Sunday, September 21, 2008

Ālambanaparīkṣā

Ālambanaparīkṣā (Āp)

ācāryadiṅnāgakṛtā

namaḥ sarvabuddhabodhisattvebhyaḥ

yadyapīndriyavijñaptergrāhyāṃśaḥ(=aṇavaḥ) kāraṇaṃ bhavet|
atadābhatayā tasyā nākṣavadviṣayaḥ sa tu(aṇavaḥ) // Āp_1 //

yadābhāsā na tasmāt sā dravyābhāvāt dvicandravat /
evaṃ bāhyadvayañcaiva na yuktaṃ matigocaraḥ // Āp_2 //

sādhanaṃ sañcitākāramicchanti kila kecana /
aṇvākāro na vijñapterarthaḥ kaṭhinatādivat // Āp_3 //

bhaveddhaṭaśarāvādestathā sati samā matiḥ /
ākārabhedādbhedaścet, nāsti tu dravyasatyaṇau // Āp_4 //

pramāṇabhedābhāvāt saḥ, adravye 'sti tataḥ sa hi /
aṇūnāṃ parihāre hi tadābhajñānaviplavāt // Āp_5 //

yadantarjñeyarūpaṃ tu vahirvadavabhāsate /
so 'rtho vijñānarūpatvāttatpratyayatayāpi ca // Āp_6 //

ekāṃśaḥ pratyayo 'vītāt śaktyarpaṇātkrameṇa[vā] /
sahakārivaśādyaddhi śaktirūpaṃ [tat] indriyam // Āp_7 //

sā cāviruddhā vijñapterevaṃ viṣayarūpakam /
pravartate 'nādikālaṃ śaktiścānyonyahetuke // Āp_8 //

ityācāryadiṅnāgakṛtā ālambanaparīkṣāprakaraṇakārikā samāptā



Alambanapariksa
Based on the ed. by N. Aiyaswami Shastri,
Madras: The Adyar Library, 1942.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 1

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Related Links:
www.sub.uni-goettingen.de

No comments: