthara paṭipādā mañco pīṭhaṃ bimbohanaṃ

    68. Nisīdanattharaṇaṃ kheḷa apasse pattacīvaraṃ
    [PTS Page 235] [\q 235/] puratthimā pacchimā ceva uttarā atha dakkhīṇā.

    69. Sītuṇhañca divā rattiṃ pariveṇañca koṭṭhako
    Upaṭṭhānaggisālā ca vacca pānīyaṃ bhojani.

    70. Ācamaṃ anabhirati kukkuccaṃ diṭṭhi ca garu
    Mūlamānatta abbhānaṃ tajjanīyaṃ niyassakaṃ

    71. Pabbajā paṭisāraṇi ukkhepañca kataṃ yadi
    Dhove kātabbaṃ rajañca raje samparivattakaṃ.

    72. Pattañca cīvaraṃ cāpi parikkhārañca chedanaṃ
    Parikammaṃ veyyāvaccaṃ pacchā piṇḍaṃ pavisanaṃ

    73. Na susānaṃ disā ceva yāvajīvaṃ upaṭṭhahe
    Saddhivihārikenetaṃ vattupajjhāyakesume1

    74. Ovāda sāsanuddesā pucchā pattañca cīvaraṃ
    Parikkhāra gilāno ca na pacchāsamaṇo bhave.

    75. Upajjhāyesu ye vattā evaṃ ācariyesupi
    Saddhivihārike vattā tatheva antevāsike.

    1. Cattupapajhāyakehime-machasaṃ.

    [BJT Page 422] [\x 422/]

    76. Āgantukesu ye vattā puna āvāsikesu ca
    Gamikānumodanikā bhattagge piṇḍapātike.

    77. Āraññikesu yaṃ vattaṃ yañca senāsanesu pi
    Jantāghare vaccakuṭī upajjhā saddhivihārike.

    78. Ācariyesu yaṃ vattaṃ tatheva antevāsike
    Ekunavīsati vatthu vuttā soḷasakhandhake1

    79. Vattaṃ aparipūrento na sīlaṃ paripūrati
    Asuddhasīlo duppañño cittekaggaṃ na vindati.

    80. Vikkhittacitto nekaggo sammā dhammaṃ na passati.
    Apassamāno saddhammaṃ dukkhā na parimuccati.

    81. Yaṃ vattaṃ paripūrentā sīlampi paripūrati
    Visuddhasīlo sappañño cittekaggampi vindati.

    82. Avikkhittacitto ekaggo sammā dhammaṃ vipassati.
    Sampassamāno saddhammaṃ dukkhā so parimuccati.

    83. Tasmā hi vattaṃ pūreyya jinaputto vicakkhaṇo
    Ovādaṃ buddhaseṭṭhassa tato nibbānamehīti.

    1. Cuddasa bandhake-machasaṃ.

    [BJT Page 424. [\x 424/] ]

Input By Srilanka Tipitaka Project

Related Links:
www.sub.uni-goettingen.de

No comments: