Monday, March 31, 2014

Vinayapiṭake (Cullavaggapāḷi) Part VII

9. Pātimokkhaṭṭhapanakkhandhakaṃ.

Paṭhamabhāṇavāraṃ

Pātimokkhuddesayācana

  1. [PTS Page 236] [\q 236/] tena samayena buddho bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhūsaṅghaparivuto nisinno hoti.

    Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:

    " abhikkantā bhante ratti nikkhanto paṭhamo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi.

    Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅghaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante ratti nikkhanto majjhimo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti". Dutiyampi kho bhagavā tuṇhī ahosi.

    Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:

    " abhikkantā bhante ratti. Nikkhanto pacchimo yāmo, uddhastaṃ aruṇaṃ, nandimukhī ratti, ciranisinno bhikkhūsaṅgho. Uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. "

    "Aparisuddhā ānanda parisā"ti.

    [BJT Page 426. [\x 426/] ]

  2. Atha kho āyasmato mahāmoggallānassa etadahosi: "kaṃ nū kho bhagavā puggalaṃ sandhāya evamāha: aparisuddhā ānanda parisā"ti. Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṃkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhu saṅghassa nisinnaṃ.

    Disvāna yena so puggalo tenupasaṅkami. [PTS Page 237] [\q 237/] upasaṅkamitvā taṃ puggalaṃ etadavoca: " uṭṭhehi āvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso"ti. Evaṃ vutte so puggalo tuṇhī ahosi.

    Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: " uṭṭhehi āvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso"ti. Dutiyampi kho so puggalo tuṇhī ahosi.

    Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: " uṭṭhehi āvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso"ti. Tatiyampi kho so puggalo tuṇhī ahosi.

    Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: " nikkhāmito so bhante puggalo mayā. Parisuddhā parisā. Uddīsatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. "

    "Acchariyaṃ moggallāna, ababhūtaṃ moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatī"ti.

    Mahāsamudde aṭṭha acchariyā

  3. Atha kho bhagavā bhikkhu āmantesi: aṭṭhime bhikkhave mahāsamudde acchariyā abbhūtā dhammā ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha?

    [BJT Page 428] [\x 428/]

    Mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubba pabbhāro na āyatakeneva papāto. Yampi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Ayaṃ bhikkhave mahāsamudde paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

    Puna ca paraṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati, ayaṃ bhikkhave mahāsamudde dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

    Puna ca paraṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva tīraṃ vāheti. Thalaṃ vā ussādeti. Yampi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva tīraṃ vāheti. Thalaṃ vā ussādeti. Ayaṃ bhikkhave mahāsamudde tatiyo acchariyo abbhūto dhammo.

    Puna ca paraṃ bhikkhave yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Yampi bhikkhave yā kāvi mahānadiyo gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti ayaṃ bhikkhave mahāsamudde [PTS Page 238] [\q 238/] catuttho acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

    Puna ca paraṃ bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ bhikkhave mahāsamudde pañcamo acchariyo abbhūto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

    Puna ca paraṃ bhikkhave mahāsamuddo ekaraso loṇaraso. Yampi bhikkhave mahāsamuddo ekaraso loṇaraso. Ayaṃ bhikkhave mahāsamudde chaṭṭho acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

    [BJT Page 430] [\x 430/]

    Puna ca paraṃ bhikkhave mahāsamuddo bahuratano anekaratano. Tatiramāni ratanāni, seyyathīdaṃ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṃko masāragallaṃ. Yampi bhikkhave mahāsamuddo bahuratano anekaratano: tatiramāni ratanāni, seyyathīdaṃ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṃko masāragallaṃ. Ayaṃ bhikkhave mahāsamudde sattamo acchariyo abbhūto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

    Puna ca paraṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā. Yampi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatirame bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā – ayaṃ bhikkhave mahāsamudde aṭṭhamo acchariyo abbhūto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. Ime kho bhikkhave mahāsamudde aṭṭha acchariyā abbhūtā dhammā ye disvā disvā asurā mahāsamudde abhiramanti.

  4. Evameva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhūtā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha

    Seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Evameva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Yampi bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Ayaṃ bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo abbhūto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

    Seyyathāpi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho bhikkhave yaṃ mayā mama sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Yampi bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ [PTS Page 239] [\q 239/] taṃ mama sāvakā jīvitahetupi nātikkamanti. Ayaṃ bhikkhave imasmiṃ dhammavinaye dutiyo acchariyo abbhūto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

    [BJT Page 432] [\x 432/]

    Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva tīraṃ vāheti, thalaṃ vā ussādeti. Evameva kho bhikkhave yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambhūjāto, na tena saṅgho saṃvasati khippaññeva taṃ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhū saṅghassa nisinto. Atha kho so ārakāva saṅghamhā, saṅgho ca tena. Yampi bhikkhave yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati khippaññeva taṃ sannipatitvā ukkhīpati, kiñcāpi so hoti majjhe bhikkhūsaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena. Ayaṃ bhikkhave imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

    Seyyathāpi bhikkhave yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddotveva saṅkhaṃ gacchanti. Evameva kho bhikkhave cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaṃ gacchanti. Yampi bhikkhave cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaṃ gacchanti. Ayaṃ bhikkhave imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

    Seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, evameva kho bhikkhave bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi bhikkhave bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ bhikkhave imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

    Seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso, evameva kho bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso. Yampi bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso. Ayaṃ bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo abbhūto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

    Seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni, seyyathīdaṃ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṃko masāragallaṃ, evameva [PTS Page 240] [\q 240/] kho bhikkhave ayaṃ dhammavinayo bahuratano anekaratano tatiramāni ratanāni, seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Yampi bhikkhave ayaṃ dhammavinayo bahuratano anekaratano tatiramāni ratanāni seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaṃ bhikkhave imasmiṃ dhammavinaye sattamo acchariyo abbhūto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

    [BJT Page 434] [\x 434/]

    Seyyathāpi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā.

    Evameva kho bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatirame bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattaphalasacchikiriyāya paṭipanno. Yampi bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmīphalasacchikiriyāya paṭipanno arahā arahattaphalasacchikiriyāya paṭipanno ayaṃ bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhūto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Ime kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhūtā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti.

    Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

    'Suchannamativassati vivaṭaṃ nātivassati
    Tasmā channaṃ vivaretha evaṃ taṃ nātivassatī'ti.

  5. Atha kho bhagavā bhikkhū āmantesi: na dānāhaṃ bhikkhave ito paraṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi. Tumhe'va dāni bhikkhave ito paraṃ uposathaṃ kareyyātha pātimokkhaṃ uddiseyyātha. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya pātimokkhaṃ uddiseyya. Na ca bhikkhave sāpattikena pātimokkhaṃ sotabbaṃ. Yo suṇeyya āpatti dukkaṭassa. Anujānāmi bhikkhave yo sāpattiko pātimokkhaṃ suṇāti tassa pātimokkhaṃ ṭhapetuṃ.

    Evañca pana bhikkhave ṭhapetabbaṃ tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhute saṅghamajjhe [PTS Page 241] [\q 241/] udāharitabbaṃ: suṇātu me bhante saṅgho. Itthannāmo puggalo sāpattiko tassa pātimokkhaṃ ṭhapemi. Tasmiṃ sammukhībhūte na pātimokkhaṃ uddīsitabbanti. hapitaṃ hoti pātimokkhanti.

    [BJT Page 436] [\x 436/]

    Tena kho pana samayena chabbaggiyā bhikkhū 'nāmhe koci jānātī'ti sāpattikāva pātimokkhaṃ suṇanti, therā bhikkhū paracittaviduno bhikkhūnaṃ ārocenti: " itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū nāmhe koci jānātīti sāpattikāva pātimokkhaṃ suṇantī"ti. Assosuṃ kho chabbaggiyā bhikkhū 'therā kira bhikkhū paracittaviduno amhe bhikkhūnaṃ ārocenti itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū nāmhe koci jānātīti sāpattikāva pātimokkhaṃ suṇantī'ti. Te 'puramhākaṃ pesalā bhikkhū pātimokkhaṃ ṭhapentī'ti paṭigacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapenti.

    Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khīyanti vipācenti: 'kathaṃ hi nāma chabbaggiyā bhikkhū suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapessantī'ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ:

    'Saccaṃ kira bhikkhave chabbaggiyā bhikkhū suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthūsmiṃ akāraṇe pātimokkhaṃ ṭhapentī'ti. ' Saccaṃ bhagavā"

    "Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

    "Saccaṃ bhagavā"

    Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Na bhikkhave suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapetabbaṃ. Yo ṭhapeyya, āpatti dukkaṭassa".

  6. Ekaṃ bhikkhave adhammikaṃ pātimokkhaṭṭhapanaṃ ekaṃ dhammikaṃ.
    Dve adhammikāni pātimokkhaṭṭhapanāni dve dhammikāni
    Tīṇi adhammikāni pātimokkhaṭṭhapanāni tīṇi dhammikāni.
    Cattāri adhammikāni pātimokkhaṭṭhapanāni cattāri dhammikāni.
    Pañca adhammikāni pātimokkhaṭṭhapanāni pañca dhammikāni.

    [BJT Page 438] [\x 438/]

    Cha adhammikāni pātimokkhaṭṭhapanāni cha dhammikāni.
    Satta adhammikāni pātimokkhaṭṭhapanāni satta dhammikāni
    Aṭṭha adhammikāni pātimokkhaṭṭhapanāni aṭṭha dhammikāni
    Nava adhammikāni pātimokkhaṭṭhapanāni nava dhammikāni
    Dasa adhammikāni pātimokkhaṭṭhapanāni dasa dhammikāni.

  7. Katamaṃ ekaṃ adhammikaṃ pātimokkhaṭṭhapanaṃ: amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti. Idaṃ ekaṃ adhammikaṃ pātimokkhaṭṭhapanaṃ. Katamaṃ ekaṃ dhammikaṃ pātimokkhaṭṭhapanaṃ: samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti, idaṃ ekaṃ dhammikaṃ pātimokkhaṭṭhapanaṃ.

    Katamāni dve adhammikāni pātimokkhaṭṭhapanāni: amūlikāya [PTS Page 242] [\q 242/] sīlavipattiyā pātimokkhaṃ ṭhapeti. Amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti. Imānidve adhammikāni pātimokkhaṭṭhapanāni. Katamāni dve dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīla vipattiyā pātimokkhaṃ ṭhapeti. Samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti. Imāni dve dhammikāni pātimokkhaṭṭhapanāni.

    Katamāni tīṇi adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti. Amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti. Amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti, imāni tīṇi adhammikāni pātimokkhaṭṭhapanāni katamāni tīṇi dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti. Samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti. Samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti. Imāni tīṇi dhammikāni pātimokkhaṭṭhapanāni.

    Katamāni cattāri adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti. Amūlikāya ācāravipattiyā pātimokkaṃ ṭhapeti. Amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti. Amūlikāya ājīvavipattiyā pātimokkhaṃ ṭhapeti. Imāni cattāri adhammikāni pātimokkhaṭṭhapanāni. Katamāni cattāri dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti. Samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti. Samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti. Samūlikāya ājivavipattiyā pātimokkhaṃ ṭhapeti. Imāni cattāri dhammikāni pātimokkhaṭṭhapanāni.

    Katamāni pañca adhammikāni pātimokkhaṭṭhapanāni: amūlikena pārājikena pātimokkhaṃ ṭhapeti, amūlikena saṅghādisesena pātimokkhaṃ ṭhapeti. Amūlikena pācittiyena pātimokkhaṃ ṭhapeti. Amūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti. Amūlikena dukkaṭena pātimokkhaṃ ṭhapeti. Imāni pañca adhammikāni pātimokkhaṭṭhapanāni. Katamāni pañca dhammikāni pātimokkhaṭṭhapanāni: samūlikena pārājikena pātimokkhaṃ ṭhapeti samūlikena saṅghādisesena pātimokkhaṃ ṭhapeti. Samūlikena pācittiyena pātimokkhaṃ ṭhapeti. Samūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti, samūlikena dukkaṭena pātimokkhaṃ ṭhapeti, imāni pañca dhammikāni pātimokkhaṭṭhapanāni.

    [BJT Page 440] [\x 440/]

    Katamāni cha adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya diṭṭhavipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya, imāni cha adhammikāni pātimokkhaṭṭhapanāni. Katamāni cha dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya. Samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya, imāni cha dhammikāni pātimokkhaṭṭhapanāni.

    Katamāni satta adhammikāni pātimokkhaṭṭhapanāni: amūlikena pārājikena pātimokkhaṃ ṭhapeti, amūlikena saṅghādisesena pātimokkhaṃ ṭhapeti, amūlikena thullaccayena pātimokkhaṃ ṭhapeti, amūlikena pācittiyena pātimokkhaṃ ṭhapeti, amūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti, amūlikena dukkaṭena pātimokkhaṃ ṭhapeti, amūlikena dubbhāsitena pātimokkhaṃ ṭhapeti, imāni satta adhammikāni pātimokkhaṭṭhapanāni. Katamāni satta dhammikāni pātimokkhaṭṭhapanāni: samūlikena pārājikena pātimokkhaṃ ṭhapeti, samūlikena saṅghādisesena pātimokkhaṃ ṭhapeti, samūlikena thulalaccayena pātimokkhaṃ ṭhapeti, samūlikena pācittiyena pātimokkhaṃ ṭhapeti samūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti, samūlikena dukkaṭena pātimokkhaṃ ṭhapeti. Samūlikena dubbhāsitena pātimokkhaṃ ṭhapeti. Imāni satta dhammikāni pātimokkhaṭṭhapanāni.

    Katamāni aṭṭha adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya [PTS Page 243] [\q 243/] ācāravipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya ājivavipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya ājivavipattiyā pātimokkhaṃ ṭhapeti katāya, imāni aṭṭha adhammikāni pātimokkhaṭṭhapanāni. Katamāni aṭṭha dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya, samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya, samūlikāya ājivavipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya ājivavipattiyā pātimokkhaṃ ṭhapeti katāya, imāni aṭṭha dhammikāni pātimokkhaṭṭhapanāni.

    [BJT Page 442] [\x 442/]

    Katamāni nava adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katākatāya, amūlikāya acāravipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya. Amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katākatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katākatāya, imāni nava adhammikāni pātimokkhaṭṭhapanāni. Katamāni nava dhammikāni pātimokkhaṭaṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya, samūlikāya acāravipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya, samūlikāya acāravipattiyā pātimokkhaṃ ṭhapeti katākatāya, samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katākatāya. Imāni nava dhammikāni pātimokkhaṭṭhapanāni.

    Katamāni dasa adhammikāni pātimokkhaṭṭhapanāni: na pārājiko tassaṃ parisāyaṃ nisinno hoti, na pārājikakathā vippakatā hoti, na sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, na sikkhaṃ paccakkhātakathā vippakatā hoti, dhammikaṃ sāmaggiṃ upeti, na dhammikaṃ sāmaggiṃ paccādiyati, na dhammikāya sāmaggiyā paccādānakathā vippakatā hoti, na sīlavipattiyā diṭṭha sutaparisaṅkito hoti, na ācāravipattiyā diṭṭhasutaparisaṅkito hoti, na diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti imāni dasa adhammikāni pātimokkhaṭṭhapanāni. Katamāni dasa dhammikāni pātimokkhaṭṭhapanāni? Pārājiko tassaṃ parisāyaṃ nisinno hoti, pārājikakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakathā vippakatā hoti, dhammikaṃ sāmaggiṃ na upeti, dhammikaṃ sāmaggiṃ paccādiyati, dhammikāya sāmaggiyā paccādānakathā vippakatā hoti, sīlavipattiyā diṭṭhasuta parisaṅkito hoti, ācāravipattiyā diṭṭhasutaparisaṅkito hoti, diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. Imāni dasa dhammikāni pātimokkhaṭṭhapanāni.

  8. Kathaṃ pārājiko tassaṃ parisāyaṃ nisinno hoti: idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi pārājikassa dhammassa ajjhāpatti hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhū bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ. Naheva kho bhikkhū bhikkhuṃ passati [PTS Page 244] [\q 244/] pārājikaṃ dhammaṃ ajjhāpajjantaṃ. Api ca añño bhikkhu bhikkhussa āroceti 'itthannāmo āvuso bhikkhu pārājikaṃ dhammaṃ ajjhāpanno'ti.

    [BJT Page 444] [\x 444/]

    Naheva kho bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ. Nāpi añño bhikkhu bhikkhussa āroceti 'itthannāmo āvuso bhikkhu pārājikaṃ dhammaṃ ajjhāpanno'ti. Api ca so'ca bhikkhu bhikkhussa āroceti 'ahaṃ āvuso pārājikaṃ dhammaṃ ajjhāpanno'ti.

    Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:

    "Suṇātu me bhante saṅgho. Itthannāmo puggalo pārājikaṃ dhammaṃ ajjhāpanno tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhute pātimokkhaṃ uddisitabbanti" dhammikaṃ pātimokkhaṭṭhapanaṃ.

    Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena: rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena vā amanussantarāyena vā vāḷantarāyena vā siriṃsapantarāyena1 vā jīvitantarāyena vā brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiṃ vā āvāse aññasmiṃ vā āvāse tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:

    "Suṇātu me bhante saṅgho. Itthannāmassa puggalassa pārājikakathā vippakatā. Taṃ vatthuṃ avinicchitaṃ. Yadi saṅghassa pattakallaṃ saṅgho taṃ vatthuṃ vinicchineyyāti. " Evañcetaṃ labhetha iccetaṃ kusalaṃ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ:

    "Suṇātu me bhante saṅgho. Itthannāmassa puggalassa pārājikakathā vippakatā. Taṃ vatthu avinicchitaṃ. Tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti: "

    Dhammikaṃ pātimokkhaṭṭhapanaṃ.

    1. Sarisapantarāyena-machasaṃ.

    [BJT Page 446] [\x 446/]

  9. Kathaṃ sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti: idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi sikkhaṃ paccakkhātā hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, naheva kho bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, api ca añño bhikkhu bhikkhussa āroceti 'itthannāmena āvuso bhikkhunā sikkhā paccakkhātā'ti, naheva kho bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, nāpi [PTS Page 245] [\q 245/] añño bhikkhu bhikkhussa āroceti 'itthannāmena āvuso bhikkhunā sikkhā paccakkhātā'ti, api ca so'va bhikkhu bhikkhussa āroceti mayā āvuso sikkhā paccakkhātā'ti, ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:

    "Suṇātu me bhante saṅgho, itthannāmena puggalena sikkhā paccakkhātā tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddīsitabbanti" dhammikaṃ pātimokkhaṭṭhapanaṃ.

    Bhikkhusasa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena vā amanussantarāyena vā vāḷantarāyena vā siriṃsapantarāyena1 vā jīvitantarāyena vā brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiṃ vā āvāse aññasmiṃ vā āvāse tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:

    "Suṇātu me bhante saṅgho. Itthannāmassa puggalassa sikkhaṃ paccakkhātakathā vippakatā. Taṃ vatthuṃ avinicchitaṃ. Yadi saṅghassa pattakallaṃ saṅgho taṃ vatthuṃ vinicchineyyāti. " Evañcetaṃ labhetha iccetaṃ kusalaṃ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ: "suṇātu  me bhante saṅgho. Itthannāmassa puggalassa sikkhaṃ paccakkhātakathā vippakatā. Taṃ vatthuṃ avinicchitaṃ. Tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti: "

    dhammikaṃ pātimokkhaṭṭhapanaṃ.

  10. Kathaṃ dhammikaṃ sāmaggiṃ na upeti: idha pana bhikkhave bhikkhuno yehi ākārehi yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā anupagamanaṃ hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhū bhikkhūṃ passati dhammikaṃ sāmaggiṃ na upentaṃ. Naheva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ. Api ca añño bhikkhū bhikkhussa āroceti itthannāmo āvuso bhikkhū dhammikaṃ sāmaggiṃ na  upetīti.

    [BJT Page 448] [\x 448/]

    Naheva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ, nāpi añño bhikkhu bhikkhussa āroceti. 'Itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ na upetī'ti. Api ca so'ca bhikkhussa āroceti 'ahaṃ āvuso dhammikaṃ sāmaggiṃ na upemi'ti. Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase [PTS Page 246] [\q 246/] vā paṇṇarase vā tasmiṃ puggale sammukhībhūte
    saṅghamajjhe udāhareyya:

    "Suṇātu me bhante saṅgho. Itthannāmo puggalo dhammikaṃ sāmaggiṃ na upeti. Tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti":

    dhammikaṃ pātimokkhaṭṭhapanaṃ.

    Kathaṃ dhammikaṃ sāmaggiṃ paccādiyati: idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā paccādānaṃ hoti. Tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ. Naheva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ. Api ca añño bhikkhū bhikkhussa āroceti: itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ paccādiyatīti. Naheva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ. Nāpi añño bhikkhū bhikkhussa āroceti itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ paccādiyatīti. Api ca so'va bhikkhu bhikkhussa āroceti " ahaṃ āvuso dhammikaṃ sāmaggiṃ paccādiyāmī"ti. Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho itthannāmo puggalo dhammikaṃ sāmaggiṃ paccādiyati, tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti.

    Dhammikaṃ pātimokkhaṭṭhapanaṃ.

    Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena: rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena vā amanussantarāyena vā vāḷantarāyena vā siriṃsapantarāyena1 vā jīvitantarāyena vā brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiṃ vā āvāse aññasmiṃ vā āvāse tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:

    "Suṇātu me bhante saṅgho. Itthannāmassa puggalassa dhammikāya sāmaggiyā paccādānakathā vippakatā. Taṃ vatthuṃ avinicchitaṃ. Yadi saṅghassa pattakallaṃ saṅgho taṃ vatthuṃ vinicchineyyāti. "

    [BJT Page 450] [\x 450/]

    Evañcetaṃ labhetha iccetaṃ kusalaṃ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ:

    "Suṇātu me bhante saṅgho. Itthannāmassa puggalassa dhammikāya sāmaggiyā paccādānakathā vippakatā, taṃ vatthu avinicchitaṃ. Tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti: " dhammikaṃ pātimokkhaṭṭhapanaṃ.

  11. Kathaṃ sīlavipattiyā diṭṭhasutaparisaṅkito hoti: idha pana bhikkhave bhikkhu yehi ākārehi yehi līṅgehi yehi nimittehi sīlavipattiyā diṭṭhasutaparisaṅkito hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭha sutaparisaṅkitaṃ. Naheva kho bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ. Api ca añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkito"ti. Naheva kho bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ nāpi añño bhikkhu bhikkhussa āroceti " itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkito"ti. Api ca sova bhikkhu bhikkhussa āroceti "ahaṃ āvuso sīlavipattiyā diṭṭhasuta parisaṅkitomhī " ti.

    Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho. Itthannāmo puggalo sīlavipattiyā diṭṭhasuta parisaṅkito tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti.

    Dhammikaṃ pātimokkhaṭṭhapanaṃ.

  12. Kathaṃ ācāravipattiyā diṭṭhasutaparisaṅkito hoti, idha bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi ācāravipattiyā diṭṭhasutaparisaṅkito hoti. Tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhū bhikkhuṃ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṃ. Na heva kho bhikkhū bhikkhuṃ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṃ api ca añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu ācāravipattiyā diṭṭhasutaparisaṅkitoti. Na heva kho bhikkhu bhikkhuṃ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṃ. Nāpi añño bhikkhū bhikkhūssa āroceti itthannāmo āvuso bhikkhū ācāravipattiyā diṭṭhasuta parisaṅkitoti. Api ca sova bhikkhu bhikkhussa āroceti. Ahaṃ āvuso ācāravipattiyā diṭṭhasutaparisaṅkitomhīti.

    [BJT Page 452] [\x 452/]

    Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho. Itthannāmo puggalo ācāravipattiyā diṭṭhasuta parisaṅkito. Tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti.

    Dhammikaṃ pātimokkhaṭṭhapanaṃ.

  13. Kathaṃ diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti: idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. Tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṃ. Na heva kho bhikkhū bhikkhuṃ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṃ. Api ca añño bhikkhu bhikkhussa āroceti. Itthannāmo āvuso bhikkhu diṭṭhivipattiyā diṭṭhasutaparisaṅkitoti. Naheva kho bhikkhu bhikkhuṃ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṃ. Nāpi añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu diṭṭhivipattiyā diṭṭhasutaparisaṅkitoti. Api ca sova bhikkhu bhikkhussa āroceti: ahaṃ āvuso diṭṭhivipattiyā diṭṭhasutaparisaṅkitomhīti.

    Ākaṅkhamāno bhikkhave bhikkhū tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho itthannāmo puggalo diṭṭhivipattiyā diṭṭhasuta parisaṅkito: tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddīsitabbanti. [PTS Page 247] [\q 247/] dhammikaṃ pātimokkhaṭṭhapanaṃ. Imāni dasa dhammikāni pātimokkhaṭṭhapanānīti.

    Paṭhamaṃ bhāṇavāraṃ.

    [BJT Page 454] [\x 454/]

  14. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: attādānaṃ ādātukāmena bhante bhikkhunā katamaṅgasamannāgataṃ1 attādānaṃ ādātabbanti.

    Attādānaṃ ādātukāmena upāli bhikkhunā pañcaṅga samannāgataṃ attādānaṃ ādātabbaṃ. Attādānaṃ ādātukāmena upāli bhikkhunā evaṃ paccavekkhitabbaṃ: yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo kālo nu kho imaṃ attādānaṃ ādātuṃ udāhu noti. Sace upāli bhikkhū paccavekkhamāno evaṃ jānāti: akālo imaṃ attādānaṃ ādātuṃ no kāloti. Na taṃ upāli attādānaṃ ādātabbaṃ.

    Sace pana upāli bhikkhu paccavekkhamāno evaṃ jānāti: kālo imaṃ attādānaṃ ādātuṃ no akāloti. Tena upāli bhikkhunā uttariṃ paccavekkhitabbaṃ. Yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo bhūtaṃ nu kho idaṃ attādānaṃ udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti: abhūtaṃ idaṃ attādānaṃ no bhūtanti. Na taṃ upāli attādānaṃ ādātabbaṃ.

    Sace pana upāli bhikkhū paccavekkhamāno evaṃ jānāti bhūtaṃ idaṃ attādānaṃ no abhūtanti. Tenupāli bhikkhūnā uttariṃ paccavekkhi tabbaṃ yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo atthasaṃhitaṃ nu kho idaṃ attādānaṃ udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti: anatthasaṃhitaṃ idaṃ attādānaṃ no atthasaṃhitanti. Na taṃ upāli attādānaṃ ādātabbaṃ.

    Sace pana upāli bhikkhu paccavekkhamāno evaṃ jānāti: atthasaṃhitaṃ idaṃ attādānaṃ no anatthasaṃhitanti, tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ: imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe udāhu noti, sace pana upāli bhikkhū paccavekkhamāno evaṃ jānāti: imaṃ kho ahaṃ attādānaṃ ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti na taṃ upāli attādānaṃ ādātabbaṃ.

    1. Kataṅgasamannāgataṃ-machasaṃ.

    [BJT Page 456] [\x 456/]

    Sace pana upāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho [PTS Page 248] [\q 248/] ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti. Tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ. Imaṃ kho me attādānaṃ ādiyato bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ udāhu noti. Sace upāli bhikkhū paccavekkhamāno evaṃ jānāti imaṃ kho me attādānaṃ ādiyato bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgarājī saṅghavavatthānaṃ saṅghanānākaraṇanti. Na taṃ upāli attādānaṃ ādātabbaṃ.

    Sace pana upāli bhikkhū paccavekkhamāno evaṃ jānāti: imaṃ kho me attādānaṃ ādiyato na bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇanti. Ādātabbaṃ taṃ upāli attādānaṃ. Evaṃ pañcaṅgasamannāgataṃ kho upāli attādānaṃ ādinnaṃ pacchāpi avippaṭisārakaraṃ1 bhavissatīti.

  15. Codakena bhante bhikkhūnā paraṃ codetukāmena kati dhamme ajjhattaṃ paccavekkhitvā paro codetabboti.

    Codakena upāli bhikkhūnā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabbo. Codakena upāli bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: parisuddhakāyasamācāro nu khomhi parisuddhenamhi kāyasamācārena samannāgato acchiddena appatimaṃsena2. Saṃvijjati nu kho me eso dhammo udāhu noti. No ce upāli bhikkhū parisuddha kāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appatimaṃsena. Tassa bhavanti cattāro: iṅgha tāva āyasmā kāyikaṃ sikkhassūti. Itissa bhavanti vattāro.

    Puna ca paraṃ upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: parisuddhavacīsamācāro nu khomhi parisuddhenamhi vacīsamācārena samannāgato acchiddena appatimaṃsenaṃ. Saṃvijjati nu kho me eso dhammo udāhu noti. No ce upāli bhikkhū parisuddhavacīsamācāro hoti parisuddena vacīsamācārena samannāgato acchiddena appatimaṃsena tassa bhavanti vattāro: iṅgha tāva āyasmā vācasikaṃ sikkhassūti.

    Itissa bhavanti vattaro.

    1. Avippaṭisārakaṃ-machasaṃ
    2. Appaṭimaṃsakena-machasaṃ.

    [BJT Page 458] [\x 458/]

    Punacaparaṃ upāli, codakena bhikkhunā paraṃ codetu kāmena evaṃ paccavekkhitabbaṃ: mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu [PTS page 249] anāghāti1, saṃvijjati nu kho me eso dhammo udāhu noti? No ce upāli bhikkhuno mettaṃ cittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghāti, tassa bhavanti vattāro: iṅgha tāva āyasmā sabrahmacārīsu mettaṃ cittaṃ upaṭṭhāpehīti. 2 Itissa bhavanti vattāro.

    Punacaparaṃ upāli codakena bhikkhunā paraṃ codetu kāmena evaṃ paccavekkhitabbaṃ: bahussuto nu khomhi sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā me dhammā bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Saṃvijjati nu kho me eso dhammo udāhu noti. No ce upāli bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā na bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tassa bhavanti vattāro iṅgha tāva āyasmā āgamaṃ pariyāpuṇassūti: itissa bhavanti vattāro.

    Punacaparaṃ upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ubhayāni kho me pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattini suvinicchitāni suttaso anuvyañjanaso, saṃvijjati nu kho me eso dhammo udāhu noti? No ce upāli bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso - idaṃ panā vuso kattha vuttaṃ bhagavatāti iti puṭṭho na sampāyati. Tassa bhavanti vattāro iṅghatāva āyasmā vinayaṃ pariyāpuṇassūti. Itissa bhavanti vattāro.

    Codakena upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabboti.

    1. Anāghātaṃ-machasaṃ
    2. Upaṭṭhapehīti-sīmu, machasaṃ
    3. Dhātā-machasaṃ.

    [BJT Page 460] [\x 460/]

  16. Codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabboti?

    Codakena upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo: kālena vakkhāmi no akālena: bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena. Atthasaṃhitena vakkhāmi no anattha saṃhitena. Mettacitto vakkhāmi no dosantaroti. Codakenupāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbāti.

  17. Adhammacodakassa bhante bhikkhuno katihākārehi [PTS Page 250] [\q 250/] vippaṭi sāro upadahātabboti?

    Adhammacodakassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo: akālena āyasmā codesi no kālena alaṃ te vippaṭisārāya, abhūtenāyasmā codesi no bhūtena alaṃ te vippaṭisārāya, pharusenāyasmā codesi no saṇhena alaṃ te vippaṭisārāya, anatthasaṃhitenāyasmā codesi no atthasaṃhitena alaṃ te vippaṭisārāya, dosantaro āyasmā codesi no mettacitto. Alaṃ te vippaṭisārāyāti. Adhammacodakassa upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo: taṃ kissa hetu? Yathā na aññopi bhikkhū abhūtena codetabbaṃ maññeyyāti.

  18. Adhammacuditakassa1 pana bhante bhikkhuno katihākārehi avippaṭisāro upadahātabboti?

    Adhammacūditakassa1 upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo, akālenāyasmā cudito no kālena, alaṃ te avippaṭisārāya, 2 abhūtenāyasmā cudito no bhūtena, alaṃ te avippaṭisārāya. Pharusenāyasmā cudito no saṇhena, alaṃ te avippaṭisārāya3. Anatthasaṃhitenāyasmā cudito no atthasaṃhitena, alaṃ te avippaṭisārāya. 3 Dosantarenāyasmā cudito no metta cittena, alaṃ te avippaṭisārāyāti. Adhammacuditakassa1 upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabboti.

    1. Adhammacūditassa-machasaṃ
    2. Vippaṭisārāya-machasaṃ
    3. Alaṃ te avippaṭisārāya-machasaṃūna.

    [BJT Page 462] [\x 462/]

  19. Dhammacodakassa bhante bhikkhuno katibhākārehi avippaṭisāro upadahātabboti?

    Dhammacodakassa upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo: kālenāyasmā codesi no akālena, alaṃ te avippaṭisārāya. Bhūtenāyasmā codesi no abhūtena. Alaṃ te avippaṭisārāya. Saṇhenāyasmā codesi no pharusena, alaṃ te avippaṭisārāya. Atthasaṃhitenāyasmā codesi no anatthasaṃhitena, alaṃ te avippaṭisārāya. Mettacitto āyasmā codesi no dosantaro. Alaṃ te avippaṭisārāyāti. Dhammacodakassa upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo. Taṃ kissa hetu? Yathā aññepi bhikkhu bhūtena
    codetabbaṃ maññeyyāti.

  20. Dhammacuditakassa1 pana bhante bhikkhuno katihākārehi vippaṭisāro upadahātabboti?

    Dhammacūditakassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo: kālenāyasmā cudito no akālena, alaṃ te vippaṭisārāya. Bhutenāyasmā cudito no abhutena, alaṃ te vippaṭisārāya, saṇhenāyasmā cudito no pharusena, alaṃ te vippaṭisārāya. Atthasaṃhitenāyasmā cudito no anatthasaṃhitena, alaṃ te vippaṭisārāya. Mettacittenāyasmā cudito no dosantarena, alaṃ te vippaṭisārāyāti. Dhammacuditakassa1 upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabboti.

  21. Codakena bhante bhikkhunā paraṃ codetukāmena katidhamme ajjhattaṃ manasikaritvā paro codetabboti?

    Codakenupāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo: kāruññatā hitesitā anukampatā2 āpattivuṭṭhānatā vinayapurekkhāratāti. Codakena upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme [PTS Page 251] [\q 251/] ajjhattaṃ manasikaritvā paro codetabboti.

    1. Dhammacuditassa-machasaṃ
    2. Anukampitā-machasaṃ.

    [BJT Page 464] [\x 464/]

    Cuditakena1 pana bhante bhikkhunā katīsu dhammesu patiṭṭhā tabbanti?

    Cūditakenupāli bhikkhūnā dvīsu dhammesu patiṭṭhātabbaṃ: sace ca akuppe cāti.

    Dutiya bhāṇavāraṃ.

    Pātimokkhaṭṭhapanakkhandhakaṃ navamaṃ.

    Imamhi khandhake vatthu tiṃsa,

    Tassuddānaṃ:

    1. Uposatho yāvatikaṃ pāpabhikkhū na nikkhami
    Moggallānena nicchuddho acchariyaṃ jinasāsane

    2. Ninnonupubbasikkhā ca ṭhitadhammā nātikkama2
    Kuṇapukkhipatī saṅgho savantiyo jahanti ca.

    3. Savanti parinibbanti ekarasa vimutti ca
    Bahu dhammavinayopi bhūtaṭṭhāriyapuggalā.

    4. Samuddaṃ upamaṃ katvā vācesi sāsane guṇaṃ
    Uposathe pātimokkhaṃ na amhe koci jānāti.

    5. Paṭigacceva ujjhanti eko dve tīṇi cattāri
    Pañca cha satta ca aṭṭha nava ca dasamāni ca.

    6. Sīla ācāra diṭṭhi ca ājīvaṃ catubhāgike3
    Pārājikaṃ ca saṅghādi pācitti pāṭidesani.

    7. Dukkaṭaṃ pañcabhāgesu sīlācāra vipatti ca
    Akatāya katāya ca cha bhāgesu yathāvidhi.

    8. Pārājikañca saṅghādi thulla pācittiyena ca
    Pāṭidesanīyañceva dukkaṭaṃ ca dubbhāsitaṃ.

    9. Sīlācāravipatti ca diṭṭhi ājiva vipatti
    Yā ca aṭṭhā katākate tenetā sīlācāra diṭṭhiyā

    10. Akatāya katāya pi katākatāya meva ca
    Evaṃ navavidhā vuttā yathābhūtena ñāyato. 4

    11. Pārājiko vippakato paccakkhāto tatheva ca
    Upeti paccādiyati pacca dānakathā ca yā.

    1. Cūditena-machasaṃ
    2. Nātikkamma-machasaṃ
    3. Catusāvake-syā
    4. Jānatā-syā.

    [BJT Page 466] [\x 466/]

    12. Sīlācāra vipatti ca yathā diṭṭhivipattiyā
    Diṭṭhasutaparisaṅki dasadhā taṃ vijānatha. 1

    13. Bhikkhu vipassati bhikkhūṃ añño vāro cāyenaṃ2
    Suddho ca tassa akkhāti pātimokkhaṃ ṭhapeti so.

    14. Vuṭṭhāti antarāyena rājacoraggudakā ca,
    Manussa amanussā ca vāḷa siriṃsapajīvabrahmaṃ3

    15. Dasannamaññatarena tasmiṃ aññataresu vā
    Dhammikādhammikā ceva yathā maggena jānatha. 4

    16. [PTS Page 252] [\q 252/] kālabhūtatthasañhitaṃ labhissāmi bhavissati
    Kāyavācasikā mettā bāhusaccaṃ ubhayāni.

    17. Kālabhūtena saṇhena attamettena codaye
    Vippaṭisāradhammena tathā vācā vinodaye.

    18. Dhammacoda cuditassa vinodeti vippaṭisāro
    Karuṇā hitānukampi vuṭṭhānapurekkhāratā.

    19. Codakassa paṭipatti sambuddhena pakāsitā
    Sacce ceva akuppe ca cuditassa ca dhammatāti.

    1. Vijānātha- machasaṃ
    2. Cayātitaṃ-machasaṃ
    3. Sarīsapājīvibrahmaṃ-machasaṃ
    4. Jānātha-machasaṃ.

    [BJT Page 468] [\x 468/]

10. Bhikkhūnīkkhandhakaṃ

  1. [PTS Page 253] [\q 253/] tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotami bhagavantaṃ etadavoca: " sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

    "Alaṃ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā"ti.

    Dutiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: " sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

    "Alaṃ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā"ti.

    Tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: "sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

    "Alaṃ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā"ti.

    Atha kho mahāpajāpatī gotamī " na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti" dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkāmi. Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesāli tadavasari, tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

    [BJT Page 470] [\x 470/]

    Atha kho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhī sākiyānīhi saddhiṃ yena vesāli tena pakkāmi. Anupubbena yena vesāli mahāvanaṃ kūṭāgārasālā tenupasaṅkami. Atha kho mahāpajāpatī gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvāra koṭṭhake aṭṭhāsi addasā kho [PTS Page 254] [\q 254/] āyasmā ānando mahāpajāpatiṃ gotamiṃ sūnehi pādehī rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahidvārakoṭhake ṭhitaṃ, disvāna mahāpajāpatiṃ gotamiṃ etadavoca: "kissa tvaṃ gotamī sūnehi pādehi rajo kiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvāra koṭṭhake ṭhitā"ti. " Tathā hi pana bhante ānanda na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.

  2. Tena hi tvaṃ gotami muhuttaṃ idheva tāva hohi, yāvāhaṃ bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhamma vinaye agārasmā anagāriyaṃ pabbajjantī. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: esā bhante mahāpajāpatī gotamī sūnehi pādehi rajo kiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā " na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. " Sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.

    "Alaṃ ānanda. Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā"ti.

    Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

    "Alaṃ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā"ti.

    Tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

    Alaṃ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā"ti.

    [BJT Page 472] [\x 472/]

    Atha kho āyasmā ānando "na bhagavā anujānāti mātu gāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ yannūnāhaṃ aññenapi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti". Atha kho āyasmā ānando bhagavantaṃ etadavoca: "bhabbo nu kho bhante mātugāmo tathāgatappavedite dhamma vinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikātunti"? "Bhabbo ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmi phalampi anāgāmi phalampi arahattampi sacchikātunti".

    "Sace bhante bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmi phalampi anāgāmi phalampi arahattampi sacchikātuṃ. Bahūpakārā bhante mahāpajāpatī gotamī bhagavato mātucchā [PTS Page 255] [\q 255/] āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālakatāya thaññaṃ pāyesi. Sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti".

  3. "Sace ānanda mahāpajāpatī gotamī aṭṭha garudhamme paṭigaṇhāti sāvassā hotu upasampadā.

    Vassasatupasampannāya bhikkhūniyā tadahūpasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    Na bhikkhūniyā abhikkhuke āvāse vassaṃ vasitabbaṃ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṃsitabbā: uposathapucchakañca ovādūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbaṃ: diṭṭhena vā sutena vā parisaṅkāya vā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    Garudhammaṃ ajjhāpannāya bhikkhūniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo

    [BJT Page 474] [\x 474/]

    Na bhikkhuniyā kenaci pariyāyena bhikkhū akkositabbo paribhāsitabbo, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo

    Ajjatagge ovaṭo bhikkhūnīnaṃ bhikkhūsu vacanapatho, ano vaṭo bhikkhūnaṃ bhikkhūnīsu vacanapatho, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    Sace ānanda mahāpajāpatī gotamī ime aṭṭha garudhamme patigaṇhāti sā'vassā hoti upasampadā"ti.

    Atha kho āyasmā ānando bhagavato santike aṭṭha garu dhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami. Upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca: " sace kho tvaṃ gotami aṭṭha garudhamme paṭigaṇheyyāsi sā'va te bhavissati upasampadā.

    Vassasatupasampannāya bhikkhūniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo

    Na bhikkhūniyā abhikkhuke āvāse vassaṃ vasitabbaṃ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṃsitabbā: uposathapucchakañca ovādūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbaṃ: diṭṭhena vā sutena vā parisaṅkāya vā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    Garudhammaṃ ajjhāpannāya bhikkhūniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅgho upasampadā pariyesitabbā, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo

    Na bhikkhuniyā kenaci pariyāyena bhikkhū akkositabbo paribhāsitabbo, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo

    Ajjatagge ovaṭo bhikkhūnīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhūnīsu vacanapatho, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    Sace kho tvaṃ gotamī ime aṭṭha garudhamme paṭigaṇheyyāsi " sāva te bhavissati upasampadā"ti.

    "Seyyathāpi bhante ānanda itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto uppalamālaṃ vā vassika mālaṃ vā [PTS Page 256] [\q 256/] atimuttakamālaṃ vā labhitvā ubhohi hatthehī paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya, evameva kho ahaṃ bhante ānanda ime aṭṭha garudhamme paṭigaṇhāmī yāva jīvaṃ anatikkamanīye"ti.

  4. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: paṭiggahitā bhante mahāpajāpatiyā gotamiyā aṭṭha garudhammā upasampannā bhagavato mātucchā"ti.

    [BJT Page 476] [\x 476/]

    "Sace ānanda nālabhissā mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ ānanda brahmacariyaṃ ahavissa vassasahassaṃ saddhammo tiṭṭheyya. Yato ca kho ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito na'dāni ānanda brahmacariyaṃ ciraṭṭhitikaṃ bhavissati. Pañceva'dāni ānanda vassasatāni saddhammo ṭhassati.

    Seyyathāpi ānanda yāni kānici kulāni bahuitthikāni1 appapurisakāni tāni suppadhaṃsiyāni honti corehi kumbhatthena kehi, evameva kho ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

    Seyyathāpi ānanda sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati, evaṃ taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti. Evameva kho ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

    Seyyathāpi ānanda sampanne ucchukkhette mañjeṭṭhikā nāma rogajāti nipatati evaṃ taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti, evameva kho ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

    Seyyathāpi ānanda puriso mahato taḷākassa paṭigacceva2 āḷiṃ bandheyya, yāvadeva udakassa anatikkamanāya, evameva kho ānanda mayā paṭigacceva bhikkhunīnaṃ aṭṭha garudhammā3 paññattā yāvajīvaṃ anatikkamanīyā"ti.

    Bhikkhūnīnaṃ aṭṭha garudhammā.

  5. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: " kathāhambhante imāsu [PTS Page 257] [\q 257/] sākiyānīsu paṭipajjāmī"ti.

    Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave bhikkhūhi bhikkhūniyo upasampādetunti".

    1. Bahutthikāni-machasaṃ
    2. Paṭikacceva-machasaṃ
    3. Aṭṭhagarudhamma-na. Machasaṃ.

    [BJT Page 478] [\x 478/]

  6. Atha kho tā bhikkhuniyo mahāpajāpatiṃ gotamiṃ etadavocuṃ. "Ayyā anupasampannā mayamhā upasampannā. Evaṃ hi bhagavatā paññattaṃ: "bhikkhūhi bhikkhuniyo upasampādetabbā"ti.

    Atha kho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī āyasmantaṃ ānandaṃ etadavoca: " imā maṃ bhante ānanda bhikkhuniyo evamāhaṃsu " ayyā anupasampannā mayamhā1 upasampannā evaṃ hi bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbā'ti.

  7. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānande bhagavantaṃ etadavoca: "mahā pajāpatī bhante gotamī evamāha " imā maṃ bhante ānanda bhikkhuniyo evamāhaṃsu: ayyā anupasampannā mayamhā1 upasampannā, evaṃ hi bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbā'ti.

    "Yadaggena ānanda mahāpajāpatiyā gotamiyā aṭṭha garudhammā paṭiggahitā tadeva sā upasampannā"ti.

  8. Atha kho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho mahāpajāpatī gotamī āyasmantaṃ ānandaṃ etadavoca. "Ekāhaṃ bhante bhagavantaṃ varaṃ yācāmi. Sādhu bhante bhagavā anujāneyya bhikkhūnañca bhikkhūnīnañca yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamma''nti.

    Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "mahā pajāpatī bhante gotamī evamāha 'ekāhaṃ bhante ānanda bhagavantaṃ varaṃ yācāmi. Sādhu bhante bhagavā anujāneyya bhikkhunañca bhikkhūnīnañca yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamma'nti'.

    1. Mayaṃ camhā-machasaṃ.

    [BJT Page 480] [\x 480/]

    "Aṭṭhānametaṃ ānanda [PTS Page 258] [\q 258/] anavakāso yaṃ tathāgato anujāneyya mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ. Ime hi nāma ānanda aññatitthiyā durakkhātadhammā mātu gāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ na karissanti. Kimaṅga pana tathāgato anujānissati mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na bhikkhave mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ. Yo kareyya apatti dukkaṭassā"ti.

  9. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: "yāni tāni bhante bhikkhūnīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpadesu paṭipajjāmā"ti.

    "Yāni tāni gotamī bhikkhūnīnaṃ sikkhāpadānī bhikkhūhi sādhāraṇāni yathā bhikkhū sikkhanti tathā tesu sikkhāpadesu sikkhathā"ti.

    "Yāni pana tāni bhante bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni, kathaṃ mayaṃ bhante etesu sikkhāpadesu paṭipajjamā"ti.

    "Yāni tāni gotamī bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni yathā paññattesu sikkhāpadesu sikkhathāti. "

  10. Atha kho mahāpajāpatī gotamī yena bhagavā nenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: " sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yāhaṃ dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti"

    1. Yamahaṃ bhagavato dhammaṃ-sīmu.

    [BJT Page 482] [\x 482/]

    "Ye ca kho1 tvaṃ gotami, dhamme jāneyyāsi ime dhammā sarāgāya saṃvattanti no virāgāya. Saṃyogāya saṃvattanti no visaṃyogāya. Ācayāya saṃvattanti no apacayāya. Mahicchatāya saṃvattanti no appicchatāya. Asantuṭṭhiyā saṃvattanti no santuṭṭhiyā saṅgaṇikāya saṃvattanti no pavivekāya kosappāya saṃvattanti no viriyārambhāya. [PTS Page 259] [\q 259/] dubharatāya2 saṃvattanti no subharatāya. Ekaṃsena gotamī, dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti.

    "Ye ca kho tvaṃ gotami dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya. Visaññogāya saṃvattanti no saññogāya apacayāya saṃvattanti no ācayāya. Appicchatāya saṃvattanti no mabhicchatāya. Santuṭṭhiyā saṃvattanti no asantuṭṭhiyā. Pavivekāya saṃvattanti no saṅgaṇikāya. Viriyārambhāya saṃvattanti no kosajjāya. Subharatāya saṃvattanti no dubharatāya. Ekaṃsena gotami, dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti. "

  11. Tena kho pana samayena bhikkhunīnaṃ pātimokkhaṃ na uddīsīyati. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave bhikkhunīnaṃ pātimokkhaṃ uddisitunti. "

    Atha kho bhikkhūnaṃ etadahosi: kena nu kho bhikkhūnīnaṃ pātimokkhaṃ uddisitabbanti.

    Bhagavato etamatthaṃ ārocesuṃ:

    "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṃ pātimokkhaṃ uddasitunti".

    Tena kho pana samayena bhikkhū bhikkhūnūpassayaṃ upasaṅkamitvā bhikkhūnīnaṃ pātimokkhaṃ uddisanti. Manussā ujjhāyanti khīyanti vipācenti: " jāyāyo imā imesaṃ jāriyo imā imesaṃ idāni ime imāhi saddhiṃ abhiramissantī"ti.

    1. Ye kho- sī. Mu
    2. Dubbharatāya-machasaṃ.

    [BJT Page 484] [\x 484/]

    Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhūhi bhikkhūnīnaṃ pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya āpatti dukkaṭassa. Anujānāmi bhikkhave, bhikkhunīhi bhikkhunīnaṃ pātimokkhaṃ uddisitunti. "

    Bhikkhuniyo na jānanti evaṃ pātimokkhaṃ uddisitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaṃ ācikkhituṃ. Evaṃ pātimokkhaṃ uddiseyyāthā"ti.

  12. Tena kho pana samayena bhikkhuniyo āpattiṃ na paṭi karonti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhūniyā āpatti na paṭikātabbā. Yā na paṭikareyya āpatti dukkaṭassā"ti.

    Bhikkhuniyo na jānanti: evaṃ āpatti paṭikātabbā'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭikareyyāthā'ti."

    [PTS Page 260] [\q 260/] atha kho bhikkhūnaṃ etadahosi: kena nu kho bhikkhunīnaṃ āpatti paṭiggahetabbā'ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaṃ āpattiṃ paṭiggahetu'nti. "

  13. Tena kho pana samayena bhikkhuniyo rathikāyapi1 vyuhe'pi siṅghāṭakepi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā āpattiṃ paṭikaronti. Manussā ujjhāyanti khīyanti vipācenti: 'jāyāyo imā imesaṃ, jāriyo imā imesaṃ. Rattiṃ vimānetvā idāni khamāpentī"ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhūhi bhikkhūnīnaṃ āpatti paṭiggahetabbā. Yo paṭigaṇheyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhūnīhi bhikkhūnīnaṃ āpattiṃ paṭiggahetunti,"

    Bhikkhūniyo na jānanti: evaṃ āpatti paṭiggahetabbā'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭigaṇheyyāthāti."

    1. Raṭayāpi-machasaṃ.

    [BJT Page 486] [\x 486/]

  14. Tena kho pana samayena bhikkhūnīnaṃ kammaṃ na kariyati. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave bhikkhunīnaṃ kammaṃ kātunti. "

    Atha kho bhikkhūnaṃ etadahosi. "Kena nu kho bhikkhunīnaṃ kammaṃ kātabbanti?. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṃ kammaṃ kātunti, "

  15. Tena kho pana samayena katakammā bhikkhuniyo rathikāyapi1 vyuhepi siṃghāṭakepi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā khamāpetti evaṃ nūna kātabbanti maññamānā. Manussā tatheva ujjhāyanti khīyanti vipācenti: 'jāyāyo imā imesaṃ jāriyo imā imesaṃ. Ratatiṃ vimānetvā idāni khamāpenti"ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ kātabbaṃ. Yo kareyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhūnīhi bhikkhunīnaṃ kammaṃ kātunti. "

    Bhikkhūniyo na jānanti: 'evaṃ kammaṃ kātabbanti'. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṃ ācikkhituṃ 'evaṃ kammaṃ kareyyāthā'ti.

  16. Tena kho pana samayena bhikkhuniyo saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantī2 viharanti. Na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave bhikkhūhī bhikkhunīnaṃ adhikaraṇaṃ vūpasametunti".

  17. Tena kho pana samayena bhikkhū bhikkhunīnaṃ adhikaraṇaṃ vūpasamenti. Tasmiṃ kho pana adhikaraṇe vinicchiyamāne dissanti bhikkhuniyo kammappattāyo'pi āpattigāminiyopi.

    Bhikkhuniyo evamāhaṃsu: " sādhu bhante ayyāva bhikkhunīnaṃ kammaṃ karontu ayyāva bhikkhunīnaṃ āpattiṃ paṭigaṇhantu. Evaṃ hi bhagavatā paññattaṃ " bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ vūpasametabbanti. ' Bhagavato etamatthaṃ ārocesuṃ.

    1. Rathikāyapi. –Machasaṃ
    2. Vitudantā-sīmu.

    [BJT Page 488] [\x 488/]

    "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṃ kammaṃ āropetvā bhikkhunīnaṃ niyyādetuṃ, bhikkhunīhi bhikkhunīnaṃ kammaṃ kātuṃ. Bhikkhūhi bhikkhūnīnaṃ āpattiṃ āropetvā bhikkhunīnaṃ niyyādetuṃ, bhikkhūnīhi bhikkhunīnaṃ āpattiṃ paṭiggahetunti".

  18. Tena kho pana samayena uppalavaṇṇāya bhikkhuniyā antevāsinī bhikkhūnī satta vassāni bhagavantaṃ anubaddhā hoti vinayaṃ pariyāpuṇantī. Tassā muṭṭhassatiniyā gahito gahito mussati. Assosi kho sā bhikkhunī bhagavā kira sāvatthiṃ gantukāmo'ti. Atha tassā bhikkhuniyā etadahosi: ahaṃ kho satta vassāni bhagavantaṃ anubandhiṃ vinayaṃ pariyāpuṇantī. Tassā me muṭṭhassatiniyā gahito gahito mussati. Dukkaraṃ kho pana mātugāmena yāvajīvaṃ satthāraṃ anubandhituṃ. Kathannu kho mayā paṭipajjitabbanti?.

    Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ vinayaṃ vācetunti, " Paṭhama bhāṇavāraṃ.

    [BJT Page 490] [\x 490/]

  19. Atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasarī. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa [PTS Page 262] [\q 262/] ārāme.

  20. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti 'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhunā bhikkhuniyo kaddamodakena osiñcitabbā. Yo osiñceyya āpatti dukkaṭassa. Anujānāmi. Bhikkhave tassa bhikkhuno daṇḍakammaṃ kātunti. "

    Atha kho bhikkhūnaṃ etadahosi: 'kinnu kho daṇḍakammaṃ kātabbanti. ' Bhagavato etamatthaṃ ārocesuṃ. " Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabbo"ti.

  21. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā bhikkhunīnaṃ dassenti, ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti, bhikkhuniyo obhāsanti, bhikkhunīhi saddhiṃ sampayojenti 'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaṃ ārocesuṃ.

    "Na bhikkhave bhikkhunā kāyo vivaritvā bhikkhunīnaṃ dassetabbo. Na ūruṃ vivaritvā bhikkhunīnaṃ dassetabbo. Na aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassetabbaṃ. Na bhikkhuniyo obhāsetabbā. Na bhikkhunīhi saddhiṃ sampayojetabbaṃ yo sampayojeyya āpatti dukkaṭassa. Anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātunti. "

    Atha kho bhikkhūnaṃ etadahosi kinnu kho daṇḍakammaṃ kātabbanti. Bhagavato etamatthaṃ ārocesuṃ. " Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti. "

    [BJT Page 492] [\x 492/]

  22. Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhū kaddamodakena osiñcanti 'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave bhikkhuniyā bhikkhū kaddamodakena osiñcitabbo. Yā osiñceyya āpatti dukkaṭassa. Anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṃ kātunti. "

    Atha kho bhikkhūnaṃ etadahosi "kinnu kho daṇḍakammaṃ kātabbanti. " Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave āvaraṇaṃ kātunti. " Āvaraṇe kate na ādiyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ovādaṃ ṭhapetunti."

  23. Tena kho pana samayena chabbaggiyā bhikkhuniyo kāyaṃ vivaritvā bhikkhūnaṃ dassenti. Thanaṃ vivaritvā bhikkhūnaṃ dassenti. Ūruṃ vivaritvā bhikkhunaṃ dassenti. Aṅgajātaṃ vivaritvā bhikkhūnaṃ dassenti. Bhikkhū obhāsenti. [PTS Page 263] [\q 263/] bhikkhūhi saddhiṃ sampayojenti. "Appevanāma amhesu sārajjeyyunti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā kāyo vivaritvā bhikkhūnaṃ dassetabbo, na thanaṃ vivaritvā bhikkhūnaṃ dassetabbaṃ, na ūruṃ vivaritvā bhikkhūnaṃ dassetabbo, na aṅgajātaṃ vivaritvā bhikkhūnaṃ dassetabbaṃ, na bhikkhū obhāsitabbā, na bhikkhūhi saddhiṃ sampayojetabbaṃ. Yā sampayojeyya āpatti dukkaṭassa. Anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṃ kātunti.

    Atha kho bhikkhūnaṃ etadahosi 'kinnu kho daṇḍakammaṃ kātabbanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave āvaraṇaṃ kātunti. Āvaraṇe kate na ādiyanti. Bhagavato etamatthaṃ ārocesuṃ " anujānāmi bhikkhave ovādaṃ ṭhapetunti. "

    Atha kho bhikkhūnaṃ etadahosi 'kappati nu kho ovādaṭhapitāya bhikkhuniyā saddhiṃ uposatho kātuṃ na nu kho kappatī"ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave ovādaṭhapitāya bhikkhuniyā saddhiṃ uposatho kātabbo yāva na taṃ adhikaraṇaṃ vūpasantaṃ hotī"ti.

    [BJT Page 494] [\x 494/]

  24. Tena kho pana samayena āyasmā udāyi ovādaṃ ṭhapetvā cārikaṃ pakkāmī. Bhikkhuniyo ujjhāyanti khiyanti vipācenti: kathaṃ hi nāma ayyo udāyī ovādaṃ ṭhapetvā cārikaṃ pakkamissatī?Ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave ovādaṃ ṭhapetvā cārikā pakkamitabbā yo pakkameyya āpatti dukkaṭassā"ti.

  25. Tena kho pana samayena bālā avyattā ovādaṃ ṭhapenti. Bhagavato etamatthaṃ ārocesuṃ.

    " Na bhikkhave bālena avyattena ovādo ṭhapetabbo. Yo ṭhapeyya āpatti dukkaṭassāti.

  26. Tena kho pana samayena bhikkhu avattusmiṃ akāraṇe ovādaṃ ṭhapenti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave avatthusmiṃ akāraṇe ovāde ṭhapetabbo. Yo ṭhapeyya āpatti dukkaṭassā"ti.

  27. Tena kho pana samayena bhikkhu ovādaṃ ṭhapetvā vinicchayaṃ na denti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave ovādaṃ ṭhapetvā vinicchayo na dātabbo. Yo na dadeyya āpatti dukkaṭassā"ti.

  28. Tena kho pana samayena bhikkhuniyo ovādaṃ na gacchanti. Bhagavato etamatthaṃ ārocesuṃ: " na bhikkhave bhikkhuniyā ovādo na gantabbo. Yā na gaccheyya yathādhammo kāretabbā"ti.

  29. Tena kho pana samayena sabbo bhikkhunīsaṅgho ovādaṃ gacchati. Manussā ujjhāyanti [PTS Page 264] [\q 264/] khīyanti vipācenti: " jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idāni imā imehi saddhiṃ ahiramissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave sabbena bhikkhunīsaṅghena ovādo gantabbo. Gaccheyya ce āpatti dukkaṭassa. Anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi ovādaṃ gantunti.

    [BJT Page 496] [\x 496/]

  30. Tena kho pana samayena catasso pañca bhikkhuniyo ovādaṃ gacchanti. Manussā tatheva ujjhāyanti khīyanti vipācenti 'jāyāyo imā imesaṃ, jāriyo imā imesaṃ idāni imā imehi saddhiṃ abhiramissantī'ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave catūhi pañcahi bhikkhunīhi ovādo gantabbo. Gaccheyyuṃ ce āpatti dukkaṭassa. Anujānāmi bhikkhave dve tisso bhikkhuniyo ovādaṃ gantuṃ ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo bhikkhūnīsaṅgho ayya, bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati. Labhatu kira ayya, bhikkhūnī saṅgho ovādūpasaṅkamananti.

    Tena bhikkhunā pātimokkhuddesako bhikkhū upasaṅkamitvā evamassa vacanīyo: 'bhikkhūnī saṅgho bhante bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati. Labhatu kira bhante bhikkhūnī saṅgho ovādūpasaṅkamananti. ' Pātimokkhuddesakena vattabbo. " Atthi koci bhikkhu bhikkhunovādako sammato"ti. Sace hoti koci bhikkhu bhikkhūnovādako sammato pātimokkhuddesakena vattabbo: " itthannāmo bhikkhu bhikkhunovādako sammato. Taṃ bhikkhunīsaṅgho upasaṅkamatu"ti. Sace na hoti koci bhikkhū bhikkhunovādako sammato pātimokkhuddesakena vattabbo: ko āyasmā ussahati bhikkhuniyo ovaditunti?

    Sace koci ussahati bhikkhūniyo ovadituṃ, so ca hoti aṭṭhahaṅgehi samannāgato sammantitvā vattabbo: " itthannāmo bhikkhu bhikkhunovādako sammato. Taṃ bhikkhunīsaṅgho upasaṅkamatū'ti. Sace na koci ussahati bhikkhuniyo ovadituṃ pātimokkhuddesakena vattabbo: natthi koci bhikkhu bhikkhunovādako sammato. Pāsādikena bhikkhunī saṅgho sampādetu"ti.

  31. Tena kho pana samayena bhikkhū ovādaṃ na gaṇhanti. Bhagavato etamatthaṃ ārocesuṃ.

    ' Na bhikkhave ovādo na gahetabbo yo na gaṇheyya āpatti dukkaṭassā'ti.

    Tena kho pana samayena aññataro bhikkhu bālo hoti taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ: ovādaṃ ayya gaṇhā'ti.

    [BJT Page 498] [\x 498/]

    [PTS Page 265] [\q 265/] "ahaṃ hi bhagini, bālo. Kathāhaṃ ovādaṃ gaṇhāmī"ti. Gaṇhāhayya ovādaṃ. Evaṃ hi bhagavatā paññattaṃ 'bhikkhūhi bhikkhunīnaṃ ovādo gahetabbo'ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ṭhapetvā bālaṃ avasesehi ovādaṃ gahetunti. "

  32. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ " ovādaṃ ayya gaṇhāhī"ti. " Ahaṃ hi bhagini gilāno. Kathāhaṃ ovādaṃ gaṇhāmī" ti. " Gaṇhāhayya ovādaṃ. Evaṃ hi bhagavatā paññattaṃ: ṭhapetvā bālaṃ avasesehi ovādo gahetabbo"ti.

    Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ avasesehi ovādaṃ gahetunti".

  33. Tena kho pana samayena aññataro bhikkhu gamiko hoti. Taṃ bhikkhuniyo
    upasaṅkamitvā etadavocuṃ: " ovādaṃ ayya gaṇhāhī"ti. "Ahaṃ hi bhagini, gamiko. Kathāhaṃ ovādaṃ gaṇhāmi"ti " gaṇhāhayya ovādaṃ. Evaṃ hi bhagavatā paññattaṃ: ṭhapetvā bālaṃ ṭhapetvā gilānaṃ avasesehi ovādo gahetabbo"ti.

    Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādaṃ gahetunti".

  34. Tena kho pana samayena aññataro bhikkhu araññe viharati. Taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ " ovādaṃ ayya, gaṇhāhī"ti. "Ahaṃ hi bhagini, araññe viharāmi kathāhaṃ ovādaṃ gaṇhāmī"ti. " Gaṇhāhayya ovādaṃ evaṃ hi bhagavatā paññattaṃ: ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādo gahetabbo"ti.

    Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave āraññakena bhikkhunā ovādaṃ gahetuṃ saṃketañca kātuṃ atra paṭiharissāmī"ti.

    [BJT Page 500] [\x 500/]

  35. Tena kho pana samayena bhikkhu ovādaṃ gahetvā na ārocenti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave ovādo na ārocetabbo. Yo na āroceyya āpatti dukkaṭassā"ti.

  36. Tena kho pana samayena bhikkhu ovādaṃ gahetvā na paccāharanti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave ovādo na paccāharitabbo. Yo na paccāhareyya āpatti dukkaṭassā"ti.

  37. Tena kho pana samayena bhikkhuniyo saṃketaṃ na gacchanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave bhikkhuniyā saṃketaṃ na gantabbaṃ. Yā na gaccheyya āpatti dukkaṭassā"ti.

  38. [PTS Page 266] [\q 266/] tena kho pana samayena bhikkhuniyo dīghāni kāyabandhanāni dhārenti. Teheva phāsuke namenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā dīghaṃ kāyabandhanaṃ dhāretabbaṃ. Yā dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā ekapariyākataṃ kāyabandhanaṃ. Na ca tena phāsukā nametabbā. Yā nameyya āpatti dukkaṭassā"ti.

  39. Tena kho pana samayena bhikkhuniyo vilīvena paṭṭena phāsuke namenti, cammapaṭṭena phāsuke namenti, dussapaṭṭena phāsuke namenti, dussaveṇiyā phāsuke namenti, dussavaṭṭiyā phāsuke namenti, coḷapaṭṭena phāsuke namenti, coḷaveṇiyā phāsuke namenti, coḷavaṭṭiyā phāsuke namenti, sutta veṇiyā phāsuke namenti, suttavaṭṭiyā phāsuke namenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā vilīvena paṭṭena phāsukā nametabbā, na cammapaṭṭena phāsukā nametabbā, na dussapaṭṭena phāsukā nametabbā, na dussaveṇiyā phāsukā nametabbā, na dussavaṭṭiyā phāsukā nametabbā, na voḷapaṭṭena phāsukā nametabbā, na coḷaveṇiyā phāsukā nametabbā, na coḷavaṭṭiyā phāsukā nametabbā, na suttaveṇiyā phāsukā nametabbā, na suttavaṭṭiyā phāsukā nametabbā. Yā nameyya āpatti dukkaṭassāti.

    [BJT Page 502] [\x 502/]

  40. Tena kho pana samayena bhikkhuniyo aṭṭhillena jaghanaṃ ghaṃsāpenti, gohanukena Jaghanaṃ koṭṭāpenti, hatthaṃ koṭṭāpenti, hatthakocchaṃ koṭṭāpenti pādaṃ koṭṭāpenti. Pādakocchaṃ koṭṭāpenti, ūruṃ koṭṭāpenti. Mukhaṃ koṭṭāpenti, dantamaṃsaṃ koṭṭāpenti. Manussā ujjhāyantī khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā aṭṭhillena jaghanaṃ ghaṃsāpetabbaṃ na gohanuke jaghanaṃ koṭṭāpetabbaṃ, na hatthaṃ koṭṭāpetabbaṃ, na hatthakocchaṃ koṭṭāpetabbaṃ, na pādaṃ koṭṭāpetabbaṃ, na pādakocchaṃ koṭṭāpetabbaṃ, na ūruṃ koṭṭāpetabbaṃ, na mukhaṃ koṭṭāpetabbaṃ, na dantamaṃsaṃ koṭṭāpetabbaṃ. Yā koṭṭāpeyya āpatti dukkaṭassā"ti.

  41. Tena kho pana samayena chabbaggiyā bhikkhuniyo mukhaṃ ālimpenti, mukhaṃ ummaddenti, mukhaṃ cuṇṇenti, manosilikāya mukhaṃ lañchenti, aṅgarāgaṃ karonti, mukharāgaṃ karonti, aṅgarāgamukharāgaṃ karonti. Manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihī kāmabhoginiyoti. Bhagavato etamatthaṃ ārocesuṃ. " Na [PTS Page 267] [\q 267/] bhikkhave bhikkhuniyā mukhaṃ ālimpitabbaṃ, na mukhaṃ ummaddetabbaṃ, na mukha cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañjetabbaṃ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo, yā kareyya1 āpatti dukkaṭassā"ti.

  42. Tena kho pana samayena chabbaggiyā bhikkhuniyo avaṅgaṃ karonti, visesakaṃ karonti, olokanakena olokenti, sāloke tiṭṭhanti, naccaṃ2 kārāpenti, vesiṃ uṭṭhāpenti, pānāgāraṃ ṭhapenti, sūnaṃ ṭhapenti. Āpaṇaṃ pasārenti. Vaḍḍhiṃ payojenti, vāṇijjaṃ payojenti, dāsaṃ upaṭṭhāpenti, dāsiṃ upaṭṭhāpenti. Kammakāraṃ upaṭṭhāpenti. Kammakāriṃ upaṭṭhāpenti, tiracchānagataṃ upaṭṭhāpenti, harītakapakkikaṃ pakiṇanti, namatakaṃ dhārenti. Manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihīkāmabhoginiyoti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā avaṅgaṃ kātabba. Na visesakaṃ kātabbaṃ, na olokanakena oloketabbaṃ, na sāloke tiṭṭhitabbaṃ, na naccaṃ2 kāropetabbaṃ, na vesiṃ uṭṭhāpetabbaṃ, na pānāgāraṃ ṭhapetabbaṃ, na sūnaṃ ṭhapetabbaṃ, na āpaṇaṃ pasāretabbaṃ, na vaḍḍhiṃ payojetabbaṃ, na vāṇijjaṃ payojetabbaṃ, na dāsaṃ upaṭṭhāpetabbaṃ, na dāsiṃ upaṭṭhāpetabbaṃ, na kammakāraṃ upaṭṭhāpetabbaṃ, na kammakāriṃ upaṭṭhāpetabbaṃ, na tiracchānagataṃ upaṭṭhāpetabbaṃ, na harītakapakkikaṃ pakiṇantitabbaṃ, na namatakaṃ dhāretabbaṃ. Yā dhāreyya āpatti dukkaṭassā"ti.

    1. Kāreyya-machasaṃ
    2. Sanaccaṃ-machasaṃ.

    [BJT Page 504] [\x 504/]

  43. Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbanīlakāni civarāni dhārenti, sabbapitakāni cīvarāni dhārenti, sabbalohitakāni cīvarāni dhārenti, sabbamañjeṭṭhikāni cīvarāni dhārenti, sabbakaṇhāni cīvarāni dhārenti, sabbamahāraṅgarattāni cīvarāni dhārenti, sabbamahānāmarattāni cīvarāni dhārenti, acchinnadasāni cīvarāni dhārenti, dīghadasāni cīvarāni dhārenti, pupphadasāni cīvarāni dhārenti, phaṇadasāni cīvarāni dhārenti, kañcukaṃ dhārenti, tirīṭakaṃ dhārenti. Manussā ujjhāyanti, khīyanti, vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā sabbanīlakāni cīvarāni dhāretabbāni na sabbapītakāni cīvarāni dhāretabbāni, na sabbalohītakāni cīvarāni dhārekabbāni, na sabbamañjeṭṭhikāni cīvarāni dhāretabbāni, na sabbakaṇhāni cīvarāni dhāretabbāni, na sabbamahāraṅgarattāni vīvarāni dhāretabbāni, na sabbamahānāmarattāni cīvarāni dhāretabbāni, na acchinnadasāni cīvarāni dhāretabbāni, na dīghadasāni cīvarāni dhāretabbāni, na pupphadasāni cīvarāni dhāretabbāni, phaṇadasāni cīvarāni dhāretabbāni, na kañcukaṃ dhāretabbaṃ, na tirīṭakaṃ dhāretabbaṃ. Yā dhāreyya āpatti dukkaṭassā"ti.

  44. Tena kho pana samayena aññatarā bhikkhunī kālaṃ karontī evamāha: 'mamaccayena mayhaṃ parikkhāro saṅghassa hotu'ti. Tattha bhikkhūca bhikkhuniyo ca [PTS Page 268] [\q 268/] vivadanti 'amhākaṃ hoti, amhākaṃ hotī'ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Bhikkhunī ce bhikkhave kālaṃ karonti evaṃ vadeyya 'mamaccayena mayhaṃ parikkhāro saṅghassa ho'tūti. Anissaro tattha bhikkhusaṅgho bhikkhūnī saṅghassevetaṃ. Sikkhamānā ce bhikkhave kālaṃ karonti evaṃ vadeyya 'mamaccayena mayhaṃ parikkhāro saṅghassa ho'tuti. Anissaro tattha bhikkhusaṅgho bhikkhunī saṅghassevetaṃ.

    Sikkhamānā ce bhikkhave kālaṃ naronti evaṃ vadeyya mamaccayena mayhaṃ parikkhāro saṅghassa hotū'ti.Anissaro tattha bhikkhusaṅgho bhikkhunī saṅghassevetaṃ. Sāmaṇerī ce bhikkhunī kālaṃ karonti evaṃ vadeyya 'mamaccayena mayhaṃ parikkhāro saṅghassa ho'tuti. Anissaro tattha bhikkhu saṅgho bhikkhunī saṅghassevetaṃ. Bhikkhū ce bhikkhave kālaṃ karonto evaṃ vadeyya: 'mamaccayena mayhaṃ parikkhāro saṅghassa hotu'ti.

    Anissaro tattha bhikkhūnīsaṅgho bhikkhūsaṅghassevetaṃ. Sāmaṇero ce bhikkhave kālaṃ karontī evaṃ vadeyya: 'mamaccayena mayhaṃ parikkhāro saṅgassa hotū'ti. Anissaro tattha bhikkhunī saṅgho bhikkhūsaṅghassevetaṃ". Upāsako ce bhikkhave koci kālaṃ karonto evaṃ vadeyya: 'mamaccayena mayhaṃ parikkhāro saṅghassa hotū'ti. Anissaro tattha bhikkhūnīsaṅgho bhikkhūsaṅghassevetaṃ" upāsikā ce bhikkhave aññe ce bhikkhave koci kālaṃ karonto evaṃ vadeyya: 'mamaccayena mayhaṃ parikkhāro saṅghassa hotū'ti. Anissaro tattha bhikkhūnīsaṅgho bhikkhū saṅghassevetanti. "

  45. Tena kho pana samayena aññatarā purāṇamallī bhikkhunīsu pabbajitā hoti. Sā rathikāya dubbalakaṃ bhikkhuṃ passitvā aṃsakūṭena pahāraṃ datvā pavaṭṭesi. 1 Bhikkhu ujjhāyantī, khīyanti, vipācenti: 'kathaṃ hi nāma bhikkhunī bhikkhussa pahāraṃ dassatī'ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave bhikkhuniyā bhikkhussa pahāro dātabbo. Yā dadeyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā duratova okkamitvā maggaṃ dātunti. "

    1. Pāhesi-machasaṃ.

    [BJT Page 506] [\x 506/]

  46. Tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabhīnī hoti. Sā gabbhaṃ pātetvā kulūpikaṃ bhikkhuniṃ etadavoca: 'handayye imaṃ gabbhaṃ pattena nīharā'ti. Atha kho sā bhikkhūnī taṃ gabbhaṃ patte pakkhipitvā saṅghāṭiyā paṭicchādetvā agamāsi. Tena kho pana samayena aññatarena piṇḍavārikena bhikkhūnā samādānaṃ kataṃ hoti 'yamahaṃ paṭhamaṃ bhikkhaṃ labhissāmi na taṃ adatvā bhikkhussa vā bhikkhuniyā vā
    paribhuñjissāmī'ti.

    Atha kho so bhikkhu taṃ bhikkhuniṃ passitvā etadavoca: 'handa bhagini bhikkhaṃ patigaṇhā'ti1. 'Alaṃ ayyā'ti. Dutiyampi kho so bhikkhu taṃ bhikkhuniṃ etadavoca: 'handa bhagīni bhikkhaṃ patigaṇhā'ti. 'Alaṃ ayyā'ti. Tatiyampi kho so bhikkhu taṃ bhikkhuniṃ etadavoca: 'handa bhagini bhikkhaṃ patigaṇhā'ti 'alaṃ ayyā'ti. 'Mayā kho bhagini samādānaṃ kataṃ yamahaṃ paṭhamaṃ bhikkhaṃ labhissāmi na taṃ adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmīti. [PTS Page 269] [\q 269/] handa bhagini bhikkhaṃ patigaṇhā'ti.

    Atha kho sā bhikkhunī tena bhikkhunā nippīḷiyamānā nīharitvā pattaṃ dassesi: 'passa ayya - patte gabbhaṃ. Mā ca kassaci ārocesī'ti. Atha kho so bhikkhu ujjhāyati, khīyati, vipāceti: 'kathaṃ hi nāma bhikkhūnī pattena gabbhaṃ nīharissatī'ti. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī kīyanti, vipācenti: ' kathaṃ hi nāma bhikkhunī pattena gabbhaṃ nīharissatī'ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā pattena gabbho nīharitabbo. Yā nīhareyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā nīharitvā pattaṃ dassetunti".

  47. Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassenti. Bhikkhū ujjhāyanti, khīyanti, vipācenti: 'kathaṃ hi nāma chabbaggiyā bhikkhuniyo bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassessantī'ti. Atha kho bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassetabbaṃ. Yā dasseyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā ukkujjitvā pattaṃ dassetuṃ. Yañca patte āmisaṃ hoti tena ca bhikkhu nimantetabboti".
    -------------------------

    1. Paṭiggaṇhāti-machasaṃ

    [BJT Page 508] [\x 508/]

  48. Tena kho pana samayena sāvatthiyaṃ rathiyāya purisavyañjanaṃ chaḍḍhitaṃ hoti. Taṃ bhikkhuniyo sakkaccaṃ upanijjhāyiṃsu. Manussā ukkuṭṭhiṃ akaṃsu. Tā bhikkhuniyo maṃku ahesuṃ. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhūnīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhunīyo appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā tā ujjhāyanti, khīyanti, vipācenti: 'kathaṃ hi nāma bhikkhuniyo purisavyañjanaṃ upanijjhāyissantīti: atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā purisavyañjanaṃ upanijjhāyitabbaṃ. Yā upanijjhāyeyya āpatti dukkaṭassāti. "

  49. Tena kho pana samayena manussā bhikkhūnaṃ āmisaṃ denti. Bhikkhū bhikkhūnīnaṃ denti. Manussā ujjhāyanti, khīyanti, vipācenti: ' kathaṃ hi nāma bhadantā attano paribhogatthāya [PTS Page 270] [\q 270/] dinnaṃ aññesaṃ dassanti. Mayampi na jānāma dānaṃ dātunti'. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. Yo dadeyya āpatti dukkaṭassati".

  50. Tena kho pana samayena bhikkhūnaṃ āmisaṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave saṅghassa dātunti. " Bāḷhataraṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave puggalikampi dātunti. " Tena kho pana samayena bhikkhūnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave bhikkhūnaṃ sannidhiṃ bhikkhūnīhi bhikkhūhi1 paṭiggahāpetvā paribhuñjitunti."

  51. Tena kho pana samayena manussā bhikkhuṇīnaṃ āmisaṃ denti. Bhikkhuniyo
    bhikkhūnaṃ denti. Manussā ujjhāyanti, khīyanti, vipācenti: 'kathaṃ hī nāma bhikkhuniyo attano paribhogatthāya dinnaṃ aññesaṃ dassanti. Mayampi na jānāma dānaṃ dātunti'. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. Yā dadeyya āpatti dukkaṭassāti. "

    1. Bhikkhūhi-machasaṃ ūnaṃ

    [BJT Page 510. [\x 510/] ]

  52. Tena kho pana samayena bhikkhunīnaṃ āmisaṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave saṅghassa dātunti". Bāḷhataraṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave puggalikampi dātunti". Tena kho pana samayena bhikkhunīnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave bhikkhunīnaṃ sannidhiṃ bhikkhūhī bhikkhunīhi1 paṭiggahāpetvā2 paribhūñjitunti. "

  53. Tena kho pana samayena bhikkhūnaṃ senāsanaṃ ussannaṃ hoti. Bhikkhunīnaṃ na hoti. Bhikkhuniyo bhikkhūnaṃ santike dūtaṃ pāhesuṃ: 'sādhu bhante ayyā amhākaṃ senāsanaṃ dentu tāvakālikanti'. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave bhikkhunīnaṃ senāsanaṃ dātuṃ tāvakālikanti".

  54. Tena kho pana samayena utuniyo bhikkhuniyo onaddhamañcaṃ onaddhapīṭhaṃ abhinisīdantipi abhinipajjantipi. Sonasanaṃ lohitena makkhīyati. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave utuniyā3 [PTS Page 271] [\q 271/] bhikkhuniyā onaddhamañcaṃ onaddhapīṭhaṃ abhinisīditabbaṃ. Abhinipajjitabbaṃ. Yā abhinisīdeyya vā abhinipajjeyya vā āpatti dukkaṭassa. Anujānāmi bhikkhave āvasathacīvaranti. "

    Āvasathacīvaraṃ4 lohitena makkhīyati. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave āṇicoḷakanti". Coḷakaṃ nipatati. 5 Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave suttakena bandhitvā ūruyā bandhitunti". Suttakaṃ chijjati. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave saṃvelliyaṃ kaṭisuttakanti".

  55. Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbakālaṃ kaṭisuttakaṃ dhārenti. Manussā ujjhāyanti, khīyanti, vipācenti. 'Seyyathāpi gihī kāmabhoginiyoti'. Bhagavato etamatthaṃ ārocesuṃ: " na bhikkhave bhikkhuniyā sabbakālaṃ kaṭisuttakaṃ dhāretabbaṃ. Yā dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave utuniyā kaṭisuttakanti".

    Dutiya bhāṇavāraṃ

    1. Bhikkhunīhi-machasaṃ ūnaṃ
    2. Paṭiggāhāpetvā-machasaṃ
    3. Utuniyā-machasaṃ. Ūnaṃ
    4. Āvasathacīvaraṃ-machasaṃ
    5. Nipphaṭati-machasaṃ.

    [BJT Page 512] [\x 512/]

  56. Tena kho pana samayena upasampannāyo dissanti animittāpi nimittamattāpi alohitāpi1 dhūvalohitāpi paggharantipi sikhariṇīpi2 itthipaṇḍakāpi vepurisikāpi samhinnāpi ubhatobyañjanakāpi3. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave upasampādentiyā catuvīsati antarāyike dhamme pucchituṃ. Evañca pana bhikkhave pucchitabbā: " nasi animittā, nasi nimittamattā, nasi alohitā, nasi dhūvalohitā, nasi dhuvacoḷā, nasi paggharanti, nasi sikhariṇī, nasi itthipaṇḍakā, nasi vepurisikā, nasi samhinnā, nasi ubhatobyañjanakā. Santi te evarūpā ābādhā: kuṭṭhaṃ gaṇḍo kilāso soso apamāro. Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇaṃ te pattacīvaraṃ, kiṃ nāmāsi, kā nāmā te pavattīnī"ti.

  57. Tena kho pana samayena bhikkhū bhikkhūnīnaṃ antarāyike dhamme pucchanti. Upasampadāpekhāyo4 vitthāyanti maṃkū honti na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave ekatoupasampannāya bhikkhunīsaṅghe visuddhāya bhikkhusaṅgho upasampadanti5"

  58. Tena kho pana samayena bhikkhuniyo ananusiṭṭhā upasampadāpekhāyo antarāyike dhamme pucchanti. Upasampadāpekhāyo [PTS Page 272] [\q 272/] vitthāyanti. Maṃkū honti. Na sakkonti vissajjetuṃ bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitunti". Tattheva saṅghamajjhe anusāsanti, upasampadāpekhāyo tatheva vitthāyanti. Maṃku honti. Na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave ekamantaṃ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṃ".

    1. Ālohitā-sīmu,
    2. Sikharaṇīpi-machasaṃ
    3. Ubhatobyañjanāpi-machasaṃ
    4. Upasampadāpekkhāyo-machasaṃ
    5. Upasampādetunti-machasaṃ.

    [BJT Page 514] [\x 514/]

    Evañca pana bhikkhave anusāsitabbā: paṭhamaṃ upajjhaṃ gāhāpetabbā. Upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ: ayaṃ te patto, ayaṃ saṅghāṭi, ayaṃ uttarāsaṅgo, ayaṃ antaravāsako, idaṃ saṅkaccikaṃ, ayaṃ udakasāṭikā. Gaccha amumhi okāse tiṭṭhāhīti. Bālā avyattā anusāsanti. Duranusiṭṭhā upasampadāpekhāyo vītthāyanti maṅku honti. Na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave bālāya avyattāya anusāsitabbā. Yā anusāseyya āpatti dukkaṭassa. Anujānāmi bhikkhave vyattāya bhikkhuniyā paṭibalāya anusāsitunti". Asammatā anusāsanti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave asammatāya anusāsitabbā. Yā anusāseyya āpatti dukkaṭassa. Anujānāmi bhikkhave sammatāya anusāsituṃ".

    Evañca pana bhikkhave sammannitabbā: attanā vā attānaṃ sammannitabbaṃ. Parāya vā parā sammantitabbā. Kathañca attanā vā attānaṃ sammannitabbaṃ? Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: " suṇātu me ayye saṅgho: itthannāmā itthannāmāya ayyāya upasampadāpekhā. Yadi saṅghassa pattakallaṃ ahaṃ itthannāmā  tthannāmaṃ anusāseyyanti". Evaṃ attanāva attānaṃ sammantitabbaṃ. Kathañca parāya parā sammannitabbā? Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: " suṇātu me ayye saṅgho. Itthannāmā itthannāmāya ayyāya upasampadāpekhā. Yadi saṅghassa pattakallaṃ itthannāmā itthannāmaṃ anusāseyyāti". Evaṃ parāya vā parā sammannitabbā.

    Tāya sammatāya bhikkhuniyā upasampadāpekhaṃ upasaṅkamitvā evamassa vacanīyā: "suṇasi itthannāme ayaṃ te saccakālo bhūtakālo yaṃ jātaṃ taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbaṃ. Asantaṃ natthīti vattabbaṃ. Mā kho vitthāsi1 mā kho maṅkū ahosi. Evaṃ taṃ pucchissanti: nasi animittā, nasi nimittamattā, nasi alohitā2, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharanti, nasi sikhariṇi3, nasi itthipaṇḍakā, nasi vepurisikā, nasi samhinnā,

    1. Vitthāyi-machasaṃ
    2. Ālohitā-sī
    3. Sikharaṇī-machasaṃ.

    [BJT Page 516] [\x 516/]

    Nasi ubhatobyañjanakā1, santi te evarūpā ābādhā-kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro. Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇaṃ te pattacīvaraṃ, kiṃ nāmāsi, kā nāmā te pavattinī"ti.

  59. [PTS Page 273] [\q 273/] ekato āgacchanti. Na ekato āgantabbaṃ. Anusāsikāya paṭhamataraṃ āgantvā saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Itthannāmā2 itthannāmāya ayyāya upasampadāpekhā. Anusiṭṭhā sā mayā. Yadi saṅghassa pattakallaṃ itthannāmā āgaccheyyāti. Āgacchāhīti vattabbā. Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhunīnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā: saṅghaṃ ayye upasampadaṃ yācāmi. Ullumpatu maṃ ayye saṅgho anukampaṃ upādāya. Dutiyampi ayye saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ ayye saṅgho anukampaṃ upādāya. Tatiyampi ayye saṅghaṃ upampadaṃ yācāmi. Ullumpatu maṃ ayye saṅgho anukampaṃ upādāyāti.

    Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho, ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekhā, yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ antarāyike dhamme puccheyyaṃ. Suṇasi itthannāme, ayaṃ te saccakālo bhūtakālo. Yaṃ jātaṃ taṃ pucchāmi. Santaṃ atthīti vattabbaṃ. Asantaṃ natthīti vattabbaṃ, nasi animittā, nasi nimittamattā, nasi alohitā2, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharanti, nasi sikhariṇi3, nasi itthipaṇḍakā, nasi vepurisikā, nasi samhinnā, nasi ubhatobyañjanakā1, santi te evarūpā ābādhā kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro. Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇaṃ te pattacīvaraṃ, kiṃ nāmāsi, kā nāmā te pavattinī"ti.

    Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho, ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekhā, parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṃ. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmāya ayyāya pavattiniyā. Esā ñatti.

    1. Ubhatobyañjanā-machasaṃ
    2. Itthannāmo-machasaṃ
    3. Vattabbo-machasaṃ.

    [BJT Page 518] [\x 518/]

    "Suṇātu me ayye saṅgho, ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṃ. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya.

    Dutiyampi etamatthaṃ vadāmi "suṇātu me ayye saṅgho, ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṃ. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya.

    Tatiyampi etamatthaṃ vadāmi "suṇātu me ayye saṅgho, ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṃ. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya.

    Upasampannā saṅghena itthannāmā itthannāmāya ayyāya pavattiniyā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    Tāvadeva taṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā. "Ahaṃ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā. [PTS Page 274] [\q 274/] ekato upasampannā bhikkhunīsaṅghe visuddhā. Saṃghaṃ ayyā upasampadaṃ yācāmi. Ullumpatu maṃ ayyā saṅgho anukampaṃ upādāya. Ahaṃ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā, dutiyampi ayyā saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ ayyā saṅgho anukampaṃ upādāya.Ahaṃ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā

    Bhikkhunīsaṅghe visuddhā, tatiyampi ayyi saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ ayyā saṅgho anukampaṃ Upādāyā"ti.

    [BJT Page 520] [\x 520/]

    Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā ca. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. Esā ñatti.

    Suṇātu me bhante saṅgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūnīsaṅghe visuddhā. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā, yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāyā pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāyā pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

    Tāvadeva chāyā metabbā. Utupamāṇaṃ ācikkhitabbaṃ. Divasabhāgo ācikkhitabbo, saṃgīti ācikkhitabbā, bhikkhuniyo vattabbā imissā tayo ca nissaye aṭṭha ca akaraṇīyāni ācikkheyyāthāti.

  60. Tena kho pana samayena bhikkhuniyo bhattagge āsanaṃ saṅkasāyantiyo1 kālaṃ vītināmesuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatikanti".

    1. Saṅkāyantiyo-sīmu.

    [BJT Page 522] [\x 522/]

  61. Tena kho pana samayena bhikkhūniyo bhagavatā anuññātaṃ aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatikanti sabbattha aṭṭhāva1. Bhikkhuniyo yathāvuḍḍhaṃ paṭibāhanti avasesāyo yathāgatikaṃ. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave bhattagge aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatikaṃ. Aññattha sabbattha yathāvuḍḍhaṃ na paṭibāhitabbaṃ. Yā paṭibāheyya āpatti dukkaṭassāti".

  62. [PTS Page 275] [\q 275/] tena kho pana samayena bhikkhuniyo na pavārenti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā na pavāretabbaṃ. Yā na pavāreyya yathādhammo kāretabboti". Tena kho pana samayena bhikkhuniyo attanā pavāretvā bhikkhusaṅghaṃ na pavārenti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā attanā pavāretvā bhikkhusaṅgho na pavāretabbo. Yā na pavāreyya yathādhammo kāretabbo"ti.

  63. Tena kho pana samayena bhikkhuniyo bhikkhūhi saddhiṃ ekato pavārentiyo kolāhalaṃ akaṃsu. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā bhikkhūhi saddhiṃ ekato pavāretabbaṃ. Yā pavāreyya āpatti dukkaṭassā"ti.

    Tena kho pana samayena bhikkhuniyo purebhattaṃ pavārentiyo kālaṃ vītināmesuṃ. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave pacchābhattaṃ pavāretunti". Pacchābhattaṃ pavārentiyo vikāle ahesuṃ. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave ajjatanā bhikkhūnīsaṅghaṃ pavāretvā aparajju bhikkhusaṅghaṃ pavāretunti".

  64. Tena kho pana samayena sabbo bhikkhunīsaṅgho pavārento kolāhalaṃ akāsi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ekaṃ bhikkhuniṃ viyattaṃ paṭibalaṃ sammannituṃ bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Evañca pana bhikkhave sammannitabbā: paṭhamaṃ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ". Esā ñatti.

    [BJT Page 524] [\x 524/]

    "Suṇātu me ayye saṅgho, saṅgho itthannāmaṃ bhikkhuniṃ sammannati bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhūnī bhikkhūnīsaṅghassa atthāya bhikkhusaṅghaṃ Pavāretuṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. "

    Tāya sammatāya bhikkhuniyā bhikkhūnīsaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo bhikkhūnīsaṅgho [PTS Page 276] [\q 276/] ayyā bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaṃ anukampaṃ upādāya. Passanto paṭikarissati.

    Dutiyampi ayyā bhikkhunīsaṅgho bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaṃ anukampaṃ upādāya.Passanto paṭikarissati.

    Tatiyampi ayyā bhikkhunīsaṅgho bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaṃ anukampaṃ upādāya. Passanto paṭikarissatīti.

  65. Tena kho pana samayena bhikkhuniyo bhikkhūnaṃ uposathaṃ ṭhapenti, pavāraṇaṃ ṭhapenti. Savacanīyaṃ karonti, anuvādaṃ paṭṭhapenti, okāsaṃ kārenti, codenti, sārenti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā bhikkhussa uposatho ṭhapetabbo, ṭhapitopi aṭṭhapito, ṭhapentiyā āpatti dukkaṭassa. Na pavāraṇā ṭhapetabbā, ṭhapitāpi aṭṭhapitā, ṭhapentiyā āpatti dukkaṭassa. Na savacanīyaṃ kātabbaṃ, katampi akataṃ, karontiyā āpatti dukkaṭassa. Na anudo paṭṭhapetabbo, paṭṭhapitopi apaṭṭhapito, paṭṭhapentiyā āpatti dukkaṭassa. Na okāso kāretabbo, kāritopi akārito, kārentiyā āpatti dukkaṭassa. Na codetabbo, coditopi acodito, codentiyā āpatti dukkaṭassa. Na sāretabbo, sāritopi asārito, sārentiyā āpatti dukkaṭassāti. "

    [BJT Page 526] [\x 526/]

  66. Tena kho pana samayena bhikkhū bhikkhunīnaṃ uposathaṃ ṭhapenti, pavāraṇaṃ ṭhapenti, savacanīyaṃ karonti, anuvādaṃ paṭṭhapenti, okāsaṃ kārenti, codenti, sārenti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave bhikkhunā bhikkhunīnaṃ1 uposathaṃ ṭhapetuṃ, ṭhapitopi suṭṭhapito, ṭhapentassa anāpatti. Pavāraṇaṃ ṭhapetuṃ, ṭhapitāpi suṭṭhapitā, ṭhapentassa anāpatti, savacanīyaṃ kātuṃ, katampi sukataṃ, karontassa anāpatti. Anuvādaṃ paṭṭhapetuṃ, paṭṭhapitopi supaṭṭhapito2. Paṭṭhapentassa anāpatti. Okāsaṃ kāretuṃ. Kāritopi sukārito, kārentassa anāpatti. Codetuṃ, coditāpi sucoditā, codentassa anāpatti. Sāretuṃ. Sāritāpi susāritā, sārentassa anāpattī"ti.

  67. Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti itthiyuttenapi purisantarena purisayuttenapi itthantarena. Manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gaṅgā mahīyāti. 3 Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā yānena yāyitabbaṃ. Yā yāyeyya yathā dhammo kāretabbo"ti. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Na sakkoti padasā gantuṃ. Bhagavato etamatthaṃ ārocesuṃ.

    " Anujānāmi bhikkhave gilānāya yānanti". Atha kho bhikkhunīnaṃ etadahosi: itthiyuttannu kho purisayuttannu khoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave itthiyuttaṃ purisayuttaṃ hatthavaṭṭakanti". Tena kho pana samayena aññatarāya4 bhikkhuniyā yānugghātena bāḷhataraṃ aphāsu ahosi. [PTS Page 277] [\q 277/] bhagavato ematthaṃ ārocesuṃ. " Anujānāmi bhikkhave sivikaṃ pāṭaṅkinti".

  68. Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Sā sāvatthiṃ gantukāmā hoti bhagavato santike upasampajjissāmīti. Assosuṃ kho dhuttā 'aḍḍhakāsi kira gaṇikā sāvatthiṃ gantukāmā'ti. Te magge pariyuṭṭhiṃsu. Assosi kho aḍḍhakāsi gaṇikā 'dhuttā kira magge pariyuṭṭhitā'ti. Bhagavato santike dūtaṃ pāhesi. Ahaṃ hi upasampajjitukāmā kathannu kho mayā paṭipajjitabbanti.

    1. Bhikkhuniyā-machasaṃ
    2. Suppaṭṭhapito-machasaṃ
    3. Gaṅgāmahiyāyāti-machasaṃ
    4. Aññatarissā-machasaṃ.

    [BJT Page 528] [\x 528/]

    Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave dūtenapi upasampādetunti". Bhikkhūdūtena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhudūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Sikkhamānadūtena upasampādenti " na bhikkhave sikkhamānadūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. "

    Sāmaṇeradūtena upasampādenti na bhikkhave sāmaṇeradūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Sāmaṇerīdūtena upasampādenti "na bhikkhave sāmaṇerīdūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Bālāya avyattāya dūtena upasampādenti. Na bhikkhave bālāya avaśayattāya dūtena upasampādetabbā. Yā1 upasampādeyya āpatti dukkaṭassa. Anujānāmi bhikkhave vyattāya bhikkhuniyā paṭibalāya dūtena upasampādetuṃ. Tāya dūtāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo:

    Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā2 ekato upasampannā bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Itthannāmā ayyā saṅghaṃ upasampadaṃ yācati ullumpatu taṃ ayyā saṅgho anukampaṃ upādāya.

    Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Dutiyampi ayyā itthannāmā saṅghaṃ upasampadaṃ yācati ullumpatu taṃ ayyā saṅgho anukampaṃ upādāya.

    Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Tatiyampi ayyā itthannāmā saṅghaṃ upasampadaṃ yācati. Ullumpatu taṃ ayyā saṅgho anukampaṃ upādāya. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhuṇisaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā". Esā ñatti.

    1. Yo-machasaṃ.
    2. Upasampadāpekakhā- sīmu. Machasaṃ.

    [BJT Page 530] [\x 530/]

    "Suṇātu [PTS Page 278] [\q 278/] me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Dutiyampi etamatthaṃ vadāmi "suṇātu me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarā yena nāgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    Tatiyampi etamatthaṃ vadāmi "suṇātu me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarā yena nāgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya. Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    Tāvadeva chāyā metabbā, utupamāṇaṃ ācikkhitabbaṃ. Divasabhāgo ācikkhitabbo. Saṃgīti ācikkhitabbā. Bhikkhuniyo vattabbā tassā tayo ca nissaye aṭṭha ca akaraṇīyāni ācikkheyyāthāti.

  69. Tena kho pana samayena bhikkhuniyo araññe viharanti. Dhuttā dūsenti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhunīyā araññe vatthabbaṃ, yā vaseyya āpatti dukkaṭassāti". Tena kho pana samayena aññatarena upāsakena bhikkhunī saṅghassa uddosito dinno hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave uddositanti". Uddosito na sammati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave upassayanti". Upassayo na sammati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave navakammanti". Navakammaṃ na sammati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave puggalikampi kātunti".

    [BJT Page 532] [\x 532/]

  70. Tena kho pana samayena aññatarā itthi sannisinnagabbhā bhikkhunīsu pabbajitā hoti. Tassā pabbajitāya gabbho vuṭṭhāsi. Atha kho tassā bhikkhuniyā etadahosi: kathannu kho mayā imasmiṃ dārake paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave posetuṃ yāva so dārako viññūtaṃ pāpuṇāti"ti.

    Atha kho tassā bhikkhuniyā etadahosi: mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā dārakena saha vatthuṃ, kathannu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ekaṃ bhikkhunīṃ sammantitvā [PTSPage 279] [\q 279/] tassā bhikkhuniyā dutiyaṃ dātuṃ. Evañca pana bhikkhave sammannitabbā: paṭhamaṃ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya itthannāmāya bhikkhuniyā dutiyaṃ. Esā ñatti.

    Suṇātu me ayye saṅgho, saṅgho itthannāmaṃ bhikkhuniṃ sammannati itthannāmāya bhikkhuniyā dutiyaṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

    Atha kho tassā dutiyikāya bhikkhuniyā etadahosi: kathannu kho mayā imasmiṃ dārake paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ṭhapetvā sagāraṃ yathā aññasmiṃ purise paṭipajjanti evaṃ tasmiṃ dārake paṭipajjitunti".

    Tena kho pana samayena aññatarā bhikkhunī garudhammaṃ ajjhāpannā hoti mānattacārinī. Atha kho tassā bhikkhuniyā etadahosi: mayā ca na labbhā ekikāya vatthuṃ. Aññāya ca bhikkhuniyā na labbhā saha mayā vatthuṃ. Kathannu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ekaṃ bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dātuṃ. Evañca pana bhikkhave sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho yadi saṅghassa pannakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya itthannāmāya bhikkhuniyā dutiyaṃ. Esā ñatti.

    [BJT Page 534] [\x 534/]

    Suṇātu me ayye saṅgho, saṅgho itthannāmaṃ bhikkhuniṃ sammannati itthannāmāya bhikkhuniyā dutiyaṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyaṃ. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

  71. Tena kho pana samayena aññatarā bhikkhunī sikkhaṃ paccakkhāya vibbhami. Sā puna paccāgantvā bhikkhuniyo upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. "Na1 bhikkhave bhikkhuniyā sikkhāpaccakkhānaṃ yadeva sā vibbhantā tadeva sā abhikkhunī"ti.

    Tena kho pana samayena aññatarā bhikkhunī sakāsāvā2 titthāyatanaṃ saṅkami. Sā puna paccāgantvā bhikkhūniyo upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. Yā " sā bhikkhave bhikkhunī sakāsāvā titthāyatanaṃ saṅkantā sā puna āgatā na upasampādetabbā"ti.

  72. Tena kho pana samayena bhikkhuniyo purisehi abhivādanaṃ [PTS Page 280] [\q 280/] kesacchedanaṃ nakhacchedanaṃ vaṇapaṭikammaṃ kukkuccāyantā na sādiyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave sāditunti".

    Tena kho pana samayena bhikkhuniyo pallaṅkena nisīdanti. Paṇhisamphassaṃ sādiyanti. Bhagavato etamattha1 ārocesuṃ. " Na bhikkhave bhikkhuniyā pallaṅkena nisīditabbaṃ. Yā nisideyya āpatti dukkaṭassāti".

  73. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Tassā vinā pallaṅkena na phāsu hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave bhikkhuniyā aḍḍhapallaṅkanti".

    Tena kho pana samayena bhikkhuniyo vaccakuṭiyā vaccaṃ karonti. Chabbaggiyā bhikkhuniyo tattheva gabbhaṃ pātenti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā vaccakuṭiyā vacco kātabbo. Yā kareyya āpatti dukkaṭassa. Anujānāmi bhikkhave heṭṭhā vivaṭe upari paṭicchanne vaccaṃ kātunti".

    1. Natti bhikkhave-sī
    2. Sakāvāsā-machasaṃ.

    [BJT Page 536] [\x 536/]

  74. Tena kho pana samayena bhikkhuniyo cuṇṇena nahāyanti. Manussā ujjhāyanti khiyanti vipācenti seyyathāpi gihī kāmabhoginiyoti1. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā cuṇṇena nahāyitabbaṃ. Yā nahāyeyya āpatti dukkaṭassa. Anujānāmi bhikkhave kukkusaṃ mattikanti. "

    Tena kho pana samayena bhikkhuniyo vāsitakāya mattikāya nahāyanti. Manussā ujjhāyanti khīyanti vipācenti. Seyyathāpi gihī kāmabhoginiyoti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā vāsitakāya mattikāya nahāyitabbaṃ. Yā nahāyeyya āpatti dukkaṭassa. Anujānāmi bhikkhave pakatimattikanti. ".

  75. Tena kho pana samayena bhikkhuniyo jantāghare nahāyantiyo kolāhalaṃ akaṃsu. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā jantāghare nahāyitabbaṃ. Yā nahāyeyya āpatti dukkaṭassāti".

    Tena kho pana samayena bhikkhuniyo paṭisote nahāyanti dhārāsamphassaṃ sādiyantā. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave bhikkhuniyā paṭisote nahāyitabbaṃ. Yā nahāyeyya āpatti dukkaṭassāti".

    Tena kho pana samayena bhikkhuniyo atitthe nahāyanti. Dhuttā dūsenti. Bhagavato etamattha1 ārocesuṃ. " Na bhikkhave bhikkhuniyā atitthe nahāyitabbaṃ. Yā nahāyeyya āpatti dukkaṭassāti".

  76. Tena kho pana samayena bhikkhūniyo purisatitthe nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginiyoti. Bhagavato [PTS Page 281] [\q 281/] etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā purisatitthe nahāyitabbaṃ. Yā nahāyeyya āpatti dukkaṭassa. Anujānāmi bhikkhave mahilātitthe nahāyitunti".

    Tatiya bhāṇavāraṃ

    Bhikkhunīkkhandhakaṃ dasamaṃ.

    Imamhi bandhake vatthu ekasataṃ cha2
    |
    Tassuddānaṃ: -

    1. Pabbajjaṃ gotamī yāci nānuññāsi tathāgato
    Kapilavatthu vesāliṃ agamāsi vināyako.

    1. Gihinī kāmabhoginiyoti-machasaṃ
    2. Ekasataṃ-machasaṃ.

    [BJT Page 538] [\x 538/]

    2. Rajokiṇṇena koṭṭhake ānandassa pavedayi
    Bhabboti nayato yāci mātāti posikāti ca.

    3. Vassasataṃ tadahu ca abhikkhu paccāsiṃsanā
    Pavāraṇā garudhammā dve vassāanakkosanā

    4. Ovaṭo ca aṭṭha dhammā yāvajīvānuvattanā
    Garudhammapaṭiggāho sāvassā upasampadā.

    5. Vassasahassaṃ pañceva kumbhathenaka setaṭṭhi
    Mañjeṭṭhika upamāhi evaṃ saddhammahiṃsanā.

    6. Āliṃ bandheyyupamāhi1 puna saddhammasaṇṭhiti
    Upasampādetuṃ ayyā yathā vuḍḍhābhivādanā.

    7. Na karissanti kimeva sādhāraṇāsādhāraṇaṃ
    Ovādaṃ pātimokkhañca kena nu kho upassayaṃ.

    8. Na jānanti ca ācikkhi na karonti ca bhikkhuhi
    Paṭiggahetuṃ bhikkhūhi bhikkhunīhi paṭiggaho.

    9. Ācikkhi kammaṃ bhikkhūhi ujjhāyanti bhikkhunīhi vā
    Ācikkhaṃ bhaṇḍanañca ropetvā upalāya ca.

    10. Sāvatthiyā kaddamoda avandikāya ūru ca
    Aṅgajātañca obhāsaṃ sampayojenti vaggikā

    11. Avandiyo daṇḍakammaṃ bhikkhuniyo tathā puna
    Āvaraṇañca ovādaṃ kappati nu kho pakkami.

    12. Bālā vatthu vinicchayo ovādaṃ saṅgho pañcahi
    Duve tisso na gaṇhanti bālā gilāna gamikā.

    13. Āraññikā narocenti na paccāgacchanti ca
    Dīghaṃ vilīva cammañca dussā ca veṇī vaṭṭi ca,
    Coḷaveṇi ca vaṭṭī ca suttaveṇī ca vaṭṭikā.

    14. Aṭṭhillaṃ gohanukena hatthakocchaṃ pādaṃ tathā
    Ūruṃ mukhaṃ dantamaṃsaṃ ālimpo madda cuṇṇanā.

    15. Lañchenti aṅgarāgañca mukharāgaṃ tathā duve
    Avaṅgavisesoloke sāloke sanaccena ca.

    16. [PTS Page 282] [\q 282/] vesī pānāgāraṃ sūnaṃ āpaṇaṃ vaḍḍha vāṇijā
    Dāsaṃ dāsiṃ kammakaraṃ kammakāri upaṭṭhahaṃ.

    1. Bandheyya pāeva -machasaṃ.

    [BJT Page 540] [\x 540/]

    17. Tiracchāna harītakī sandhārayanti namatakaṃ
    Nīlaṃ pītaṃ lohitakaṃ mañjeṭṭha kaṇha cīvarā.

    18. Mahāraṅga mahānāma acchinnā dīghameva ca
    Puppha phala kaṃcukañca tiriṭakañca dhārayuṃ.

    19. Bhikkhunī sikkhamānāya sāmaṇerāya accaye
    Nīyādite parikkhāre bhikkhunī ceva issarā.

    20. Bhikkhussa sāmaṇerassa upāsakassupāsikā
    Aññesañca parikkhāre nīyante bhikkhu issarā

    21. Malligabbhaṃ pattamūlaṃ byañjanaṃ āmisena ca
    Ussannañca bāḷhataraṃ sannidhikata māmisaṃ

    22. Bhikkhūnaṃ yādisaṃ heṭṭhaṃ bhikkhunīnaṃ tathā kare
    Senāsanaṃ utuniyo makkhīyati paṭāni ca.

    23. Chijjanti sabbakālañca animittādi dissare
    Nimittā lohitā ceva tatheva dhuvalohitā.

    24. Dhūvacoḷa paggharaṇī sikhariṇitthi paṇḍakā
    Vepūrisī ca samhinnā ubhatobyañjanā pi ca.

    25. Animittādito katvā yā ca ubhatobyañjanā
    Etaṃ peyyālato heṭṭhā kuṭṭhaṃ gaṇḍo kilāsi.

    26. Sosāpamāro mānusi itthisi bhujissāsi ca
    Aṇanā na rājabhaṭī anuññātā ca vīsati.

    27. Paripuṇṇā ca kinnāmā kā nāmā te pavattinī
    Catuvisantarāyānaṃ pucchitvā upasampadā.

    28. Vitthāyanti ananusiṭṭhā saṅghamajjhe tatheva ca
    Upajjhā gāha saṃghāṭī uttarantaravāsako.

    29. Saṃkaccudakasāṭi ca āvikkhitvāna pesaye
    Bālā asammatekato yā ce pucchantarāyikā.

    30. Ekato upasampannā bhikkhusaṃghe tathā puna
    Chāyā utu divasañca saṃgiti tayo nissaye

    31. Aṭṭha akaraṇīyāni kālaṃ sabbattha aṭṭhadhā
    Na pavārenti bhikkhuniyo bhikkhusaṃghaṃ tatheva ca.

    [BJT Page 542] [\x 542/]

    32. Kolāhalaṃ purebhattaṃ vikāle ca kolāhalaṃ
    Uposathaṃ pavāraṇaṃ savacanīyānuvādanaṃ.

    33. Okāsaṃ code sārenti paṭikkhittaṃ mahesinā
    Tatheva bhikkhu bhikkhunī anuññātaṃ mahesinā.

    34. Yānaṃ gilānayuttañca yānugghātaḍḍhakāsikā
    Bhikkhu sikkhā sāmaṇerā sāmaṇerī ca bālakā.

    35. [PTS Page 283] [\q 283/] araññe upāsakena uddosito upassayaṃ
    Na sammati navakammaṃ nisinnagabbhā ekikā.

    36. Sāgārañca garudhammaṃ paccakkhāya ca saṅkamī
    Abhivādana kesā ca nakhā vaṇakammanā.

    37. Pallaṅkena gilānā ca vaccaṃ cuṇṇena vāsitaṃ
    Jantāghare paṭisote atitthe purisena ca.

    38. Mahāgotamī āyāci ānando cāpi yoniso
    Parisā catasso honti pabbajjā1 jinasāsane.

    39. Saṃvegajananatthāya saddhammassa ca vuddhiyā
    Āturasseva bhesajjaṃ evaṃ buddhena desitaṃ.

    40. Evaṃ vinītā saddhamme mātugāmāpi ittarā2
    Tā yanti accutaṃ ṭhānaṃ yattha gantvā na socareti.

    1. Pabbajjaṃ-machasaṃ
    2. Itarā-sī.

    [BJT Page 544] [\x 544/]

11. Pañcasatikakkhandhakaṃ

Saṃgīti nidānaṃ

  1. [PTS Page 284] [\q 284/] atha kho āyasmā mahākassapo bhikkhū āmantesi: ekamidāhaṃ āvuso samayaṃ pāvāya kusināraṃ addhāna maggapaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Athakhvāhaṃ āvuso maggā okkamma aññatarasmiṃ rukkhamūle nisīdiṃ. Tena kho pana samayena aññataro ājivako kusinārāya1 mandāravapupphaṃ gahetvā pāvaṃ addhānamaggapaṭipanno hoti. Addasaṃ kho ahaṃ āvuso taṃ ājivakaṃ dūratova āgacchantaṃ. Disvāna taṃ ājivakaṃ etadavocaṃ: "apāvuso amhākaṃ satthāraṃ jānāsi"ti? "Āmāvuso jānāmi. Ajja sattāhaparinibbuto samaṇo gotamo. Tato me idaṃ mandāravapupphaṃ gahitanti".

  2. Tatrāvuso ye te bhikkhū avītarāgā, appekacce bāhā paggayha kandanti. Chinnapapātaṃ2 papatanti, āvaṭṭanti, vivaṭṭanti, atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ3 loke antarahitanti. Ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti "aniccā saṃkhārā taṃ kutettha labhā"ti. Athakhvāhaṃ āvuso te bhikkhū etadavocaṃ: " alaṃ āvuso mā socittha. Mā paridevittha. Nanvetaṃ āvuso bhagavatā paṭigacceva4 akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo? Taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjiti netaṃ ṭhānaṃ vijjatīti".

  3. Tena kho panāvuso samayena subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti. Atha kho āvuso subhaddo vuḍḍhapabbajito te bhikkhū etadavoca: "alaṃ āvuso. Mā sovittha. Mā paridevittha. Sumuttā mayaṃ tena mahāsamaṇena. [PTS Page 285] [\q 285/] upaddutā ca mayaṃ homa 'idaṃ vo kappati, idaṃ vo na kappatī'ti. Idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmāti".

    1. Kusinārāyaṃ-sī
    2. Chinnapātaṃ-machasaṃ
    3. Cakkhu-machasaṃ
    4. Paṭikacceva-machasaṃ.

    [BJT Page 546] [\x 546/]

    Handa mayaṃ āvuso dhammañca vinayañca saṅgāyāma pure adhammo dīpati dhammo paṭibāhīyati. Pure avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto honti. Dhammavādino dubbalā honti. Pure avinayavādino balavanto honti. Vinayavādino dubbalā hontīti.

    Tena hi bhante thero bhikkhū uccinatūti. Atha kho āyasmā mahākassapo ekenūnāni pañca arahantasatāni1 uccini. Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ: ayaṃ bhante āyasmā ānando kiñcāpi sekho abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ. Bahū ca anena bhagavato santike dhammo ca vinayo ca pariyatto. Tena hi bhante thero āyasmantampi ānandaṃ uccinatūti.

  4. Atha kho āyasmā mahākassapo āyasmantampi ānandaṃ uccini. Atha kho therānaṃ bhikkhūnaṃ etadahosi: kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmāti. Atha kho therānaṃ bhikkhūnaṃ etadahosi: rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ. Yannūna mayaṃ rājagahe vassaṃ vasantā2 dhammañca vinayañca saṅgāyeyyāma. Na aññe bhikkhū rājagahe vassaṃ upagaccheyyunti. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa pattakallaṃ saṅgho imāni pañca bhikkhusatāni sammanneyya rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyituṃ. Na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Esā ñatti.

    Suṇātu me āvuso saṅgho. Saṅgho imāni pañcabhikkhusatāni sammannati rajagahe vassaṃ vasantā dhammañca vinayañca saṅgāyituṃ. Na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammuti rājagahe vassaṃ vasantānaṃ dhammañca vinayañca saṅgāyituṃ. Na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Sammatāni saṅghena imāni pañcabhikkhusatāni rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyituṃ. Na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

    1. Ekenuna pañca arahantasatāni-machasaṃ
    2. Vasantāni-machasaṃ.

    [BJT Page 548] [\x 548/]

  5. [PTS Page 286] [\q 286/] atha kho therā bhikkhū rājagahaṃ agamaṃsu dhammañca vinayañca saṅgāyituṃ. Atha kho therānaṃ bhikkhūnaṃ etadahosi: bhagavatā kho āvuso khaṇḍaphullapaṭisaṃkharaṇaṃ vaṇṇitaṃ. Handa mayaṃ āvuso paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkharoma. Majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmāti. Atha kho therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkhariṃsu. Atha kho āyasmā ānando sve sannipāto, na kho metaṃ patirūpaṃ yohaṃ sekho1 samāno sannipātaṃ gaccheyyanti bahudevarattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamayaṃ nipajjissāmīti kāyaṃ āvajjesi. Appattaṃ ca sīsaṃ bimbohanaṃ, bhūmito ca pādā muttā, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci. Atha kho āyasmā ānando arahā samāno sannipātaṃ agamāsi.

  6. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa pattakallaṃ ahaṃ āyasmantaṃ upāliṃ vinayaṃ puccheyyanti. Āyasmā pi upāli saṅghaṃ ñāpesi: suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ ahaṃ āyasmatā mahākassapena vinayaṃ puṭṭho vissajjeyyanti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ etadavoca: paṭhamaṃ āvuso upāli pārājikaṃ kattha paññattanti. Vesāliyaṃ bhanteti. Kaṃ ārabbhāti. Sudintaṃ kalandaputtaṃ ārabbhāti. Kismiṃ vatthusminti. Methunadhammeti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ paṭhamassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.

  7. Dutiyampanāvuso upāli pārājikaṃ kattha paññattanti. Rājagahe bhanteti. Kaṃ ārabbhāti. Dhaniyaṃ kumbhakāraputtaṃ ārabbhāti. Kasmiṃ vatthusminti. Adinnādāneti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ dutiyassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi. Anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.

    1. Sekkhā-machasaṃ.

    [BJT Page 550] [\x 550/]

    Tatiyampanāvuso upāli pārājikaṃ kattha paññattanti. Vesāliyaṃ bhanteti. Kaṃ ārabbhāti. Sambahule bhikkhū ārabbhāti. Kismiṃ vatthusminti. Manussaviggaheti. Atha kho āyasmā mahā kassapo āyasmantaṃ [PTS Page 287] [\q 287/] upāliṃ tatiyassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.

    Catutthampanāvuso upāli pārājikaṃ kattha paññattanti. Vesāliyaṃ bhanteti. Kaṃ ārabbhāti. Vaggumudātiriye bhikkhū ārabbhāti. Kismiṃ vatthusminti. Uttarimanussadhammeti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ catutthassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi, eteneva upāyena ubhato vibhaṅge1 pucchi, puṭṭho puṭṭho āyasmā upāli vissajjesi.

  8. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa pattakallaṃ ahaṃ ayasmantaṃ ānandaṃ dhammaṃ puccheyyanti. Atha kho āyasmā ānando saṅghaṃ ñāpesi: suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ ahaṃ āyasmatā mahākassapena dhammaṃ puṭṭho2 vissajjeyyanti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca: brahmajālaṃ āvuso ānanda kattha bhāsitanti. Antarā ca bhante rājagahaṃ antarā ca nālandaṃ rājāgārake ambalaṭṭhikāyanti. Kaṃ ārabbhāti. Suppiyañca paribbājakaṃ brahmadattañca māṇavanti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi, puggalampi pucchi.

    Sāmaññaphalaṃ panāvuso ānanda kattha bhāsitanti. Rājagahe bhante jivakambavaneti. Kena saddhinti. Ajātasattunā vedehi puttena saddhinti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi, puggalampi pucchi, eteneva upāyena pañcapi nikāye pucchi, puṭṭho puṭṭho āyasmā ānando vissajjesi.

    1. Vinaye-sī
    2. Puṭṭho puṭṭho - machasaṃ.

    [BJT Page 552] [\x 552/]

    Khuddānukhuddakasikkhāpadakathā

  9. Atha kho āyasmā ānando there bhikkhū etadavoca: bhagavā maṃ bhante parinibbānakāle evamāha: ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhaneyyāti. Pucchi pana tvaṃ āvuso ānanda bhagavantaṃ katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti. Na kho ahaṃ bhante bhagavantaṃ pucchiṃ, katamāni pana bhante khuddānukhuddakāni sikkhā padānīti.

    Ekacce therā evamāhaṃsu: cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaṃsu: cattāri pārājikāni [PTS Page 288] [\q 288/] ṭhapetvā terasa saṅghādisese ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti.

    Ekacce therā evamāhaṃsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti.

    Ekacce therā evamāhaṃsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti.

    Ekacce therā evamāhaṃsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavuti pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti.

    Ekacce therā evamāhaṃsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavuti pācittiye ṭhapetvā cattāro pāṭidesanīye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti.

  10. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho. Santambhākaṃ sikkhāpadāni gihīgatāni gihīnopi jānanti- idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatīti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma bhavissanti vattāro: dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Yāvimesaṃ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto na dānime sikkhāpadesu sikkhantīti. Yadi saṅghassa pattakallaṃ saṅgho apaññattaṃ na paññāpeyya. Paññattaṃ na samucchindeyya. Yathā paññattesu sikkhāpadesu samādāya vatteyya. Esā ñatti.

    [BJT Page 554] [\x 554/]

    Suṇātu me āvuso saṅgho. Santamhākaṃ sikkhāpadāni gihīgatāni gihīnopi jānanti idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati. Idaṃ vo na kappatīti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro: dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Yāvimesaṃ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto na dānime sikkhāpadesu sikkhantīti. Saṅgho apaññattaṃ na paññāpeti. Paññattaṃ na samucchindati. Yathā paññattesu sikkhāpadesu samādāya vattati. Yassāyasmato khamati apaññattassa apaññapanā1 paññattassa asamucchedo, yathā paññattesu sikkhāpadesu samādāya vattanā, so tuṇhassa. Yassa nakkhamati so bhāseyya.

    Saṅgho apaññattaṃ na paññāpeti paññattaṃ na samucchindati, yathā paññattesu sikkhāpadesu samādāya vattati. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

  11. Atha kho therā bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ: idaṃ te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ bhagavantaṃ na pucchikatamāni pana bhante khuddānukhuddakāni [PTS Page 289] [\q 289/] sikkhāpadānīti. Desehi taṃ dukkaṭanti.

    Ahaṃ kho bhante asatiyā2 bhagavantaṃ na pucchiṃ katamāni pana bhante
    khuddānukhuddakāni sikkhāpadānīti. Nāhantaṃ dukkaṭaṃ passāmi. Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti.

    Idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ bhagavato vassikasāṭikaṃ akkamitvā sibbesi. Desehi taṃ dukkaṭanti.

    Nāhaṃ kho bhante agāravena bhagavato vassikasāṭikaṃ akkamitvā sibbesiṃ. Nāhantaṃ dukkaṭaṃ passāmi. Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti.

    Idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesi. Tāsaṃ rodantīnaṃ bhagavato sarīraṃ assukena makkhitaṃ. Desehi taṃ dukkaṭanti.

    1. Appaññattassa appaññapanā - machasaṃ.
    2. Assatiyā- machasaṃ.

    [BJT Page 556] [\x 556/]

    Ahaṃ kho bhante māyimā1 vikāle ahesunti mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesiṃ. Nāhantaṃ dukkaṭaṃ passāmi. Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti.

    Idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne na bhagavantaṃ yāci-tiṭṭhatu bhagavā kappaṃ. Tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Desehi taṃ dukkaṭanti.

    Ahaṃ kho bhante mārena pariyuṭṭhitacitto na bhagavantaṃ yāciṃ tiṭṭhatu bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Nāhantaṃ dukkaṭaṃ passāmi. Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti.

    Idampi te āvuso ānanda dukkaṭaṃ-yaṃ tvaṃ mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsi. Desehi taṃ dukkaṭanti.

    Ahaṃ kho bhante ayaṃ mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khirassa dāyikā bhagavantaṃ janettiyā kālakatāya2 thaññaṃ pāyesīti mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsiṃ. Nāhantaṃ dukkaṭaṃ passāmi. Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti.

  12. Tena kho pana samayena āyasmā purāṇo dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Atha kho āyasmā purāṇo therehi bhikkhūhi dhamme ca vinaye ca saṃgīte dakkhiṇāgirismiṃ yathābhirannaṃ viharitvā yena rājagahaṃ yena [PTS Page 290] [\q 290/] veḷuvanaṃ kalandakanivāpo yena therā bhikkhū tenupasaṅkami. Upasaṅkamitvā therehi bhikkhūhi saddhiṃ paṭisammoditvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ purāṇaṃ therā bhikkhū etadavocuṃ: therehi āvuso purāṇa, dhammo ca vinayo ca saṃgīto. Upehi taṃ saṃgītinti. Susaṃgītāvuso therehi dhammo ca vinayo ca. Api ca yatheva mayā bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ tathevāhaṃ dhāressāmīti.

    1. Māyimāsaṃ-machasaṃ
    2. Kālaṃ katāya-machasaṃ.

    [BJT Page 558] [\x 558/]


    Brahmadaṇḍakathā

  13. Atha kho āyasmā ānando there bhikkhū etadavoca: bhagavā maṃ bhante parinibbānakāle evamāha: tenahānanda saṅgho mamaccayena channassa bhikkhuno brahmadaṇḍaṃ āṇāpetuti. Pucchi pana tvaṃ āvuso ānanda bhagavantaṃ katamo ca pana bhante brahmadaṇḍoti. Pucchiṃ kho ahaṃ bhante bhagavantaṃ katamo pana bhante brahmadaṇḍoti. Channo ānanda bhikkhū yaṃ iccheyya taṃ vadeyya. Bhikkhūhi channo bhikkhū neva vattabbo. Na ovaditabbo. Nānusāsitabboti. Tenahāvuso ānanda tvaññeva channassa bhikkhuno brahmadaṇḍaṃ āṇāpehīti.

    Kathāhaṃ bhante channassa bhikkhuno brahmadaṇḍaṃ āṇāpemi? Caṇḍo so bhikkhu pharusoti. Tenahāvuso ānanda bahukehi bhikkhūhi saddhiṃ gacchāhīti. Evaṃ bhanteti kho āyasmā ānando therānaṃ bhikkhūnaṃ paṭissutvā mahatā bhikkhusaṅghena saddhiṃ añcamattehi bhikkhūsatehi nāvāya kosambiṃ ujjavi1. Nāvāya paccorohitvā rañño udenassa yyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi.

  14. Tena kho pana samayena rājā udeno uyyāne paricāreti saddhiṃ orodhena. ssosi kho añño udenassa orodho amhākaṃ kira ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ ukkhamūle nisinnoti. Atha kho rañño udenassa orodho rājānaṃ udenaṃ etadavoca: mhākaṃ kira deva ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle isinno. Icchāma mayaṃ deva ayyaṃ ānandaṃ passitunti. Tena hi tumhe samaṇaṃ ānandaṃ assathāti.

    Atha kho rañño udenassa orodho yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā yasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rañño denassa orodhaṃ āyasmā ānando dhammiyā kathāya sandassesi, samādapesi, samuttejesi, PTS Page 291] [\q 291/] sampahaṃsesi. Atha kho rañño udenassa orodho āyasmatā nandena dhammiyā kathāya sandassito samādapito samuttejito ampahaṃsito āyasmato nandassa pañcauttarāsaṅgasatāni pādāsi. Atha kho rañño udenassa orodho āyasmato nandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ bhivādetvā padakkhiṇaṃ katvā yena rājā udeno tenupasaṅkami.

    1. Nāvāya ujjavanikāya kosambiṃ ujjavi-machasaṃ.

    [BJT Page 560] [\x 560/]

    Addasā kho rājā udeno orodhaṃ dūratova āgacchantaṃ. Disvāna orodhaṃ etadavoca: api nu umhe samaṇaṃ ānandaṃ passitthāti. Apassimhā kho mayaṃ deva ayyaṃ ānandanti. Api nu umhe samaṇassa ānandassa kiñci adatthāti. Adamhā kho mayaṃ deva ayyassa ānandassa añcauttarāsaṅgasatānīti. Rājā udeno ujjhāyati khīyati vipāceti: kathaṃ hi āma samaṇo nando tāva bahuṃ cīvaraṃ paṭiggahessati. Dussavaṇijjaṃ vā samaṇo ānando karissati aggāhikasālaṃ vā pasāressatīti.

  15. Atha kho rājā udeno yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā nandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ1 vītisāretvā ekamantaṃ isīdi. Ekamantaṃ nisinno kho rājā udeno āyasmantaṃ ānandaṃ etadavoca: āgamā nu hodha2 bho ānanda amhākaṃ orodhoti.

    "Āgamā kho tedha3 mahārāja orodhoti".
    "Api pana bhoto ānandassa kiñci adāsīti".

    "Adāsi kho me mahārāja pañcauttarāsaṅgasatānī"ti.
    "Kimpana bhavaṃ ānando tāva bahuṃ cīvaraṃ karissatī"ti.

    Ye pana te mahārāja bhikkhū dubbalacīvarā tehi saddhiṃ saṃvihajissāmīti.

    Yāni kho pana bho ānanda porāṇakāni dubbalacīvarāni tāni kathaṃ karissathāti.

    Tāni mahārāja uttarattharaṇaṃ karissāmāti.

    Yāni pana bho ānanda porāṇakāni uttarattharaṇāni tāni kathaṃ karissathāti.

    Tāni mahārāja bhisicchaviyo karissāmāti.

    Yāni pana4 bho ānanda porāṇakā bhisicchaviyo tā kathaṃ karissathāti.

    Tā mahārāja bhummattharaṇaṃ karissāmāti.

    Yāni pana bho ānanda porāṇakāni bhummattharaṇāni tāni kathaṃ karissathāti.

    Tāni mahārāja pādapuñchaniyo karissāmāti.

    Yā pana bho ānanda porāṇakā pādapuñchaniyo tā kathaṃ karissathāti.

    1. Sāraṇīyaṃ-machasaṃ
    2. Āgatānukhvidha – machasaṃ
    3. Āgamāsi kho te idha - machasaṃ.
    4. Yā pana - machasaṃ.

    [BJT Page 562] [\x 562/]

    Tā mahārāja rajoharaṇaṃ karissāmāti

    Yāni pana bho ānanda porāṇakāni rajoharaṇāni tāni kathaṃ karissathāti.

    Tāni mahārāja koṭṭetvā cikkhallena madditvā paribhaṇḍaṃ limpissāmāti.

    Atha kho rājā udeno sabbevime [PTS Page 292] [\q 292/] samaṇā sakyaputtiyā yoniso panenti. Na kulavaṃ1 gamentīti āyasmato ānandassa aññānipi pañca dussasatāni pādāsi. Ayaṃ carahi āyasmato ānandassa paṭhamaṃ cīvarabhikkhā uppajji cīvarasahassaṃ.

  16. Atha kho āyasmā ānando yena ghositārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmā channo yena āyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ channaṃ āyasmā ānando etadavoca: saṅghena te āvuso channa brahmadaṇḍo āṇattoti2. Katamo pana bhante ānanda brahmadaṇḍoti. 3.

    Tvaṃ āvuso channa bhikkhū4 yaṃ iccheyyāsi taṃ vadeyyāsi. Bhikkhūhi tvaṃ neva vattabbo na ovaditabbo nānusāsitabboti. Nanvāhaṃ bhante ānanda hato ettāvatā yatohaṃ bhikkhūhi neva vattabbo na ovaditabbo nānusāsitabboti- tattheva mucchito papati.5

  17. Atha kho āyasmā chanto brahmadaṇḍena aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā channo arahataṃ ahosi.

    1. Kulāvaṃ-sa
    2. Āṇāpitoti-machasaṃ
    3. Brahmadaṇḍo āṇāpitoti-machasaṃ
    4. Bhikkhūnaṃ – machasaṃ
    5. Papato-machasaṃ.

    [BJT Page 564] [\x 564/]

    Atha kho āyasmā chanto arahattaṃ patto yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: paṭippassambhehi dāni me bhante ānanda brahmadaṇḍanti. Yadaggena tayā āvuso channa arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddhoti.

    Imāya kho pana vinayasaṅgitiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmā ayaṃ vinayasaṅgīti pañcasatikāti vuccatīti.

    Pañcasatikakkhandhakaṃ ekādasamaṃ. 1

    Imamhi khandhake vatthu tevīsati.

Tassuddānaṃ: -

  1. Parinibbutamhī sambuddhe thero kassapasavhayo
    Āmantayī bhikkhugaṇaṃ saddhammamanupālako.

  2. Pāvāyaddhānamaggamhi subhaddena paveditaṃ
    [PTS Page 293] [\q 293/] saṅgāyissāma saddhammaṃ adhammo pure dippati.

  3. Ekenūnapañcasataṃ ānandampi ca uccini
    Dhammavinayasaṅgītiṃ vasanto guhamuttame.

  4. Upāliṃ vinayaṃ pucchi suttantānandapaṇḍitaṃ
    Piṭakaṃ tīṇi saṅgītiṃ akaṃsu jinasāvakā.

  5. Khuddānukhuddakā nānā yathā paññatti vattanā
    Na pucchi akkamitvā ca vandāpesi na yāci ca
    Pabbajjaṃ mātugāmassa saddhāya dukkaṭānime.

  6. Purāṇo brahmadaṇḍaṃ ca orodhā udenena saha
    Tāva bahū dubbalaṃ ca uttarattharaṇā bhisi.

  7. Bhummattharaṇā puñchaniyo rajo cikkhallamaddanā
    Sahassacivaruppajji paṭhamānandasavhayā.

  8. Tajjito brahmadaṇḍena catusaccaṃ apāpuṇi
    Vasībhūtā pañcatā tasmā pañcasatī iti.

    1. Pañcasatikakkhandhako ekādasamo-machasaṃ.

    [BJT Page 566] [\x 566/]

12. Sattasatikakkhandhakaṃ

Paṭhama bhāṇavāraṃ

  1. [PTS Page 294] [\q 294/] tena kho pana samayena vassasataparinibbute bhagavati vesālikāvajjiputtakā bhikkhū vesāliyaṃ dasavatthuni dīpenti: kappati siṅgiloṇakappo. Kappati dvaṅgulakappo. Kappati gāmantarakappo. Kappati āvāsakappo. Kappati anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo. Kappati jalogipātuṃ, 1 kappati adasakaṃ nisīdanaṃ. Kappati jātarūparajatanti.

  2. Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikaṃ caramāno yena vesāli tadavasari. Tatra sudaṃ āyasmā yaso kākaṇḍakaputto vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vosalikā vajjiputtakā bhikkhū tadahuposathe kaṃsapātiṃ udakena pūretvā majjhe bhikkhūsaṅghassa ṭhapetvā āgatāgate vesālike upāsake evaṃ vadenti: 2 dethāvuso saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi.

    Bhavissati saṅghassa parikkhārena karaṇīyanti. Evaṃ vutte āyasmā yaso kākaṇḍakaputto vesālike upāsake etadavoca: māvuso adattha saṅghassa kahāpaṇampi aḍaḍhampi pādampi māsakarūpampi. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ. Na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ. Nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā, apetajātarūparajatāti.

    Evampi kho vesālikā upāsakā āyasmatā yasena kākaṇḍakaputtena vuccamānā adaṃsu yeva saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarupampi. Atha kho vesālikā vajjiputtakā bhikkhū tassā rattiyā accayena taṃ hiraññaṃ bhikkhaggena paṭiviṃsaṃ3 ṭhapetvā bhājesuṃ.

  3. Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ: [PTS Page 295] [\q 295/] eso te āvuso yasa hiraññassa paṭiviṃsoti. Natthi me āvuso hiraññassa paṭiviṃso nāhaṃ hiraññaṃ sādiyāmīti.

    1. Jalogiṃ pātuṃ-machasaṃ
    2. Vadanti-machasaṃ
    3. Paṭavisaṃ-machasaṃ.

    [BJT Page 568] [\x 568/]


    Atha kho vesālikā vajjiputtakā bhikkhū ayaṃ āvuso yaso kākaṇḍakaputto upāsake saddhe pasanne akkosati, parihāsati, appasādaṃ karoti. Handassa mayaṃ paṭisāraṇīyakammaṃ karomāti, te tassa paṭisāraṇiyakammaṃ akaṃsu. Atha kho āyasmā yaso kākaṇḍakaputto vesālike vajjiputtake bhikkhū etadavoca: bhagavatā āvuso paññattaṃ paṭisāraṇīyakammakatassa bhikkhūno anudūto dātabboti. Detha me āvuso anudūtaṃ bhikkhunti. Atha kho vesālikā vajjiputtakā bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato yasassa kākaṇḍakaputtassa anudūtaṃ adaṃsu.

  4. Atha kho āyasmā yaso kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ vesāliṃ pavisitvā vesālike upāsake etadavoca: ahaṃ kirāyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi. Yohaṃ adhammaṃ adhammoti vadāmi. Dhammaṃ dhammoti vadāmi. Avinayaṃ avinayoti vadāmi. Vinayaṃ vinayoti vadāmi.

    Ekamidaṃ āvuso samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āvuso bhagavā bhikkhū āmantesi: cattāro me bhikkhave candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhaṃ bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Mahikā bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Dhūmarajo bhikkhave candimasūriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Rāhu bhikkhave asurindo candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti.

    Evameva kho bhikkhave cattārome samaṇabrāhmaṇānaṃ upakkilesāyehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro? Santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti. Merayaṃ pivanti. Surāmerayapānā appaṭiviratā. Ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti. Na bhāsanti. Na virocanti. Puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā [PTS Page 296] [\q 296/] methunaṃ dhammaṃ patisevanti methunadhammā appaṭiviratā. Ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso

    [BJT Page 570] [\x 570/]

    Yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virovanti. Puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virocanti. Puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā micchājivena jivikaṃ kappenti micchājīvā appaṭiviratā. Ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virovanti. Ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti. Idamavocāvuso bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

    Rāgadosaparikkiliṭṭhā eke samaṇabrāhmaṇā
    Avijjā nivutā posā piyarūpābhinandino,

    Suraṃ pivanti merayaṃ paṭisevanti methunaṃ
    Rajataṃ jātarūpañca sādiyanti aviddasu.
    Micchājīvena jīvanti eke samaṇabrāhmaṇā
    Ete upakkilesā vuttā buddhenādiccabandhunā.

    Yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā
    Na tapanti na bhāsanti na virocanti1 asuddhā sarajā magā.

    Andhakārena onaddhā taṇhādāsā sanettikā
    Vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti.

    Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi. Sohaṃ2 adhammaṃ adhammoti vadāmi. Dhammaṃ dhammoti vadāmi. Avinayaṃ avinayoti vadāmi. Vinayaṃ vinayoti vadāmi.

  5. Ekamidaṃ āvuso samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho panāvuso samayena3 rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ. Sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ. Paṭigaṇhanti samaṇā sakyaputtiyā  ātarūparajatanti. Tena kho panāvuso samayena maṇicūḷako gāmaṇi tassaṃ parisāyaṃ nisinno hoti.

    1. Na vīrovanti-machasaṃ. Ūnaṃ
    2. Yohaṃ-machasaṃ
    3. Tena kho pana samayena-machasaṃ.

    [BJT Page 572] [\x 572/]

    Atha kho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ etadavoca: mā ayyo1 evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ.
    [PTS Page 297] [\q 297/] nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhi kho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ.

  6. Atha kho āvuso maṇicūḷako gāmiṇī taṃ parisaṃ saññāpetvā yena bhagavā
    tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ. Nisīdi. Ekamantaṃ nisinno kho āvuso maṇicūḷako gāmaṇī bhagavantaṃ etadavoca: idha bhante rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā2 kathā udapādi: kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ. Sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ.

    Paṭigaṇhanti3 samaṇā sakyaputtiyā jātarūparajatanti. Evaṃ vutte ahaṃ taṃ bhante parisaṃ etadavocaṃ: mā ayyo evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ. Na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ. Nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhiṃ kho ahaṃ bhante taṃ parisaṃ saññāpetuṃ. Kaccāhaṃ bhante evaṃ vyākaramāno vuttavādi ceva bhagavato homi. Na ca bhagavantaṃ abhūtena abbhācikkhāmi. Dhammassa cānudhammaṃ vyākaromi. Na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchatīti?

    Taggha tvaṃ gāmaṇi evaṃ vyākaramāno vuttavādi ceva me ahosi. Na ca maṃ abhūtena abbhācikkhasi. Dhammassa cānudhammaṃ vyākarosi. Na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati. Na hi gāmaṇi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ. Na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ. Nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Yassa kho gāmaṇī jātarūparajataṃ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañcakāmaguṇā kappanti, ekaṃsenetaṃ gāmaṇi dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti. Apicāhaṃ gāmaṇi evaṃ vadāmi: tiṇaṃ tiṇatthikena pariyesitabbaṃ. Dāruṃ dārutthikena pariyesitabbaṃ. Sakaṭaṃ sakaṭatthikena pariyesitabbaṃ. Puriso purisatthikena pariyesitabbo. Natvevāhaṃ gāmaṇi kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmiti. Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi. Sohaṃ adhammaṃ adhammoti vadāmi. Dhammaṃ dhammoti vadāmi. Avinayaṃ avinayoti vadāmi. Vinayaṃ vinayoti vadāmi.

    1. Ayyā- machasaṃ |
    2. Ayamantara-machasaṃ
    3. Pariggaṇhanti-machasaṃ

    [BJT Page 574] [\x 574/]

  7. Ekamidaṃ āvuso samayaṃ bhagavā tattheva1 rājagahe āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha jātarūparajataṃ paṭikkhipi sikkhāpadaṃ ca paññāpesi. Evaṃvādi kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi sohaṃ [PTS Page 298] [\q 298/] adhammaṃ adhammoti vadāmi. Dhammaṃ dhammoti vadāmi. Avinayaṃ avinayoti vadāmi. Vinayaṃ vinayoti vadāmīti. Evaṃ vutte vesālikā upāsakā āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ: ekova bhaneta ayyo yaso kākaṇḍakaputto samaṇo sakyaputtiyo. Sabbevime assamaṇā asakyaputtiyā. Vasatu bhante ayyo yaso kākaṇḍakaputto vesāliyaṃ. Mayaṃ ayyassa yasassa kākaṇḍakaputtassa ussukkaṃ karissāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Atha kho āyasmā yaso kākaṇḍakaputto vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṃ ārāmaṃ agamāsi.

  8. Atha kho vesālikā vajjiputtakābhikkhū anudūtaṃ bhikkhūṃ pucchiṃsu: khamāpitā āvuso yasena kākaṇḍakaputtena vesālikā upāsakāti? Upāsakehi pāpikā no āvuso katā2. Ekova yaso kākaṇḍakaputto samaṇo sakyaputtiyo kato. Sabbeva mayaṃ assamaṇā asakyaputtiyā katāti.

    Atha kho vesālikā vajjiputtakā bhikkhū ayaṃ āvuso yaso kākaṇḍakaputto amhehi asammato gihīnaṃ pakāsesi. Handassa mayaṃ ukkhepanīyakammaṃ karomāti. Te tassa ukkhepanīyakammaṃ kattukāmā sannipatisuṃ. Atha kho āyasmā yaso kākaṇḍakaputto vehāsaṃ abbhuggantvā kosambiyaṃ paccuṭṭhāsi. Atha kho āyasmā yaso kākaṇḍakaputto pāveyyakānañca avantidakkhiṇāpathakānañca bhikkhūnaṃ santike dūtaṃ pāhesi: āgacchantu āyasmantā imaṃ adhikaraṇaṃ ādiyissāma, pure adhammo dīppati dhammo paṭibāhīyati, avinayo dippati vinayo paṭibāhīyati, pure adhammavādino balavanto honti dhammavādino dubbalā honti. Avinayavādino balavanto honti vinayavādino dubbalā hontīti. Tena kho pana samayena āyasmā sambhuto sāṇavāsī ahogaṅge pabbate paṭivasati. Atha kho āyasmā yaso kākaṇḍakaputto yena ahogaṅgā pabbato yenāyasmā sambhūto sāṇavāsī tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sambhūtaṃ sāṇavāsiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etadavoca:
    -------------------

    1. Tattheva-machasaṃ. Ūnaṃ
    2. Pāpikaṃ no āvuso kataṃ-machasaṃ.

    [BJT Page 576] [\x 576/]

    Ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasavatthūni dīpenti kappati siṅgiloṇakappo. Kappati dvaṅgula kappo. Kappati gāmantarakappo. Kappati āvāsakappo. Kappati anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo. Kappati jalogipātuṃ1. Kappati adasakaṃ nisīdanaṃ. Kappati jātarūparajatanti.
    [PTS Page 299] [\q 299/] handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati dhammo paṭibāhīyati. Avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. Evamāvusoti kho āyasmā sambhuto sāṇavāsī āyasmato yasassa kākaṇḍakaputtassa paccassosi.

  9. Atha kho saṭṭhimattā pāveyyakā bhikkhū sabbe āraññikā, sabbe piṇḍapātikā, sabbe paṃsukulikā, sabbe tecivarikā, sabbeva arahanto ahogaṅge pabbate sannipatiṃsu. Aṭṭhaasītimattā avanti dakkhiṇāpathakā bhikkhū appekacce āraññikā, appekacce piṇḍapātikā, appekacce paṃsukulikā, appekacce tecīvarikā sabbeva arahanto ahogaṅge pabbate sannipatiṃsu.

    Atha kho therānaṃ bhikkhūnaṃ mantayamānānaṃ etadahosi: idaṃ kho adhikaraṇaṃ kakkhaḷañca vālañca. Kathaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti. Tena kho pana samayena āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkuccako sikkhākāmo. Atha kho therānaṃ bhikkhūnaṃ etadahosi: ayaṃ kho āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labhissāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti.

    Assosi kho āyasmā revato dibbāya sotadhātuyā visuddhāya atikkantamānusikāya therānaṃ bhikkhūnaṃ mantayamānānaṃ sutvānassa etadahosi: idaṃ kho adhikaraṇaṃ kakkhaḷañca vālañca. Na kho metaṃ patirūpaṃ yohaṃ evarūpe adhikaraṇe osakkeyyaṃ. Idāni ca pa te bhikkhū āgacchissanti. Sohaṃ tehi ākiṇṇo na phāsuṃ gamissāmi. Yannunāhaṃ paṭigacceva gaccheyyanti. Atha kho āyasmā revato soreyyā saṅkassaṃ agamāsi.

    1. Jalogiṃ pātuṃ-machasaṃ
    2. Phāsu-machasaṃ.

    [BJT Page 578] [\x 578/]

  10. Atha kho therā bhikkhū soreyyaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti. Te evamāhaṃsu: esāyasmā revato saṅkassaṃ gatoti. Atha kho āyasmā revato saṅkassā kaṇṇakujjaṃ agamāsi. Atha kho therā bhikkhū saṅkassaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti. Te evamāhaṃsu: esāyasmā revato kaṇṇakujjaṃ gatoti. Atha kho āyasmā revato kaṇṇakujjā udumbaraṃ agamāsi. Atha kho therā bhikkhū kaṇṇakujjaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti. Te evamāhaṃsu: esāyasmā revato udumbaraṃ gatoti. [PTS Page 300] [\q 300/] atha kho āyasmā revato udumbarā aggaḷapuraṃ agamāsi. Atha kho therā bhikkhū udumbaraṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti. Te evamāhaṃsu: esāyasmā revato aggaḷapuraṃ gatoti. Atha kho āyasmā revato aggaḷapurā sahajātiṃ agamāsi. Atha kho therā bhikkhu aggaḷapuraṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti. Te evamāvaṃsu: esāyasmā revato sahajātiṃ gatoti. Atha kho therā bhikkhū āyasmantaṃ revataṃ sahajātiyā sambhāvesuṃ.

  11. Atha kho āyasmā sambhūto sāṇavāsī āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavoca: ayaṃ āvuso āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ pañhaṃ pucchissāma paṭibalo āyasmā revato ekeneva pañhena sakalampi rattiṃ vītināmetuṃ. Idāni ca panāyasmā revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesissati. So tvaṃ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṃ revataṃ upasaṅkamitvā imāni dasavatthūni puccheyyāsīti.

    Evambhanteti kho āyasmā yaso kākaṇḍakaputto āyasmato sambhutassa sāṇavāsissa paccassosi. Atha kho āyasmā revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesi. Atha kho āyasmā yaso kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā revato tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi.

    Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ revataṃ etadavoca:

  12. 1. Kappati bhante siṅgiloṇakappoti. Ko so āvuso siṅgiloṇakappoti. Kappati bhante siṅginā loṇaṃ pariharituṃ, yattha aloṇikaṃ bhavissati-tattha paribhuñjissāmīti. Nāvuso kappatīti.

    [BJT Page 580] [\x 580/]

    2. Kappati bhante dvaṅgulakappoti. Ko so āvuso dvaṅgula kappoti. Kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitunti. Nāvuso kappatīti.

    3. Kappati bhante gāmantarakappoti. Ko so āvuso gāmantarakappoti. Kappati bhante idāni gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitunti. Nāvuso kappatīti.

    4. Kappati bhante āvāsakappoti. Ko so āvuso āvāsakappoti. Kappati bhante sambahulā āvāsā samānasīmā nānuposathaṃ kātunti. Nāvuso kappatīti.

    5. [PTS Page 301] [\q 301/] kappati bhante anumatikappoti. Ko so āvuso anumati kappoti? Kappati bhante vaggena saṅghena kammaṃ kātuṃ āgate bhikkhū anujānissāmāti1. Nāvuso kappatīti.

    6. Kappati bhante āciṇṇakappoti? Ko so āvuso āciṇṇakappoti. Kappati bhante idaṃ me upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇanti taṃ ajjhācaritunti. Āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti.

    7. Kappati bhante amathitakappoti. Ko so āvuso amathitakappoti. Kappati bhante yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ taṃ bhuttāvinā pavāritena anatirittaṃ pātunti, nāvuso kappatīti.

    8. Kappati bhante jalogipātunti. Ko so āvuso jalogīti3. Kappati bhante yā sā surā asuttā4 asampattā majjabhāvaṃ. Taṃ pātunti. Nāvuso kappatīti.

    9. Kappati bhante adasakaṃ nisīdananti. Nāvuso kappatīti.

    10. Kappati bhante jātarūparajatanti. Nāvuso kappatīti.

    Ime kho bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ imāni dasavatthūni dīpenti. Handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyāma5, pure adhammo dippati dhammo paṭibāhīyati. Avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto honti dhammavādino dubbalā honti.

    Avinayavādino balavanto honti. Vinayavādino dubbalā hontīti. Evamāvusoti kho āyasmā revato āyasmato yasassa kākaṇḍakaputtassa paccassosi.

    Paṭhamabhāṇavāraṃ niṭṭhitaṃ.

    1. Anumānessāmāti-machasaṃ
    2. Jalogiṃ pātunti-machasaṃ
    3. Kā sā āvuso jalogīti-machasaṃ
    4. Āsutā-machasaṃ
    5. Ādiyissāma-machasaṃ.

    [BJT Page 582] [\x 582/]

    Dutiyabhāṇavāraṃ

  13. Assosuṃ kho vesālikā vajjiputtakā bhikkhū yaso kira kākaṇḍakaputto imaṃ1
    adhikaraṇaṃ ādiyitukāmo pakkhaṃ pariyesati. Labhati ca kira pakkhanti. Atha kho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi: idaṃ kho adhikaraṇaṃ kakkhaḷañca vālañca. Kannu kho2 mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assamāti. Atha kho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi: ayaṃ kho āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labheyyāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti.

    Atha kho vesālikā vajjiputtakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyādesuṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhammakarakampi. Atha kho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya nāvāya sahajātiṃ ujjaviṃsu. Nāvāya [PTS Page 302] [\q 302/] paccorohitvā aññatarasmiṃ rukkhamūle bhattavissaggaṃ karonti.

  14. Atha kho āyasmato sāḷhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi. Ko nu kho dhammavādino pācinakā vā bhikkhū pāveyyakā vāti. Atha kho āyasmato sāḷhassa dhammañca vinayañca3 paccavekkhantassa etadahosi: adhammavādino pācīnakā bhikkhu dhammavādino pāveyyakā bhikkhūti. Atha kho aññatarā suddhāvāsakāyikā devatā āyasmato sāḷhassa cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva suddhāvāsesu devesu antarahitā āyasmato sāḷhassa pamukhe4 pāturahosi. Atha kho sā devatā āyasmantaṃ sāḷhaṃ etadavoca: sādhu sādhu5 bhante sāḷha, adhammavādino6 pācinakā bhikkhū dhammavādino7 pāveyyakā bhikkhū. Tena hi bhante sāḷha, yathā dhammo tathā tiṭṭhāhīti. Pubbepi cāhaṃ devate etarahi ca yathā dhammo tathā ṭhito. Api cāhaṃ na tāva diṭṭhiṃ āvīkaromi. Appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti.

    1. Idaṃ-machasaṃ
    2. Kiṃ nu kho –machasaṃ
    3. Vinayañca cetasā paccavekkhantassa-machasaṃ
    4. Sammukho-machasaṃ
    5. Sādhu-machasaṃ
    6. Adhammavādi-machasaṃ. Ūnaṃ
    7. Dhammavādi-machasaṃ.

    [BJT Page 584] [\x 584/]

  15. Atha kho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya yenāyasmā revato tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ revataṃ etadavocuṃ: paṭigaṇhātu bhante thero sāmaṇakaṃ parikkhāraṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhammakarakampīti. Alaṃ āvuso, paripuṇṇaṃ me pattacīvaranti. Na icchi paṭiggahetuṃ.

    Tena kho pana samayena uttaro nāma bhikkhu vīsati vasso āyasmato revatassa upaṭṭhāko hoti atha kho vesālikā vajjiputtakā bhikkhū yenāyasmā uttaro tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ uttaraṃ etadavocuṃ. Paṭigaṇhātu āyasmā uttaro sāmaṇakaṃ parikkhāraṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhammakarakampīti. Alaṃ āvuso paripuṇṇaṃ me pattacīvaranti. Na icchi paṭiggahetuṃ.

    Manussā kho āvuso uttara, bhagavato sāmaṇakaṃ parikkhāraṃ upanāmenti. Sace bhagavā paṭigaṇhāti teneva te attamanā honti. No ce bhagavā paṭigaṇhāti āyasmato ānandassa upanāmenti. Paṭigaṇhātu bhante thero sāmaṇakaṃ parikkhāraṃ, yathā bhagavatā paṭiggahito evameva so bhavissatīti. Paṭigaṇhātu āyasmā uttaro sāmaṇakaṃ
    [PTS Page 303] [\q 303/] parikkhāraṃ. Yathā therena paṭiggahito evameva so bhavissatīti.

  16. Atha kho āyasmā uttaro vesālikehi vajjiputtakehi bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ aggahesi. Vadeyyāthāvuso yenatthoti. Ettakaṃ āyasmā uttaro theraṃ vadetu: ettakaṃ bhante thero saṅghamajjhe vadetu. Puratthimesu janapadesu buddhā bhagavanto uppajjanti. Dhammavādino pācīnakā bhikkhū adhammavādino pāveyyakā bhikkhūti. Evamāvusoti kho āyasmā uttaro vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā revato tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ revataṃ etadavoca: ettakaṃ bhante thero saṅghamajjhe vadetu. Puratthimesu janapadesu buddhā bhagavanto uppajjanti.

    Dhammavādino pācinakā bhikkhū adhammavādino pāvyeyakā bhikkhūti.

    [BJT Page 586] [\x 586/]

    Adhamme maṃ tvaṃ bhikkhū niyojesīti thero āyasmantaṃ uttaraṃ paṇāmesi. Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaṃ uttaraṃ etadavocuṃ: kiṃ āvuso uttaraṃ thero āhāti. Pāpikaṃ no āvuso kataṃ. Adhamme maṃ tvaṃ bhikkhu niyojesīti thero maṃ paṇāmesīti.

    Nanu tvaṃ āvuso vuḍḍho vīsativassosīti, āmāvusoti. Api ca mayaṃ garunissayaṃ gaṇhāmāti.

  17. Atha kho saṅgho taṃ adhikaraṇaṃ cinicchinitukāmo sannipati. Atha kho āyasmā revato saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho. Sace mayaṃ imaṃ adhikaraṇaṃ idha vūpasameyyāma1 siyāpi mūladāyakā bhikkhū puna kammāya ukkoṭeyyuṃ. Yadi saṅghassa pattakallaṃ yatthevimaṃ adhikaraṇaṃ samuppannaṃ. Saṅgho tatthevimaṃ adhikaraṇaṃ vūpasameyyāti. Atha kho therā bhikkhū vesāliṃ agamaṃsu taṃ adhikaraṇaṃ cinicchinitukāmā.

  18. Tena kho pana samayena sabbakāmī nāma pathavyā saṅghatthero visaṃvassasatiko2 upasampadāya āyasmato ānandassa saddhivihāriko vesāliyaṃ paṭivasati. Atha kho āyasmā revato āyasmantaṃ sambhutaṃ sāṇavāsiṃ etadavoca: ahaṃ āvuso yasmiṃ vihāre sabbakāmi thero viharati taṃ vihāraṃ upagacchāmi. So tvaṃ kālasseva āyasmantaṃ sabbakāmiṃ upasaṅkamitvā imāni dasavatthuni puccheyyāsīti. Evambhanteti kho āyasmā sambhūto sāṇavāsī āyasmato revatassa paccassosi. Atha kho āyasmā revato yasmiṃ vihāre sabbakāmī thero viharati taṃ vihāraṃ upagañchi.

    Gabbhe āyasmato sabbakāmissa senāsanaṃ paññattaṃ hoti gabbha pamukhe āyasmato revatassa. Atha kho āyasmā revato ayaṃ [PTS Page 304] [\q 304/] thero mahallako na nipajjatīti na seyyaṃ kappesi. Āyasmā sabbakāmī ayaṃ bhikkhu āgantuko kilanto na nipajjatīti na seyyaṃ kappesi.

    1. Vūpasamessāma-machasaṃ
    2. Vīsavassasatiko-machasaṃ.

    [BJT Page 588] [\x 588/]

    Atha kho āyasmā sabbakāmī rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ revataṃ etadavoca: katamena tvaṃ bhūmmi vihārena etarahi bahulaṃ viharasīti. Mettāvihārena kho ahaṃ bhante etarahi bahulaṃ viharāmīti. Kullakavihārena kira tvaṃ bhummi etarahi bahulaṃ viharasi' kullakavihāro eso bhummī yadidaṃ mettāti.

    Pubbepi me bhante gihībhūtassa āciṇṇā mettā. Tenāhaṃ etarahipi mettāvihārena bahulaṃ viharāmi. Api ca kho mayā cirapattaṃ arahattaṃ. Thero pana bhante katamena vihārena etarahi bahulaṃ viharatīti. Suññatā vihārena kho ahaṃ bhummī etarahi bahulaṃ viharāmīti?

    Mahāpurisavihārena kira bhante thero etarahi bahulaṃ viharati. Mahāpurisavihāro eso bhante yadidaṃ suññatāti. Pubbepi me bhummi gihībhūtassa āciṇṇā suññatā. Tenāhaṃ etarahipi suññatāvihārena bahulaṃ viharāmi. Api ca mayā cirapattaṃ arahattanti. Ayañcarahi therānaṃ bhikkhūnaṃ antarā kathā vippakatā.

  19. Athāyasmā sambhuto sāṇavāsī tasmiṃ anuppatte hoti. Atha kho āyasmā sambhūto sāṇavāsī yenāyasmā sabbakāmi tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sabbakāmiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sambhūto sāṇavāsī āyasmantaṃ sabbakāmiṃ etadavoca: ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasavatthūni dīpenti: kappati siṅgiloṇakappo. Kappati dvaṅgulakappo. Kappati gāmantarakappo. Kappati āvāsakappo. Kappati anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo kappati jalogi pātuṃ kappati adasakaṃ nisīdanaṃ. Kappati jātarūparajatanti. Therena bhante upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto therassa bhante dhammañca vinayañca paccavekkhantassa kathaṃ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāveyyakā vāti.

    [BJT Page 590] [\x 590/]

    Tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto. Tuyhaṃ panāvuso dhammañca vinayañca paccavekkhantassa kathaṃ hoti, kenu kho dhammavādino pācīnakā vā bhikkhu pāveyyakā vāti. Mayhaṃ kho bhante dhammañca vinayañca paccavekkhantassa evaṃ hoti: adhammavādino pācinakā bhikkhu dhammavādino pāveyyakā bhikkhūti. Apicāhaṃ na tāva diṭṭhiṃ āvīkaromi appeva nāma maṃ imasmiṃ adhikaraṇe sammanneyyāti.

    Mayhampi kho āvuso dhammañca vinayañca paccavekkhantassa evaṃ
    [PTS Page 305] [\q 305/] hoti: adhammavādino pācīnakā bhikkhū dhammavādino pāveyyakā bhikkhūti. Apicāhaṃ na tāva diṭṭhiṃ āvīkaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti.

  20. Atha kho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati. Tasamiṃ kho pana adhikaraṇe vinicchiyamāne anaggānī ceva bhassāni jāyanti. Na cekassa bhāsitassa attho viññāyati. Atha kho āyasmā revato saṅghaṃ ñāpesi: suṇātu me bhante saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ ubbāhikāya vūpasameyya. Saṅgho cattāro pācīnake bhikkhu cattāro pāveyyake bhikkhū uccini. Pācīnakānaṃ bhikkhūnaṃ āyasmantañca sabbakāmiṃ āyasmantañca sāḷhaṃ āyasmantañca khujjasobhitaṃ āyasmantañca vāsabhagāmikaṃ. Pāveyyakānaṃ bhikkhūnaṃ āyasmantañca revataṃ. Āyasmantañca sambhūtaṃ sāṇavāsiṃ. Āyasmantañca yasaṃ kākaṇḍakaputtaṃ. Āyasmantañca sumanaṃ. Atha kho āyasmā revato saṅghaṃ ñāpesi: suṇātu me bhante saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ saṅgho cattāro pācīnake bhikkhū cattāro pāveyyake bhikkhū sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Esā ñatti.

    Suṇātu me bhante saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati. Saṅgho cattāro pācīnake bhikkhū cattāro pāveyyake bhikkhū sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Yassāyasmato khamati catuṇṇaṃ pācīnakānaṃ bhikkhūnaṃ catuṇṇaṃ pāveyyakānaṃ bhikkhūnaṃ sammuti ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

    [BJT Page 592] [\x 592/]

    Sammatā saṅghena cattāro pācīnakā bhikkhu cattāro pāveyyakā bhikkhū ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

  21. Tena kho pana samayena ajito nāma bhikkhu dasavasso saṅghassa pātimokkhuddesako hoti. Atha kho saṅgho āyasmantampi ajitaṃ sammanti therānaṃ bhikkhūnaṃ āsanapaññāpakaṃ. Atha kho therānaṃ bhikkhūnaṃ etadahosi: kattha nu kho mayaṃ imaṃ adhikaraṇaṃ vūpasameyyāmāti. Atha kho therānaṃ bhikkhūnaṃ [PTS Page 306] [\q 306/] etadahosi: ayaṃ kho vālikārāmo ramaṇiyo appasaddo appanigghoso. Yannūna mayaṃ vālikārāme imaṃ adhikaraṇaṃ vūpasameyyāmāti. Atha kho therā bhikkhū vālikārāmaṃ agamaṃsu taṃ adhikaraṇaṃ vinicchinitukāmā. Atha kho āyasmā revato saṅghaṃ ñāpesi: suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ ahaṃ āyasmantaṃ sabbakāmiṃ vinayaṃ puccheyyanti. Āyasmā sabbakāmī saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho yadi saṅghassa pattakallaṃ ahaṃ revatena vinayaṃ puṭṭho vissajjeyyanti. Atha kho āyasmā revato āyasmantaṃ sabbakāmiṃ etadavoca.

    1. Kappati bhante siṅgiloṇakappoti. Ko so āvuso siṅgiloṇakappoti. Kappati bhante siṅginā loṇaṃ pariharituṃ yattha aloṇikaṃ bhavissati tattha paribhuñjissāmīti. Nāvuso kappatīti, kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṃ āpajjatīti. Sannidhikārakabhojane pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ paṭhamaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ nikkhipāmi.

    2. Kappati bhante dvaṅgulakappoti. Ko so āvuso dvaṅgulakappoti. Kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitunti. Nāvuso kappatīti. Kattha paṭikkhittanti rājagahe suttavibhaṅgeti. Kiṃ āpajjatīti. Vikālabhojane pācittiyanti suṇātu me bhante saṅgho idaṃ dutiyaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dutiyaṃ salākaṃ nikkhipāmi.

    [BJT Page 594] [\x 594/]

    3. Kappati bhante gāmantarakappoti. Ko so āvuso gāmantarakappoti. Kappati bhante idāni gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṃ āpajjatīti. Anatirittabhojane pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ tatiyaṃ vatthuṃ saṅghena viniccitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ tatiyaṃ salākaṃ nikkhipāmi.

    4. Kappati bhante āvāsakappoti. Ko so āvuso āvāsa kappoti. Kappati bhante sambahulā āvāsā samānasīmā nānuposathaṃ kātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Rājagahe uposathasaññutteti. Kiṃ āpajjatīti. Vinayātisāre dukkaṭanti. Suṇātu me bhante saṅgho. Idaṃ catutthaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ idaṃ catutthaṃ salākaṃ nikkhipāmi.

    5. Kappati bhante anumatikappoti. Ko so āvuso anumatikappoti. Kappati bhante vaggena saṅghena kammaṃ kātuṃ āgate bhikkhu anujānissāmāti. Nāvuso [PTS Page 307] [\q 307/] kappatīti. Kattha paṭikkhittanti. Campeyyake vinayavatthusminti. Kiṃ āpajjatīti. Vinayātisāre dukkaṭanti. Suṇātu me bhante saṅgho. Idaṃ pañcamaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ pañcamaṃ salākaṃ nikkhipāmi.

    6. Kappati bhante āciṇṇakappoti. Ko so āvuso āciṇṇakappoti. Kappati bhante idaṃ me upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇaṃ taṃ ajjhācaritunti. Āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti. Suṇātu me bhante saṅgho. Idaṃ chaṭṭhaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi.

    [BJT Page 596] [\x 596/]

    7. Kappati bhante amathitakappoti. Ko so āvuso amathitakappoti, kappati bhante yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ pātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṃ āpajjatīti. Anatirittabhojane pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ sattamaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ sattamaṃ salākaṃ nikkhipāmi.

    8. Kappati bhante jalogiṃ pātunti. Ko so āvuso jalogīti. Kappati bhante yā sā surā asuttā asampattā majjabhāvaṃ, sā pātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Kosambiyaṃ suttavibhaṅgeti. Kiṃ āpajjatīti. Surāmerayapāne pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ aṭṭhamaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthu sāsanaṃ. Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi.

    9. Kappati bhante adasakaṃ nisīdananti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṃ āpajjatīti. Chedanake pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ navamaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi.

    10. Kappati bhante jātarūparajatanti. Nāvuso kappatīti. Kattha paṭikkhittanti. Rājagahe suttavibhaṅgeti. Kiṃ āpajjatīti. Jātarūparajatapaṭiggahaṇe pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ dasamaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi.

    [BJT Page 598] [\x 598/]


    Suṇātu me bhante saṅgho. Imāni dasa vatthuni saṅghena vinicchitāni. Itipimāni dasavatthūni uddhammāni ubbinayāni apagatasatthusāsanānīti. Nihatametaṃ āvuso adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ. Api ca maṃ tvaṃ āvuso saṅghamajjhepi imāni dasavatthūni puccheyyāsi tesaṃ bhikkhūnaṃ saññattiyāti.

  22. Atha kho āyasmā revato āyasmantaṃ sabbakāmiṃ saṅghamajjhepi imāni dasavatthūni pucchi. Puṭṭho puṭṭho āyasmā sabbakāmi vissajjesi. Imāya kho pana vinayasaṅgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti sattasatikāti vuccatīti.

    Sattasatikakkhandhakaṃ.

    [PTS Page 308] [\q 308/]
    imamhi khandhake vatthu pañcavīsati.

Tassuddānaṃ: -

  1. Dasavatthūni pūretvā kammaṃ dūtena pāvisi
    Cattāro puna rūpañca kosambi ca pāveyyako.

  2. Maggo soreyya saṅkassaṃ kaṇṇakujjaṃ udumbaraṃ
    Aggaḷaṃ sahajātaṃ ca assosi kannu kho mayaṃ.

  3. Pattanāvāya ujjavī rahosi upanāmayaṃ
    Garu saṅgho ca vesālī mettā saṅgho ubbāhikāti.

  4. Kammaṃ ca parivāso ca samuccayo samathopi ca
    Khudda senāsanaṃ bhedā vattūposatha bhikkhunī
    Pañcasatī sattasatī khandhakā cullavaggamhi

    (Vuttā dvādasamā siyuṃ)

    Cullavaggo niṭṭhito.

No comments: