Saturday, July 19, 2008

Prajna Paramita Hrdaya Sutram

Namah Sarvajnaaya!
Aarya Avalokiteshvara Bodhisattvo Gambhiiraayaam Prajnaa Paaramitaayaam Caryaam Caramaano Vyavalokayati Sma, Panca Skandhaah, Taam Shca Svabhaava-Shuunyaan Pashyati Sma, Iha Shaariputra Ruupam Shuunyataa Shuunyataiva Ruupam, Ruupaan Na Prithak Shuunyataa, Shuunyataayaa Na Prithag Ruupam, Yad ruupam Saa Shuunyataa, Yaa Shuunyataa Tad Ruupam. Evem Eva Vedanaa-Samjnaa-Samskaara-Vijnaanaani. Iha Shaariputra Sarva-Dharmaah Shuunyataa-Lakshanaa, Anutpannaa, Aniruddhaa, Amalaa, Na Vimalaa, Nonaa, Na Paripuurnaah. Tasmaac Chaariputra Shuunyaayaam Na Ruupam Na Vedanaa Na Samjnaa Na Samskaaraa Na Vijnaanaani. Na Cakshuh-Shrotra-Ghraana-Jihvaa-Kaaya-Manaamsi. Na Ruupa-Shabda-Gandha-Rasa-Sprashtavya-Dharmaah. Na Cakshur Dhaatur Yaavan Na Mano-Vijnaana-Dhaatuh. Na Vidyaa, Naavidyaa, Na Vidyaa-Kshayo, Naavidyaa-Kshayo, Yaavan Na Jaraa-Maranam Na Jaraamarana-Kshayo, Na Duhkha-Samudaya-Nirodha-Maargaa, Na Jnaanam, Na Praaptir Apraaptitvena. Bodhisattvasya Prajnaa Paaramitaam Aashritya Viharatyacitta Avaranah. Cittaavarana-Naastitvaad Atrasto, Viparyaasa Atikraanto Nishtha-Nirvaanah.-.Tryadhva-Vyavasthitaah Sarvabuddhaah Prajnaa Paaramitaam Aashritya Anuttaraam Samyaksambodhim Abhisambuddhaah. Tasmaaj Jnaatavyo Prajnaa Paaramitaa-Mahaa-Mantro Maha Avidyaa-Mantro 'Nuttara-Mantro 'Samasama-Mantrah, Sarvadukha-Prashamanah, Satyam Amithyatvaat, Prajnaa Paaramitaayaam Ukto Mantrah. Tadyathaa Gate Gate Paara Gate Paarasamgate Bodhi Svaaha.
"Iti Prajnaa Paaramitaa-Hridayam Samaaptam"

नमः सर्वज्नाया!
आर्य अवलोकितेश्वर बोधिसत्त्वो गंभीरायाम प्रजना पारमितायाम कारयाम कारामानो व्यवलोकायती स्म, पंचा स्कंधाह, ताम शका स्वभाव-शून्यां पश्यति स्म, इह शारिपुत्र रूपं शून्यता शूँयातैवा रूपं, रूपां न पृथक शून्यता, शूँयाताया न प्रिथाग रूपं, यद् रूपं सा शून्यता, या शून्यता ताड़ रूपं. एवेम एव वेदना-संजना-संस्कार-विज्नानानी. इह शारिपुत्र सर्व-धर्मः शून्यता-लक्षना, अनुत्पन्ना, अनिरुद्धा, अमला, न विमला, नोना, न परिपूर्नाह. तस्माक चारिपुत्र शूँयायाम न रूपं न वेदना न संजना न संस्कारा न विज्नानानी. न काक्शुह-श्रोत्र-घराना-जिह्वा-काया-मनाम्सी. न रूप-शब्द-गंध-रसा-स्प्रश्तव्य-धर्मः. न काक्शुर धातुर यावन न मनो-विज्नाना-धातुः. न विद्या, नाविद्या, न विद्या-क्षयो, नाविद्या-क्षयो, यावन न ज़रा-मरणं न जरामरण-क्षयो, न दुह्ख-समुदाय-निरोध-मार्गा, न जनानाम, न प्राप्तिर अप्राप्तित्वेना. बोधिसत्त्वस्य प्रजना पारमिताम आश्रित्य विहारात्यासित्ता अवरानाह. सित्तावाराना-नास्तित्वाद अत्रस्तो, विपर्यास अतिक्रान्तो निष्ठां-निर्वानाह.-.त्र्यध्वा-व्यवस्थिताः सर्वबुद्धाह प्रजना पारमिताम आश्रित्य अनुत्ताराम सम्यक्सम्बोधिम अभिसंबुद्धाह. तस्माज ज्नाताव्यो प्रजना पारमिता-महा-मंत्रो महा अविद्या-मंत्रो 'नुत्तारा-मंत्रो 'समसमा-मन्त्रः, सर्वदुखा-प्रशामनाह, सत्यम अमिथ्यत्वात, प्रजना पारमितायाम उक्तो मन्त्रः. तद्यथा गेट गेट पारा गेट पारसंगते बोधी स्वाहा.
"आईटीआई प्रजना पारमिता-हृदयम समापतम"



No comments: