Wednesday, April 23, 2014

Suttantapiṭake ( Dīghanikāyo – Mahāvaggo ) – Part II

4.
mahāsudassanasuttaṃ.
[PTS Page 169] [\q 169/]

  1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upa vattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye.

    Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca. "Mā bhante bhagavā imasmiṃ kuḍḍanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi bhante aññāni mahānagarāni, seyyathīdaṃ, campā rājagahaṃ sāvatthi sāketaṃ kosambī bārāṇasī, ettha bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā, te tathāgatassa sarīrapūraṃ karisantī"ti.

  2. "Mā hevaṃ ānanda avaca mā hevaṃ ānanda avaca kuḍḍanagarakaṃ ujjaṅgalanagarakaṃ sākhā nagarakanti.

    Kusāvati rājadhāni

    Bhūtapubbaṃ ānanda rājā mahāsudassano nāma ahosi khantiyo muddhāvasitto1 cāturanto vijitāvī janapadatthācariyappatto. [PTS Page 170] [\q 170/] rañño ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi. Sā kho ānanda kusāvatī puratthimena ca pacchimena ca dvādasayojanāni ahosi āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī ānanda rājadhāni iddhā ceva ahosi vītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca.

    1. Muddhāhisītto (kaṃ).
    2. Iddhā ceva ahosi phītā ca (syā)

    [BJT Page 268] [\x 268/]


    Seyyathāpi ānanda devānaṃ āḷakamandā nāma rājadhāni iddhā ceva phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca, evameva kho ānanda kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī ānanda rājadhāni dasahi saddehi avicittā ahosi divā ceva rattiṃ ca. Seyyathīdaṃ, hatthisaddena assaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena sammasaddena tālasaddena (saṅkhasaddena) asnātha pivatha khādathāti dasamena saddena.

  3. Kusāvatī ānanda rājadhānī sattahi pākārehi parikkhittā ahosi. Eko pākāro sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phaḷikamayo, eko lohitaṅkamayo1 eko masāragallamayo, eko sabbaratanamayo. Kusāvatiyā ānanda rājadhāniyā catunnaṃ vaṇṇānaṃ dvārāni ahesuṃ. Ekaṃ dvāraṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriya mayaṃ, ekaṃ phaḷikamayaṃ. [PTS Page 171] [\q 171/] ekekasmiṃ dvāre satta satta esikā nikhātā ahesuṃ. Tiporisaṅgā tiporisanikhātā dvādasaporisā ubbedhena, ekā esikā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phaḷikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā.

    Kusāvatī ānanda rājadhāni sattahi tālapantihi parikkhittā ahosi. Ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā ekā phaḷikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, rūpiyamayāni pattāni ca phalāni ca rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phaḷikamayāni pattāni ca phalāni ca. Phaḷikamayassa tālassa phaḷikamayo khandho ahosi. Veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca. Tāsaṃ kho panānanda tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca 2 madanīyo ca. Seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa kusalehi samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo [PTS Page 172] [\q 172/] ca. Evameva kho ānanda tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tāsaṃ tālapantinaṃ vāteritānaṃ saddena parivāresuṃ.

    1. Lohitaṅkamayo (kaṃ).
    2. Khamanīyo (machasaṃ)

    [BJT Page 270] [\x 270/]

    Cakkaratanaṃ

  4. Rājā ānanda mahāsudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhihi.

    Katamehi sattahi? Idhānanda rañño mahāsudassanassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanāhikaṃ sabbākāraparipūraṃ, disvā rañño mahāsudassanassa etadahosi: "sutaṃ kho panetaṃ: yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. Assaṃ nu kho ahaṃ rājā cakkavatti"ti.

  5. Atha kho ānanda rājā mahāsudassano uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā, vāmena hatthena suvaṇṇa bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri: pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratananti. Atha kho taṃ ānanda cakkaratanaṃ puratthimaṃ disaṃ pavatti'?1 Anvadeva 2 rājā mahāsudassano saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho panānanda padese [PTS Page 173] [\q 173/] cakkaratanaṃ patiṭṭhāsi tattha rājā mahāsudassano vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho panānanda puratthimāya disāya paṭirājāno te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃhu: ehi kho mahārāja, svāgataṃ, te mahārāja, sakante mahārāja, anusāsa mahārājāti. Rājā mahāsudassano evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṃ na pātabbaṃ. Yathā bhuttañca bhuñjathāti. Ye kho panānanda puratthimāya disāya paṭirājāno te rañño mahāsudassanassa anuyantā ahesuṃ. Atha kho taṃ ānanda cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā4 paccuttaritvā dakkhiṇaṃ disaṃ pavatti, dakkhiṇaṃ samuddaṃ ajjhogāhetvā paccuttaritvā pacchimaṃ disaṃ pavatti, pacchimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā uttaraṃ disaṃ pavatti anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāya yasmiṃ kho panānanda padese cakkaratanaṃ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṃ upagañji saddhiṃ caturaṅginiyā senāya. Ye kho panānanda uttarāya disāya paṭirājāno, te rājānaṃ mahā sudassanaṃ upasaṅkamitvā evamāhaṃsu:ehi kho mahārāja, svāgataṃ te mahārāja, sakaṃ te mahārāja, anusāsa mahārājāti. Rājā mahāsudassano evamāha: pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, [PTS Page 174] [\q 174/] musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathāti ye kho panānanda uttarāya disāya paṭirājāno te rañño mahāsudassanassa anuyantā5 ahesuṃ.

    1. Pavattati (syā kaṃ).
    2. Anudeva (syā).
    3. Sāśataṃ [PTS].
    4 Ajjhogāhetvā [PTS].
    5. Ākayanta (machasaṃ)

    [BJT Page 272] [\x 272/]


  6. Atha kho taṃ ānanda cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijinitvā kusāvatiṃ rājadhāniṃ paccāgantvā rañño mahāsudassanassa antepuradvāre atthakaraṇappamukhe akkhāhataṃ maññe aṭṭhāsi. Rañño mahāsudassanassa antepuraṃ upasobhayamānaṃ. Rañño ānanda mahāsudassanassa evarūpaṃ cakkaratanaṃ pāturahosi.

    Hatthiratanaṃ

  7. Puna ca paraṃ ānanda rañño mahāsudassanassa hatthiratanaṃ pāturahosi, sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā. Taṃ disvā rañño mahāsudassanassa cittaṃ pasīdi: bhaddakaṃ vata bho hatthiyānaṃ sace damathaṃ upeyyāti atha kho taṃ ānanda hatthiratanaṃ seyyathāpi nāma bhaddo hatthājāniyo dīgharattaṃ suparidanto, evameva damathaṃ upagañja. Bhūtapubbaja ānanda rājā mahāsudassano tameva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhirūhitvā samuddapariyantaṃ paṭhaviṃ anuyāyitvā kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño ānanda mahāsudassanassa evarūpaṃ hatthiratanaṃ pāturahosi.

    Assaratanaṃ

  8. Puna ca paraṃ ānanda rañño mahāsudassanassa assaratanaṃ pāturahosi, sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāmā assarājā. Taṃ disvā rañño mahāsudassanassa cittaṃ pasīdi: bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyāti.

    Atha [PTS Page 175] [\q 175/] kho taṃ ānanda assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto evameva damathaṃ upagañchi. Bhūtapubbaṃ ānanda rājā mahāsudassano tameva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ paṭhaviṃ anuyāyitvā kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño ānanda mahāsudassanassa evarūpaṃ assaratanaṃ pāturahosi.

    Maṇiratanaṃ

  9. Puna ca paraṃ ānanda rañño mahāsudassanassa maṇiratanaṃ pāturahosi. So ahosi maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno. Tassa kho panānanda maṇiratanassa ābhā samantā yojanaṃ phuṭā ahosi. Bhūtapubbaṃ ānanda rājā mahāsudassano tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayahitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāyaṃ pāyāsi. Ye kho panānanda samantā gāmā ahesuṃ, te tenobhāsena kammante payojesuṃ divāti maññamānā. Rañño ānanda mahāsudassanassa evarūpaṃ maṇiratanaṃ pāturahosi.

    [BJT Page 274] [\x 274/]


    Itthiratanaṃ

  10. Puna ca paraṃ ānanda rañño mahāsudassanassa itthiratanaṃ pāturahosi. Abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, nātidīghā nātirassā, nātikisā nātithūlā nātikāḷi nāccodātā atikkantā mānusaṃ vaṇṇaṃ1 appattā dibbaṃ vaṇṇaṃ.

    Tassa kho panānanda itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho panānanda itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. Tassa kho panānanda itthiratanassa kāyato candanagandho vāyati.

    Mukhato uppalagandho. Taṃ kho panānanda itthiratanaṃ rañño mahāsudassanassa pubbuṭṭhāyinī ahosi [PTS Page 176] [\q 176/] pacchānipātinī kiṃkārapaṭisāvinī manāpacārīni piyavādinī. Taṃ kho panānanda itthiratanaṃ rājānaṃ mahāsudassanaṃ manasāpi no aticārī2. Kuto pana kāyena. Rañño ānanda mahāsudassanassa evarūpaṃ itthīratanaṃ pāturahosi.

    Gahapatiratanaṃ

  11. Puna ca paraṃ ānanda rañño mahāsudassanassa gahapatiratanaṃ pāturahosi. Tassa kammavipākajaṃ dibbacakkhu pāturahosi, yena nidhiṃ passati sassāmikampi assāmikampi.

    So rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha: appossukko tvaṃ deva hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmīti. Bhūtapubbaṃ ānanda rājā mahāsudassano tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhiruhitvā majjhe gaṅgāya nadiyā sotaṃ ogāhitvā gahapatiratanaṃ etadavoca: attho me gahapati: hiraññasuvaṇṇenāti' tena hi mahārāja ekaṃ tīraṃ nāvaṃ upetūti idheva me gahapati attho hiraññasuvaṇṇenāti. Atha kho taṃ ānanda gahapatiratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hirañña vaṇṇassa kumbhiṃ uddharitvā rājānaṃ mahāsudassanaṃ etadavoca: alamettāvatā mahārāja, katamettāvatā mahārāja, pūjitamettāvatā mahārājāti. Rājā mahāsudassano evamāha: alamettāvatā gahapati, katamettāvatā gahapati pūjitamettāvatā gahapatīti. [PTS Page 177] [\q 177/] rañño ānanda mahāsudassanassa evarūpaṃ gahapatiratanaṃ pāturahosi.

    1. Mānussivaṇṇaṃ - syā, mānusivaṇṇaṃ (machasaṃ).
    2. Aticarī – kaṃ

    [BJT Page 276] [\x 276/]


    Parināyakaratanaṃ

  12. Puna ca paraṃ ānanda, rañño mahāsudassanassa parināyakaratanaṃ pāturahosi paṇḍito viyatto medhāvī paṭibalo rājānaṃ mahāsudassanaṃ upayāpetabbaṃ upayāpetuṃ apayāpetabbaṃ apayāpetuṃ. So rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha; appossukko tvaṃ deva hohi, ahamanusāsissāmīti, rañño ānanda mahāsudassanassa evarūpaṃ parināyakaratanaṃ pāturahosi; rājā ānanda mahāsudassano imehi sattahi ratanehi samannāgato ahosi.

    Iddhisamannāgamo

  13. Puna ca paraṃ ānanda rājā mahāsudassano catūhi iddhīhi samannāgato ahosi. Katamāhi catūhi iddhīhi? Idha ānanda rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā ānanda mahāsudassano imāya paṭhamāya iddhiyā samannāgato ahosi.

    Puna ca paraṃ ānanda rājā mahāsudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi. Rājā ānanda mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.

    Puna ca paraṃ ānanda rājā mahāsudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā ānanda mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.

    [PTS Page 178] [\q 178/]
    puna ca paraṃ ānanda rājā mahāsudassano brāhmaṇagahapatikānaṃ piyo ahosi manāpo. Seyyathāpi ānanda pitā puttānaṃ piyo hoti.

    Manāpo, evameva kho ānanda rājā mahāsudassano brāhmaṇagahapatikānaṃ piyo ahosi manāpo rañño pi ānanda mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā.

    Seyyathāpi ānanda pitu puttā piyā honti manāpā evameva kho ānanda rañño mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā. Seyyathāpi ānanda pitu puttā piyā honti manāpā evameva kho ānanda rañño mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā. Bhūtapubbaṃ ānanda rājā mahāsudassano caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. Atha kho ānanda brāhmaṇagahapatikā rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu 'ataramāno deva yāhi yathā taṃ mayaṃ cirataraṃ passeyyāmā'ti rājā pi ānanda mahāsudassano sārathiṃ āmantesi ataramāno sārathi rathaṃ pesehi yathāhaṃ brāhmaṇagahapatikehi ciratara passīyeyyanti. Rājā ānanda mahāsudassano imāya catutthiyā1 iddhiyā samannāgato ahosi.

    Rājā ānanda mahāsudassano imāhi catūhi iddhīhi samannāgato ahosi.

    1. Catutthāya (syā)

    [BJT Page 278] [\x 278/]

    Pokkharaṇīyamāpanaṃ

  14. Atha kho ānanda rañño mahāsudassanassa etadahosi: yannūnāhaṃ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyanti. Māpesi kho ānanda rājā mahāsudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo. Tā kho panānanda pokkharaṇiyo catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahesuṃ, ekā iṭṭhakā sovaṇṇamayā, ekā rupiyamayā, ekā veḷuriyamayā, ekā phaḷikamayā' tāsu kho panānanda pokkharaṇīsu cattāri cattāri ca sopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ. Ekaṃ sopāṇaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phaḷikamayaṃ. Sovaṇṇamayassa sopāṇassa sovaṇṇamayā [PTS Page 179] [\q 179/] thamhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca rūpiyamayassa sopāṇassa rūpiyamayā thamhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca veḷuriyamayassa sopāṇassa veḷuriyamayā thambhā ahesuṃ, phaḷikamayā sūciyo ca uṇhīsañca. Phaḷikamayassa sopāṇassa phaḷikamayā thambhā ahesuṃ, veḷuriyamayā sūciyo ca uṇhīsañca. Tā kho panānanda pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṃ, ekā vedikā sovaṇṇamayā ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca. Atha kho ānanda rañño mahāsudassanassa etadahosi "yannūnāhaṃ imāsu pokkharaṇīsu evarūpaṃ mālaṃ ropāpeyyaṃ: uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭanti. Ropāpesi kho ānanda rājā mahāsudassano tāsu pokkharaṇīsu evarūpaṃ mālaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭaṃ.

  15. Atha kho ānanda rañño mahāsudassanasasa etadahosi: "yannūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre nahāpake purise ṭhapeyyaṃ ye āgatāgataṃ janaṃ nahāpessantī"ti. hapesi kho ānanda rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre nahāpake purise ye agatāgataṃ janaṃ nahāpesuṃ.

    Atha kho ānanda rañño mahāsudassanassa etadahosi: yannūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ paṭṭhapeyyaṃ annaṃ annatthikassa 1 pānaṃ pānatthikassa vatthaṃ vatthatthikassa yānaṃ yānatthikassa sayanaṃ sayanatthikassa itthiṃ itthatthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti. [PTS Page 180] [\q 180/] paṭṭhapesi kho ānanda rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ: annaṃ annatthikassa pānaṃ pānatthikassa vatthaṃ vatthatthikassa yānaṃ yānatthikassa sayanaṃ sayanatthikassa itthiṃ itthitthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti.

    1. Ananatthitassa (syā, kā. [PTS]

    [BJT Page 280] [\x 280/]

  16. Atha kho ānanda brāhmaṇagahapatikā pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāsudasasanaṃ upasaṅkamitvā evamāhaṃsu; idaṃ deva pahūtaṃ sāpateyyaṃ devaññeva uddīssa āhataṃ, taṃ dovo paṭigaṇhātūti. "Alaṃ bho, mamapīdaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkhataṃ taṃ vo hotu, ito ca hīyo harathā"ti. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ samacintesuṃ: 'na kho etaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāmāti, yannūna mayaṃ rañño mahāsudassanassa nivesanaṃ māpeyyāmā"ti. Te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu 'nivesanante deva māpessāmā'ti. Adhivāsesi kho ānanda rājā mahāsudassano tuṇhībhāvena. Atha kho ānanda sakko devānamindo rañño mahāsudassanassa cetasā ceto parivitakkamaññāya vissakammaṃ1 devaputtaṃ āmantesi, ehi tvaṃ samma vissakamma rañño mahāsudassanassa nivesanaṃ māpehi dhammaṃ nāma pāsādanti.

    'Evaṃ bhadante'ti kho ānanda vissakammā [PTS Page 181] [\q 181/] devaputto sakkassa devānamindassa paṭissutvā, seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ devesu tāvatiṃsesu antarahito, rañño mahāsudassanassa purato pāturahosi. Atha kho ānanda vissakammā devaputto rājānaṃ mahāsudassanaṃ etadavoca, nivesanante deva māpessāmi dhammaṃ nāma pāsādanti. Adhivāsesi kho ānanda rājā mahā sudassano tuṇhībhāvena. Māpesi kho ānanda vissakammā devaputto rañño mahāsudassanassa nivesanaṃ dhammaṃ nāma pāsādaṃ.

  17. Dhammo ānanda pāsādo puratthimena ca pacchimena ca yojanaṃ āyāmena ahosi, uttarena ca dakkhiṇena ca addhayojanaṃ vitthārena, dhammassa ānanda pāsādassa tiporisaṃ uccattena vatthūcitaṃ ahosi catunnaṃ vaṇṇānaṃ iṭṭhakābhi, ekā iṭṭhakā sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phaḷikamayā.

    Dhammassa ānanda pāsādassa caturāsīti thambhasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ, eko thambho sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phaḷikamayo. Dhammo ānanda pāsādo catunnaṃ vaṇṇānaṃ phalakehi satthato ahosi'

    1. Catutthāya - [PTS. 1*] Vīsukammaṃ - (kā)

    [BJT Page 282] [\x 282/]

    Ekaṃ phalakaṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ ekaṃ phaḷikamayaṃ. Dhammassa ānanda pāsādassa catuvīsati sopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ, ekaṃ sopāṇaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phaḷikamayaṃ. Sovaṇṇamayassa sopāṇassa sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca rūpiyamayassa sopāṇassa rūpiyamayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca veḷuriyamayassa sopāṇassa
    [PTS Page 182] [\q 182/] veḷuriyamayā thambhā ahesuṃ, phaḷikamayā sūciyo ca uṇhīsañca. Phaḷikamayassa sopāṇassa phaḷikamayā thambhā ahesuṃ veḷuriyamayā sūciyo ca uṇhīsañca.

    Dhamme ānanda pāsāde caturāsītikūṭāgārasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ: ekaṃ kūṭāgāraṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phaḷikamayaṃ, sovaṇṇamaye kūṭāgāre rūpiyamayo pallaṅko paññatto ahosi rūpiyamaye kūṭāgāre sovaṇṇamayo pallaṅko paññatto ahosi, veḷuriyamaye kūṭāgāre dantamayo pallaṅko paññatto ahosi, phaḷikamaye kūṭāgāre masāragallamayo pallaṅko paññatto ahosi, sovaṇṇamayassa kūṭāgārassa dvāre rūpiyamayo tālo ṭhito ahosi tassa rūpiyamayo khandho.

    Sovaṇṇamayāni pattāni ca phalāni ca. Rūpiyamayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi, tassa sovaṇṇamayo khandho, rūpiyamayāni pattāni ca phalāni ca, veḷuriyamayassa kūṭāgārassa dvāre phaḷikamayo tālo ṭhito ahosi, tassa phaḷikamayo khandho, veḷuriyamayāni pattāni ca, phalāni ca. Phaḷikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi, tassa veḷuriyamayo khandho, phaḷikamayāni pattāni ca phalāni ca.

  18. Atha kho ānanda rañño mahāsudassanassa etadahosi: yannūnāhaṃ mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṃ tālavanaṃ māpeyyaṃ yattha divāvihāraṃ nisīdissāmīti. Māpesi kho ānanda rājā mahāsudassano mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṃ tālavanaṃ yattha divāvihāraṃ nisīdi. Dhammo ānanda pāsādo dvīhi vedikāhi parikkhitto [PTS Page 183] [\q 183/] ahosi. Ekā vedikā sovaṇṇamayā ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ, rūpiyamayā suciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca.

  19. Dhammo ānanda pāsādo dvīhi kiṃkiṇikajālehi1 parikkhitto ahosi, ekaṃ jālaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ sovaṇṇamayassa jālassa rūpiyamayā kiṃkiṇiyo ahesuṃ, rūpiyamayassa jālassa sovaṇṇamayā kiṃkiṇiyo ahesuṃ.

    1. Kiṃkaṇikajālehi (syā, kā)

    [BJT Page 284] [\x 284/]

    Tesaṃ kho panānanda kiṃkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyoca kamanīyo ca madanīyo ca seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa sukusalehi1 samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca evameva kho ānanda tesaṃ kiṃkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho panānanda tena samayena tusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā. Te tesaṃ kiṃkiṇikajālānaṃ vāteritānaṃ saddena parivāresuṃ.

    Niṭṭhito kho panānanda dhammo pāsādo duddikkho ahosi musati cakkhuni. Seyyathāpi ānanda vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nahaṃ abbhuggamamāno2 duddikkho3 [PTS Page 184] [\q 184/] hoti, musati cakkhūni, evameva kho ānanda dhammo pāsādo duddikkho ahosi musati cakkhūni.

  20. Atha kho ānanda rañño mahāsudassanassa etadahosi; yannūnāhaṃ dhammassa pāsādasasa purato dhammaṃ nāma pokkharaṇiṃ māpeyyanti. Māpesi kho ānanda rājā mahāsudassano dhammassa pāsādassa purato dhammaṃ nāma pokkharaṇiṃ. Dhammā ānanda pokkharaṇī puratthimena ca pacchimena ca yojanaṃ āyāmena ahosi, uttarena ca dakkhiṇena ca addhayojanaṃ vitthārena. Dhammā ānanda pokkharaṇī catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahosi, ekā iṭṭhakā sovaṇṇamayā ekā rūpiyamayā, ekā veḷuriyamayā ekā phaḷikamayā.

    Dhammāya ānanda pokkharaṇiyā catuvīsatisopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ, ekaṃ sopāṇaṃ sovaṇṇamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phaḷikamayaṃ. Sovaṇṇamayassa sopāṇassa sovaṇṇanamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca, rūpiyamayassa sopāṇassa rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca, veḷuriyamayassa sopāṇassa veḷuriyamayā thambhā ahesuṃ phaḷikamayā sūciyo ca uṇhīsañca, phaḷikamayassa sopāṇassa phaḷikamayā thambhā ahesuṃ veḷuriyamayā sūciyo ca uṇhīsañca.

    Dhammā ānanda pokkharaṇī dvīhi vedikāhi parikkhittā ahosi, ekā vedikā sovaṇṇamayā ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca, rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca.

    1. Kusalehi. (Sīmu. Syā kā, [PTS].
    2. Abbhussattamāno (machasaṃ).
    3. Dudikkho.
    [PTS.]

    [BJT Page 286] [\x 286/]

    Dhammā ānanda pokkharaṇi sattahi tālapantīhi pārikkhittā ahosi, ekā tālapantī sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā eḷikamayā, ekā lohitaṅkhamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi [PTS Page 185] [\q 185/] rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phaḷikamayāni pattāni ca phalāni ca. Phaḷikamayassa tālassa phaḷikamayo khandho ahosi veḷurimayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitakkhamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca.

    Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca. Tāsaṃ kho pana ānanda tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa kusalehi samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca, evameva kho ānanda tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tāsaṃ tālapantīnaṃ vāteritānaṃ saddesu parivāresuṃ.

    Niṭṭhite kho panānanda dhamme ca pāsāde dhammāya ca pokkharaṇiyā rājā mahāsudassano. Ye1 tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā te sabbakāmehi santappetvā dhammaṃ pāsādaṃ abhiruhi.

    Paṭhamabhāṇavāro.

    1. Yo kho panānanda. (Syā, kā. )

    [BJT Page 288] [\x 288/]

    Jhānasamāpattipaṭilābho

  21. Atha kho ānanda rañño mahāsudassanassa etadahosi: kissa nu kho me idaṃ kammassa phalaṃ, kissa kammassa vipāko, yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mahānubhāvo ti. [PTS Page 186] [\q 186/] atha kho ānanda rañño mahāsudassanassa etadahosi: tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mahānubhāvo, seyyathīdaṃ: dānassa damassa saṃyamassā ti. Atha kho ānanda rājā mahāsudassano yena mahāviyūhaṃ kūṭāgāraṃ tenupasaṅkami. Upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvāre ṭhito udānaṃ udānesi. 'Tiṭṭha kāmavitakka, tiṭṭha byāpādavitakka, tiṭṭha vihiṃsāvitakka, ettāvatā kāmavitakka, ettāvatā byāpādavitakka, ettāvatā vihiṃsāvitakkā' ti.

  22. Atha kho ānanda rājā mahāsudassano mahāviyūhaṃ kūṭāgāraṃ pavisitvā sovaṇṇamaye pallaṅke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsi. Pītiyā ca virāgā upekkhako ca vihāsi, sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedesi. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja vihāsi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhā satipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsi.

  23. Atha kho ānanda rājā mahāsudassano mahāviyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaṃ kūṭāgāraṃ pavisitvā rūpiyamaye pallaṅke nisinno mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi, [PTS Page 187] [\q 187/] upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi,

    [BJT Page 290] [\x 290/]

    Nagarādīni.

  24. Rañño ānanda mahāsudassanassa caturāsītinagarasahassāni ahesuṃ kusāvatīrājadhānipamukhāni, caturāsītipāsādasahassāni ahesuṃ dhammapāsādapamukhāni, caturāsītikūṭāgārasahassāni ahesuṃ mahāviyūhakūṭāgārapamukhāni.

    Caturāsītipallaṅkasahassāni ahesuṃ sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthitāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Caturāsītināgasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājapamukhāni, caturāsītiassasahassāni ahesuṃ sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni, caturāsītirathasahassāni ahesuṃ sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni, caturāsītimaṇisahassāni ahesuṃ maṇiratanapamukhāni, caturāsītiitthisahassāni ahesuṃ subhaddādevīpamukhāni, [PTS Page 188] [\q 188/] caturāsītigahapatisahassāni ahesuṃ gahapatiratanapamukhāni, caturāsītikhattiyasahassāni ahesuṃ anuyantāni parināyakaratanapamukhāni, caturāsītidhenusahassāni ahesuṃ dhuvasandanāni1 kaṃsūpadhāraṇāni, caturāsītivatthakoṭisahassāni ahesuṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Rañño ānanda mahāsudassanassa caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyittha.

  25. Tena kho panānanda samayena rañño mahāsudassanassa caturāsītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ gacchanti.

    Atha kho ānanda rañño mahāsudassanassa etadahosi: imāni kho me caturāsītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti. Yannūna vassasatassa vassasatassa accayena dvecattārīsaṃ nāgasahassāni dvecattārīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgaccheyyunti. Atha kho ānanda rājā mahāsudassano parināyakaratanaṃ āmantesi, ' imāni kho me samma parināyakaratana caturāsītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti.

    Tena hi samma parināyakaratana vassasatassa vassasatassa accayena dvecattārīsaṃ nāgasahassāni [PTS Page 189] [\q 189/] dvecattārīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgacchantu ti. ' Evaṃ devā, ti kho ānanda parināyakaratanaṃ rañño mahāsudassanassa paccassosi. Atha kho ānanda rañño mahāsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattārīsaṃ nāgasahassāni dvecattārīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhanaṃ āgamaṃsu.

    - - - - - - - - - - - - -

    1. Duhasandanāni - machasaṃ , dūkulasandanāni [PTS]

    [BJT Page 292] [\x 292/]

    Subhaddāyūpasaṅkamanaṃ

  26. Atha kho ānanda subhaddāya deviyā bahunnaṃ vassānaṃ bahunnaṃ vassasahassānaṃ accayena etadahosi: ciradiṭṭhiko kho me rājā mahāsudassano. Yannūnāhaṃ rājānaṃ mahāsudassanaṃ dassanāya upasaṅkameyyanti. Atha kho ānanda subhaddā devī itthāgāraṃ āmantesi, " etha tumhe sīsāni nahāyatha, pītāni vatthāni pārupatha, ciradiṭṭho no rājā mahāsudassano. Rājānaṃ mahāsudassanaṃ dassanāya upasaṅkamissāmā' ti. Evaṃ ayye' ti kho ānanda itthāgāraṃ subhaddāya deviyā paṭissutvā sīsāni nahāyitvā pītāni vatthāni pārupitvā yena subhaddā devī tenupasaṅkami. Atha kho ānanda subhaddā devī parināyakaratanaṃ āmantesi: " kappehi samma parināyakaratana caturaṅginiṃ senaṃ, ciradiṭṭho no rājā mahāsudassano, rājānaṃ mahāsudassanaṃ dassanāya upasaṅkamitukāmā" ti. ' Evaṃ devī 'ti kho ānanda parināyakaratanaṃ subhaddāya deviyā paṭissutvā caturaṅginiṃ senaṃ kappāpetvā, subhaddāya deviyā paṭivadesi. ' Kappitā kho devī caturaṅginī senā, yassa'dāni kālaṃ maññasī' ti. [PTS Page 190] [\q 190/] atha kho ānanda subhaddā devī caturaṅginiyā senāya saddhiṃ itthāgārena yena dhammo pāsādo tenupasaṅkami, upasaṅkamitvā dhammaṃ pāsādaṃ abhiruhitvā yena mahāviyūhaṃ kūṭāgāraṃ tenupasaṅkami, upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvārabāhaṃ ālambitvā aṭṭhāsi.

    Atha kho ānanda rājā mahāsudassano saddaṃ sutvā kinnu kho mahato viya janakāyassa saddoti, mahāviyūhakūṭāgārā nikkhamanno addasa subhaddaṃ deviṃ dvārabāhaṃ ālambitvā ṭhitaṃ, disvāna subhaddaṃ deviṃ etadavoca: ' ettheva devī tiṭṭha mā pavisī' ti. Atha kho ānanda rājā mahāsudassano aññataraṃ purisaṃ āmantesi: ' ehi tvaṃ ambho purisa, mahāviyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tālavane paññapehī' ti. ' Evaṃ devā ' ti kho ānanda so puriso rañño mahāsudassanassa paṭissutvā mahāviyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tālavane paññapesi. Atha kho ānanda rājā mahāsudassano dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.

    Atha kho ānanda subhaddāya deviyā etadahosi: vippasannāni kho rañño mahāsudassanassa indriyāni parisuddho chavivaṇṇo pariyodāto, mā heva kho rājā mahāsudassano kālamakāsīti. Rājānaṃ mahāsudassanaṃ etadavoca: imāni kho te deva caturāsītinagarasahassāni kusāvatirājadhānipamukhāni. Ettha deva chandaṃ janehi jīvite apekkhaṃ karohi. [PTS Page 191] [\q 191/] imāni te deva caturāsītipāsādasahassāni dhammapāsādapamukhāni, ettha chandaṃ janehi -

    [BJT Page 294] [\x 294/]

    Jīvite apekkhaṃ karohi, imāni te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārapamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītināgasahassāni sovaṇṇalaṅkārāṇi sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni,1 ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītimaṇisahassāni maṇiratanappamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītiitthisahassāni itthiratanappamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītidhenusahassāni [PTS Page 192] [\q 192/] dhuvasandanāni kaṃsupadhāraṇāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ, ettha deva chandaṃ janehi jīvite apekkhaṃ karohi, imāni te deva caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyati, ettha deva chandaṃ janehi jīvite apekkhaṃ karohī' ti.

    - - - - - - - - - - - - - - - -

    1. Vejayantarathapamukhāni ( bahusu ) aññesu īdisesu ṭhānesu pakārassa damitataṃ dissate.

    [BJT Page 296] [\x 296/]

  27. Evaṃ vutte ānanda rājā mahāsudassano subhaddaṃ deviṃ etadavoca: dīgharattaṃ kho maṃ tvaṃ devi iṭṭhehi kantehi piyehi manāpehi samudācarittha, atha ca pana maṃ tvaṃ pacchime kāle aniṭṭhehi akantehi appiyehi amanāpehi samudācarasī " ti.' Kathañcarahi taṃ deva samudācarāmī' ti. ' Evaṃ kho maṃ tvaṃ devī samudācara: sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Mā kho tvaṃ deva sāpekkho kālamakāsi.

    Dukkhā sāpekkhassa kālakiriyā garahitā ca sāpekkhassa kālakiriyā. Imāni te deva caturāsītinagarasahassāni kusāvatirājadhānippamukhāni. Ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi. Imāni te deva caturāsītipāsādasahassāni dhammapāsādappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, [PTS Page 193] [\q 193/] imāni te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītimaṇisahassāni maṇiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītiitthisahassāni itthiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītidhenusahassāni dhuvasandanāni kaṃsūpadhāraṇāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, [PTS Page 194] [\q 194/] imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyati, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsī' ti.

    [BJT Page 298] [\x 298/]


  28. Evaṃ vutte ānanda subhaddā devī parodi assūni pavattesi. Atha kho ānanda subhaddā devī assūni pamajjitvā1 rājānaṃ mahāsudassanaṃ etadavoca:

    Sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Mā kho tvaṃ deva sāpekkho kālamakāsi. Dukkhā sāpekkhassa kālakiriyā garahitā ca sāpekkhassa kālakiriyā.

    Imāni te deva caturāsītinagarasahassāni kusāvatirājadhānippamukhāni. Ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi. Imāni te deva caturāsītipāsādasahassāni dhammapāsādappamukhāni, ettha chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni [PTS Page 195] [\q 195/] valāhakaassarājappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītimaṇisahassāni maṇiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītiitthisahassāni itthiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītidhenusahassāni dhuvasandanāni kaṃsupadhāraṇāni, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsi, imāni te deva caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyati, ettha deva chandaṃ pajaha, jīvite apekkhaṃ mākāsī' ti.

    - - - - - - - - - - - - - - - - - -

    1. Puñjitvā – machasaṃ

    [BJT Page 300] [\x 300/]

    Brahmalokūpagamanaṃ

  29. Atha kho ānanda rājā mahāsudassano na cirasseva kālamakāsi. Seyyathāpi ānanda gahapatissa vā gahapatiputtassa vā manuññaṃ bhojanaṃ bhuttāvissa bhattasammado hoti, evameva kho ānanda rañño [PTS Page 196] [\q 196/] mahāsudassanassa māraṇantikā vedanā ahosi. Kālakato cānanda rājā mahāsudassano sugatiṃ brahmalokaṃ upapajji. Rājā ānanda mahāsudassano caturāsītivassasahassāni kumārakīḷitaṃ1 kīḷi.

    Caturāsītivassasahassāni oparajjaṃ kāresi. Caturāsītivassasahassāni gihībhūto2 dhamme pāsāde brahmacariyaṃ cari.3 So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpagato ahosi.

  30. Siyā kho panānanda evamassa añño nūna tena samayena rājā Mahāsudassano ahosī ti. Na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena rājā mahāsudassano ahosi. Mama tāni caturāsītinagarasahassāni kusāvatīnagarapamukhāni, mama tāni caturāsītipāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsītiassasahassāni sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsītirathasahassāni [PTS Page 197] [\q 197/] sīhacammaparivārāni byaggacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsītimaṇisahassāni maṇiratanappamukhāni, mama tāni caturāsītiitthisahassāni subhaddādevīpamukhāni, mama tāni caturāsītigahapatisahassāni gahapatiratanapamukhāni, mama tāni caturāsītikhattiyasahassāni anuyantāni parināyakaratanapamukhāni, mama tāni caturāsītidhenusahassāni dhuvasandanāni kaṃsūpadhāraṇāni, mama tāni caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ, mama tāni caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyittha.

    - - - - - - - - - - - - - - - - - - -

    1. Kumārakīḷaṃ - machasaṃ,
    2. Gihibhūto - machasaṃ, 3. Brahmacariyamacari – kaṃ

    [BJT Page 302] [\x 302/]


  31. Tesaṃ kho panānanda caturāsītinagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti yaṃ tena samayena ajjhāvasāmi yadidaṃ kusāvatī rājadhāni.

    Tesaṃ kho panānanda caturāsītipāsādasahassānaṃ ekoyeva so pāsādo hoti yantena samayena ajjhāvasāmi yadidaṃ dhammo pāsādo.

    Tesaṃ kho panānanda caturāsītikūṭāgārasahassānaṃ ekaññeva taṃ kūṭāgāraṃ hoti yantena samayena ajjhāvasāmi yadidaṃ mahāviyūhaṃ kūṭāgāraṃ.

    Tesaṃ kho panānanda caturāsītipallaṅkasahassānaṃ eko yeva so pallaṅko hoti yantena samayena paribhuñjāmi yadidaṃ sovaṇṇamayo vā rūpiyamayo vā dantamayo vā sāramayo vā.

    Tesaṃ kho panānanda caturāsītināgasahassānaṃ eko yeva so nāgo hoti yantena samayena abhirūhāmi yadidaṃ uposatho nāgarājā.
    [PTS Page 198] [\q 198/]

    Tesaṃ kho panānanda caturāsītiassasahassānaṃ eko yeva so asso hoti yantena samayena abhirūhāmi yadidaṃ valāhako assarājā.

    Tesaṃ kho panānanda caturāsītirathasahassānaṃ eko yeva so ratho hoti yantena samayena abhirūhāmi yadidaṃ vejayantaratho.

    Tesaṃ kho panānanda caturāsītiitthisahassānaṃ ekā yeva sā itthi hoti yā tena samayena paccupaṭṭhāti khattiyinī1 vā vessinī2 vā.

    Tesaṃ kho panānanda caturāsītikoṭivatthasahassānaṃ ekaṃ yeva taṃ dussayugaṃ hoti yantena samayena paridahāmi khomasukhumaṃ vā kappāsikasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā.

    Tesaṃ kho panānanda caturāsītithālipākasahassānaṃ eko yeva so thālipāko hoti yato nālikodanaparamaṃ bhuñjāmi tadupiyañca sūpeyyaṃ.

    - - - - - - - - - - - -

    1. Khattiyānī - machasaṃ, khattiyāyinī - syā,
    2. Vessayinī - syā.

    [BJT Page 304] [\x 304/]

  32. Passānanda sabbe te saṅkhārā atītā niruddhā vipariṇatā. Evaṃ aniccā kho ānanda saṅkhārā. Evaṃ addhuvā kho ānanda saṅkhārā. Evaṃ anassāsikā kho ānanda saṅkhārā, yāvañcidaṃ ānanda alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

    Chakkhattuṃ kho panāhaṃ ānanda abhijānāmi imasmiṃ padese sarīraṃ nikkhipitā, tañca kho rājā' va samāno cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Ayaṃ sattamo sarīranikkhepo. Na kho panāhaṃ ānanda taṃ padesaṃ samanupassāmi sadevake loke
    [PTS Page 199] [\q 199/] samārake sabuhmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yattha tathāgato aṭṭhamaṃ sarīraṃ nikkhipeyyāti.

    Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā.

    Aniccā vata saṅkhārā uppādavayadhammino
    Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho ti.

    Mahāsudassanasuttaṃ niṭṭhitaṃ catutthaṃ

    - - - - - - - - - - - - - - - - - - -

[BJT Page: 306 [\x 306/] ]
[PTS Page 200] [\q 200/]

5.
Janavasabhasuttaṃ

  1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā nātike1 viharati giñjakāvasathe. Tena kho pana samayena bhagavā parito parito janapadesu parivārake abbhatīte

    Kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaṃsesu2 kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti. Paropaññāsaṃ nātikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva3 imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālakatā, tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā ti.
    [PTS Page 201] [\q 201/]

  2. Assosuṃ kho nātikiyā paricārakā: bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.

    Paropaññāsaṃ nātikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.

    Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā tā, tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā" ti. Tena ca nātikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ4 sutvā.

    - - - - - - - - - - -

    1. Nādike - sīmu, syā [PTS ,]
    2. Cetiyavaṃsesu - machasaṃ,
    3. Sakiṃdeva - (kā) ,
    4. Pañhāveyyākaraṇaṃ ( syā kā)

    [BJT Page 308] [\x 308/]

  3. Assosi kho āyasmā ānando: bhagavā kira bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.

    Paropaññāsaṃ nātikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.

    Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā" ti. Tena ca nātikiyā paricārakā Attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ sutvā ti. Ānanda parikathā

  4. Atha kho āyasmato ānandassa etadahosi: [PTS Page 202] [\q 202/] ime kho panāpi1 ahesuṃ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālakatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi2 paricārakehi abbhatītehi kālakatehi. Te kho panāpi ahesuṃ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino te abbhatītā kālakatā bhagavato abyākatā. Tesampassa3 sādhu veyyākaraṇaṃ. Bahujano pasīdeyya tato gaccheyya sugatiṃ. Ayaṃ kho panāpi ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṃ negamānañceva jānapadānañca. Apissudaṃ manussā kittayamānarūpā viharanti ' evaṃ no so dhammiko dhammarājā sukhāpetvā kālakato, evaṃ mayaṃ tassa dhammikassa dhammarañño vijite phāsu4 viharimhā' ti. So kho panāpi ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī.

    Apissudaṃ manussā evamāhaṃsu, yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṃ kittayamānarūpo kālakato' ti.

    - - - - - - - - - - -

    1. Panapi -
    [PTS]
    2. Aṅgamāgadhikehi - syā
    3. Tesampissa - machasaṃ
    4. Phāsukaṃ – syā

    [BJT Page 310] [\x 310/]

    So abbhatīto kālakato bhagavatā abyākato. Tassa passa sādhu veyyākaraṇaṃ. Bahujano pasīdeyya, tato gaccheyya sugatiṃ. Bhagavato kho pana sambodhi magadhesu. Yattha kho bhagavato sambodhi magadhesu kathaṃ tattha bhagavā māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya? Bhagavā ceva kho pana māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya dīnamanā tenassu māgadhakā paricārakā. [PTS Page 203] [\q 203/] yena kho panassu dīnamanā māgadhakā paricārakā kathaṃ te bhagavā na byākareyyāti.

  5. Idamāyasmā ānando māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaṃ paccuṭṭhāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantā etadavoca.

    Sutammetaṃ bhante bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti. Paropaññāsaṃ nātikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālakatā, tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā" ti. Tena ca nātikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ sutvā' ti. Ime kho panāpi bhante ahesuṃ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālakatā suññāmaññe aṅgamagadhā aṅgamāgadhakehi paricārakehi abbhatītehi kālakatehi. Te kho panāpi bhante ahesuṃ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino. Te abbhatītā kālakatā bhagavatā abyākatā.

    [BJT Page 312] [\x 312/]


    Tesampassa sādhu veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ ayaṃ kho panāpi bhante ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito buhmaṇagahapatikānaṃ [PTS Page 204] [\q 204/] negamānañceva jānapadānañca.

    Apissudaṃ manussā kittayamānarūpā viharanti ' evaṃ no so dhammiko dhammarājā sukhāpetvā kālakato. Evaṃ mayaṃ tassa dhammikassa dhammarañño vijite phāsu viharimhā 'ti. So kho panāpi bhante ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaṃ manussā evamāhaṃsu ' yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṃ kittayamānarūpo kālakato 'ti. So abbhatīto kālakato bhagavatā abyākato, tassa passa sādhu veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ, bhagavato kho pana bhante sambodhi magadhesu. Yattha kho pana bhante bhagavato sambodhi magadhesu kathaṃ tattha bhagavā māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya. Bhagavā ce kho pana bhante māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya, dīnamanā1 tenassu māgadhakā paricārakā. Yena kho panassu bhante dīnamanā māgadhakā paricārakā, kathaṃ te bhagavā na byākareyyā 'ti.

    Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṃ katvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  6. Atha kho bhagavā acirapakkante āyasmante ānande pubbanhasamayaṃ nivāsetvā pattacīvaramādāya nātikaṃ piṇḍāya pāvisi. Nātike piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā paññatte āsane nisīdi. "

    Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ yaṃ gatikā te bhavanto yaṃ abhisamparāyā " ti.Addasā kho bhagavā māgadhake paricārake yaṃ gatikā te [PTS Page 205] [\q 205/] bhavanto yaṃ abhisamparāyā ti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito giñjakāvasathā nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdi.

    - - - - - - - - - - - - - - - -

    1. Ninnamanā syā, dīnamānā
    [PTS.]

    [BJT Page 314] [\x 314/]

  7. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca. " Upasantapadisso1 bhante bhagavā, bhātiriva bhagavato mukhavaṇṇo vippasannattā indriyānaṃ. Santena nūnajja bhante bhagavā vihārena vihāsī "ti. " Yadeva kho me tvaṃ ānanda māgadhake paricārake ārabbha sammukhā parikathaṃ katvā uṭṭhāyāsanā pakkanto, tadevāhaṃ nātike piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhikatvā2 manasi katvā sabbaṃ cetaso samannāharitvā paññatte āsane nisīdiṃ ' gatiṃ tesaṃ jānissāmi abhisamparāyaṃ, yaṃgatikā te bhavanto yaṃ abhisamparāyā" ti. Addasaṃ kho ahaṃ ānanda māgadhake paricārake yaṃgatikā te bhavanto yaṃ abhisamparāyā ti.

    Janavasabhāgamanaṃ

  8. Atha kho ānanda antarahito yakkho saddamanussāvesi: " janavasabho ahaṃ bhagavā, janavasabho ahaṃ sugatā " ti. " Abhijānāsi no tvaṃ ānanda ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ yadidaṃ janavasabho " ti. " Na kho ahaṃ bhante abhijānāmi ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ yadidaṃ janavasabho " ti. Api ca me bhante lomāni haṭṭhāni janavasabho ti nāmadheyyaṃ sutvā. Tassa mayhaṃ bhante etadahosi: nahi [PTS Page 206] [\q 206/] nūna so orako yakkho bhavissati yassidaṃ3 evarūpaṃ nāmadheyyaṃ supaññattaṃ yadidaṃ janavasabho' ti. " Anantarā kho ānanda saddā pātubhāvā uḷāravaṇṇo me yakkho sammukhe pāturahosi. Dutiyampi saddamanussāvesi: bimbisāro ahaṃ bhagavā bimbisāro ahaṃ sugatā 'ti. Idaṃ sattamaṃ kho ahaṃ bhante vessavaṇassa mahārājassa sahabyataṃ upapajjāmi. So tato cuto manussarājā bhavituṃ pahomi.4

    Ito satta tato satta saṃsārāni catuddasa
    Nivāsamabhijānāmi yattha me vusitaṃ pure.

    Dīgharattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmi. Āsā ca pana me santiṭṭhati sakadāgāmitāyā ti.

    - - - - - - - - - - - - - - - - -

    1. Upasantapatiso - kaṃ
    2. Aṭṭhiṃkatvā - machasaṃ
    3. Yadidaṃ - machasaṃ
    4. Manussarājā pi homi -
    [PTS]

    [BJT Page 316] [\x 316/]

  9. " Acchariyamidaṃ āyasmato janavasabhassa yakkhassa, abbhutamidaṃ āyasmato janavasabhassa yakkhassa, 'dīgharattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmīti ca vadesi, āsā ca pana me santiṭṭhati sakadāgāmitāyāti ca vadesi. Kuto nidānaṃ panāyasmā janavasabho yakkho evarūpaṃ uḷāraṃ visesādhigamaṃ sañjānātī ?" Ti.

    " Na aññattha bhagavā tava sāsanā, na aññattha sugata tava sāsanā. Yadagge ahaṃ bhante bhagavati ekantikato1 abhippasanno, tadagge ahaṃ bhante [PTS Page 207] [\q 207/] dīgharattaṃ avinipāto avinipātaṃ sañjānāmi. Āsā ca pana me santiṭṭhati sakadāgāmitāya.

    Idhāhaṃ bhante vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacidevakaraṇīyena. Addasaṃ bhagavantaṃ antarāmagge giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhikatvā manasi katvā sabbaṃ cetaso samannāharitvā nisinnaṃ ' gatiṃ tesaṃ jānissāmi abhisamparāyaṃ yaṃgatikā te bhavanto yaṃabhisamparāyā ti. Anacchariyaṃ kho panetaṃ bhante yaṃ vessavaṇassa mahārājassa tassaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ yaṃgatikā te bhavanto yaṃabhisamparāyā ti. Tassa mayhaṃ bhante etadahosi: bhagavantañca dakkhāmi. Idañca bhagavato ārocessāmī ti. Ime kho me bhante dve paccayā bhagavantaṃ dassanāya upasaṅkamituṃ.

    Devasabhā

  10. Purimāni bhante divasāni purimatarāni tadahuposathe paṇṇarase vassupanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbaparisā2 samantato sannisinnā honti3 sannipatitā. Cattāro ca mahārājāno cātuddisā nisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho4 nisinno hoti deve purakkhatvā. Dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. Pacchimāya disāya virūpakkho mahārājā puratthābhimukho5 nisinno hoti deve purakkhatvā. Uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve [PTS Page 208] [\q 208/] purakkhatvā.

    Yadā bhante kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā,mahatī ca dibbaparisā samantato sannisinnā honti sannipatitā, cattāro ca mahārājāno catuddisā nisinnā honti idaṃ tesaṃ hoti āsanasmiṃ.

    - - - - - - - - - - - - - - - -

    1. Ekanatato - syā,
    2. Dibbā parisā - [PTS,]
    3. Hoti -
    [PTS,]
    4. Pacchābhimukho - machasaṃ,
    5. Puratthābhimukho - machasaṃ,

    [BJT Page 318] [\x 318/]

    Atha pacchā amhākaṃ āsanaṃ hoti. Ye te bhante devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tenassudaṃ bhante devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā. " Dibbā vata bho kāyā paripūranti hāyanti asurā kāyā " ti. Atha kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:

    Modanti vata bho devā tāvatiṃsā sahindakā1
    Tathāgataṃ namassantā dhammassa ca sudhammataṃ. [A]

    Nave deve ca passantā vaṇṇavante yasassine2
    Sugatasmiṃ brahmacariyaṃ caritvāna idhāgate.

    Te aññe atirocanti vaṇṇena yasasāyunā
    Sāvakā bhūripaññassa visesūpagatā idha.

    Idaṃ disvāna nandanti tāvatiṃsā sahindakā
    Tathāgataṃ namassantā dhammassa ca sudhammatanti.
    [PTS Page 209] [\q 209/]

  11. Tena sudaṃ bhante devā tāvatiṃsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā. ' Dibbā vata bho kāyā paripūranti

    Hāyanti asurā kāyā ' ti.

  12. Atha kho bhante yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ3 cattāro mahārājāno tasmiṃ atthe honti, paccanusiṭṭhavacanāpi4 taṃ cattāro mahārājāno tasmiṃ atthe honti, sakesu āsanesu ṭhitā avipakkantā5.

    " Te vuttavākyā rājāno paṭiggayhānusāsaniṃ
    Vippasannamanā santā aṭṭhaṃsu samhi āsane" ti.

    - - - - - - - - - - - - - - - - - - - - - - - - -

    1. Saindakā - sīmu.
    2. Yasassino - syā
    3. Vuttavacanānāmidaṃ - kaṃ
    4. Paccanusiṭṭhavacanā pi taṃ - machasaṃ
    5. Ayipakkantā – kaṃ

    [A.] Modanti bho punar devāḥ trayasatriṃśa saśatrakāṃ (saśakrakā)
    Tathāgataṃ namasyantā dharmasya sukhadharmatām – mahāvastu

    [BJT Page 320] [\x 320/]


  13. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi, atikkammeva devānaṃ devānubhāvaṃ. Atha kho bhante sakko devānamindo deve tāvatiṃse āmantesi.

    Yathā kho mārisā nimitattāni dissanti uḷāro āloko sañjāyati. Obhaso pātubhavati, brahmā pātubhavissati, brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatī ti.

    " Yathā nimittā dissanti brahmā pātubhavissati,
    Brahmuno hetaṃ nimittaṃ obhāso vipulo mahā ti.

    Sanaṅkumārakathā

  14. Atha kho bhante devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu. ' Obhāsametaṃ ñassāma yaṃ vipāko bhavissati sacchikatvā 'va naṃ gamissāmā ti. Cattaro pi mahārājāno yathāsakesu āsananesu nisīdiṃsu " obhāsametaṃ ñassāma yaṃ vipāko bhavissati, [PTS Page 210] [\q 210/] sacchikatvā va naṃ gamissāmā ti. Idaṃ sutvā devā tāvatiṃsā ekaggatā samāpajjiṃsu "obhāsametaṃ ñassāma, yaṃ vipāko bhavissati, sacchikatvā va naṃ gamissāmā''ti.

    Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati oḷārikaṃ attabhāvaṃ abhinimminitvā pātubhavati. Yo kho pana bhante brahmuno pakativaṇṇo, anabhisambhavanīyo so devānaṃ tāvatiṃsānaṃ cakkhupathasmiṃ. Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati, evameva kho bhante yadā brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti yassa'dāni devassa icchissati brahmā sanaṃkumāro tassa devassa pallaṅkena nisīdissatī' ti. Yassa kho pana bhante devassa brahmā sanaṃkumāro pallaṅkena nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassapaṭilābhaṃ, seyyathāpi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṃ so labhati vedapaṭilābhaṃ, uḷāraṃ so labhati somanassapaṭilābhaṃ, evameva kho bhante yassa devassa brahmā sanaṃkumāro pallaṅke nisīdati uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassapaṭilābhaṃ.

    [BJT Page 322] [\x 322/]

    [PTS Page 211] [\q 211/]

  15. Atha bhante brahmā sanaṃkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ tāvatiṃsānaṃ pāturahosi. So vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīdi. Seyyathāpi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya, evameva kho bhante brahmā sanaṃkumāro vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:

    " Modanti vata bho devā tāvatiṃsā sahindakā
    Tathāgataṃ namassantā dhammassa ca sudhammataṃ.
    Nave deve ca passantā vaṇṇavante yasassine
    Sugatasmiṃ buhmacariyaṃ caritvāna idhāgate.

    Te aññe atirocanti vaṇṇena yasasāyunā
    Sāvakā bhūripaññassa visesūpagatā idha.

    Idaṃ disvāna nandanti tāvatiṃsā sahindakā
    Tathāgataṃ namassantā dhammassa ca sudhammatanti.

  16. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante brahmuno Sanaṃkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti: vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṃ kho pana bhante brahmā sanaṃkumāro sarena viññāpeti. Na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana bhante evaṃ aṭṭhaṅgasamannāgato saro hoti, so vuccati ' brahmasaro'ti. Atha kho bhante brahmā sanaṃkumāro tettiṃsa attabhāve abhinimminitvā devānaṃ tāvatiṃsānaṃ [PTS Page 212] [\q 212/] paccekapallaṅkesu paccekapallaṅkena nisīditvā deve tāvatiṃse āmantesi: " taṃ kimmaññanti bhonto devā tāvatiṃsā. Yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Ye hi keci bho buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇa gatā sīlesu paripūrakārino, te kāyassa bhedā parammaraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjanti. Appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjanti, appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjanti. Ye sabbanihīnaṃ kāyaṃ paripūrenti te gandhabbakāyaṃ paripūrentī ti.

    [BJT Page 324] [\x 324/]


    Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante brahmuno sanaṃkumārassa bhāsato ghoso yeva. Devā maññanti yvāyaṃ mama pallaṅke, svāyaṃ eko'va bhāsatī ti.

    " Ekasmiṃ bhāsamānasmiṃ sabbe bhāsanti nimmitā [a]
    Ekasmiṃ tuṇhimāsīne sabbe tuṇhī bhavanti te.

    Tadā su devā maññanti tāvatiṃsā sahindakā
    Yvāyaṃ mama pallaṅkasmiṃ svāyaṃ eko'va bhāsatī" ti.

  17. Atha kho bhante brahmā sanaṃkumāro ekattena attānaṃ upasaṃhāsi. Ekattena attānaṃ upasaṃharitvā [PTS Page 213] [\q 213/] sakkassa devānamindassa pallaṅke pallaṅkena nisīditvā deve tāvatiṃse āmantesi:

    Iddhipāda bhāvanā

  18. Taṃ kimmaññanti bhonto devā tāvatiṃsā yāvasupaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya. Katame cattāro? Idha bho bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya. Ye hi keci bho atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā, ye pi hi keci bho anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye pi hi keci bho etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Passanti no bhonto devā tāvatiṃsā mama pi maṃ evarūpaṃ iddhānubhāvanati.

    - - - - - - - - - - - - - - - - - - - -

    [A.] Ekasya bhāṣamānasya sarve bhāṣanti nirmitāḥ
    Ekasya tuṣṇīmbhūtasya sarve tuṣṇīm bhavanti te. ( Divyāvadāna)

    [BJT Page 326] [\x 326/]


    Evaṃ mahābrahme ' ti.

    ' Ahampi kho bho imesaṃ yeva catunnaṃ [PTS Page 214] [\q 214/] iddhipādānaṃ bhāvitattā bahulīkatattā evaṃ mahiddhiko evaṃ mahānubhāvo' ti.

    Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsitvā deve tāvatiṃse āmantesi.

    Okāsādhigamā

  19. Taṃ kimmaññanti bhonto devā tāvatiṃsā yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassa adhigamāya. Katame tayo? Idha bho ekacco saṃsaṭṭho viharati kāmehi, saṃsaṭṭho akusalehi dhammehi. So aparena samayena ariyadhammaṃ suṇāti, yoniso manasi karoti, dhammānudhammaṃ paṭipajjati, so ariyadhammasavanaṃ āgamma yoniso manasikāraṃ dhammānudhammapaṭipattiṃ asaṃsaṭṭho viharati kāmehi, asaṃsaṭṭho akusalehi dhammehi.

    Tassa asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ. Sukhā bhiyyo somanassaṃ, seyyathāpi bho mudā pāmojjaṃ jāyetha, evameva kho bho asaṃsaṭṭhassa kāmehi assaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Ayaṃ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena padhamo okāsādhigamo anubuddho sukhassa adhigamāya.

    Puna ca paraṃ bho idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti. Oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti, so aparena samayena ariyadhammaṃ suṇāti yoniso manasi karoti dhammānudhammaṃ paṭipajjati. Tassa ariyadhammasavanaṃ āgamma yoniso manasikāraṃ dhammānudhammapaṭipattiṃ, oḷārikā kāyasaṅkhārā paṭippasasambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, [PTS Page 215] [\q 215/] oḷārikā cittasaṅkhārā paṭippassambhanti. Tassa oḷārikānaṃ kāyasaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacīsaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ cittasaṅkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ. Sukhā bhiyyo somanassaṃ. Seyyathāpi bho mudā pāmojjaṃ jāyetha. Evameva kho oḷārikānaṃ kāyasaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacīsaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ cittasaṅkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ. Sukhā bhiyyo somanassaṃ. Ayaṃ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassa adhigamāya.

    [BJT Page 328] [\x 328/]

    Puna ca paraṃ bho idhekacco idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti, idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ idaṃ hīnaṃ idaṃ paṇītaṃ idaṃ kaṇhasukkasappaṭibhāganti yathābhūtaṃ nappajānāti. So aparena samayena ariyadhammaṃ suṇāti yoniso manasi karoti dhammānudhammaṃ paṭipajjati. So ariyadhammasavanaṃ āgamma yonisomanasikāraṃ dhammānudhammappaṭipattiṃ idaṃ kusalanti yathābhūtaṃ pajānāti, idaṃ akusalanti yathābhūtaṃ pajānāti, idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ idaṃ hīnaṃ idaṃ paṇītaṃ idaṃ kaṇhasukkasappaṭibhāganti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Seyyathāpi bho mudā pāmojjaṃ1 jāyetha, evameva kho bho avijjāvirāgā vijjuppādā uppajjati sukhaṃ. Sukhā bhiyyo somanassaṃ. Ayaṃ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassa adhigamāya.
    [PTS Page 216] [\q 216/]

    Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassa adhigamāyāti. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha.

    Idamatthaṃ bhante buhmā sanaṃkumāro bhāsitvā deve tāvatiṃse āmantesi:

    Satipaṭṭhānā

  20. Taṃ kimmaññanti bhonto devā tāvatiṃsā yāva supaññattāvime tena bhagavatā jānatā passatā arahatā sammāsambuddhena. Cattāro satipaṭṭhānā kusalassādhigamāya. Katame cattāro? Idha bho bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ kāye kāyānupassī viharanto tattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito sammāvippasanno bahiddhā parakāye ñāṇadassanaṃ abhinibbatteti.

    Ajjhattaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu vedanānupassī viharantotattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito

    Sammāvippasanno bahiddhā paravedanāsu ñāṇadassanaṃ abhinibbatteti.

    Ajjhattaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ citte cittānupassī viharanto tattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito sammāvippasanno bahiddhā paracitte ñāṇadassanaṃ abhinibbatteti.

    - - - - - - - - - - -

    1. Pāmujjaṃ – kaṃ

    [BJT Page 330] [\x 330/]


    Ajjhattaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharanto tattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito sammāvippasanno bahiddhā paradhammesu ñāṇadassanaṃ abhinibbatteti. Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassa adhigamāyāti. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsitvā deve tāvatiṃse āmantesi.

    Samādhiparikkhārā

  21. Taṃ kimmaññanti bhonto devā tāvatiṃsā yāvasupaññattāvime tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta sammāsamādhiparikkhārā sammāsamādhissa bhāvanāya sammāsamādhissa pāripūriyā. Katame satta? Sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto [PTS Page 217] [\q 217/] sammāājīvo sammāvāyāmo sammāsati.

    Yā kho bho imehi sattahi aṅgehi cittassa ekaggatā parikkhatā, ayaṃ vuccati bho ariyo sammāsamādhi saupaniso itipi saparikkhāro itipi. Sammādiṭṭhissa bho sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇassa sammāvimutti pahoti. Yaṃ hi taṃ bho sammā vadamāno vadeyya, svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṃ veditabbo viññūhī. Apārutā amatassa dvārāti,idametaṃ sammā vadamāno vadeyya svākkhāto hi bho bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi. Apārutā amatassa dvārāti.

    - - - - - - - - - - - - - - - - -

    1. Opaneyyako - machasaṃ,

    [BJT Page 332] [\x 332/]


    Ye hi keci bho buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā. Ye cime opapātikā dhammavinītā sātirekāni catuvisatisatasahassāni māgadhakā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Atthi cevettha sakadāgāmino.

    Atthāyaṃ1 itarā pajā puññabhāgāti me mano,
    Saṅkhātuṃ no pi sakkomi musāvādassa ottapanti. 2

  22. Idamatthaṃ bhante brahmā sanaṃkumāro bhāsittha. Idamatthaṃ bhante brahmuno sanaṃkumārassa bhāsato vessavaṇassa mahārājassa evaṃ cetaso parivitakko udapādi.

    'Acchariyaṃ vata bho. Abbhutaṃ vata bho, evarūpopi nāma uḷāro satthā bhavissati, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyissantī'ti. Atha bhanne brahmā sanaṃkumāro vessavaṇassa mahārājassa cetasā ceto paritavitakkamaññāya vessavaṇaṃ mahārājānaṃ etadavoca: "taṃ kimmaññati bhavaṃ vessavaṇo mahārājā.

    Atītampi addhānaṃ evarūpo uḷāro satthā ahosi, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyiṃsu. Anāgatampi addhānaṃ evarūpo uḷāro satthā bhavissati.

    Evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyissantī"ti.

  23. Idamatthaṃ bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ abhāsi. Idamatthaṃ vessavaṇo mahārājā brahmuno sanaṃkumārassa devānaṃ tāvatiṃsānaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ sayaṃ parisāyaṃ ārocesi. Idamatthaṃ janavasabho yakkho vessavaṇassa mahārājassa sayaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ bhagavato ārocesi. Idamatthaṃ bhagavā janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato ānandassa ārocesi. Idamatthaṃ āyasmā ānando bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ 'tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti.

    Janavasabhasuttaṃ pañcamaṃ.

    1. Athāyaṃ - syā.
    2. Ottappanti - machasaṃ.

    [BJT Page 334] [\x 334/]

6. Mahāgovindasuttaṃ.
[PTS Page 220] [\q 220/]

  1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho pañcasiko gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho pañcasikho gandhabbaputto bhagavantaṃ etadavoca: yaṃ kho me bhante devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemetaṃ bhagavato'ti. 'Ārocehi me tvaṃ pañcasikhā'ti bhagavā avoca.

    Devasabhā

  2. "Purimāni bhante divasāni purimatarāni tadahuposathe paṇṇarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā mahatī ca dibbaparisā samantato sannisinnā honti sannipatitā. Cattāro ca mahārājāno cātuddisā sannisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchābhimukho nisinno hoti deve purakkhatvā dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. Pacchimāya disāya [PTS Page 221] [\q 221/] virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā. Uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā. Yadā bhante kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti, sannipatitā mahatī ca dibbaparisā samantato sannisinnā honti sannipatitā cattāro ca mahārājāno cātuddisā nisinnā honti idaṃ tesaṃ hoti āsanasmiṃ atha pacchā amhākaṃ āsanaṃ hoti. Ye te bhante devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tenasudaṃ bhante devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā 'dibbā vata bho kāyā paripūranti hāyanti asurā kāyā'ti.

    [BJT Page 336] [\x 336/]

  3. Atha kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:

    "Modanti vata bho devā tāvatiṃsā sahindakā,
    Tathāgataṃ namassantā dhammassa ca sudhammataṃ.

    Nace deve ca passantā vaṇṇavante yasassine.
    Sugatasmiṃ brahmacariyaṃ caritvāna idhāgate.

    Te aññe atirocanti vaṇṇena yasasāyunā,
    Sāvakā bhūripaññassa visesūpagatā idha,

    Idhaṃ disvāna nandanti tāvatisā sahindakā,
    Tathāgataṃ namassantā dhammassa ca sudhammatanti".

    [PTS Page 222] [\q 222/]
    tena sudaṃ bhante devā tāvatiṃsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā 'dibbā vata bho kāyā paripūranti hāyanti asurā kāyā1'ti.

    Aṭṭha yathābhuccavaṇṇā

  4. Atha kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā deve tāvatiṃse āmantesi 'iccheyyātha no tumhe mārisā tassa bhagavato aṭṭha yathābhucce vaṇṇe sotunti". 'Icchāma 2 mayaṃ mārisā tassa bhagavato aṭṭha yathābhucce vaṇṇe sotunti'.

    Atha kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi:

    Taṃ kimpaññanti bhonto devā tāvatiṃsā yāvañca 3 so bhagavā yāvañca 3 so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.

    1. Asurakāyā - machasaṃ.
    2. Iccheyyāma - [PTS.]
    3. Yāva cassa -
    [PTS.]

    [BJT Page 338] [\x 338/]

    2. Svākkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi. Evaṃ opanayikassa1 dhammassa desetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarehi aññatra tena bhagavatā.

    3. Idaṃ kusalanti kho pana tena bhagavatā suppaññattaṃ. Idaṃ akusalanti suppaññattaṃ. Idaṃ [PTS Page 223] [\q 223/] sāvajjanti suppaññattaṃ. Idaṃ anavajjanti suppaññattaṃ. Idaṃ sevitabbanti suppaññattaṃ. Idaṃ na sevitabbanti suppaññattaṃ. Idaṃ hīnanti suppaññattaṃ. Idaṃ paṇītanti suppaññattaṃ. Idaṃ kaṇhasukkasappaṭibhāganti suppaññattaṃ. Evaṃ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnappaṇitakaṇhasukka sappaṭibhāgānaṃ dhammānaṃ paññāpetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.

    4. Suppaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā. Saṃsandati nibbānañca paṭipadā ca seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti evameva suppaññattā tena bhagavatā sāvakānaṃ nibbānagāminīpaṭipadā saṃsandati nibbānañca paṭipadā ca. Evaṃ nibbānagāminiyā paṭipadāya paññāpetāraṃ iminā paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na ca panetarahi, aññatra tena bhagavatā.

    5. Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno sīloko yāva maññe khattiyā sampiyāyamānarūpā viharanti. Vigatamado kho pana so bhagavā āhāraṃ āhāreti evaṃ vigatamadaṃ āhāraṃ āhārayamāna 2 iminā paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.

    6. Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṃ khīṇāsavānañca vusitavataṃ. Te bhagavā apanujja ekārāmataṃ anuyuttopi viharati. Evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva
    [PTS Page 224] [\q 224/] atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā,

    1. Opaneyyikassa - machasaṃ.
    2. Āhariyamānaṃ - sī. Mu.

    [BJT Page 340] [\x 340/]

    7. Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī. Evaṃ dhammānudhammapaṭipannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi, aññatra tena bhagavatā.

    8. Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṃkappo ajjhāsayaṃ ādi brahmacariyaṃ evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṃkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ. Iminā paṅghena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma. Na panetarahi, aññatra tena bhagavatā ti.

  5. Ime kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Tena sudaṃ bhante devā tāvatiṃsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Tatra bhante ekacce devā evamāhaṃsu:

    Aho vata mārisā cattāro sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yatharivabhagavā, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānni.

    Ekacce devā evamāhaṃsu: tiṭṭhantu mārisā cattāro sammāsambuddhā, aho vata mārisā tayo sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

    Ekacce devā evamāhaṃsu: tiṭṭhantu mārisā tayo sammāsambuddhā, aho vata mārisā dve sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

    [BJT Page 342] [\x 342/]


  6. [PTS Page 225] [\q 225/] evaṃ vutte bhante sakko devānamindo deve tāvatiṃse etadavoca: aṭṭhānaṃ kho etaṃ mārisā anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ. Netaṃ ṭhānaṃ vijjati. Aho vata mārisā so bhagavā appābādho appātaṅko ciraṃ dīghamaddhānaṃ tiṭṭheyya. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

    Atha kho bhante yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanā nāmidaṃ cattāro mahārājāno tasmiṃ atthe honti. Paccānusiṭṭhavacanā nāmidaṃ cattāro mahārājāno tasmiṃ atthe honti. Sakesu sakesu āsanesu ṭhitā avipakkantā.

    "Te vuttavākyā rājāno paṭiggayhānusāsaniṃ
    Vippasannamanā santā aṭṭhaṃsu sambhi āsane"ti.

  7. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi obhāso pāturahosi atikkammeva devānaṃ devānubhāvaṃ atha kho bhante sakko devānamindo deve tāvatiṃse āmantesi:

    Yathā kho mārisā nimittāni dissanti uḷāro āloko sañjāyati obhāso pātubhavati brahmā pātubhavissati brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatī ti.

    "Yathā nimittā dissanti brahmā pātubhavissati,
    Brahmuno hetaṃ nimittaṃ obhāso vipulo mahā"ti.

    Sanaṅkumārakathā

  8. [PTS Page 226] [\q 226/] atha kho bhante devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu "obhāsametaṃ ñassāma, yaṃvipāko bhavissati sacchi katvā'va naṃ gamissāmā"ti.

    Cattāro'pi mahārājāno yathāsakesu āsanesu nisīdiṃsu, "obhāsametaṃ ñassāma, yaṃvipāko bhavissati sacchi katvā'va naṃ gamissāmā"ti. Idaṃ sutvā devā tāvatiṃsā ekaggā samāpajjiṃsu obhāsametaṃ ñassāma, yaṃvipāko bhavissati sacchikatvā'va naṃ gamissāmāti.

    [BJT Page 344] [\x 344/]

    Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatisānaṃ pātu bhavati oḷārikaṃ attabhāvaṃ abhinimminitvā pātubhavati. Yo kho pana bhante brahmuno pakativaṇṇo anabhisambhavanīyo so devānaṃ tāvatiṃsānaṃ cakkhupathasmiṃ. Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati, evameva kho bhante yadā brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ pātubhavati na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti 'yassa'dāni devassa pallaṅkaṃ icchissati brahmā sanaṃkumāro tassa devassa pallaṅke nisīdassatī'ti.Yassa kho pana bhante devassa brahmā sanaṃkumāro pallaṅke nisīdati uḷāraṃ so labhati devo vedapaṭilābhaṃ.

    Uḷāraṃ so labhati devo somanassapaṭilābhaṃ. [PTS Page 227] [\q 227/] seyyathāpi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṃ so labhati vedapaṭilābhaṃ uḷāraṃ so labhati somanassapaṭilābhaṃ, evameva kho bhante yassa devassa brahmā sanaṃkumāro pallaṅke nisīdati uḷāraṃ so labhati devo vedapaṭilābhaṃ. Uḷāraṃ so labhati devo somanassa paṭilābhaṃ.

  9. Atha bhante brahmā sanaṃkumāro devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā antarahito imāhi gāthāhi anumodi:

    "Modanti vata bho devā tāvatiṃsā sahindakā,
    Tathāgataṃ namassantā dhammassa ca sudhammataṃ.

    Nave deve ca passantā vaṇṇavante yasassine,
    Sugatasmiṃ brahmacariyaṃ caritvāna idhāgate.

    Te aññe atirocanti vaṇṇena yasasāyunā,
    Sāvakā bhūripaññassa visesūpagatā idha.

    Idaṃ disvāna nandanti tāvatiṃsā sahindakā,
    Tathāgataṃ namassantā dhammassa ca sudhammatanti.

    [BJT Page 346] [\x 346/]


  10. Imamatthaṃ bhante brahmā sanaṃkumāro abhāsittha. Imamatthaṃ bhante brahmuno sanaṃkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññoyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṃ kho pana bhante brahmā sanaṃkumāro sarena viññāpeti, na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana bhante evaṃ aṭṭhaṅgasamannāgato saro hoti so vuccati brahmassaroti.

  11. Atha kho bhante devā tāvatiṃsā brahmānaṃ sanaṃkumāraṃ etadavocuṃ: "sādhu mahābrahme etadeva mayaṃ saṅkhāya modāma. [PTS Page 228] [\q 228/] atthi ca sakkena devānamindena tassa bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā, te ca mayaṃ saṅkhāya modāmā"ti. Atha kho bhante brahmā sanaṃkumāro sakkaṃ devānamindaṃ etadavoca: "sādhu devānaminda mayampi tassa bhagavato aṭṭha yathābhucce vaṇṇesuṇeyyāmā"ti.

    'Evaṃ mahābrahme'ti kho bhante sakko devānamindo brahmuno sanaṃkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.

    Taṃ kimmaññati bhavaṃ mahābrahmā yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi aññatra tena bhagavatā.

    Svakkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi evaṃ opanayikassa dhammassa desetāraṃ iminā paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.

    [BJT Page 348] [\x 348/]


    Idaṃ kusalanti kho pana tena bhagavatā suppaññattaṃ. Idaṃ akusalanti suppaññattaṃ. Idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ idaṃ hīnaṃ idaṃ paṇītaṃ idaṃ kaṇhasukkasappaṭibhāganti suppaññattaṃ. Evaṃ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnappaṇītakaṇhasukkasappa i – bhāgānaṃ dhammānaṃ paññāpetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva
    [PTS Page 229] [\q 229/] atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.

    Suppaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā. Saṃsandati nibbānañca paṭipadā ca seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti evameva suppaññattā tena bhagavatā sāvakānaṃ nibbānagāminīpaṭipadā saṃsandati nibbānañca paṭipadā ca. Evaṃ nibbānagāminiyā paṭipadāya paññāpetāraṃ iminā paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi, aññatra tena bhagavatā.

    Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno sīloko yāva khattiyā sampiyāyamānarūpā viharanti. Vigatamado kho pana maññe so bhagavā āhāraṃ āhāreti evaṃ vigatamadaṃ āhāraṃ āhārayamānaṃ iminā paṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.

    Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṃ khīṇāsavānañca vusitavataṃ. So bhagavā apanujja ekārāmataṃ anuyuttopi viharati. Evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā,

    Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī. Evaṃ dhammānudhammapaṭipannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi, aññatra tena bhagavatā.

    Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṃkappo ajjhāsayaṃ ādi brahmacariyaṃ [PTS Page 230] [\q 230/] evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṃkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ iminā paṅghena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi, aññatra tena bhagavatā ti.

    [BJT Page 350] [\x 350/]

  12. Ime kho bhante sakko devānamindo brahmuno sanaṃkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Tena sudaṃ bhante brahmā sanaṃkumāro attamano hoti pamudito pītisomanassajāto bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Atha bhante brahmā sanaṃkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ tāvatiṃsānaṃ pāturahosi. So vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīdi. Seyyathāpi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya, evameva kho bhante brahmā sanaṃkumāro vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā deve tāvatiṃse āmantesi:

    Govindabrāhmaṇavatthu

  13. Taṃ kimmaññanti bhonto devā tāvatiṃsā. Yāva dīgharattaṃ mahāpañño'va so bhagavā ahosi. Bhūtapubbaṃ bho rājā disampati nāma ahosi, disampatissa rañño govindo nāma brāhmaṇo purohito ahosi. Disampatissa rañño reṇu nāma kumāro putto ahosi. Govindassa brāhmaṇassa jotipālo nāma māṇavo putto ahosi. Iti reṇu ca rājaputto jotipālo ca māṇavo aññe ca chakhattiyā iccete aṭṭha sahāyā ahesuṃ.

    [PTS Page 231] [\q 231/]
    atha kho bho ahorattānaṃ accayena govindo brāhmaṇo kālamakāsi. Govinde buhmaṇe kālakate rājā disampati paridevesī "yasmiṃ vata bho mayaṃ samaye govinde brāhmaṇe sabbakiccāni sammā vossajjitvā pañcahi kāmaguṇehi samappitā samaṅgībhūtā parivārema tasmiṃ no samaye govindo brāhmaṇo kālakato"ti. Evaṃ vutte bho reṇu rājaputto rājānaṃ disampatiṃ etadavoca: "mā kho tvaṃ deva govinde brāhmaṇe kālakate atibāḷhaṃ paridevesi. Atthi deva govindassa brāhmaṇassa jotipālo nāma māṇavo putto paṇḍitataro ceva pitarā alamatthadasataro ceva pitarā. Ye'pi'ssa pitā atthe anusāsi. Te'pi jotipālasseva māṇavassa anusāsaniyā"ti. 'Evaṃ kumārā'ti. 'Evaṃ devā'ti.

    [BJT Page 352] [\x 352/]


  14. Atha kho bho rājā disampati aññataraṃ purisaṃ āmantesi, 'ehi tvaṃ ambho purisa, yena jotipālo nāma māṇavo tenupasaṅkami. Upasaṅkamitvā jotipālaṃ māṇavaṃ evaṃ vadehi: bhavamatthu bhavantaṃ jotipālaṃ māṇavaṃ, rājā disampati bhavantaṃ jotipālaṃ māṇavaṃ āmantayati, rājā disampati bhoto jotipālassa māṇavassa dassanakāmo'ti. 'Evaṃ devā'ti kho bho so puriso disampatissa rañño paṭissutvā yena jotipālo māṇavo tenupasaṅkami.

    Upasaṅkamitvā jotipālaṃ māṇavaṃ etadavoca: "bhavamatthu bhavantaṃ jotipālaṃ māṇavaṃ, rājā disampati bhavantaṃ jotipālaṃ māṇavaṃ āmantayati, [PTS Page 232] [\q 232/] rājā disampati bhoto jotipālassa māṇavassa dassanakāmo"ti. 'Evaṃ bho'ti kho so jotipālo māṇavo tassa purisassa paṭissutvā yena rājā disampati tenupasaṅkami, upasaṅkamitvā disampatinā raññā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdi.

    Ekamantaṃ nisinnaṃ kho bho jotipālaṃ mānavaṃ rājā disampati etadavoca: "anusāsatu no bhavaṃ jotipālo, mā no bhavaṃ jotipālo anusāsaniyā paccabyāhāsi, pettike taṃ ṭhāne ṭhapessāmi, govindiye abhisiñcissāmī"ti. 'Evaṃ bho'ti kho so jotipālo māṇavo disampatissa rañño paccassosi.

  15. Atha kho bho rājā disampati jotipālaṃ māṇavaṃ govindiye abhisiñci. Pettike ṭhāne ṭhapesi. Abhisitto jotipālo māṇavo govindiye, pettike ṭhāne ṭhapito, ye' pi'ssa pitā atthe anusāsi te pi atthe anusāsati, ye'pi'ssa pitā atthe nānusāsi te'pi atthe anusāsati, ye'pi'ssa pitā kammante abhisambhosi, te'pi kammante abhisambhoti, ye'pi'ssa pitā kammante nābhisambhosi te'pi kammante abhisambhoti. Tamenaṃ manussā evamāhaṃhu: "govindo vata bho brāhmaṇo, mahāgovindo vata bho buhmaṇo"ti. Iminā kho evaṃ bho pariyāyena jotipālassa māṇavassa govindo mahāgovindo'tveva samaññā udapādi.

    [BJT Page 354] [\x 354/]

    Rājasaṃvibhāgo

  16. Atha kho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami. Upasaṅkamitvā te cha khattiye etadavoca: disampati kho bho rājā jiṇṇo vuddho mahallako addhagato [PTS Page 233] [\q 233/] vayo anuppatto. Ko nu kho pana bho jānāti jīvitaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ disampatimhi rañño kālakate rājakattāro reṇuṃ rājaputtaṃ rajje abhisiñceyyuṃ, āyantu bhonto yena reṇu rājaputto tenupasaṅkamatha. Upasaṅkamitvā reṇuṃ rājaputtaṃ evaṃ vadetha: "mayaṃ kho bhoto reṇussa sahāyā piyā manāpā appaṭikkūlā, yaṃsukho bhavaṃ taṃsukhā mayaṃ. Yaṃdukkho bhavaṃ taṃdukkhā mayaṃ.

    Disampati kho bho rājā jiṇṇo vuddho mahallako addhagato vayo anuppatto. Ko nu kho pana bho jānāti jīvitaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ disampatimhi rañño kālakate rāja kattāro bhavantaṃ reṇuṃ rajje abhisiñceyyuṃ. Sace bhavaṃ reṇu rajjaṃ labhetha, saṃvibhajetha no rajjenā"ti. 'Evaṃ bho'ti kho bho te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājaputto tenupasaṅkamiṃsu. Upasaṅkamitvā reṇuṃ rājaputtaṃ etadavocuṃ: "mayaṃ kho bhoto reṇussa sahāyā piyā manāpā appaṭikkūlā.

    Yaṃsukho bhavaṃ taṃsukhā mayaṃ, yaṃdukkho bhavaṃ taṃdukkhā mayaṃ. Disampati kho bho rājā jiṇṇo vuddho mahallako addhagato vayo anuppatto. Ko nu kho pana bho jānāti jīvitaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ disampatimhi rañño kālakate rājakattāro bhavantaṃ reṇuṃ rajje abhisiñceyyuṃ. Sace bhavaṃ reṇu rajjaṃ labhetha, saṃvibhajetha no rajjenā"ti "ko nu kho bho aññe mama vijite sukhamedhetha1 aññatra bhavantehi. Sacāhaṃ bho rajjaṃ labhissāmi saṃvibhajissāmi vo rajjenā"ti.

  17. [PTS Page 234] [\q 234/] atha kho bho ahorattānaṃ accayena rājā disampati kālamakāsi. Disampatimhi rañño kālakate rājakattāro reṇuṃ rājaputtaṃ rajje abhisiñciṃsu.

    Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. Atha kho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami, upasaṅkamitvā te cha khattiye etadavoca: disampati kho bho rājā kālakato abhisitto reṇu rajjena, pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. Ko nu kho pana bho jānāti. Madanīyā kāmā. Āyantu bhonto yena reṇu rājā tenupasaṅkamatha, upasaṅkamitvā reṇuṃ rājānaṃ evaṃ vadetha: disampati kho bho rājā kālakato. Abhisitto bhavaṃ reṇu rajjena. Sarati bhavaṃ taṃ vacananti.

    1. Sukho bhavetha - machasaṃ
    Sukhaṃ bhaveyyātha - syā
    Sukhamedheyyātha -
    [PTS]
    Sukhā bhaveyyātha - kaṃ.

    [BJT Page 356] [\x 356/]

    'Evaṃ bho'ti kho bho te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājā tenupasaṅkamiṃsu, upasaṅkamitvā reṇuṃ rājānaṃ etadavocuṃ: disampati kho bho rājā kālakato, abhisitto bhavaṃ reṇu rajjena. Sarati bhavaṃ taṃ vacananti. ' 'Sarāmahaṃ bho taṃ vacanaṃ ko nu kho bho pahoti imaṃ mahāpathaviṃ uttarena āyātaṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajitunti. " 'Ko nu kho bho añño pahoti aññatra mahāgovindena brāhmaṇenā'ti.

  18. Atha kho bho reṇu rājā aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa, yena mahāgovindo brāhmaṇo tenupasaṅkama, upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ evaṃ vadehi: 'rājā taṃ bhante reṇu āmantetī'ti. [PTS Page 235 [\q 235/] ']evaṃ devā'ti kho bho so puriso reṇussa rañño paṭissutvā yena mahāgovindo brāhmaṇo tenupasaṅkami.

    Upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ etadavoca: 'rājā taṃ bhante reṇu āmanteti'ti. 'Evaṃ bhoti kho so mahāgovindo brāhmaṇo tassa purisassa paṭissutvā yena reṇu rājā tenupasaṅkami, upasaṅkamitvā reṇunā raññā saddhiṃ sammodi, sammodanīyaṃ kathā sārānīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho bho mahāgovindaṃ brāhmaṇaṃ reṇu rājā etadavoca: etu bhavaṃ govindo, imaṃ mahāpathaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajatū'ti. 'Evaṃ bho'ti kho so mahāgovindo brāhmaṇo reṇussa rañño paṭissutvā imaṃ mahāpathaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhaji. Sabbāni sakaṭamukhāni paṭṭhapesi tatra sudaṃ majjhe reṇussa rañño janapado hoti.

    "Dantapuraṃ kaliṅgānaṃ1 assakānañca potanaṃ
    Māhissatī avantīnaṃ sovīrānañca rorukaṃ

    Mīthilā ca videhānaṃ campā aṅgesu māpitā,
    Bārāṇasī ca kāsīnaṃ ete govindamāpitā"ti.

  19. [PTS Page 236] [\q 236/] atha kho bho te cha khattiyā yathāsakena lābhena attamanā ahesuṃ paripuṇṇasaṅkappā "yaṃ vata no ahosi icchitaṃ yaṃ ākaṅkhitaṃ yaṃ adhippetaṃ yaṃ adhipatthitaṃ. Taṃ no laddhanti. "

    "Sattabhū brahmadatto ca vessabhū bharato sahā
    Reṇu dve ca dhataraṭṭhā2 tadāsuṃ sattabhāratā"ti.

    Paṭhamabhāṇavāraṃ niṭṭhitaṃ.

    1. Kāḷiṅgānaṃ syā kaṃ - [PTS.]
    2. Reṇudve dhataraṭṭhā ca machasaṃ.

    [BJT Page 358] [\x 358/]

    Kittisaddabbhuggamanaṃ

  20. Atha kho bho te cha khattiyā yena mahāgovindo brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā mahāgovindaṃ brāmhaṇaṃ etadavocuṃ: "yathā kho bhavaṃ govindo reṇussa rañño sahāyo piyo manāpo appaṭikkūlo, evameva kho bhavaṃ govindo amhākampi sahāyo piyo manāpo appaṭikkūlo. Anusāsatu no bhavaṃ govindo, mā no bhavaṃ govindo anusāsaniyā paccabyākāsī'ti. "Evaṃ bho"ti kho so mahāgovindo brāhmaṇo tesaṃ channaṃ khattiyānaṃ paccassosi. Atha kho bho mahāgovindo brahmaṇo satta ca rājāno khattiye muddhāvasatte rajje anusāsi, satta ca brāhmaṇamahāsāle, satta ca nhātakasatāni mante vācesi.

  21. [PTS Page 237] [\q 237/] atha kho bho mahā govindassa brāhmaṇassa aparena samayena evaṃ kalyāṇo kittisaddo abbhuggañchi" sakkhī mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhī mahāgovindo brāhmaṇo brāhmunā sākaccheti sallapati mantetī'ti. Atha kho bho mahāgovindassa brāhmaṇassa etadahosi: mayhaṃ kho evaṃ kalyāṇo kittisaddo abbhuggato. 1 Sakkhī mahāgovindo brāhmaṇo brahmānaṃ passati sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī'ti. Na kho panāhaṃ brahmānaṃ passāmi na brahmunā sākacchemi, na brahmunā sallapāmi na brahmunā mantemi, sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: "yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī"ti yannūnāhaṃ vassike cattāro māse paṭisallīyeyyaṃ karuṇaṃ jhānaṃ jhāpeyyanti. "

  22. Atha kho bho mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami, upasaṅkamitvā reṇuṃ rājānaṃ etadavoca mayhaṃ kho bho evaṃ kalyāṇo kittisaddo abbhuggato, sakkhī mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetīti. Na kho panāhaṃ bho brāhmanaṃ passāmi, na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi,

    1. Abbhuggacchi - machasaṃ.

    [BJT Page 360] [\x 360/]


    Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati buhmunā sākaccheti brahmunā sallapati brahmunā mantetīti. Icchāmahaṃ bho vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ, nāmbhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. "Yassa'dāni bhavaṃ govindo kālaṃ maññatī"ti,

  23. [PTS Page 238] [\q 238/] atha kho so mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami. Upasaṅkamitvā te cha khattiye etadavoca: mayhaṃ kho bho evaṃ kalyāṇo kittisaddo abbhuggato sakkhī mahāgovindo brāhmaṇo brahmānaṃ passati sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī ti, na kho panāhaṃ bho brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī'ti.

    Icchāmahaṃ bho vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ nāmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. 'Yassa'dāni bhavaṃ govindo kālaṃ maññatī'ti.

  24. Atha kho bho mahāgovindo brāhmaṇo yena satta ca brāhmaṇamahā sālā sattaca nhātakasatāni tenupasaṅkami. Upasaṅkamitvā satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca: 'mayhaṃ kho bho evaṃ kalyāṇo kittisaddo abbhuggato. Sakkhī mahāgovindo brāhmaṇo brahmānaṃ passati sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī ti. Na kho panāhaṃ bho brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetīti. Tenahi 'bho yathā sute yathāpariyatte mante vitthārena sajjhāyaṃ karotha, aññamaññaṃ ca mante vācetha, icchāmahaṃ bho vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. "Yassa'dāni bhavaṃ govindo kālaṃ maññatī"ti.

    [BJT Page 362] [\x 362/]

  25. [PTS Page 239] [\q 239/] atha kho bho mahāgovindo brāhmaṇo yena cattārisā bhariyā sādisiyo tenupasaṅkami, upasaṅkamitvā cattārisā bhariyā sādisiyo etadavoca: "mayhaṃ kho hoti evaṃ kalyāṇo kittisaddo abbhuggato; sakkhi mahā govindo brāhmaṇo brahmānaṃ passati, sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī ti. Na kho panāhaṃ bhotī brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyatī, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī ti. Icchāmahaṃ bhoti vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ. Nāmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. "Yassa'dāni bhavaṃ govindo kālaṃ maññatī"ti.

  26. Atha kho bho mahāgovindo brāhmaṇo puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā vassike cattāro māse paṭisallīyi, karuṇaṃ jhānaṃ jhāyi. Nāssu'dha koci upasaṅkamati1 aññatra ekena bhattābhihārena. Atha kho bho mahāgovindasasa brāhmaṇassa catunnaṃ māsānaṃ accayena ahu deva ukkaṇṭhanā ahu paritassanā sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetīti. Na kho panāhaṃ brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemī ti.

    Brahmunā sākacchā

  27. Atha kho bho brahmunā sanaṃkumāro mahāgovindassa brāhmaṇassa cetasā cetoparivitakkamaññāya, [PTS Page 240] [\q 240/] seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya. Evameva brahmaloke antarahito mahāgovindassa brāhmaṇassa sammukhe pāturahosi. Atha kho bho mahāgovindassa brāhmaṇassa ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso, yathā taṃ adiṭṭhapubbaṃ rūpaṃ disvā. Atha kho bho mahāgovindo brāhmaṇo bhīto saṃviggo lomahaṭṭhajāto brahmānaṃ sanaṃkumāraṃ gāthāya ajjhabhāsi:

    1. Upasaṅkami - [PTS.]

    [BJT Page 364] [\x 364/]


    "Vaṇṇavā yasavā sirimā ko nu tvamasi mārisa,
    Ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayanti. "

    "Maṃ ve kumāraṃ jānanti brahmaloke sanantanaṃ
    Sabbe jānanti maṃ devā evaṃ govinda jānahī. "

    "Āsanaṃ udakaṃ pajjaṃ madhupākañca1 brahmuno,
    Agghe bhavantaṃ pucchāma agghaṃ kurutu no bhavaṃ"[a]

    "Paṭiggaṇhāma te agghaṃ yaṃ tvaṃ govinda bhāsasi,
    Diṭṭhadhammahitatthāya samparāya sukhāya ca.
    Katāvakāso pucchassu yaṃ kiñcimbhipatthitanti. "

  28. Atha kho bho mahāgovindassa brāhmaṇassa etadahosi: "katāvakāso kho'mhi brahmunā sanaṅkumārena. Kinnu kho ahaṃ brahmānaṃ sanaṅkumāraṃ puccheyya, diṭaṭhadhammikaṃ vā atthaṃ samparāyikaṃ vā"ti. [PTS Page 241] [\q 241/] atha kho bho mahāgovindassa brāhmaṇassa etadahosi: "kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ, aññepi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti, yannūnāhaṃ brahmānaṃ sanaṅkumāraṃ samparāyikaññeva atthaṃ puccheyyanti. Atha kho bho mahāgovindo brāhmaṇo brahmānaṃ sanaṅkumāraṃ gāthāya ajjhabhāsi:

    Pucchāmi brahmānaṃ sanaṅkumāraṃ
    Kaṅkhī akaṅkhiṃ paravediyesu,
    Katthaṭṭhito kimhi ca sikkhamāno
    Pappoti macco amataṃ brahmalokanti. [C]

    Hitvā mamattaṃ manujesu brahme
    Ekodibhūto karuṇādhimutto, 2
    Nirāmagandho virato methunasmā
    Ettha ṭhito ettha ca sikkhamāno
    Pappoti macco amataṃ brahmalokanti. "[D]

    1. Madhupākañca - machasaṃ.
    2. Karuṇedhimutto - machasaṃ.

    [A.] Āsanamudakaṃ pādyāṃ madhukalpaṃ ca pāyasam pratihṛhṇehi (patigṛhṇehi) brahma agramabhiharā mite āsanamudakā pādyāṃ madhukalpaṃ ca pāyagham (pāyasaṃ) pratigṛhṇami hovinda (govinda) agramabhiharāhi me - mahāvastu. Udakaṃ paṭigaṇhātu no bhavaṃ agghaṃ bhavantaṃ pucchāmi agghaṃ kurutu no bhavaṃ - jātaka 509 dṛṣṭe dharme hitārthaṃ vā samparāyasukhāya vā katāvakāśo pāccheyaṃ yaṃ me manasi prārthitam (mahāvastu)

    [C.] Pṛcchāmi brahmaṇaṃ sanatkumāraṃ kāṃkṣī akāṃkṣī paricāriyeṣu kathaṃkaro kintikaro kimācaraṃ prāpnoti manujo mataṃ brahmalokam – mahāvastu

    [D.] Hitvā mamatvaṃ manujeṣu brahme ekotibhūto karuṇo viviktaḥ nirāmagandho virato maithunāto prāpnoti manujo mṛtaṃ brahmalokam (mahāvastu)

    [BJT Page 366] [\x 366/]

  29. 'Hitvā mamattatti' ahaṃ bhoto ājānāmi, idhekacco appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Iti hitvā mamattaṃ nāhaṃ bhoto ājānāmi. [PTS Page 242 [\q 242/] ']ekodibhūto'ti ahaṃ bhoto ājānāmi. Idhekacco vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ.

    Iti 'ekodibhūto'ti ahaṃ bhoto ajānāmi. 'Karuṇādhimutto'ti ahaṃ bhoto ājānāmi. Idhekacco karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tathiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Iti karuṇādhimuttoti. Ahaṃ bhoto ājānāmi. Āmagandhe ca kho ahaṃ bhoto bhāsamānassa na ajānāmi.

    "Ke āmagandhā manujesu brahme
    Ete avidvā idha brūhi dhīra,
    Kenāvutā vāti pajā kurūrā1
    Apāyikā nivutabrahmalokā"ti. [E]

    [PTS Page 243] [\q 243/]
    kodho mosavajjaṃ nikati ca dobbho2
    Kadariyatā atimāno usuyyā,
    Icchā vivicchā paraheṭhanā ca
    Lobho ca doso ca mado ca moho.

    Etesu yuttā anirāmagandhā
    Apāyikā nivutabrahmalokāti. [F]

  30. 'Yathā kho ahaṃ bhoto āmagandhe bhāsamānassa ājānāmi te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. ' 'Yassa'dāni bhavaṃ govindo kālaṃ maññatī'ti.

    1. Kurūtu - machasaṃ, kurūru - syā kururaṭṭharu - [PTS].
    2. Dubbho - machasaṃ, dobbho - [PTS.]
    3. Kaneta - machasaṃ.

    [E.] Ke āmagandhā manujesu brahma etaṃ na vinda tad vīra brūhi yenāvṛtā vārivahā kukūlā apāyikā nirvṛtā brahmalokam - mahāvastu.

    [F.] Krodho mṛṣavāda kathaṃkathā va. . . . . Atimāno. . . . . Īrṣyā hiṃsā paravādaroṣaṇa. . . Mahāvastu.

    [BJT Page 368] [\x 68/]

    Reṇurājā mantanā

    Atha kho bho mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami. Upasaṅkamitvā reṇuṃ rājānaṃ etadavoca: aññaṃ'dāni bhavaṃ purohitaṃ pariyesatu yo bhoto rajjaṃ anusāsissati. Icchāmahaṃ bho agārasmā anagāriyaṃ pabbajituṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā.

    Pabbajissāmahaṃ bho agārasmā anagāriyanti. "

    "Āmantayāmi rājānaṃ reṇuṃ bhūmipatiṃ ahaṃ,
    Tvaṃ pajānassu rajjena nāhaṃ porohicce rame"[g]

    "Sace te ūnaṃ kāmehi ahaṃ paripūrayāmi te,
    Yo taṃ hiṃsati vāremi bhūmi senāpati ahaṃ. "

    Tuvaṃ pitā ahaṃ putto mā no govinda pājahi"[h]
    "Na matthi ūnaṃ kāmehi bhiṃsitā me na vijjati.

    Amanussavaco sutvā tasmā'haṃ na gahe rame,
    [PTS Page 244] [\q 244/] amanusso kathaṃvaṇṇo kaṃ te atthaṃ abhāsatha. [J]

    Yaṃ ca sutvā jahāsi no gehe amhe ca kevale"[j]
    "Upavutthassa me pubbe yaṭṭhukāmassa me ghato.

    Aggi pajjalito āsi kusapattaparitthato[k]
    Tato me brahmā pāturahu brahmālokā sanantano.

    So me pañhaṃ viyākāsi taṃ sutvā na gahe rame"[l]
    "Saddahāmi ahaṃ bhoto yaṃ tvaṃ govinda bhāsasi.

    Amanussavaco sutvā kathaṃ vattetha aññathā[m]
    Te taṃ anuvattissāma satthā govinda no bhavaṃ.

    Maṇi yathā veḷuriyo akāco vimalo subho,
    Evaṃ suddhā carissāma govindasasānusāsane"ti.

    [G.] Āmantremi mahārāja reṇu bhūmipate tava pravrajāmi prajahitvā rājyaṃ paurohityaṃ ca me - mahāvastu.

    [H.] Sa cedasti ūnaṃ kāmehi vayaṃ te pūrayāma taṃ ko vā bhavantaṃ heṭheti. . . . . . Bhavān pitā vayaṃ putro mā govinda pravrajāhi - mahāvastu.

    [I.] Na asti ūnaṃ kāmehi heṭhayitā na vidyati amanuṣyavacanaṃ śrutvā. . . . - Mahāvastu.

    [J.] Amanuṣyo kathaṃvarṇo kiṃ vā arthamabhāṣata yasya vācaṃ śrutvā jahāsi asmākaṃ gṛhaṃ ca kevalam - mahāvastu.

    [K.] Sarvato ya yaṣṭukāmasya upavustatya me sataḥ aśni prajavālito āsi kuścīraparicchado mahāvastu.

    [L.] Tane hammī prādurabhūd brahma loke sanātano yasyāhaṃ vacanaṃ śrutvā jahāmi yuṣamākaṃ gṛhaṃ ca kevalam - mahāvastu.

    [M.] Śrad dadhāma vayaṃ bhavato yathā govindo bhāṣati amanuṣyavacanaṃ śrutvā kathaṃ vartema anyathā - mahāvastu.

    [BJT Page 370] [\x 370/]

    "Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

    Chakkhattiyāmantanā 28. Atha kho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami, upasaṅkamitvā te cha khattiye etadavoca: "aññaṃ' dāni bhavanto purohitaṃ pariyesantu, yo bhavantānaṃ rajje anusāsissati. Icchāmahaṃ bho agārasmā anagāriyaṃ pabbajituṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. " Atha kho bho te cha khattiyā ekamantaṃ apakkamma [PTS Page 245] [\q 245/] evaṃ samacintesuṃ. "Ime kho brāhmaṇā nāma dhanaluddhā, yannūna mayaṃ mahāgovindaṃ brāhmaṇaṃ dhanena sikkheyyāmā"ti. Te mahāgovindaṃ brāhmaṇaṃ upasaṅkamitvā evamāhaṃsu, "saṃvijjati kho bho imesu sattasu rajjesu pahutaṃ sāpateyyaṃ, tato bhoto yāvatakena attho tāvatakaṃ āharīyatanti. "

    "Alaṃ bho mamapidaṃ pahūtaṃ sāpateyyaṃ bhavantānaṃ yeva vābhasā tamahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti.

    Atha kho bho te cha khattiyā ekamantaṃ apakkamma evaṃ samacintesuṃ: ime kho brāhmaṇā nāma itthiluddhā. Yannūna mayaṃ mahāgovindaṃ brāhmaṇaṃ itthihi sikkheyyāmā ti. Te mahāgovindaṃ brāhmaṇaṃ upasaṅkamitvā evamāhaṃsu: saṃvijjanti kho bho imesu sattasu rajjesu pahutā itthiyo. Tato bhoto yāvatikāhi attho, tāvatikā ānīyyantanti.

    "Alaṃ bho, mamapi tā cattārisā bhariyā tādisiyo tā'pāhaṃ sabbā pahāya agārasmā anagāriyaṃ pabbajissāmi. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. "

    [BJT Page 372] [\x 372/]


  31. [PTS Page 246] [\q 246/] sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatīti.

    "Sace jahatha kāmāni yattha satto puthujjano,
    Ārabhavho daḷhā bhotha khantībalasamāhitā

    Esa maggo uju maggo esa maggo anuttaro,
    Saddhammo sabbhī rakkhito brahmalokūpapattiyā"ti:

  32. "Tena hi bhavaṃ govindo satta vassāni āgametu, sattannaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

    "Aticiraṃ kho bho satta vassāni. Nāhaṃ sakkomi bhavante sattavassāni āgametuṃ ko nu kho pana bho jānāti jīvitānaṃ gamanīyo samparāyo mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandho bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. " "Tena hi bhavaṃ govindo chabbassāni āgametu, chabbassannaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaṃ govindo pañca vassāni āgametu, pañcannaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaṃ govindo cattāri vassāni āgametu, catunnaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaṃ govindo tīṇi vassāni āgametu, tiṇṇaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaṃ govindo dve vassāni āgametu, dvinanaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaṃ govindo ekaṃ vassaṃ āgametu. Ekassa vassassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

    "Aticiraṃ kho bho ekaṃ vassaṃ, nāhaṃ sakkomi [PTS Page 247] [\q 247/] bhavante ekaṃ vassaṃ āgametuṃ. Ko nu kho pana bho jānāti jīvitānāṃ gamanīyo samparāyo mantāyaṃ boddhabbaṃ. Katabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti.

    "Tena hi bhavaṃ govindho satta māsāni āgametu. Sattannaṃ mānāsaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

    [N.] Sacejjahatha kāmāni yatra raktāḥ pṛthagjanāḥ sastaṃ bhaved dṛḍhībhavatha kṣantībala samāhitā - mahāvastu.

    [O.] Eṣa mārgo brahmapure eṣa mārgaḥ sanātanaḥ saddharmaviyibhirākhyāto brahmalokopapattaye - mahāvastu.

    [BJT Page 374] [\x 374/]

    "Aticiraṃ kho bho satta māsāni. Nāhaṃ sakkomi bhavante satta māsāni āgametuṃ. Ko nu kho pana bho jānāti jīvitānaṃ? Gamanīyo samparāyo, mantāya boddhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ buhmacariyaṃ natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti. "

    "Tena hi bhavaṃ govindo cha māsāni āgametu. Cha māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaṃ govindo pañca māsāni āgametu. Pañcannaṃ māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaṃ govindo cattāri māsāni āgametu. Catunnaṃ māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaṃ govindo dve māsāni āgametu.

    Dvinnaṃ māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaṃ govindo ekaṃ māsaṃ āgametu. Ekamāsassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaṃ govindo addhamāsaṃ āgametu. Addhamāsassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

    Aticiraṃ kho bho so addhamāso. Nāhaṃ sakkomi bhavante addhamāsaṃ āgametuṃ ko nu kho pana bho jānāti jīvitānaṃ. Gamanīyo samparāyo, mantāya boddhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā.

    Pabbajissāmahaṃ bho agārasmā anagāriyanti. "

    [PTS Page 248] [\q 248/]
    tena hi bhavaṃ govindo sattāhaṃ āgametu, yāva mayaṃ sake puttabhātaro rajjena1 anusāsissāma. Sattāhassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

    "Na ciraṃ kho bho sattāhaṃ, āgamessāmahaṃ bhavante sattāhanti"

    Brāhmaṇamahāsālādīnaṃ āmantanā

  33. Atha kho bho mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nahātakasatāni tenupasaṅkami. Upasaṅkamitvā satta ca brāhmaṇamahāsāle satta ca nahātakasatāni etadavoca: aññaṃ'dāni bhavanto ācariyaṃ pariyesantu yo bhavantānaṃ mante vācessati. Icchāmahaṃ bho agārasmā anagāriyaṃ pabbajituṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā.

    Pabbajissāmahaṃ bho agārasmā anagāriyanti. "

    1. Rajje (syā)

    [BJT Page 376] [\x 376/]

    "Mā bhavaṃ govindo agārasmā anagāriyaṃ pabbaji. Pabbajjā bho appesakkhā ca appalābhā ca brahmaññaṃ mahesakkhañca mahālābhañcāti. "Mā bhavanto evaṃ avavuttha "pabbajjā appesakkhā ca appalābhā ca, brahmaññaṃ mahesakkhañca mahālābhañcā"ti. Ko nu kho bho aññatra mayā mahesakkhataro vā mahālābhataro vā? Ahaṃ hi bho etarahi rājā'va raññaṃ, brahmā'va brahmānaṃ, devātā'va gahapatikānaṃ. Tamahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā [PTS Page 249] [\q 249/] agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bho agārasmā anagāriyanti. "Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

    Bhariyānaṃ āmantanā

  34. Atha kho bho mahāgovindo brāhmaṇo yena cattārisā ca bhariyā sādisiyo tenupasaṅkami. Upasaṅkamitvā cattārisā bhariyā sādisiyo etadavoca: yā bhotīnaṃ icchati sakāni vā ñātikulāni gacchatu, aññaṃ vā bhattāraṃ pariyesatu. Icchāmahaṃ bhoti agārasmā anagāriyaṃ pabbajituṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ bhotī agārasmā anagāriyanti. "

    "Tvaññeva no ñāti ñātikāmānaṃ, tvaṃ pana bhattā bhattukākāmānaṃ. Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

    Mahāgovindapabbajjā

  35. Atha kho bho mahāgovindo brāhmaṇo tassa sattāhassa accayena kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Pabbajitaṃ pana mahāgovindaṃ brāhmaṇaṃ satta ca rājāno khattiyā muddhāvasittā, satta ca brāhmaṇamahāsālā satta ca nahātakasatāni, cattārisā ca bhariyā sādisiyo, anekāni ca khattiyasahassāni, anekāni ca brāhmaṇasahassāni, anekāni ca gahapatisahassāni, anekehi ca itthāgārehi itthikāyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā mahāgovindaṃ brāhmaṇaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu. Tāya sudaṃ bho parisāya parivuto mahāgovindo brāhmaṇo gāmanīgamarājadhānīsu [PTS Page 250] [\q 250/] cārikaṃ carati. Yaṃ kho pana bho tena samayena mahāgovindo brāhmaṇo gāmaṃ vā nigamaṃ vā upasaṅkamati tattha rājā'va hoti raññaṃ, brahmā'va brāhmaṇānaṃ, devatā'va gahapatikānaṃ.

    [BJT Page 378] [\x 378/]

    Tena kho pana samayena manussā khipanti vā upakkhalanti vā, te evamāhaṃsu: 'namatthu mahāgovindassa brāhmaṇassa, namatthu sattapurohitassā'ti.

  36. Mahāgovindo bho brāhmaṇo mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Sāvakānañca brahmalokasahabyatāya maggaṃ desesi.

  37. Ye kho pana bho tena samayena mahāgovindassa brāhmaṇassa sāvakā sabbena sabbaṃ sāsanaṃ ājāniṃsu, te kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu, te kāyassa bhedā parammaraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjiṃsu, appekacce nimmāṇaratīnaṃ devānaṃ sahabyataṃ upapajjiṃsu. Appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjiṃsu.

    Appekacce yāmānaṃ devānaṃ [PTS Page 251] [\q 251/] sahabyataṃ upapajjiṃsu, appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjiṃsu, appekacce cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu. Ye sabbanihīnaṃ kāyaṃ paripūresuṃ te gandhabbakāyaṃ paripūresuṃ.

    Iti kho pana sabbesaṃ yeva tesaṃ kulaputtānaṃ amoghā pabbajjā ahosi avañjhā saphalā saudrayā"ti.

  38. "Sarati taṃ bhagavā"ti.

    [BJT Page 380] [\x 380/]

    "Sarāmahaṃ pañcasikha, ahaṃ tena samayena mahāgovindo brāhmaṇo ahosiṃ ahaṃ tesaṃ sāvakānaṃ brahmalokasahabyatāya maggaṃ desesiṃ. Taṃ kho pana me pañcasikha, brahmacariyaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva brahma lokupapattiyā.

    Idaṃ kho pana me pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, ti katamañca taṃ pañcasikha, brahmacariyaṃ ekanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ? Sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ kho taṃ pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

  39. Ye kho pana me pañcasikha sāvakā sabbena sabbaṃ sāsanaṃ ājānanti, te āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ [PTS Page 252] [\q 252/] abhiññā sacchikatvā upasampajja viharanti ye na sabbena sabbaṃ sāsanaṃ ājānanti, te pañcannaṃ orambhāgiyānaṃ saṃññojanānaṃ parikkhayā opapātikā honti, tattha parinibbāyino anāvattidhammā tasmā lokā. Ye na sabbena sabbaṃ sāsanaṃ ājānanti, appekacce tiṇṇaṃ saññojanānaṃ parikkhayā tanuttā sakadāgāmino honti, sakideva imaṃ lokaṃ rāgadosamohānaṃ āgantvā dukkhantassaṃ karissanti. Ye na sabbena sabbaṃ sāsanaṃ ājānanti appekacce tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā honti avinipātadhammā niyatā sambodhiparāyaṇā. Iti kho pañcasikha, sabbesaṃ yeva imesaṃ kulaputtānaṃ amoghā pabbajjā avañjhā saphalā saudrayā"ti.

    Idamavo ca bhagavā, attamano pañcasikho gandhabbaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī ti.

    Mahāgovindasuttaṃ chaṭṭhaṃ.

    [BJT Page 382] [\x 382/]

 

7. Mahāsamayasuttaṃ
[PTS Page 253] [\q 253/]

  1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati kapivatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātuhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Atha kho catunnaṃ suddhavāsakāyikānaṃ devatānaṃ1 etadahosi:

    "Ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi dasahi ca lokadhātūhī devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca, yannūna mayampi yena bhagavā tenupasaṅkameyyāma. Upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ2 bhāseyyāmā"ti.

  2. Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṃ3 vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ [PTS Page 254] [\q 254/] samiñjeyya, 4 evameva suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ, 5 atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi;

    "Mahāsamayo pavanasmiṃ devakāyā samāgatā,
    Āgatamha imaṃ dhammasamayaṃ dakkhitāye aparājitasaṅghanti, "

    Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi;

    1. Devānaṃ - [PTS] syā.
    2. Paccekagāthaṃ - [PTS] syā.
    3. Sammiṃjitaṃ, (sīmu).
    4. Sammiṃjeyya (sīmu). 5. Pāturahaṃsu
    [PTS.]

    [BJT Page 384] [\x 384/]

    "Tatra bhikkhavo samādahaṃsu cittamattano ujukamakaṃsu,
    Sārathīva nettāni gahetvā indriyāni rakkhanti paṇḍitā"ti.

    Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

    Chetvā khīlaṃ chetvā palighaṃ indakhīlaṃ ūhacca1 manejā,
    Te caranti suddhā vimalā cakkhumatā sudantā susu nāgā'ti.

    [PTS Page 255] [\q 255/]
    atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

    "Ye keci buddhaṃ saraṇaṃ gatāse na te gamissanti apāyabhūmiṃ2
    Pahāya mānusaṃ dehaṃ devakāyaṃ paripūressanti'ti.

  3. Atha kho bhagavā bhikkhu āmantesi, "yebhuyyena bhikkhave dasasu lokadhātūsu devatā sannipatitā honti, tathāgataṃ dassanāya bhikkhusaṅghañca, ye pi te bhikkhave ahesuṃ, atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaṃparamā3 yeva devatā sannipatitā ahesuṃ seyyathāpi mayhaṃ etarahi. Ye pi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaṃparamā yeva devatā sannipattā bhavissanti, seyyathāpi mayhaṃ etarahi. Ācikkhissāmi bhikkhave devakāyānaṃ nāmāni, kittayissāmi bhikkhave devakāyānaṃ nāmāni, desissāmi bhikkhave devakāyānaṃ nāmāni. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmi"ti. "Evambhante"ti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

  4. Silokamanukassāmi yattha bhummā tadassitā,
    Ye sītā girigabbharaṃ4 pahitattā samāhitā.

    Puthū sīhā'va sallīnā lomahaṃsāhisambhuno,
    Odātamanasā suddhā vippasannā manāvilā. 5

    [PTS Page 256] [\q 256/]
    bhiyyo pañcasate ñatvā vane kāpilavatthave,
    Tato āmattayī satthā sāvake sāsane rate.

    Devakāyā abhikkantā te vijānātha bhikkhavo.
    Te ca ātappamakaruṃ sutvā buddhassa sāsanaṃ.

    1. Uhacca (kam).
    2. Apāyaṃ (sīmu. ).
    3. Etaparamā (sī. )
    4. Gabbhāraṃ (sīmu. ).
    5. Vippasannamanāvilā (machasaṃ
    [PTS]

    [BJT Page 386] [\x 386/]

    Tesaṃ pāturahu ñāṇaṃ amanussāna dassanaṃ,
    Appeke satamaddakkhuṃ sahassaṃ atha sattariṃ.
    Sataṃ eke sahassānaṃ amanussānamaddasuṃ,
    Appeke'nantamaddakkhuṃ disā sabbā phuṭā ahu. 1

  5. Tañca sabbaṃ abhiññāya vavatthitvāna 2 cakkhumā,
    Tato āmantayī satthā sāvake sāsane rate.

    "Devakāyā abhikkantā te vijānātha bhikkhavo,
    Ye vo'haṃ kittayissāmi girāhi anupubbaso.

    Sattasahassā te yakkhā bhummā kāpilavatthavā,
    Iddhimanto jutīmanto vaṇṇavanto yasassino.
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ,

    Cha sahassā hemavatā yakkhā nānattavaṇṇino.
    Iddhimanto jutīmanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ,

  6. Sātāgirā tisahassā yakkhā nānattavaṇṇino
    Iddhimanto jutīmanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ,

    Iccete soḷasahassā yakkhā nānattavaṇṇino
    Iddhimanto jutīmanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ,

    [PTS Page 257] [\q 257/]
    vessāmittā pañcasatā yakkhā nānattavaṇṇino
    Iddhimanto jutīmanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ,

    Kumbhīro rājagahiko vepullassa nivesanaṃ[a]
    Bhiyyo naṃ satasahassaṃ yakkhānaṃ payirupāsati
    Kumbhīro rājagahiko sopāga samitiṃ vanaṃ.

  7. Purimañca disaṃ rājā dhataraṭṭho pasāsati[b] gandhabbānaṃ ādhipati mahārājā yasassi so.

    [A.] Kumbhīra yakṣo rājagṛhe vipule' smin naivāsikaḥ
    Bhūyaḥ śata sahasrāṇa yakṣāḥ paryupāsyate (mahāmāyurī vidyā)

    [B.] Pūrveṇadhṛtarāṣṭra satu dakṣiṇena virūḍhakaḥ
    Paścimena virūpākṣaḥ kuberaścottarāṃdisā (mahāvastu)

    1. Ahuṃ (machasaṃ).
    2. Avekkhitvāna (ṭīkā)

    [BJT Page 388] [\x 388/]


    Puttā pi tassa bahavo indanāmā mahabbalā
    Iddhimanto jutīmanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.
    Dakkhiṇañca disaṃ rājā virūḷho taṃ pasāsati
    Kumbhaṇḍānaṃ adhipati mahārājā yasassi so.
    Puttā pi tassa bahavo indanāmā mahabbalā
    Iddhimanto jutīmanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samiti vanaṃ.

    Pacchimañca disaṃ rājā virūpakkho pasāsati
    Nāgāṇañca adhipati mahārājā yasassi so.

    Puttā pi tassa bahavo indanāmā mahabbalā
    Iddhimanto jutimanto vaṇṇavanto yasassino, *
    Modamānā abhikkāmuṃ bhikkhūnaṃ samiti vanaṃ.

    Uttarañca disaṃ rājā kuvero taṃ pasāsati
    Yakkhānañca adhipati mahārājā yasassiso.

    [PTS Page 258] [\q 258/]
    puttā pi tassa bahavo indanāmā mahabbalā
    Iddhimanto jutimanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samiti vanaṃ.

  8. Purimaṃ disaṃ dhataraṭṭho dakkhiṇena virūḷhako, pacchimena virūpakkho kuvero uttaraṃ disaṃ.

    Cattāro te mahārājā samantā caturo disā
    Ddallamānā aṭṭhaṃsu vane kāpilavatthave.
    Tesaṃ māyāvino dāsā āguṃ vañcanikā saṭhā
    Māyā kuṭeṇḍu veṭeṇḍu viṭucca viṭuḍo saha

    Candano kāmaseṭṭhā ca kinnīghaṇḍu nighaṇḍu ca,
    Panādo opamañño ca devasūto ca mātalī,
    Vittaseno ca gandhabbo naḷo rājā janesabho1

    Āguṃ pañcasikho ceva timbaru suriyavaccasā
    Ete caññe ca rājāno gandhabbā saha rājuhi,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

    1. Janosabho (syā)

    [BJT Page 390] [\x 390/]

    Athāguṃ1 nābhasā nāgā vesālā saha tacchakā
    Kambalassatarā āguṃ2 pāyāgā saha ñātihi.

    Yāmunā dhataraṭṭho ca āguṃ3 nāgā yasassino
    Erāvaṇo mahānāgo sopāga samitiṃ vanaṃ.

  9. Ye nāgarāje sahasā haranti
    Dibbā dijā pakkhi visuddhacakkhu, [PTS Page 259] [\q 259/] vehāsayā4 te vanamajjhapattā
    Citrā supaṇṇā iti tesaṃ nāmāni 5.

    Abhayaṃ tadā nāgarājānamāsi
    Supaṇṇato khemamakāsi buddho,
    Saṇhāhi vācāhi upavhayantā
    Nāgā supaṇṇā saraṇamagaṃsu 6 buddhaṃ.

  10. Jitā vajirahatthena samuddaṃ asurā sitā bhātaro vāsavassete iddhimanto yasassino.

    Kālakañchā mahābhismā7 asurā dānaveghasā
    Vepacitti sucittī ca pahārādo namuci saha.

    Satañca baliputtānaṃ sabbe verocanāmakā
    Sannayahitvā baliṃ senaṃ8 rāhubhaddamupāgamuṃ,
    'Samayo' dāni bhaddante bhikkhūnaṃ samitaṃ vanaṃ'.

  11. Āpo ca devā paṭhavī ca tejo vāyo tadāgamuṃ
    Varuṇā vāruṇā9 devā somo ca yasasā saha.
    Mettākaruṇākāyikā āguṃ devā yasassino.

    Dasete dasadhā kāyā sabbe nānattavaṇṇino.
    Iddhimanto jutimanto vaṇṇavanto yasassino
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ

  12. Veṇhū ca devā10 sahalī ca asamā ca duve yamā
    Candassūpanisā devā candamāguṃ purakkhatvā.

    1. Athāgu. (Sīmu).
    2. Āgu. (Sī).
    3. Āgū (machasaṃ).
    4. Vehāsayā (machasaṃ).
    5. Nāmaṃ (machasaṃ).
    6. Saraṇamakaṃsu (machasaṃ).
    7. Mahābhiṃsā [PTS].
    8. Balisenaṃ. (Machasaṃ), balīsenaṃ (syā).
    9. Vāraṇā (machasaṃ).
    10. Veṇhū devā ca. (Machasaṃ)

    [BJT Page 392] [\x 392/]


    Suriyassūpanisā1 devā suriyamāguṃ2 purakkhatvā
    Nakkhattāni purakkhatvā āguṃ mandavalāhakā

    [PTS Page 260] [\q 260/]
    vasūnaṃ vāsavo seṭṭho sakkopāga3 purindado.

    Dasete dasadhā kāyā sabbe nānattavaṇṇino
    Iddhimanto jutimanto vaṇṇavanto yasassino
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

  13. Athāguṃ sahabhū devā jalamaggi sikhāriva
    Ariṭṭhakā ca rojo ca ummāpupphanibhāsino.

    Varuṇā saha dhammā ca accutā ca anejakā
    Sūleyya rucirā āguṃ āguṃ vāsavanesino.

    Dasete dasadhā kāyā sabbe nānattavaṇṇino
    Iddhimanto jutimanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

  14. Samānā mahāsamānā4 mānusā mānusuttamā
    Khiḍḍāpadūsikā āguṃ āguṃ manopadūsikā.

    Athāguṃ harayo devā ye ca lohitavāsino
    Pāragā mahāpāragā āguṃ devā yasassino.

    Dasete dasadhā kāyā sabbe nānattavaṇṇino
    Iddhimanto jutimanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

  15. Sukkā karamhā5 aruṇā āguṃ vekhanasā6 saha
    Odātagayhā pāmokkhā āguṃ devā vicakkhaṇā.

    Sadāmattā hāragajā missakā ca yasassino
    Thanayaṃ āga pajjanto7 yo disā abhivassati.

    Dasete dasadhā kāyā sabbe nānattavaṇṇino
    Iddhimanto jutimanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

  16. [PTS Page 261] [\q 261/] khemiyā tusitā yāmā kaṭṭhakā ca yasassino
    Lambitakā lāmaseṭṭhā jotināmā ca āsavā,
    Nimmāṇaratino āguṃ athāguṃ paranimmitā.

    Dasete dasadhā kāyā sabbe nānattavaṇṇino
    Iddhimanto jutimanto vaṇṇavanto yasassino,
    Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.

    1. Suriyassūpanisā - machasaṃ.
    2. Suriyamāguṃ - machasaṃ.
    3. Sakkopāgā - machasaṃ.
    4. Mahāsamanā - machasaṃ.
    5. Karumbhā - sīmu, syā [PTS.]
    6. Veghanasā - machasaṃ.
    7. Pajjunno - machasaṃ. Sīmu.
    [PTS.]

    [BJT Page 394] [\x 394/]

  17. Saṭṭhete devanikāyā sabbe nānattavaṇṇino,
    Nāmatvayena āgañchuṃ1 ye caññe sadisā saha.

    Pavutthajātimakhīlaṃ2 oghatiṇṇamanāsavaṃ,
    Dakkhemoghataraṃ nāgaṃ candaṃ va asitātigaṃ

    Subrahmā paramatto3 ca puttā iddhimato saha,
    Sanaṅkumāro tisso ca sopāga samitiṃ vanaṃ,
    Sahassaṃ brahmalokānaṃ mahābrahmābhitiṭṭhati,
    Upapanno jutimanto bhismākāyo yasassi so.

    Dasettha issarā āguṃ paccekavasavattino,
    Tesañca majjhato āga hārito parivārito.

  18. Te ca sabbe abhikkante sainde4 deve sabrahmake,
    Mārasenā abhikkāmuṃ5 passa kaṇhassa mandiyaṃ.

    [PTS Page 262 [\q 262/] ']
    Etha gaṇhatha bandhatha rāgena bandhamatthu vo,
    Samantā parivāretha mā vo muñcittha koci naṃ'.

    Iti tattha mahāseno kaṇhasenaṃ apesayi,
    Pāṇinā thālamāhacca saraṃ katvāna bheravaṃ.

  19. Yathā pāvussako megho thanayanto savijjuko.
    Tadā so pacucadāvatti saṅkuddho asayaṃvasī.

    Tañca sabbaṃ abhiññāya vavatthitvāna cakkhumā
    Tato āmantayī satthā sāvake sāsane rate
    Mārasenā abhikkantā te vijānātha bhikkhavo.

    Teca ātappamakaruṃ sutvā buddhassa sāsanaṃ
    Vītarāgehapakkāmuṃ nesaṃ lomampi iñjayuṃ.

    Sabbe vijitasaṅgāmā bhayātītā yasassino
    Modanti saha bhūtehi sāvakā te janesutā"ti.

    Mahāsamayasuttaṃ samattaṃ.

    1. Āgañju. Sīmu, syā, [PTS.]
    2. Pavuṭṭhajātimakhīlaṃ - machasaṃ. Pavutthajātiṃ akhilaṃ - sīmu.
    [PTS.]
    3. Paramattho - kā.
    4. Sīnde - syā.
    5. Abhikkāmi - machasaṃ.

    [BJT Page 396] [\x 396/]

8. Sakkapañha suttaṃ
[PTS Page 263] [\q 263/]

  1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Tena kho pana samayena sakkassa devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya.

    Atha kho sakkassa devānamindassa etadahosi: kahaṃ nu kho bhagavā etarahi viharati ahaṃ sammāsambuddhoti. Addasā kho sakko devānamindo bhagavantaṃ magadhesu viharantaṃ, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Disvāna deve tāvatiṃse āmantesi: ayaṃ mārisā bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo tassuttarato vediyake pabbate indasālaguhāyaṃ. Yadi pana mārisā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddhanti. Evaṃ bhaddantavāti kho devā tāvatiṃsā sakkassa devānamindassa paccassosuṃ.

  2. Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ1 āmantesi: [PTS Page 264] [\q 264/] ayaṃtāna pañcasikha bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Yadi pana tāta pañcasikha mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddhanti". "Evaṃ bhaddantavā'ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuṃ vīṇaṃ ādāya sakkassa devānamindassa anucariyaṃ upāgami. Atha kho sakko devānamindo devehi tāvatisehi parivuto pañcasikhena gandhabbadevaputtena purakkhato. Seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evameva devesu tāvatiṃsesu antarahito magadhesu pācīnato rājagahassa. Ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate paccuṭṭhāsi.

    1. Gandhabbaputtaṃ - syā.

    [BJT Page 398] [\x 398/]


  3. Tena kho pana samayena vediyako pabbato atiriva obhāsajāto hoti ambasaṇḍā ca brāhmaṇagāmo, yathā taṃ devānaṃ devānubhāvena. Apissudaṃ parito gāmesu manussā evamāhaṃsu: ādittassu nāmajja vediyako pabbato jhāyatissu1 nāmajja vediyako pabbato, jalatissu 2 nāmajja vediyako pabbato, kiṃsu nāmajja vediyako pabbato atiriva obhāsajāto ambasaṇḍā ca brāhmaṇagāmo"ti saṃviggā lomahaṭṭhajātā ahesuṃ. Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ āmantesi: [PTS Page 265] [\q 265/] durupasaṅkamā kho tāta pañcasikha tathāgatā mādisena, jhāyi jhānaratā, tadantarapaṭisallīnā3. Yadi pana tvaṃ tāta pañcasikha bhagavantaṃ paṭhamaṃ pasādeyyāsi, tayā tāta paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddhanti. " "Evaṃ bhaddantavā"ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṃ4 ādāya yena indasālaguhā tenupasaṅkami. Upasaṅkamitvā ettāvatā me bhagavā neva atidūre bhavissati na accāsanena saddañca me sossatī'ti ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho pañcasikho gandhabbadeva putto beluvapaṇḍuvīṇaṃ assāvesi. Imā ca gāthā abhāsi buddhupasaṃhitā dhammupasaṃhitā saṅghupasaṃhitā arahantupasaṃhitā kāmūpasaṃhitā:

  4. Vande te pitaraṃ bhadde timbaruṃ suriyavaccase,
    Yena jātā'si kalyāṇī ānandajananī mama.

    Vāto'va sedataṃ5 kanto pānīyaṃ'ca pipāsato,
    Aṅgīrasī piyāme'si dhammo arahatāmiva.

    [PTS Page 266] [\q 266/]
    āturasseva bhesajjaṃ bhojanaṃ'va jighacchato,
    Parinibbāpaya maṃ bhadde jalannamīva cārinā.

    1. Jhāyatīsū (machasaṃ), jhāyatassu (syā).
    2. Jalatīsu (machasaṃ), jalatassu (syā) jalitassu [PTS].
    3. Tadantarā paṭisallīnā(machasaṃ), tadantaraṃ (syā, kā, [PTS].
    4. Veḷuvapaṇḍuvīṇā - (syā).
    5. Sedanaṃ,
    [PTS.]

    [BJT Page 400] [\x 400/]


    Sītodakaṃ1 pokkharaṇiṃ yuttaṃ2 kiñjakkhareṇunā,
    Nāgo ghammābhitatto'va ogāhe te thanūdaraṃ.

    Accaṅkusoca nāgo'va jitamme tuttatomaraṃ,
    Kāraṇaṃ nappajānāmi sammatto lakkhaṇūruyā.
    Tayi gedhitacitto'smi cittaṃ vipariṇāmitaṃ,
    Paṭigantuṃ na sakkomi vaṅkaghasto'va ambujo.

    Vāmuru saja maṃ bhadde saja maṃ mandalocane,
    Palissaja maṃ kalyāṇi etamme abhipatthitaṃ.

    Appako vata me santo kāmo vellitakesiyā,
    Anekabhāvo3 samapādi4 arahante'va dakkhiṇā.

    Yamme atthi kataṃ puññaṃ arahantesu tādisu, tamme sabbaṅgakalyāṇi tayā saddhiṃ vipaccitaṃ.

    [PTS Page 267] [\q 267/]
    yamme atthi kataṃ puññaṃ asmiṃ paṭhavimaṇḍale,
    Tamme sabbaṅgakalyāṇi tayā saddhiṃ vipaccataṃ.

    Sakyaputto'va jhānena ekodi nipako sato,
    Amataṃ muni jigiṃsāno tamahaṃ suriyavaccase.

    Yathāpi muni nandeyya patvā sambodhimuttamaṃ.
    Evaṃ nandeyyaṃ kalyāṇi missībhāvaṅgato tayā.

    Sakko ce me varaṃ dajjā tāvatiṃsānamissaro, [a]
    Tāhaṃ bhadde vareyyāhe evaṃ kāmo daḷho mama.

    Sālaṃ'ca na ciraṃ phullaṃ pitaraṃ te sumedhase,
    Vandamāno namassā'mi yassāsetādisī pajā ti.

    1. Sītodakiṃ - sīmu, [PTS],
    2. Yutaṃ - sīmu, [PTS],
    3. Anekabhāgo,
    [PTS.]
    4. Samapāda, [PTS].

    [A] śatraśva (śakraś ca) me varaṃ dadyāt trayastriṃśānamīśvaraḥ
    (mahāvastu)

    [BJT Page 402] [\x 402/]


  5. Evaṃ vutte bhagavā pañcasikhaṃ gandhabbadevaputtaṃ etadavoca: 'saṃsandati kho te pañcasikha tantissaro gītassarena gītassaro ca tantissarena. Na ca pana te pañcasikha tantissaro gītassaraṃ ativattati. Gītassaro ca tantissaraṃ. Kadā saṃyūḷha pana te pañcasikha imā gāthā buddhupasaṃhitā dhammupasaṃhitā, saṅghupasaṃhitā arahantupasaṃhitā kāmūpapasaṃhitā'ti.

    Ekamidāhaṃ bhante samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle [PTS Page 268] [\q 268/] paṭhamābhisambuddho. Tena kho panāhaṃ bhante samayena bhaddānāma suriyavaccasā timbaruno gandhabbarañño dhītā tambhikaṅkhāmi, sā kho pana bhante bhaginī parakāminī hoti. Sikhaṇḍī nāma mātalissa saṅgāhakassa putto tamabhikaṅkhati. Yato kho ahaṃ bhante taṃ bhaginiṃ nālatthaṃ kenaci parayāyena, athāhaṃ beluvapaṇḍuvīṇaṃ ādāya yena timbaruno gandhabbarañño nivesanaṃ tenupasaṅkamiṃ. Upasaṅkamitvā beluvapaṇḍuvīṇaṃ assāvesiṃ, imā ca gāthāyo abhāsiṃ buddhupasaṃhitā dhammupasaṃhitā saṅghupasaṃhitā arahantupasaṃhitā kāmūpasaṃhitā.

    Vande te pitaraṃ bhadde timbaruṃ suriyavaccase, yena jātāsi kalyāṇi ānanda jananī mama.
    Vāto'va sedataṃ kanto pānīyaṃ'ca pipāsato,
    Aṅgīrasī piyāme'si dhammo arahatāmica.

    Āturasseva bhesajjaṃ bhojanaṃ'va jighacchato,
    Parinibbāpaya maṃ bhadde jalannamīva cārinā.

    Sītodakaṃ pokkharaṇiṃ yuttaṃ kiñjakkhareṇunā,
    Nāgo ghammābhitatto'va ogāhe te thanūdaraṃ.

    Accaṅkusoca nāgo'va jitamme tuttatomaraṃ,
    Kāraṇaṃ nappajānāmi sammatto lakkhaṇūruyā.

    Tayi gedhitacitto'smi cittaṃ vipariṇāmitaṃ,
    Paṭigantuṃ na sakkomi vaṅkaghasto'va ambujo.

    Vāmuru saja maṃ bhadde saja maṃ mandalocane,
    Palissaja maṃ kalyāṇi etamme abhipatthitaṃ.

    Appako vata me santo kāmo vellitakesiyā,
    Anekabhāvo samapādi arahante'va dakkhiṇā.

    Yamme atthi kataṃ puññaṃ arahantesu tādisu, tamme sabbaṅgakalyāṇī tayā saddhiṃ vipaccataṃ
    Yamme atthi kataṃ puññaṃ asmiṃ paṭhavimaṇḍale,
    Tamme sabbaṅgakalyāṇi tayā saddhiṃ vipaccataṃ.

    Sakyaputto'va jhānena ekodi nipako sato,
    Amataṃ muni jigiṃsāno tamahaṃ suriyavaccase.

    Yathāpi muni nandeyya patvā sambodhimuttamaṃ.
    Evaṃ nandeyyaṃ kalyāṇi missībhāvaṅgato tayā.

    Sakko ce me varaṃ dajjā tāvatiṃsānamissaro, [a]
    Tāhaṃ bhadde vareyyāhe evaṃ kāmo daḷho mama.

    Sālaṃ'ca na ciraṃ phullaṃ pitaraṃ te sumedhase,
    Vandamāno namassā'mi yassāsetādisī pajā ti.

  6. Evaṃ vutte bhante bhaddā suriyavaccasā maṃ etadavoca: na kho me mārisa so bhagavā sammukhā diṭṭho. Api ca suto yeva me so bhagavā devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ upanaccantiyā, yato kho tvaṃ mārisa taṃ bhagavantaṃ kittesi hotu no ajja samāgamoti. [PTS Page 269 [\q 269/] '@]sā yeva no bhante tassā bhaginiyā saddhiṃ samāgamo ahosi, na ca dāni tato pacchā"ti.

    Atha kho sakkassa devānamindassa etadahosi: paṭisammodati kho pañcasikho gandhabbadevaputto bhagavatā, bhagavā ca pañcasikhenā"ti.

    [BJT Page 404] [\x 404/]

  7. Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ āmantesi: abhivādehi metthaṃ tāta pañcasikha bhagavantaṃ: sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī'ti.

    'Evaṃ bhaddantavā'ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā bhagavantaṃ abhivādesi: 'sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī'ti.

    'Evaṃ sukhī hotu pañcasikha sakko devānamindo sāmacco saparijano, sukhakāmā hi devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā'ti.

    Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadanti.

  8. Abhivadito sakko devānamindo bhagavatā indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Devā pi tāvatiṃsā indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Pañcasikhopi gandhabbadevaputto indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.

    Tena kho pana samayena indasālaguhā visamā santī samā samapādi, sambādhā santī urundāsamapādī. Andhakāro guhāyaṃ antaradhāyī, āloko udapādi yathā taṃ
    [PTS Page 270] [\q 270/] devānaṃ devānubhāvena.

    Atha kho bhagavā sakkaṃ devānamindaṃ etadavoca: 'acchariyamidaṃ āyasmato kosiyassa abbhutamidaṃ āyasmato [C1] kosiyassa tāva bahukiccassa bahukaraṇīyassa yadidaṃ idhāṃ gamananti. '

    Cirappatikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo. Api ca devānaṃ tāvatiṃsānaṃ kehici kehici kiccakaraṇīyehi byāvaṭo evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Ekamidaṃ bhante samayaṃ bhagavā sāvatthiyaṃ viharati saḷalāgārake. Atha khvāhaṃ bhante sāvatthiṃ agamāsiṃ bhagavantaṃ dassanāya. Tena kho pana bhante samayena bhagavā aññatarena samādhinā nisinno hoti.

    [BJT Page 406] [\x 406/]


    Bhuñjatī nāma vessavaṇassa mahārājassa paricārikā bhagavantaṃ paccupaṭṭhitā hoti pañjalikā namassamānā athakhvāhaṃ bhante bhuñjatiṃ etadavocaṃ: "abhivādehi me tvaṃ bhagini bhagavantaṃ, sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī"ti. Evaṃ vutte bhante sā bhuñjatī maṃ etadavoca: 'akālo kho mārisa bhagavantaṃ dassanāya, paṭisallīno bhagavā'ti. [PTS Page 271] [\q 271/] "tena hi bhagini yadā bhagavā tamhā samādhimhā vuṭṭhito hoti atha mama vacanena bhagavantaṃ abhivādehi. Sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī"ti.

    "Kaccī me sā bhante bhaganī bhagavantaṃ abhivādesi, sarati bhagavā tassā bhaginiyā vacananti?" "Abhivādesi maṃ sā devānaminda bhaginī, sarāmahaṃ tassā bhaginiyā vacanaṃ.

    Api cāhaṃ āyasmato ca nemisaddena tamhā samādhimhā vuṭṭhito"ti.

    "Ye te bhante devā amhehi paṭhamataraṃ tāvatiṃsakāyaṃ upapannā, tesaṃ me sammukhā sutaṃ sammukhā paṭiggahītaṃ: "yadā tathāgatā loke uppajjanti arahanto sammāsambuddhā, dibbā kāyā paripūranti hāyanti asurakāyā'ti. Taṃ me idaṃ bhante sakkhidiṭṭhaṃ yato tathāgato loke uppanno arahaṃ sammā sambuddho, dibbā kāyā paripūranti, hāyanti asurakāyā ti. Idheva bhante kapilavatthusmiṃ gopikā nāma sakyadhitā ahosi buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārīni. Yā itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ tāvatiṃsānaṃ sahabyataṃ amhākaṃ puttattaṃ ajjhupagatā. Tatrapi naṃ evaṃ jānantī 'gopako devaputto gopako devaputto'ti.

  9. Aññe pi bhante tayo bhikkhu bhagavati brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā. Te pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārayamānā amhākaṃ upaṭṭhānamāgacchanti amhākaṃ pāricariyaṃ. Te amhākaṃ upaṭṭhānamāgate amhākaṃ pāricāriyaṃ gopako nāma devaputto [PTS Page 272] [\q 272/] paṭicodesi: "kutomukhā nāma tumhe mārisā tassa bhagavato dhammaṃ assutthā ahaṃ hi nāma itthikā samāna buddhe pasannā dhamme pasananā saṅghe pasannā sīlesu paripūrakārinī itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ tāvatiṃsānaṃ sahabyatā. Sakkassa devānamindassa puttattaṃ ajjhupagatā.

    [BJT Page 408] [\x 408/
    ]

    Idhāpi maṃ evaṃ jānanti gopako devaputto gopako devaputtoti. Tumhe pana mārisā bhagavatī brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā duddiṭṭharūpaṃ vata bho addasāma ye mayaṃ addasāma sahadhammike hīnaṃ gandhabbakāyaṃ upapanne'ti".

    Tesaṃ bhante gopakena devaputtena paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu kāyaṃ brahmapurohitaṃ, eko pana devo kāme ajjhāvasi.

  10. "Upāsikā cakkhumato ahosiṃ nāmampi mayhaṃ ahu gopikā ti,
    Buddhe ca dhamme abhippasannā saṅghañcupaṭṭhāsiṃ pasannacittā.

    Tasseva buddhassa sudhammatāya sakkassa puttomhi mahānubhāvo,
    Mahājutīko tidivūpapanto jānanti maṃ idhāpi gopako ti.

    Athaddasaṃ bhikkhavo diṭṭhapubbe gandhabbakāyūpagate' vahīne. Imehi te gotamasāvakā se ye ca mayaṃ pubbe manussabhūtā.

    Annena pānena upaṭṭhahimhā pādūpasaṃgayha sake nivesane, [PTS Page 273] [\q 273/] kutomukhā nāma ime bhavanto buddhassa dhammāni paṭiggahesuṃ.

    Paccattaṃ veditabbo hi dhammo sudesito cakkhumatānubuddho,
    Ahaṃ hi tumheva upāsamāno sutvā ariyānaṃ subhāsitāni.

    Sakkassa putto'mhi mahānubhāvo mahājutīko tidivūpapanno,
    Tumhe pana seṭṭhamupāsamānā anuttaraṃ brahmacariyaṃ caritvā.

    Hīnaṃ kāyaṃ upapannā bhavanto anānulomā bhavatopapatti,
    Duddiṭṭharūpaṃ vata addasāma sahadhammike hīnakāyūpapanne.

    Gandhabbakāyupagatā bhavanto devānamāgacchatha pāricariyaṃ,
    Agāre vasako mayhaṃ imaṃ passa visesataṃ.

    [BJT Page 410] [\x 410/]

    Iti hutvā svajja pūmā'mhi devo dibbehi kāmehi samaṅgibhūto,
    Te coditā gotamasāvakena saṃvegamāpāduṃ samecca gopakaṃ,

    "Handa byāyamāma viyāyamāma mā no mayaṃ parapessā ahumha, "
    [PTS Page 274] [\q 274/] tesaṃ duve viriyaṃ ārabhiṃsu anussaraṃ gotamasāsanāni,

    Idhe va cittāni virājayitvā kāmesu ādīnavamaddasaṃsu,
    Te kāmasaṃyojanabandhanāni pāpimayogāni duraccayāni

    Nāgoca sandānaguṇāni chetvā deve tāvatiṃse atikkamiṃsu, saindā devā sapajāpatikā sabbe sudhammāya sabhāyupaviṭṭhā -

    Te saṃnisinnānaṃ atikkamiṃsu vīrā virāgā virajaṃ karontā,
    Te disvā saṃvegamakāsi vāsavo devābhibhū devagaṇassa majjhe.

    Ime hi te hīnakāyūpapannā devetāvatiṃse atikkamanti,
    Saṃvegajātassa vaco nisamma so gopako vāsavamajjhabhāsi.

    "Buddho janindatthi manussaloke kāmābhibhū sakyamunīti ñāyati,
    Tassete puttā satiyā vihīnā coditā mayā te satimajjhalatthuṃ.

    [PTS Page 275] [\q 275/]
    tiṇṇaṃ tesaṃ vasīnettha eko gandhabbakāyūpagato 'vahīno
    Dve ceva sambodhipathānusārino devepi hīḷenti samāhitattā.

    Etādisī dhammappakāsanettha na tathe kiṃ kaṅkhati koci sāvako,
    Nitthiṇṇaoghaṃ vicikicchājinnaṃ buddhaṃ namassāma jinaṃ janindaṃ.

    Yante dhammaṃ idhaññāya visesaṃ ajjhagaṃsu te,
    Kāyaṃ brahmapurohitaṃ duve tesaṃ visesagū.

    Tassa dhammassa pattiyā āgatamhāsi mārisa,
    Katāvakāsā bhagavatā pañhaṃ pucchemu mārisāti.

    [BJT Page 412] [\x 412/]

  11. Atha kho bhagavato etadahosi: dīgharattaṃ visuddho kho ayaṃ sakko yaṃ kiñci maṃ pañhaṃ pucchissati. Sabbaṃ taṃ atthasaṃhitaṃ yeva pucchissati, no anatthasaṃhitaṃ. Yaṃ cassāhaṃ puṭṭho byākarissāmi. Taṃ khippameva ājānissatī"ti. Atha kho bhagavā sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:

    "Puccha vāsava maṃ pañhaṃ yaṃ kiñci manasicchasi,
    Tassa tasseva pañhassa ahaṃ antaṃ karomi te" ti.

    Paṭhamabhāṇavāraṃ niṭṭhitaṃ.

    [BJT Page 414] [\x 414/]

  12. [PTS Page 276] [\q 276/] katāvakāso sakko devānamindo bhagavatā imaṃ bhagavantaṃ paṭhamaṃ pañhaṃ apucchi: kiṃsaññojanā nu kho mārisa devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā te 'averā adaṇḍā asapattā abyāpajjā1 viharemu averino'ti iti ce nesaṃ hoti. Atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino"ti itthaṃ sakko devānamindo bhagavantaṃ pañhaṃ apucchi.

    Tassa bhagavā pañhaṃ puṭṭho byākāsi:

    "Issāmacchariyasaññojanā kho devānaminda devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā, te 'averā adaṇḍā asapattā abyāpajjā viharemu averino'ti iti ce nesaṃ hoti.

    Atha ca pana saverā sadaṇḍā sasapattā sabyapajjā viharanti saverino ti. Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi: evametaṃ bhagavā, evametaṃ sugata, tiṇṇā me'ttha kaṅkhā vigatā kathaṃkathā bhagavato pañhassa veyyākaraṇaṃ sutvā"ti.

  13. Itiha sakko devānamindo bhagavato bhāsitaṃ [PTS Page 277] [\q 277/] abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhamapucchi:

    "Issāmacchariyaṃ pana mārisa kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ, kismiṃ sati issāmacchariyaṃ hoti, kismiṃ asati issāmacchariyaṃ na hotī?"Ti.

    1. Avyāpajjha,
    [PTS.]

    [BJT Page 416] [\x 416/]

    Issāmacchariyaṃ kho devānaminda piyāppiyasidānaṃ piyāppiyasamudayaṃ piyāppiyajātikaṃ piyāppiyapabhayaṃ, piyāppiye sati issāmacchariyaṃ hoti. Piyāppiye asati issāmacchariyaṃ na hotī"ti.

  14. "Piyāppiyaṃ kho pana mārisa kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ. Kismiṃ sati piyāppiyaṃ hoti, kismī asati piyāppiyaṃ na hotī"ti.

    "Piyāppiyaṃ kho devānaminda chandanidānaṃ chandasamudayaṃ chandajātikaṃ chandappabhavaṃ chande sati piyāppiyaṃ hoti, chande' asati piyāppiyaṃ na hotī"ti.

  15. "Chando kho pana mārisa kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo, kismiṃ sati chando hoti kismiṃ asati chando na hotī'ti.

    Chando kho devānaminda vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo. Vitakke sati chande hoti, vitakke asati chando na hotī"ti.

  16. Vitakko kho pana mārisa kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kismiṃ sati vitakko hoti, kismiṃ asati vitakko na hotī'ti.

    Vitakko kho devānaminda papañcasaññāsaṅkhānidāno papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko papañcasaññāsaṅkhāpabhavo, papañcasaññāsaṅkhāya sati vitakko hoti, papañcasaññāsaṅkhāya asati vitakko na hotī"ti,

    [BJT Page 418] [\x 418/]


  17. Kathaṃ paṭipanno pana mārisa bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminīpaṭipadaṃ paṭipanno hotī'ti.

    [PTS Page 278] [\q 278/]
    somanassampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampi. Domanassampāhaṃ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampi, upekkhampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampi.

    Somanassampāhaṃ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampi iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā somanassaṃ 'imaṃ kho me somanassaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti.

    Evarūpaṃ somanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā somanassaṃ 'imaṃ kho me somanassaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpaṃ somanassaṃ sevitabbaṃ. Tattha yañce savitakkaṃ savicāraṃ yañce avitakkaṃ avicāraṃ ye avitakkaavicāre te paṇītatare. Somanassampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

    Domanassampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭiccavuttaṃ. Tattha yaṃ jaññā domanassaṃ 'imaṃ kho me domanassaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evarūpaṃ domanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā domanasasaṃ 'imaṃ kho me domanassaṃ sevato akusalā dhammā parihāyanni kusalā dhammā abhivaḍḍhantī'ti, evarūpaṃ domanassaṃ sevitabbaṃ. Tattha yañce savitakkaṃ savicāraṃ yañce avitakkaṃ avicāraṃ ye avitakkaavicāre te paṇītatare. Domanassampāhaṃ devānaminda duvidhena vadāmi [PTS Page 279] [\q 279/] sevitabbampi asevitabbampī ti. Iti yantaṃ vuttaṃ idametaṃ paṭiccavuttaṃ.

    [BJT Page 420] [\x 420/]


    Upekkhampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti iti kho panetaṃ vuttaṃ. Tiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññāupekkhaṃ imaṃ kho me upekkhaṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti ti evarūpā upekkhā na sevitabbā. Tattha yaṃ jaññā upekkhā imaṃ kho me upekkhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpā upekkhā sevitabbā. Tattha yañce savitakkaṃ savicāraṃ yañce avitakkaṃ avicāraṃ ye avitakkaavicāre te paṇītatare.

    Upekkhampāhaṃ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampī ti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

    Evaṃ paṭipanno kho devānaminda bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminīpaṭipadaṃ paṭipanno hotī ti. Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi. Evametaṃ"bhagavā evametaṃ sugata tiṇṇā me'ttha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti.

  18. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi: "kathaṃ paṭipanno pana mārisa bhikkhu pātimokkhasaṃvarāya paṭipanno hotī? Ti".

    Kāyasamācārampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Vacīsamācārampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Pariyesanampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti.
    [PTS Page 280] [\q 280/] kāyasamācārampāhaṃ devānaminda duvidhena vadāmi.

    Sevitabbampi asevitabbampī ti. Iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā kāyasamācāraṃ imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpo kāyasamācāro na sevitabbo. Tattha yaṃ jaññā kāyasamācāraṃ imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpo kāyasamācāro sevitabbo.

    Kāyasamācārampāhaṃ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampī ti. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ,

    [BJT Page 422] [\x 422/]

    Vacīsamācārampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā vacīsamācāraṃ imaṃ kho me vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpo vacīsamācāro na sevitabbo. Tattha yaṃ jaññā vacīsamācāraṃ imaṃ kho me vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpo vacīsamācāro sevitabbo. Vacīsamācārampāhaṃ devānaminda duvidhena vadāmi.

    Sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Pariyesanampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā pariyesanaṃ imaṃ kho me pariyesanaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpā pariyesanā na sevitabbā. Tattha yaṃ jaññā pariyesanaṃ imaṃ kho me pariyesanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpā pariyesanā sevitabbā. Pariyesanampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [PTS Page 281] [\q 281/] evaṃ paṭipanno kho devānaminda bhikkhu pātimokkhasaṃvarāya paṭipanno hotī ti.

    Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi: "evametaṃ bhagavā evametaṃ sugata. Tiṇṇā me'ttha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti.

  19. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi: "kathaṃ paṭipanno pana mārisa bhikkhu indriyasaṃvarāya paṭipanno hotī?"Ti.

    "Cakkhuviññeyyaṃ rūpampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Sotaviññeyyaṃ saddampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Ghānaviññeyyaṃ gandhampāhaṃ devānaminda duvidhena vadāmi sevitabbampī asevitabbampī ti. Jivhāviññeyyaṃ rasampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti. Kāyaviññeyyaṃ phoṭṭhabbampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampi ti. Manoviññeyyaṃ dhammampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī'ti.

    [BJT Page 424] [\x 424/]


    Evaṃ vutte sakko devānamindo bhagavantaṃ etadavoca: imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Yathārūpaṃ bhante cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ, yathārūpañca kho bhante cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ [PTS Page 282] [\q 282/] sevitabbaṃ. Yathārūpañca kho bhante sotaviññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpaṃ sotaviññeyyaṃ saddaṃ na sevitabbaṃ, yathārūpañca kho bhante sotaviññeyyaṃ saddaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpaṃ sotaviññeyyaṃ saddaṃ sevitabbaṃ. Yathārūpañca kho bhante ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpaṃ ghānaviññeyyaṃ gandhaṃ na sevitabbaṃ, yathārūpañca kho bhante ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpaṃ ghānaviññeyyaṃ gandhaṃ sevitabbaṃ. Yathārūpañca kho bhante jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ti, evarūpaṃ jivhāviññeyyaṃ rasaṃ na sevitabbaṃ, yathārūpañca kho bhante jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpaṃ jivhāviññeyyaṃ rasaṃ sevitabbaṃ.

    Yathārūpañca kho bhante kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ti, evarūpaṃ kāyaviññeyyaṃ phoṭṭhabbaṃ na sevitabbaṃ, yathārūpañca kho bhante kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpaṃ kāyaviññeyyaṃ phoṭṭhabbaṃ sevitabbaṃ. Yathārūpañca kho bhante manoviññeyyaṃ dhammā sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ti evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho bhante manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpo manoviññeyyo dhammo sevitabbo.

    Imassa kho me bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānato tiṇṇaṃ me'ttha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti.

  20. Itiha sakkā devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi: "sabbeva nu kho mārisa samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti.

    "Na kho devānaminda sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti.

    "Kasmā pana mārisa na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā?"Ti.

    [BJT Page 426] [\x 426/]

    "Anekadhātunānādhātu kho devānaminda loko. Tasmiṃ anekadhātunānādhātusmiṃ loke yaṃ yadeva sattā dhātuṃ abhinivisanti taṃ tadeva thāmasā parāmassa abhinivissa voharanti 'idameva saccaṃ moghamaññanti. ' Tasmā na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti.

    "Sabbeva nu kho mārisa samaṇabrāhmaṇā [PTS Page 283] [\q 283/] accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā?"Ti.

    "Na kho devānaminda sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti.

    "Kasmā pana mārisa na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti.

    "Ye kho devānaminda bhikkhu taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā. Tasmā na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti.

    Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi. Eva metaṃ bhagavā evametaṃ sugata tiṇṇā me'ttha kaṅkhā vigatā kathaṃ kathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti.

    [BJT Page 428] [\x 428/]


  21. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ etadavoca: ejā bhante rogo ejā gaṇḍo ejā sallaṃ ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā. Tasmā ayaṃ puriso uccāvacamāpajjati. Yesvāhaṃ bhante pañhānaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu okāsakammampi nālatthaṃ. Te me bhagavatā byākatā dīgharattānusayitañca pana me vicikicchā - kathaṃkathāsallaṃ, tañca bhagavatā abbūḷhanti.

  22. [PTS Page 284] [\q 284/] abhijānāsi. No tvaṃ devānaminda ime pañhe aññe samaṇabrāhmaṇe pucchitā"ti.

    "Abhijānāmahaṃ bhante ime pañhe aññe samaṇabrāhmaṇe pucchitā"ti.
    "Yathākathaṃ pana te devānaminda byākaṃsu, sace te agaru bhāsassū"ti.

    "Na kho me bhante garu yatthassa bhagavā nisinno bhagavantarūpo vā"ti.

    "Tena hi devānaminda bhāsassū"ti.

    "Ye svāhaṃ bhante maññāmi samaṇabrāhmaṇā āraññakā panta senāsanā'ti. Tyāhaṃ upasaṅkamitvā. Ime pañhe pucchāmi. Te mayā puṭṭhā na sampāyanti, asampāyantā mamaṃ yeva paṭipucchanti' ko nāmo āyasmā?'Ti. Tesāhaṃ puṭṭho byākaromi: "ahaṃ kho mārisa, sakko devānamindo'ti. Te mamaṃ yeva uttariṃ paṭipucchanti 'kiṃ panāyasmā devānaminda kammaṃ katvā imaṃ ṭhānaṃ patto'ti. Tesāhaṃ yathāsutaṃ yathāpariyattaṃ dhammaṃ desemi.

    Te tāvatakeneva attamanā honti 'sakko ca no devānamindo diṭṭho yañca no apucchimha tañca no byākāsī'ti. Te aññadatthu mama yeva sāvakā sampajjanti, na cāhaṃ tesaṃ. Ahaṃ kho pana bhante bhagavato sāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti.

    1. Yesvāhaṃ (sīmu)

    [BJT Page 430] [\x 430/]

  23. "Abhijānāsi no tvaja devānaminda ito pubbe evarūpaṃ veda paṭilābhaṃ somanassapaṭilābhanti?"

    [PTS Page 285] [\q 285/]
    "abhijānāmahaṃ bhante ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhanti. "

    "Yathākathaṃ pana tvaṃ devānaminda abhijānāsi ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhanti?"

    "Bhūtapubbaṃ bhante devāsurasaṅgāmo samupabyuḷho ahosi, tasmiṃ kho pana bhante saṅgāme devā jiniṃsu, asurā parājiyiṃsu. Tassa mayhaṃ bhante taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmassa etadahosi: 'yā ceva dāni dibbā ojā yā ca asurā ojā ubhayamettha devā paribhuñjissantantī ti. So kho me bhante vedapaṭilābho somanassapaṭilābho sadaṇḍāvacaro sasatthāvacaro na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo kho pana me ayaṃ bhante bhagavato dhammaṃ sutvā vedapaṭilābho somanassapaṭilābho, so adaṇḍāvacaro asatthāvacaro ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī"ti.

  24. "Kiṃ pana tvaṃ devānaminda atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassa paṭilābhaṃ pavedesī?" Ti.

    "Cha kho ahaṃ bhante atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemī"ti.

    "Idheva tiṭṭhamānassa devabhūtassa me sato,
    Punarāyu ca me laddho evaṃ jānāhi mārisā"ti.

    Imaṃ kho ahaṃ bhante paṭhamaṃ atthavasaṃ [PTS Page 286] [\q 286/] sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

    Cuto'haṃ diviyā kāyā āyuṃ hitvā amānusaṃ,
    Amūḷho gabbhamessāmi yattha me ramatī mano.

    [BJT Page 432] [\x 432/]


    Imaṃ kho ahaṃ bhante dutiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

    Svāhaṃ amūḷhapaññassa viharaṃ sāsane rato,
    Ñāyena viharissāmi sampajāno patissato.

    Imaṃ kho ahaṃ bhanne tatiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

    Ñāyena me carato ca sambodhi ce bhavissati,
    Aññātā viharissāmi sveva manto bhavissati.

    Imaṃ kho ahaṃ bhante catutthaṃ atthavasaṃ sampassamāno eva rūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

    Cuto'haṃ mānusā kāyā āyuṃ hitvāna mānusaṃ,
    Puna deva bhavissāmi devalokamhi uttamo.

    Imaṃ kho ahaṃ bhante pañcamaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

    Te paṇītatarā devā akaniṭṭhā yasassino,
    Antime vattamānamhi so nivāso bhavissati.

    [PTS Page 287] [\q 287/]
    imaṃ kho ahaṃ bhante chaṭṭhaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

    Ime kho ahaṃ bhante cha atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

  25. "Apariyositasaṅkappo vicikicchi kathaṃkathi,
    Vicariṃ1 dīghamaddhānaṃ anvesanto tathāgataṃ.

    Yyāssu maññāmi samaṇe pavivittavihārino,
    Samabuddhā2 iti maññāno gacchāmi te upāsituṃ.

    Kathaṃ ārādhanā hoti kathaṃ hoti virādhanā,
    Iti puṭṭhā na sambhonti 3 magge paṭipadāsu ca.

    1. Vivarī [PTS.]
    2. Sambuddho [PTS.]
    3. Sampāyanti sī mu.


    [BJT Page 434] [\x 434/]

    Tyāssu yadā maṃ jānanti sakko devānamāgato.
    Tyāssu mameva pucchanti kiṃ katvā pāpuṇī idaṃ.
    Tesaṃ yathā sutaṃ dhammaṃ desayāmi janesuta,
    Tena attamanā honti1 diṭṭho no vāsavo'ti ca.

    Yadā ca buddhamaddakkhiṃ vicikicchāvitāraṇaṃ,
    So'mbhi vītabhayo ajja sambuddhaṃ payirupāsiya. 2

    Taṇhāsallassa hantāraṃ buddhamappaṭipuggalaṃ, ahaṃ vande mahāvīraṃ buddhamādiccabandhunaṃ3

    [PTS Page 288] [\q 288/]
    yaṃ karomasi 4 brahmuno samaṃ devehi mārisa, Tadajja tuyhaṃ kassāma handa sāmaṃ karoma te.

    Tvameva asi sambuddho tuvaṃ satthā anuttaro,
    Sadevakasmiṃ lokasmiṃ natthi te paṭipuggalo"ti.

  26. Atha kho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ āmantesi. Bahūpakāro kho me'si tvaṃ tāta pañcasikhaṃ yaṃ tvaṃ bhagavantaṃ paṭhamaṃ pasādesi tayā tāta paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkamimha arahantaṃ sammāsambuddhaṃ. Pettike ca ṭhāne ṭhapayissāmi, gandhabbarājā bhavissasi, bhaddañca te suriyavaccasaṃ dammi, sā hi te abhipatthitā"ti. Atha kho sakko devānamindo pāṇinā paṭhaviṃ parāmasitvā tikkhattuṃ udānaṃ udānesi: "namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā"ti.

    Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sakkassa devānamindassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti, " aññesañca asītiyā [PTS Page 289] [\q 289/] devatāsahassānaṃ. Iti ye sakkena devānamindena ajjhiṭṭhapañhā puṭṭhā, te bhagavatā byākatā. Tasmā imassa veyyākaraṇassa sakkapañho'tveva adhivacananti.

    Sakkapañhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

    1. Te nassatatamanā [PTS.]
    2. Payirupāsasiṃ machasaṃ.
    3. Candamādiccabandhunaṃ
    [PTS.]
    4. Yaṃ karomaso [PTS.]

    [BJT Page 436] [\x 436/]

9.
Mahāsatipaṭṭhānasuttaṃ

[PTS Page 290] [\q 290/]

  1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:

  2. Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

    Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,

    Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,

    Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

    Uddeso niṭṭhito.

    438

  3. [PTS Page 291] [\q 291/] kathañca bhikkhave bhikkhu kāye kāyānupassī viharati?

    Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati, sato'va passasati. Dīghaṃ vā assasanto dighaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

  4. Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto dīghaṃ añchāmīti pajānāti, rassaṃ vā añchanto rassaṃ aññāmīti pajānāti, evameva kho bhikkhave bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

    [BJT Page 440] [\x 440/]

    [PTS Page 292] [\q 292/]
    iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati.

    Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati. Samudaya vayadhammānupassī vā kāyasmiṃ viharati.

    Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

    Ānāpānapabbaṃ niṭṭhitaṃ.

  5. Puna ca paraṃ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhī ti pajānāti. Yathā yathā vā panasasa kāyo paṇihito hoti, tathā tathā naṃ pajānāti.

    [BJT Page 442] [\x 442/]

    Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

    Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissati. Mattāya anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

    Iriyāpathapabbaṃ niṭṭhitaṃ.

  6. Puna ca paraṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite pasārite sampajānakārī hoti.

    Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

    [BJT Page 444] [\x 444/]

    [PTS Page 293] [\q 293/]
    iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

    'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya.
    Anissito ca viharati na ca kiñci loke upādiyati.

    Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

    Sampajaññapabbaṃ niṭṭhitaṃ.

  7. Puna ca paraṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati.

    "Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadahaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo mede assu vasā kheḷo siṅghāṇikā lasikā muttanti".

    [BJT Page 446] [\x 446/]

    Seyyathāpi bhikkhave ubhato mukhā puṭoḷī1 pūrā nānāvihitassa dhaññassa, seyyathīdaṃ sālīnaṃ vihīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ. Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya: "ime sālī, ime vīhī, ime muggā, ime māsā, ime tīlā, ime taṇḍulā'ti evameva kho bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthatā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ [PTS Page 294] [\q 294/] nahāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti.

    Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

    Paṭikkūlamanasikārapabbaṃ niṭṭhitaṃ.

  8. Puna ca paraṃ bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ kāye paṭhavīdhātu āpo dhātu tejodhātu vāyodhātū ti.

    1. Pūtolī (ma cha saṃ. )

    [BJT Page 448] [\x 448/]

    Seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe khīlaso vibhajitvā nisinno assa, evameva kho bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātū ti.

    Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ [PTS Page 295] [\q 295/] viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

    Atthi kāyo ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati.

    Emampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

    Dhātumanasikārapabbaṃ niṭṭhitaṃ.

  9. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathīkāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, so imameva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto'ti.

    [BJT Page 450] [\x 450/]


    Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati. Samudayavayadhammānupassī vā kāyasmiṃ viharati.

    Atthi kāyo'ti vā pasanna sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati.

    Evampi kho bhikkhave bhikkhu kāye kāyānupassi viharati.

    (Paṭhamaṃ sīvathikaṃ)

  10. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍītaṃ kākemi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ, so imameva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti.

    [PTS Page 296] [\q 296/]
    iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati.

    Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyo ti vā pasassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa mattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati.

    Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

    (Dutiyaṃ sīvathīkaṃ)

    [BJT Page 452] [\x 452/]

  11. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvatikāya chaḍḍitaṃ aṭṭhikaṅkhalikaṃ samaṃsalohitaṃ nahārusambaddhaṃ so imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo evambhāvī etaṃ anatīto'ti.

    Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati.

    'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati. Na ca kiṃci loke upādiyati.

    Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

    (Tatiyaṃ sīvathīkaṃ)

  12. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathīkāya chaḍḍītaṃ aṭṭhisaṅkhalikaṃ nimmaṃsaṃ lohitamakkhitaṃ nahārusambaddhaṃ so imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo evambhāvī etaṃ anatīto'ti.

    [BJT Page 454] [\x 454/]

    Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

    'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya.
    Anissito ca viharati na ca kiñci loke upādiyati.

    Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

    (Catutthaṃ sīvathīkaṃ)

  13. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambaddhaṃ. So imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo evambhāvī etaṃ anatīto'ti.

    Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

    'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya.
    Anissito ca viharati, na ca kiṃci loke upādiyati.

    Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

    (Pañcamaṃ sīvathīkaṃ)

    [BJT Page 456] [\x 456/]

  14. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathīkāya chaḍḍitaṃ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena gopaphaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ [PTS Page 297] [\q 297/] aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ. So imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhamemā evambhāvī etaṃ anatīto'ti.

    Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati.

    Atthi kāyo ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya.
    Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

    (Chaṭṭhaṃ sīvathīkaṃ)

  15. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathīkāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇupanibhāni, so imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo evambhāvī etaṃ anatīto'ti.

    Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye [PTS Page 298] [\q 298/] kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

    [BJT Page 458] [\x 458/]


    'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya.
    Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

    (Sattamaṃ sīvathīkaṃ)

  16. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathīkāya chaḍḍitaṃ aṭṭhikāni puñjīkatāni terovassikāni. So imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo emambhāvī etaṃ anatīto'ti.

    Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati.

    'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya.
    Anissito ca viharati na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

    (Aṭṭhamaṃ sīvathīkaṃ)

    [BJT Page 460] [\x 460/]


  17. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathīkāya chaḍḍitaṃ aṭṭhikāni pūtīni cuṇṇakajātāni, so imameva kāyaṃ upasaṃharati 'ayampi kho kāyo evaṃdhammo evambhāvī etaṃ anatīto'ti.

    Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati.

    'Atthi kāyo ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya.
    Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

    (Navamaṃ sīvathīkaṃ)

    Cuddasa kāyānupassanā niṭṭhitā.

    Vedanānupassanā

  18. Kathañca bhikkhave bhikkhu vedanāsu vedanānupassī viharati? Idha bhikkhave bhikkhu sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmī ti pajānāti, dukkhaṃ vā vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmī ti pajānāti. Adukkhamasukhaṃ vā vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmī ti pajānāti.

    [BJT Page 462] [\x 462/]

    Sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno sāmisaṃ sukhaṃ vedanaṃ vediyāmī ti pajānāti. Nirāmisaṃ vā sukhaṃ vedanaṃ vediyamāno nirāmisaṃ sukhaṃ vedanaṃ vediyāmīti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno sāmisaṃ dukkhaṃ vedanaṃ vediyāmī ti pajānāti. Nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno nirāmisaṃ dukkhaṃ vedanaṃ vediyāmīti pajānāti. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno sāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti. Nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti.

    Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. Samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī [PTS Page 299] [\q 299/] vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati.

    Atthi vedanā ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.
    Anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.

    Vedanānupassanā niṭṭhitā.

    [BJT Page 464] [\x 464/]

    Cittānupassanā

  19. Kathañca pana bhikkhave bhikkhu citte cittānupassī viharati:

    Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti, samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, saṅkhittaṃ cittaṃ saṅkhitta cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

    Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati. Samudayadhammānupassī vā cittasmiṃ viharati, vayadhammānupassī vā cittasmiṃ viharati samudayavayadhammānupassī vā cittasmiṃ viharati.

    [BJT Page 466] [\x 466/]


    Atthi cittanti vā panassa sati paccupaṭṭhitā [PTS Page 300] [\q 300/] hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu citte cittānupassī viharati.

    Cittānupassanā niṭṭhitā.

    Dhammānupassanā

  20. Kahiñca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati:

    Idha bhikkhave bhikkhu dhammesu dhammānupassi viharati pañcasu nīvaraṇesu.

    Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu:

    Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ 'atthi me ajjhattaṃ kāmacchando'ti pajānāti asantaṃ vā ajjhattaṃ kāmacchandaṃ 'natthi me ajjhattaṃ kāmacchando'ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa kāmacchandassa anuppādo hoti tañca pajānāti.

    Santaṃ vā ajjhattaṃ byāpādaṃ 'atthi me ajjhattaṃ byāpādo'ti pajānāti, asantaṃ vā ajjhattaṃ byāpādaṃ 'natthi me ajjhattaṃ byāpādo'ti pajānāti. Yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti.

    [BJT Page 468] [\x 468/]

    Santaṃ vā ajjhattaṃ thīnamiddhaṃ atthi me ajjhattaṃ thīnamiddhanti pajānāti, asantaṃ vā ajjhattaṃ thīnamiddhaṃ 'natthi me ajjhattaṃ thīnamiddhanti' pajānāti, yathā ca anuppannassa thīnamiddhassa uppādo hoti tañca pajānāti. Yathā ca uppannassa thīnamiddhassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti.

    Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ 'atthi me [PTS Page 301] [\q 301/] ajjhattaṃ uddhaccakukkuccanti pajānāti, asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ 'natthi me ajjhattaṃ uddhaccakukkuccanti' pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti. Yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti.

    Santaṃ vā ajjhattaṃ vivikicchaṃ 'atthi me ajjhattaṃ vicikicchā'ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ 'natthi me ajjhattaṃ vicikicchā'ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti. Yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti, tañca pajānāti.

    Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati, samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati, atthi dhammāti vā pasanna sati paccupaṭṭhitā hoti.

    Yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

    (Nīvaraṇapabbaṃ niṭṭhitā)

    [BJT Page 470] [\x 470/]

  21. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu: idha bhikkhave bhikkhu 'iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo, iti vedanā. Iti vedanāya samudayo, iti vedanāya atthaṅgamo, iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo, iti saṅkhārā, [PTS Page 302] [\q 302/] iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo, iti viññāṇaṃ, iti viññāṇassa atthaṅgamoti.

    Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

    Samudaya dhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

    'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati.

    Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

    Khandhapabbaṃ niṭṭhitaṃ

  22. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

    [BJT Page 472] [\x 472/]

    Idha bhikkhave bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassasaññojanassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    Sotañca pajānāti, sadde va pajānāti, yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    Kāyañca pajānāti, phoṭṭhabbo ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṃ [PTS Page 303] [\q 303/] paṭicca uppajjati saññojanaṃ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    [BJT Page 474] [\x 474/]


    Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

    Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

    Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya.
    Anissito ca viharati, na ca kiñci loke upādiyati.

    Evampi kho bhikkhave bhikkhu dhammesu dhammānupassi viharati chasu ajjhattikabāhiresu āyatanesu.

    Āyatanapabbaṃ niṭṭhitaṃ.

  23. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu:

    Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ sati sambojjhaṅgaṃ atthi me ajjhattaṃ satisambojjhaṅgo'ti pajānāti. Asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ natthi me ajjhattaṃ satisambojjhaṅgoti pajānāti. Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūri hoti tañca pajānāti.

    Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ atthi me ajjhattaṃ dhammavicaya sambojjhaṅgoti pajānāti. Asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ natthi me ajjhattaṃ dhammavicayasambojjhaṅgoti pajānāti. Yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    [BJT Page 476] [\x 476/]

    Santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ atthi me ajjhattaṃ viriyasambojjhaṅgoti pajānāti. Asantaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ natthi me ajjhattaṃ viriyasambojjhaṅgoti pajānāti. Yathāca anuppannassa viriyasambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa viriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    Santaṃ vā ajjhattā pītisambojjhaṅgaṃ atthi me ajjhattaṃ pītisambojjhaṅgo'ti pajānāti. Asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ 'natthi me ajjhattaṃ pītisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    [PTS Page 304] [\q 304/]
    santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ 'atthi me ajjhattaṃ passaddhisambojjhaṅgo'ti pajānāti. Asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ 'natthi me ajjhattaṃ passaddhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ 'atthi me ajjhattaṃ samādhisambojjhaṅgo'ti pajānāti. Asantaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ 'natthi me ajjhattaṃ samādhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa samādhisambojjhagassa uppādo hoti tañca pajānāti. Yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ atthi me ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti. Asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ 'natthi me ajjhattaṃ upekkhā sambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa upekkhā sambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

    [BJT Page 478] [\x 478/]


    Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

    'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

    Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu sambojjhaṅgesu.

    (Bojjhaṅgapabbaṃ niṭṭhitaṃ)

    Paṭhamakabhāṇavāraṃ niṭṭhitaṃ

  24. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu:

    Idha bhikkhave bhikkhu idaṃ dukkhanti yathā bhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti.

  25. [PTS Page 305] [\q 305/] katamañca bhikkhave dukkhaṃ ariyasaccaṃ: jāti pi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā pi dukkhā.

    [BJT Page 480] [\x 480/]

    Katamā ca bhikkhave jāti: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbanti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati bhikkhave jāti.

    Katamā ca bhikkhave jarā: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati bhikkhave jarā.

    Katamañca bhikkhave maraṇaṃ: yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷebarassa nikkhepo jīvitindriyassupacchedo, idaṃ vuccati bhikkhave maraṇaṃ.

    Katamo ca bhikkhave soko: yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena [PTS Page 306] [\q 306/] dukkhadhammena phuṭṭhassa soko socanā socitattaṃ anto soko anto parisoko, ayaṃ vuccati bhikkhave soko.

    Katamo ca bhikkhave paridevo: yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccati bhikkhave paridevo.

    Katamañca bhikkhave dukkhaṃ: yaṃ kho bhikkhave kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave dukkhaṃ.

    [BJT Page 482] [\x 482/]

    Katamañca bhikkhave domanassaṃ: yaṃ kho bhikkhave cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave domanassaṃ.

    Katamo ca bhikkhave upāyāso: yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati bhikkhave upāyāso.

    Katamo ca bhikkhave appiyehi sampayogo dukkho: idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo, ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho.

    Katamo ca bhikkhave piyehi vippayogo dukkho: idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhagini vā jeṭṭhā vā kaniṭṭhā vā mittā vā amaccā vā ñāti sālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo, ayaṃ vuccati bhikkhave piyehi vippayogo dukkho.

    [PTS Page 307] [\q 307/]
    katamañca bhikkhave yampicchaṃ na labhati tampi dukkhaṃ: jātidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jāti dhammā assāma, na ca vata no jāti āgaccheyyā ti. Na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

    Jarā dhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā ti, na kho panetaṃ icchāya pantabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

    [BJT Page 484] [\x 484/]

    Byādhidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na byādhidhammā assāma. Na ca vata no byādhi āgaccheyyāti, na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

    Maraṇadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyāti, na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

    Sokadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na sokadhammā assāma, na ca vata no soko āgaccheyyāti, na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

    Paridevadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na paridevadhammā assāma, na ca vata no paridevo āgaccheyyāti, na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

    Dukkhadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na dukkha dhammā assāma, na ca vata no dukkhaṃ āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

    Domanassadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na domanassadhammā assāma. Na ca vata no domanassaṃ āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

    Upāyāsadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na upāyāsadhammā asasāma, na ca vata no upāyāso āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ. Idampi yampicchaṃ na labhati tampi dukkhaṃ.

    [BJT Page 486] [\x 486/]


    Katame ca bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā: seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime vuccanti bhikkhave saṅkhittena pañcupādānakkhandhāpi dukkhā, idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ.

  26. [PTS Page 308] [\q 308/] katamañca bhikkhave dukkhasamudayo ariyasaccaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā.

    Sā kho panesā bhikkhave taṇhā kattha uppajjamānā uppajjati: kattha nivisamānā nivisati: yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati kiñca loke piyarūpaṃ sātarūpaṃ: cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    Rūpā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇahā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajji, ettha nivisamānā nivisati. Sotaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthasā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhāviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    Manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. - Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
    [PTS Page 309] [\q 309/] jivhāsamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    [BJT Page 488] [\x 488/]


    - Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhāsamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, ettesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    Rūpasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasasaññā loke piyarūpaṃ sātarūpaṃ, etthasā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    Rūpasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    Rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati. Ettha nivisamānā nivisati. Phoṭṭhabbataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    Rūpavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    Rūpavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā [PTS Page 310] [\q 310/] taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ.

    [BJT Page 490] [\x 490/]

  27. Katamañca bhikkhave dukkhanirodho ariyasaccaṃ? Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anāyo, sā kho panesā bhikkhave taṇhā kattha pahīyamānā pahīyati. Kattha nirujjhamānā nirujjhati: yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    Kāyo loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    Rūpā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhāviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kāyaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahiyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhāsamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kāyasamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Manosamphasso [PTS Page 311] [\q 311/] loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati. Sotasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhāsamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Kāyasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati. Manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati.

    [BJT Page 492] [\x 492/]

    Rūpasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhasaññāloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammasaññāloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    Rūpasañcetanā loke piyarūpaṃ sārūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    Rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhataṇhāloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammataṇhāloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    Rūpavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    Rūpavicāro loke piyarūpaṃ sārūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. .

    Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.

  28. Katamañca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

    Katamā ca bhikkhave sammādiṭṭhi? [PTS Page 312] [\q 312/] yaṃ kho bhikkhave dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati bhikkhave sammādiṭṭhi.

    Katamo ca bhikkhave sammāsaṅkappo? Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo. Ayaṃ vuccati bhikkhave sammāsaṅkappo.

    [BJT Page 494] [\x 494/]

    Katamā ca bhikkhave sammāvācā? Musāvādā veramaṇī, pisunāya vācāya veramaṇī, pharusāya vācāya veramaṇī. Samphappalāpā veramaṇī. Ayaṃ vuccati bhikkhave sammāvācā.

    Katamo ca bhikkhave sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī. Ayaṃ vuccati bhikkhave sammākammanto.

    Katamo ca bhikkhave sammāājīvo? Idha bhikkhave ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti. Ayaṃ vuccati bhikkhave sammāājīvo.

    Katamo ca bhikkhave sammāvāyāmo? Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya
    [PTS Page 313] [\q 313/] vepullāya bhāvanāya pāripūriyā chandaṃ janeti, vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave sammāvāyāmo.

    Katamā ca bhikkhave sammāsati? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave sammāsati.

    [BJT Page 496] [\x 496/]

    Katamo ca bhikkhave sammāsamādhi? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkanti upekkhako satimā sukhavihārīti, taṃ tatiyaṃ jhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave sammāsamādhi. Idaṃ vuccati bhikkhave dukkhanirodhagāminīpaṭipadā ariyasaccaṃ.

  29. Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, [PTS Page 314] [\q 314/] bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta bahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

    Atthi dhammā'tī vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati,

    Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

    [BJT Page 498] [\x 498/]

  30. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattavassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave satta vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave cha vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya pañca vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave pañca vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cattāri vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave cattāri vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya tīṇi vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave tīṇī vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya dve vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave dve vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya ekaṃ vassaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    [BJT Page 500] [\x 500/]


  31. Tiṭṭhatu bhikkhave ekaṃ vassaṃ. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave satta māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave cha māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya pañca māsāni. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave pañca māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cattāri māsāni. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave cattāri māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya tīṇi māsāni. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave tīṇi māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya dve māsāni. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhantu bhikkhave dve māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya ekaṃ māsaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    [BJT Page 502] [\x 502/]


    Tiṭṭhatu bhikkhave [PTS Page 315] [\q 315/] māso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya aḍḍhamāsaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    Tiṭṭhatu bhikkhave aḍḍhamāso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā'ti.

  32. Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā'ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.

    Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

    Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ.

    [BJT Page 504] [\x 504/]

10.
Pāyāsisuttaṃ

[PTS Page 316] [\q 316/]

  1. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā kumārakassapo kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena setabyā nāma kosalānaṃ nagaraṃ tadavasari. Tatra sudaṃ āyasmā kumārakassapo setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane.

    Tena kho pana samayena pāyāsirājañño setabyaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā passenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

    Tena kho pana samayena pāyāsissa rājaññassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti "iti pi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ
    [PTS Page 317] [\q 317/] kammānaṃ phalaṃ vipāko"ti.

  2. Assosuṃ kho setabyakā brāhmaṇagahapatikā: "samaṇo khalu bho kumārakassapo samaṇassa gotamassa sāvako kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi setabyaṃ anuppatto setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane. Taṃ kho pana bhavantaṃ kumārakassapaṃ evaṃ kalyāṇo kittisaddo abbhuggato: paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

    [BJT Page 506] [\x 506/]

  3. Atha kho setabyakā brāhmaṇagahapatikā setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarena mukhā gacchanti yena siṃsapāvanaṃ. Tena kho pana samayena pāyāsi rājañño uparipāsāde divāseyyaṃ upagato hoti. Addasā kho pāyāsi rājañño setabyake brāhmaṇagahapatike setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūte uttarena mukhe gacchante yena siṃsapāvanaṃ. Disvā khattaṃ āmantesi: kinnu kho bho khatte setabyakā brāhmaṇagahapatikā setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarena mukhā gacchanti yena siṃsapāvanantī?

    [PTS Page 318] [\q 318/]
    "atthi kho bho samaṇo kumārakassapo samaṇassa gotamassa sāvako kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi setabyaṃ anuppatto, setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane. Taṃ kho pana bhavantaṃ kumārakassapaṃ evaṃ kalyāṇo kittisaddo abbhuggato: paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā cāti. Tamenaṃ te bhavantaṃ kumārakassapaṃ dassanāya upasaṅkamantī"ti.

    "Tena hi bho khatte yena setabyakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā setabyake brāhmaṇagahapatike evaṃ vadehi: pāyāsi bho rājañño evamāha' āgamentu kira bhavanto, pāyāsi pi rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissati purā samaṇo kumārakassapo setabyake brāhmaṇagahapatike bāle abyatte saññāpeti: itipi atthi paro loko, atthi sattā opapātikā, atthisukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Natthi hi bho khatte paro loko, natthi sattā opapātikā natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti. 'Evaṃ bho'ti kho so khattā pāyāsissa rājaññassa paṭissutvā yena setabyakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā setabyake brāhmaṇagahapatike etadavoca: pāyāsi bho rājañño evamāha: āgamentu kira bhavanto, pāyāsi pi rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissatī"ti.

    [BJT Page 508] [\x 508/]

  4. Atha kho pāyāsī rājañño setabyakehi brāhmaṇagahapatikehi parivuto yena siṃsapāvanaṃ yena āyasmā kumārakassapo tenupasaṅkami, upasaṅkamitvā āyasmatā kumārakassapena saddhiṃ sammodi, sammodanīyaṃ [PTS Page 319] [\q 319/] kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Setabyakāpi kho brāhmaṇagahapatikā appekacce āyasmantaṃ kumārakassapaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce āyasmatā kumārakassapena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yenāyasmā kumārakassapo tenañjaliṃ panāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

  5. Ekamantaṃ nisinno kho pāyāsi rājañño āyasmantaṃ kumārakassapaṃ etadavoca: "ahaṃ hi bho kassapa evaṃvādī evaṃdiṭṭhiṃ 'iti pi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.

    "Nāhaṃ rājañña evaṃvādī evaṃdiṭṭhiṃ addasaṃ vā assosi vā. Kathaṃ hi nāma evaṃ vadeyya: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Tena hi rājañña taññevettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kimmaññasi rājañña ime candimasuriyā imasmiṃ vā loke parasmiṃ vā, devā vā te manussā vā ti?

    "Ime bho kassapa candimasuriyā parasmiṃ loke na imasmiṃ, devā te na manussā"ti.

    "Iminā pi kho te rājañña pariyāyena evaṃ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti.

    "Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.

    [BJT Page 510] [\x 510/]


  6. Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: 'itipi natthi paro loko, natthi sattā opapātikā [PTS Page 320] [\q 320/] natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti?

    "Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti.

    "Yathā kathaṃ viya rājaññā?"Ti.

    "Idha me bho kassapa mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṃ jānāmi na dāni me imamhā ābādhā vuṭṭhahissantīti tyāhaṃ upasaṅkamitvā evaṃ vadāmi: santi kho bho eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ye te pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissantīti. Bhavanto kho pana pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissanti. Sace bho kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ nirayaṃ upapajjeyyātha, yena me āgantvā āroceyyātha: 'iti pi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Bhavanto kho pana me saddhāyikā paccayikā yaṃ bhavantehi diṭṭhaṃ, yathā sāmaṃ diṭṭhaṃ evametaṃ bhavissatī'ti. Te me sādhū'ti [PTS Page 321] [\q 321/] paṭissutvā neva āgantvā ārocenti, na pana dūtaṃ pahiṇanti. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. "

    [BJT Page 512] [\x 512/]

    "Tena hi rājañña taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsi. Taṃ kimmaññasi rājañña? Idha te purisā coraṃ āgucāriṃ gahetvā dasseyyuṃ 'ayaṃ te bhante coro āgucārī, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti, te tvaṃ evaṃ vadeyyāsi 'tena hi bho imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ kāretvā1 barassarena paṇavena rathiyāya rathīyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa āghātane 2 sīsaṃ chindathā'ti. Te 'sādhū'ti paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ kāretvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa āghātane3 nisīdāpeyyuṃ. Labheyya nu kho so coro coraghātesu 'āgamentu tāva bhavanto coraghātā amukasmiṃ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddassetvā āgacchāmī'ti?
    [PTS Page 322] [\q 322/] udāhu vippalapantasseva coraghātā sīsaṃ chindeyyunti?"

    "Na hi so bho kassapa coro labheyya coraghātesu: āgamentu tāva bhavanto coraghātā amukasmiṃ gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddassetvā āgacchāmī'ti. Atha kho naṃ vippalapantasseva coraghātā sīsaṃ chindeyyunti.

    "So hi nāma rājañña coro manusso manussabhūtesu coraghātesu na labhissati: āgamentu tāva bhonto coraghātā amukasmiṃ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddesetvā āgacchāmī'ti. Kiṃ pana te mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā labhissanti nirayapālesu: "āgamentu tāva bhavanto nirayapālā yāva mayaṃ pāyāsissa rājaññassa gantvā ārocema itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?"Ti iminā pi kho te rājañña pariyāyena evaṃ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.

    1. Karitvā [PTS.]
    2. Aghāṭane machasaṃ.
    3. Uddassatvā [PTS] uddisitva (sī. Mu. )

    [BJT Page 514] [\x 514/]

    "Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti itipi natthi paro loko natthi sattā opapātikā natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti".

  7. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

    "Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".

    "Yathā kathaṃ viya rājaññā?"Ti.

    "Idha me bho kassapa mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā [PTS Page 323] [\q 323/] paṭiviratā musāvādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā yadāhaṃ jānāmi "na1 dāni me imamhā ābādhā vuṭṭhahissantī'ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: santi kho bho eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino "ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantī"ti. Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātha, yena me āgantvā āroceyyātha: 'itipi atthi paro loko, atthi sattā opapātikā, atthi sutaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti.

    Bhavanto kho pana me saddhāyikā paccayikā, yaṃ bhavantehi diṭṭhaṃ, yathā sāmaṃ diṭṭhaṃ evametaṃ bhavissatī ti. Te me 'sādhū'ti paṭissutvā neva āgantvā ārocenti na pana dūtaṃ pahīṇanti. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti:
    [PTS Page 324] [\q 324/] itipi natthi paro loko, natthi sattā opapātikā natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti".

    1. Sasīko, [PTS.]
    2. Kāye (kesuci)

    [BJT Page 516] [\x 516/]

    "Tena hi rājañña upamaṃ te karissāmi. Upamāyapi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi rājañña puriso gūthakūpe sasīsakaṃ nimuggo assa, atha tvaṃ purise āṇāpeyyāsi: 'tena hi bho taṃ purisaṃ tamhā gūthakūpā uddharathā'ti te 'sādhū'ti paṭissutvā taṃ purisaṃ tamhā gūthakūpā uddhareyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa kāyā veḷupesikāhi gūtaṃ sunimmajjitaṃ nimmajjathā"ti, te 'sādhū'ti paṭissutvā tassa purisassa kāyā veḷupesikāhi gūthaṃ sunimmajjitaṃ nimmajjeyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa kāyaṃ paṇḍumattikāya tikkhattuṃ subbaṭṭitaṃ ubbaṭṭethā'ti. Te tassa purisassa kāyaṃ paṇḍumattikāya tikkhattuṃ subbaṭṭitaṃ ubbaṭṭeyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṃ suppadhotaṃ karothā'ti, te taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṃ suppadhotaṃ kareyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa kesamassuṃ kappethā'ti, te tassa purisassa kesamassuṃ kappeyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa mahagghañca mālaṃ mahagaghañca vilepanaṃ mahagaghāni ca vatthāni upaharathā'ti, te tassa purisassa mahagghañca mālaṃ mahagghañca [PTS Page 325] [\q 325/] vilepanaṃ magagghāni ca vatthāni upahareyyuṃ, te tvaṃ evaṃ vadeyyāsi: 'tena hi bho taṃ purisaṃ pāsādaṃ āropetvā pañca kāmaguṇāni upaṭṭhapethā'ti, te taṃ purisaṃ pāsādaṃ āropetvā pañcakāmaguṇāni upaṭṭhapeyyuṃ, taṃ kimmaññasi rājañña? Api nu tassa purisassa sunahātassa suvilittassa sukappitakesamassussa āmuttamālābhāraṇassa odātavatthavasanassa uparipāsādavaragatassa pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa punadeva tasmiṃ gūthakūpe nimmujjitukamyatā1 assā'ti"?

    "No hidaṃ bho kassapa".

    "Taṃ kissa hetu?"

    "Asuci bho kassapa gūthakūpo, asuci ceva asuci saṅkhāto ca duggandho ca duggandhasaṅkhāto ca jeguccho ca jegucchasaṅkhāto ca paṭikkūlo ca paṭikkūlasaṅkhāto cāti.

    1. Kāmatā (kemisu)

    [BJT Page 518] [\x 518/]


    "Evameva kho rājañña manussā devānaṃ asuci ceva asucisaṅkhātā ca duggandhā ca duggandhasaṅkhātā ca jegucchā ca jegucchasaṅkhātā ca paṭikkūlā ca paṭikūlasaṅkhātā ca.

    Yojanasataṃ kho rājañña manussagandho deve ubbādhati. Kimpana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā te āgantvā ārocessanti: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ [PTS Page 326] [\q 326/] kammānaṃ phalaṃ vipāko'ti? Imināpi kho te rājañña pariyāyena evaṃ hotu itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.

    Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti. Itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti.

  8. "Atthi pana bho rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

    "Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā. Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".

    "Yathākathaṃ viya rājaññā?"Ti.

    "Idha me bho kassapa mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratā. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṃ jānāmi na dāni me imamhā ābādhā vuṭṭhahissantiti tyāhaṃ upasaṅkamitvā evaṃvadāmi: santi kho bho eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā
    surāmerayamajjappamādaṭṭhānā paṭiviratā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjanti devānaṃ tāvatiṃsānaṃ sahabyatanti, bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā.

    [BJT Page 520] [\x 520/]

    Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissanti devānaṃ tāvatiṃsānaṃ sahabyataṃ. Sace bho kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātha devānaṃ tāvatiṃsānaṃ sahabyataṃ, yena me āgantvā āroceyyātha itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Bhavanto kho pana me saddhayikā paccayikā, yaṃ bhaventehi diṭṭhaṃ, yathā [PTS Page 327] [\q 327/] sāmaṃ diṭṭhaṃ, evametaṃ bhavissatīti te me 'sādhuti' paṭissutvā neva āgantvā ārocenti na pana dūtaṃ pahiṇanti. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loke natthi sattā opapātikā katthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.

    "Tena hi rājañña taññevettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. Yaṃ kho pana rājañña mānusakaṃ vassasataṃ, devānaṃ tāvatiṃsānaṃ eso eko rattindivo. Tāya rattiyā tiṃsa rattiyo māso, tena māsena dvādasa māsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassasahassaṃ devānaṃ tāvatiṃsānaṃ āyuppamāṇaṃ. Ye te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ tāvatiṃsānaṃ sahabyataṃ, sace pana tesaṃ evaṃ bhavissati: 'yāva mayaṃ dve vā tīṇi vā rattindivāni dibbehi pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārema, atha mayaṃ pāyāsissa rājaññassa gantvā āroceyyāma: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti, api nu te āgantvā āroceyyuṃ: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti"?

    [BJT Page 522] [\x 522/]


    "No hetaṃ bho kassapa, api hi mayaṃ bho kassapa ciraṃkālakatā pi bhaveyyāma. Ko panetaṃ bhoto kassapassa āroceti: atthi devā tāvatiṃsāti vā, evaṃ dīghāyukā devā tāvatiṃsāti vā. Na mayaṃ [PTS Page 328] [\q 328/] bhoto kassapassa saddahāma atthi devā tāvatiṃsā ti vā evaṃ dīghāyuko devā tāvatiṃsā ti vā"ti.

    "Seyyathāpi rājañña jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ na passeyya tārakarūpāni, na passeyya candimasuriye, so evaṃ vadeyya 'natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṃ rūpānaṃ dassāvī, natthi nīlakāni rūpāni, natthi nīlakānaṃ rūpānaṃ dassāvī, natthi pītakāni rūpāni, natthi pītakānaṃ rūpānaṃ dassāvī, natthi lohitakāni rūpāni, natthi lohitakānaṃ rūpānaṃ dassāvī, natthi mañjeṭṭhikāni rūpāni, natthi mañjeṭṭhikānaṃ rūpānaṃ dassāvī, natthi samavisamaṃ, natthi samavisamassa dassāvī, natthi tārakarūpāni, natthi tārakarūpānaṃ dassāvī, natthi candimasuriyā, natthi candimasuriyānaṃ dassāvī, ahametaṃ na jānāmi, ahametaṃ na passāmi tasmā taṃ natthini. Sammā nu kho bho rājañña vadamāno vadeyyā?"Ti.

    "No hetaṃ bho kassapa. Atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṃ rūpānaṃ dassāvī, atthi nīlakāni rūpāni, atthi nīlakānaṃ rūpānaṃ dassāvī, atthi pītakāni rūpāni, atthi pītakānaṃ rūpānaṃ dassāvī, atthi lohitakāni rūpāni, atthi lohitakānaṃ rūpānaṃ dassāvī, atthi mañjeṭṭhikāni rūpāni, atthi mañjeṭṭhikānaṃ rūpānaṃ [PTS Page 329] [\q 329/] dassāvī, atthi samavisamaṃ atthi samavisamassa dasasāvī, atthi tārakarūpāni, atthi tārakarūpānaṃ dassāvī, atthi candimasuriyā, atthi candimasuriyānaṃ dassāvī. 'Ahametaṃ na jānāmi, ahametaṃ na passāmi, tasmā tā natthi'ti na hi so bho kassapa sammā vadamāno vadeyyā"ti.

    [BJT Page 524] [\x 524/]

    "Evameva kho tvaṃ rājañña jaccandhūpamo maññe paṭibhāsi, yaṃ maṃ tvaṃ evaṃ vadesi: ko panetaṃ bhoto kassapassa āroceti: atthi devā tāvatiṃsāti vā, evaṃ dīghāyukā devā tāvatiṃsāti vā. Na mayaṃ bhoto kassapassa saddahāma atthi devā tāvatiṃsāti vā evaṃ dīghāyukā devā tāvatiṃsāti vā'ti. Na kho rājañña evaṃ paro loko daṭṭhabbo. Yathā tvaṃ maññasi iminā maṃsacakkhunā. Ye kho te rājañña samaṇabrāhmaṇā araññe vanapatthāni pannāni senāsanāni paṭisevanti appasaddāni appanigghosāni, te tattha appamattā ātāpino pahitattā viharantā dibbaṃ cakkhuṃ visodhenti, te dibbena cakkhunā visuddhena atikkantamānusakena imañceva lokaṃ passanti parañca, satte ca opāpātike. Evañca kho rājañña paro loko daṭṭhabbo. Natveva yathā tvaṃ maññasi iminā maṃsacakkhunā. Imināpi kho te rājañña pariyāyena evaṃ hotu: itipi atthi paro loko. Atthi sattā opapātikā. Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. "

    "Kiñcāpi bhavaṃ kassapo evamāha, atha kho [PTS Page 330] [\q 330/] evamme ettha hoti: itipi natthi pattā paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. "

    "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

  9. "Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".

    "Yathā kathaṃ viya rājaññāti"?

    1. Tumhettha
    [PTS.]

    [BJT Page 526] [\x 526/]

    "Idhāhaṃ bho kassapa passāmi samaṇabrāhmaṇe sīlavante kalyāṇadhamme jīvitukāme amaritukāme sukhakāme dukkhapaṭikkūle. Tassa mayhaṃ bho kassapa "evaṃ hoti: sace kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā evaṃ jāneyyuṃ: ito no matānaṃ seyyo bhavissatī'ti idāni me bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā vīsaṃ vā khādeyyuṃ, satthaṃ vā āhareyyuṃ, ubbandhitvā vā kālaṃ kareyyuṃ, papāte vā papateyyuṃ. Yasmā ca kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā na evaṃ jānanti: ito no matānaṃ seyyo bhavissatī ti, tasmā ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā jīvitukāmā amaritukāmā sukhakāmā dukkhapaṭikūlā. Attānaṃ na mārentī'ti. Ayampi bho kassapa pariyoso yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".

    "Tena hi rājañña upamante karissāmi, upamāyapi dhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña aññatarassa brāhmaṇassa dve pajāpatiyo ahesuṃ. Ekissā putto ahosi dasavassuddesiko vā dvādasavassuddesiko vā, ekā gabbhinī upavijaññā. Atha kho so brāhmaṇo kālamakāsi. Atha kho so māṇavako mātusapattiṃ etadavoca: 'yamidaṃ hoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, sabbantaṃ
    [PTS Page 331] [\q 331/] mayhaṃ, natthi tuyhettha kiñcī, pitu me hoti dāyajjaṃ niyyātehī'ti, evaṃ vutte sā brāhmaṇī taṃ māṇavakaṃ etadavoca: 'āgamehi tāva tāta yāva vijāyāmi. Sace kumārako bhavissati, tassapi ekadeso bhavissati, sace kumārikā bhavissati sāpi ce opabhoggā bhavissatīti.

    Dutiyampi kho so māṇavako mātusapattiṃ etadavoca: 'yamidaṃ hoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbantaṃ mayhaṃ. Natthi tuyhettha kiñci, pitu me hoti dāyajjaṃ niyyātehī'ti. Dutiyampi kho sā brāhmaṇī taṃ māṇavakaṃ etadavoca: āgamehi tāva tāta yāva vijāyāmi. Sace kumārako bhavissati. Tassapi ekadeso bhavissati, sace kumārikā bhavissati, sāpi te opabhoggā bhavissatī'ti.

    Tatiyampi kho so māṇavako mātusapattiṃ etadavoca: 'yamidaṃ hoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbantaṃ mayhaṃ. Natthi tuyhettha kiñci, pitu me hoti dāyajjaṃ niyyātehī'ti. Atha kho sā brāhmaṇī satthaṃ gahetvā ovarakaṃ pavisitvā udaraṃ opāṭesi: yāva jānāmi yadi vā kumārako yadi vā kumārikā'ti.

    1. Opātesi (sīmu)

    [BJT Page 528] [\x 528/]

    Sā attānañceva jīvitañca gabbhañca sāpateyyañca vināsesi. Yathā taṃ bālā abyattā anayabyasanaṃ āpannā, ayoniso dāyajjaṃ gavesantī evameva kho tvaṃ rājañña bālo abyatto anayabyasanaṃ āpajjissasi ayoniso paralokaṃ gavesanto,
    [PTS Page 332] [\q 332/] seyyathāpi sā brāhmaṇī bālā abyattā anayabyasanaṃ āpannā ayoniso dāyajjaṃ gavesantī. Na kho rājañña samaṇabrāhmaṇā sīlavanto kalyāṇadhammā apakkaṃ paripācenti, api ca paripakkaṃ āgamenti, paṇḍitānaṃ attho hi rājañña samaṇabrāhmaṇānaṃ sīlavantānaṃ kalyāṇadhammānaṃ jīvitena. Yathā yathā kho rājañña samaṇabrāmhaṇā sīlavanto kalyāṇadhammā ciraṃ dīghamaddhāna tiṭṭhanti, tathā tathā bahuṃ puññaṃ pasavanti. Bahujanahitāya ca paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, imināpi kho te rājañña pariyāyena evaṃ hotu "itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.

    "Kiñcapi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".

  10. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

    "Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".

    "Yathā kathaṃ viya rājaññā?"Ti.

    "Idha mebho kassapa purisā coraṃ āgucāriṃ gahetvā dassenti: ayaṃ bhante coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī' ti. Tyāhaṃ evaṃ vadāmi: 'tena hi bho imaṃ purisaṃ jīvantaṃ yeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṃ [PTS Page 333] [\q 333/] kāretvā uddhanaṃ āropetvā aggiṃ dethā'ti. Te me 'sādhu'tī paṭissutvā taṃ purisaṃ jīvantaṃ yeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allaya mattikāya bahalāvalepanaṃ kāretvā.

    Uddhanaṃ āropetvā aggiṃ denti. Yadā mayaṃ jānāma 'kālakato so puriso'ti atha naṃ kumbhiṃ oropetvā ubbhinditvā mukhaṃ vivaritvā sanikaṃ nillokema 'appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmā'ti. Nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. "

    [BJT Page 530] [\x 530/]

    "Tena hi rājañña taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Abhijānāsi no tvaṃ rājañña divāseyyaṃ upagato supīnakaṃ passitā ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti?"

    "Abhijānāmahaṃ bho kassapa divāseyyaṃ upagato supinakaṃ passitā ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti. "

    "Rakkhanti taṃ tamhi samaye khujjā pi vāmanakā pi keḷāsikā pi komārikāpī? Ti. "

    "Evaṃ bho kassapa rakkhanti maṃ tasmiṃ samaye khujjāpi vāmanakāpi keḷāsikā pi komārikā pī"ti.

    "Api nu tā tuyhaṃ jīvaṃ passanti pavisantaṃ vā nikkhamantaṃ vā?Ti"

    [PTS Page 334] [\q 334/]
    "no hetaṃ bho kassapa"

    "Tā hi nāma rājañña tuyhaṃ jīvantassa jīvantiyo jīvaṃ na passissanti pavisantaṃ vā nikkhamantaṃ vā. Kimpana tvaṃ kālakatassa jīvaṃ passissasi pavisantaṃ vā nikkhamantaṃ vā? Iminā pi kho te rājañña pariyāyena evaṃ hotu; itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. "

    "Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti; itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti"

  11. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?".

    "Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".

    "Yathā kathaṃ viya rājaññā?Ti"

    [BJT Page 532] [\x 532/]

    "Idha me bho kassapa purisā coraṃ āgucāriṃ gahetvā dassenti. Ayā te bhante coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī'ti. Tyāhaṃ evaṃ vadāmi: 'tena hi bho imaṃ purisaṃ jīvantaṃ yeva tulāya tuletvā jiyāya anassāsakaṃ māretvā punadeva tulāya tulethā'ti. Te me 'sādhū'ti paṭissutvā taṃ purisaṃ jīvantaṃ yeva tulāya tuletvā jisāya anassāsakaṃ māretvā punadeva tulāya tulenti. Yadā so jīvati, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so kālakato hoti, tadā garutaro ca hoti patthinnataro ca akammaññataro ca. Ayampi kho bho kassapa pariyāso yena me pariyāyena evaṃ hoti: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. "

    "Tena hi rājañña upamante karissāmi. Upamāyapidhekacce
    [PTS Page 335] [\q 335/] viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi rājañña puriso divasaṃ sannattaṃ ayoguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ tulāya tuleyya, tamenaṃ aparena samayena sītaṃ nibbutaṃ tulāya tuleyya. Kadā nu kho so ayoguḷo lahutaro vā hoti mudutaro vā kammaññataro vā? Yadā vā āditta sampajjalito sajotibhūto, yadā vā sīto nibbuto? Ti"

    "Yadā so bho kassapa ayoguḷo tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā ca pana so ayoguḷo ne ca tejosahagato hoti na vāyosahagato sīto nibbuto, tadā garutaro ca hoti patthinnataro ca akammaññataro cā ti. "

    "Evameva kho rājañña yadā'yaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā panāyaṃ kāyo neva āyusahagato hoti na usmāsahagato na viññānasahagato, tā garutaro ca hoti patthinnataro ca akammaññataro ca. Imināpi kho te rājañña pariyāyena evaṃ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.

    [BJT Page 534] [\x 534/]

    "Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko"ti.

  12. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

    "Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".

    "Yathā kathaṃ viya rājaññā?" Ti.

    "Idha me bho kassapa purisā coraṃ āgucāriṃ gahetvā dassenti; 'ayante bhante coro āgucārī, imassa yaṃ [PTS Page 336] [\q 336/] icchasi taṃ daṇḍaṃ paṇehī'ti. Tyāhaṃ evaṃ vadāmi; tena hi bho imaṃ purisaṃ anupahacca chaviñca cammañca maṃsañca nahāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropethā'ti. Te me sādhū ti paṭissutvā taṃ purisaṃ anupahacca chaviñca cammañca maṃsañca nahāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropenti. Yadā so āmato hoti, tyāhaṃ evaṃ vadāmi: tena hi bho imaṃ purisaṃ uttānaṃ nipātetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Te taṃ purisaṃ uttānaṃ nipātenti. Nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tyāhaṃ evaṃ vadāmi; tena hi bho imaṃ purisaṃ avakujjaṃ nipātetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ passena nipātetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti.

    Tena hi bho imaṃ purisaṃ dutiyena passena nipātetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ uddhaṃ ṭhapetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ omuddhakaṃ ṭhapetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ pāṇinā ākoṭetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ leḍḍunā ākoṭetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ daṇḍena ākoṭetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ satthena ākoṭetha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ odhunātha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ sandhunātha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Tena hi bho imaṃ purisaṃ niddhunātha, appevanāmassa jīvaṃ nikkhamantaṃ passeyyāmāti. Te taṃ purisaṃ avakujja nipātenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ passena nipātenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ dutiyena passena nipātenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ uddhaṃ ṭhapenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ omuddhakaṃ ṭhapenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ pāṇinā ākoṭenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ leḍḍhunā ākoṭenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ daṇḍena ākoṭenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ satthena ākoṭenti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ odhunanti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ sandhunanti nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti. Te taṃ purisaṃ niddhunanti, nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva ghānaṃ hoti te gandhā tañcāyatanaṃ nappaṭisaṃvedeti, tadeva ghānaṃ hoti te gandhā tañcāyatanaṃ nappaṭisaṃvedeti, [PTS Page 337] [\q 337/] sāyeva jivhā hoti te rasā tañcāyatanaṃ nappaṭisaṃvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti, ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti".

    [BJT Page 536] [\x 536/]

    "Tena hi rājañña upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ajānanti. Bhūtapubbaṃ rājañña aññataro saṅkhadhammo saṅkhaṃ ādāya paccantimaṃ janapadaṃ agamāsi. So yenaññataro gāmo tenupasaṅkami, upasaṅkamitvā majjhe gāmassa ṭhito tikkhattuṃ saṅkhaṃ upalāpetvā saṅkhaṃ bhūmiyaṃ nikkhipitvā ekamantaṃ nisīdi. Atha kho rājañña tesaṃ paccantajānapadānaṃ manussānaṃ etadahosi: ambho kassa nu kho eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evaṃbandhanīyo evaṃmucchanīyo?Ti sannipatitvā taṃ saṅkhadhamaṃ etadavocuṃ: ambho kassa nu kho eso saddo evaṃ rajanīyo evaṃ kamanīyo evaṃ madanīyo evaṃ khandhanīyo evaṃ mucchanīyo? Ti. "Eso kho bho saṅkho nāma yasseso saddo evaṃ rajanīyo evaṃ kamanīyo evaṃ madanīyo evaṃ bandhanīyo evaṃ mucchanīyo'ti. Te taṃ saṅkhaṃ uttānaṃ nipātesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ avakujjaṃ nipātesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ passena nipātesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ dutiyena passena nipātesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ uddhaṃ ṭhapesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ omuddhakaṃ ṭhapesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ
    [PTS Page 338] [\q 338/] pāṇinā ākoṭesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ leḍḍunā ākoṭesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ daṇḍena ākoṭesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ satthena ākoṭesuṃ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ odhuniṃsu: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ sandhuniṃsu: 'vadesahi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ niddhuniṃsu: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Atha kho rājañña tassa saṅkhadhamassa etadahosi: yāvabālā ime paccantajānapadā manussā. Kathaṃ hi nāma ayoniso saṅkhasaddaṃ gavesissantī ti tesaṃ pekkhamānānaṃ saṅkhaṃ gahetvā tikkhattuṃ saṅkhaṃ upalāpetvā saṅkhaṃ ādāya pakkāmi. Atha kho rājañña tesaṃ paccantajānapadānaṃ manussānaṃ etadahosi: yadā kira bho ayaṃ saṅkho nāma purisasahagato ca hoti, vāyāmasahagato ca vāyusahagato ca, tadāyaṃ saṅkho saddaṃ karoti. Yadā panāyaṃ saṅkho neva purisasahagato hoti na vāyāmasahagato na vāyusahagato, nāyaṃ saṅkho saddaṃ karotī'ti.

    [BJT Page 538] [\x 538/]

    Evameva kho rājañña yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā abhikkamatipi paṭikkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti, cakkhunāpi rūpaṃ passati, sotenapi saddaṃ suṇāti, ghānenapi gandhaṃ ghāyati, jivhāyapi rasaṃ sāyati, kāyenapi phoṭṭhabbaṃ phusati, manasāpi dhammaṃ vijānāti. Yadā panāyaṃ kāyo neva āyusahagato hoti, na usmāsahagato ca na viññāṇasahagato ca, tadā neva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṃ kappeti, cakkhunāpi rūpaṃ na passati, sotenapi saddaṃ na suṇāti, ghānenapi gandhaṃ na ghāyati, jivhāyapi rasaṃ na sāyati, kāyenapi phoṭṭhabbaṃ na phusati, manasāpi dhammaṃ na vijānāti. Imināpi kho te rājañña pariyāyena evaṃ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti".

    "Kiñcāpi bhavaṃ kassapo evamāha, atha kho [PTS Page 339] [\q 339/] evamme ettha hoti: itipi natthi paro

    Loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti".

  13. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

    "Atthi bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti".

    "Yathā kathaṃ viya rājaññāti?"

    "Idha me bho kassapa purisā coraṃ āgucāriṃ gahetvā dassenti: ayaṃ te bhante coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī'ti. Tyāhaṃ evaṃ vadāmi: tena hi bho imassa purisassa chaviṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Te tassa purisassa chaviṃ chindanti nevassa mayaṃ jīvaṃ passāma. Tyāhaṃ evaṃ vadāmi: tena hi bho imassa purisassa cammaṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Tena hi bho imassa purisassa maṃsaṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Tena hi bho imassa purisassa nahāruṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Tena hi bho imassa purisassa aṭṭhiṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Tena hi bho imassa purisassa aṭṭhimiñjaṃ chindatha, appevanāmassa jīvaṃ passeyyāmā'ti. Te tassa purisassa cammaṃ chindanti nevassa mayaṃ jīvaṃ passāma. Te tassa purisassa maṃsaṃ chindanti nevassa mayaṃ jīvaṃ passāma. Te tassa purisassa nahāruṃ chindanti nevassa mayaṃ jīvaṃ passāma. Te tassa purisassa aṭṭhiṃ chindanti nevassa mayaṃ jīvaṃ passāma. Te tassa purisassa aṭṭhimiñjaṃ chindanti nevassa mayaṃ jīvaṃ passāma. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. "

    [BJT Page 540] [\x 540/]

    "Tena hi rājañña upamante karissāmi. Upamāyapi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña aññataro aggiko jaṭilo araññāyatane paṇṇakuṭiyā vasati. Atha kho rājañña aññataro janapade sattho vuṭṭhāsi. Atha kho so sattho tassa aggikassa jaṭilassa assamassa sāmantā ekarattiṃ vasitvā pakkāmi. Atha kho rājañña tassa aggikassa jaṭilassa [PTS Page 340] [\q 340/] etadahosi: yannūnāhaṃ yena so satthavāho tenupasaṅkameyyaṃ, appevanāmettha kiñci upakaraṇaṃ adhigaccheyyanti. Atha kho so aggiko jaṭilo kālasseva vuṭṭhāya yena so satthavāho tenupasaṅkami. Upasaṅkamitvā addasa tasmiṃ satthavāhe daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ chaḍḍitaṃ. Disvānassa etadahosi: na kho metaṃ patirūpaṃ, yamme pekkhamānassa manussabhūto kālaṃkareyya. Yannūnāhaṃ imaṃ dārakaṃ assamaṃ netvā āpādeyyaṃ poseyyaṃ vaḍḍheyyanti. Atha kho so aggiko jaṭilo taṃ dārakaṃ assamaṃ netvā āpādesi posesi vaḍḍhesi. Yadā so dārako dasavassuddesiko vā hoti dvādasavassuddesiko vā, atha kho tassa aggikassa jaṭilassa janapade kiñcideva karaṇīyaṃ uppajji. Atha kho so aggiko jaṭilo taṃ dārakaṃ etadavoca: 'icchāmahaṃ tāta janapadaṃ gantuṃ, aggiṃ tāta paricareyyāsi. Mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṃ vāsi, imāni kaṭṭhāni, idaṃ araṇīsahitaṃ. Aggiṃ nibbattetvā aggiṃ paricareyyāsī'ti. Atha kho so aggiko jaṭilo taṃ dārakaṃ evaṃ anusāsitvā janapasaṃ agamāsi. Tassa khiḍḍāpasutassa aggi nibbāyi. Atha kho tassa dārakassa etadahosi: pitā kho maṃ evaṃ avaca: 'aggiṃ tāta paricareyyāsi, mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya ayaṃ vāsi imāni kaṭṭhāni. Idaṃ araṇīsahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsī'ti. Yannūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyanti. [PTS Page 341] [\q 341/] atha kho so dārako araṇīsahitaṃ vāsiyā tacchi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ dvidhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇisahitaṃ tidhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ catudhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ pañcadhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ dasadhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ satadhā phālesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ sakalikaṃ sakalikaṃ akāsi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭesi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. Araṇīsahitaṃ udukkhale koṭṭetvā mahāvāte opuṇi: appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi.

    1. Sī. Mu. I. Saceva.
    2. Sī. Mu. I. Araṇi.
    3. Sī. Mu. I. Araṇi.

    [BJT Page 542] [\x 542/]


    Atha kho so aggiko jaṭilo janapade taṃ karaṇīyaṃ tīretvā, yena sako assamo tenupasaṅkami, upasaṅkamitvā taṃ dārakaṃ etadavoca: 'kacci te tāta aggi na nibbuto'ti. Idha me tāta khiḍḍāpasutassa aggi nibbāyi. Tassa me etadahosi: pitā kho maṃ evaṃ avaca: aggiṃ tāta paricareyyāsi, mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya ayaṃ vāsi imāni kaṭṭhāni idaṃ araṇīsahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsī ti. Yannūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyanti. Atha khvāhaṃ tāta araṇīsahitaṃ vāsiyā tacchiṃ: appevanāma aggi adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahataṃ dvidhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ tidhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ catudhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ pañcadhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ dasadhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ satadhā phālesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ sakalikaṃ sakalikaṃ akāsiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭesiṃ: appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇīsahitaṃ udukkhakale koṭṭetvā mahāvāte ophuṇiṃ appevanāma aggiṃ adhigaccheyyanti. Nevāhaṃ aggiṃ adhigacchinti. Atha kho tassa aggikassa jaṭilassa etadahosi: yāvabālo ayaṃ dārako abyatto. Kathaṃ hi nāma ayoniso aggiṃ gavesissatī ti tassa pekkhamānassa araṇīsahitaṃ gahetvā aggiṃ nibbattetvā taṃ dārakaṃ etadavoca: evaṃ kho tāta [PTS Page 342] [\q 342/] aggi nibbattetabbo, natveva yathā tvaṃ bālo abyatto ayoniso aggiṃ gavesissatī ti,

    Evameva kho tvaṃ rājañña bālo abyatto ayoniso paralokaṃ gavesissasi. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā"ti.

    "Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi1 idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājā pi maṃ pasenadi kosalo jānāti tirorājānopi: 'pāyāsirājañño evaṃvādī evaṃdiṭṭhi: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. Sacāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me cattāro; yāvabālo pāyāsirājañño yāvaabyatto duggahitaggāhīti. Kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī ti. "

    1. Sayahāmi [PTS.]

    [BJT Page 544] [\x 544/]

  14. "Tena hi rājañña upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña mahāsakaṭasattho sakaṭasahassaṃ puratthimā janapadā pacchimaṃ janapadaṃ agamāsi. So yena yena gacchati khippameva pariyādiyati tiṇakaṭṭhodakaṃ haritakapaṇṇaṃ. Tasmiṃ kho pana satthe dve satthavāhā ahesuṃ, eko [PTS Page 343] [\q 343/] pañcannaṃ sakaṭasatānaṃ eko pañcannaṃ sakaṭasatānaṃ. Atha kho tesaṃ satthavāhānaṃ etadahosi. Ayaṃ kho pana mahāsakaṭasattho sakaṭasahassaṃ. Te mayā yena yena gacchāma khippameva pariyādiyati tiṇakaṭṭhodakaṃ haritakapaṇṇaṃ. Yannūna mayaṃ imaṃ satthaṃ dvidhā vibhajeyyāma ekato pañca sakaṭasatāni, ekato pañca sakaṭasatānīti. Te taṃ satthaṃ dvīdhā vibhajiṃsu ekato pañca sakaṭasatāni ekato pañca sakaṭasatāni. Eko tāva satthavāho bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi. Dvīhatīhaṃ payāto kho pana so sattho addasa purisaṃ kāḷaṃ lohitakkhaṃ sannaddhakalāpaṃ kumudamāliṃ allavatthaṃ allakesaṃ kaddamamakkhītehi cakkehi bhaddena rathena paṭipathaṃ āgacchantaṃ. Disvā etadavoca: 'kuto bho āgacchasī'ti 'amukamhā janapadā'ti. 'Kuhiṃ gamissasī'ti 'amukaṃ nāma janapadanti. ' 'Kacci bho purato kantāre mahāmegho abhippavuṭṭho?'Ti. Evaṃ kho bho purato kantāre mahāmegho abhippavuṭṭho. Āsittodakāni vaṭumāni bahuṃ tiṇañca [PTS Page 344] [\q 344/] kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sighasīghaṃ gacchatha. Mā yoggāni kilamethāti. Atha kho so satthavāho satthike āmantesi: ayaṃ bho puriso evamāha: purato kantāre mahāmegho abhippavuṭṭho1, āsittodakāni vaṭumāni, bahuṃ tiṇañca kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghasīghaṃ gacchatha, mā yoggāni kilamethāti, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi satthaṃ payāpethā'ti. 'Evaṃ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā, chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaṃ payāpesuṃ. Te paṭhamehi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, dutiyepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, tatiyepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, catutthepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, pañcamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, chaṭṭhepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, sattamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā. Sabbeva anayabyasanaṃ āpajjiṃsu. Ye ca tasmiṃ satthe ahesuṃ manussā vā pasū vā sabbe so yakkho amanusso bhakkhesi, aṭṭhikāneva sesesi.

    1. Abhippavaṭṭho,
    [PTS.]

    [BJT Page 546] [\x 546/]

    Yadā aññāsi dutiyo satthavāho bahunikkhanto kho bho dāni so sattho'ti, bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi. Dvihatīhaṃ payāto kho paneso sattho addasa purisaṃ kāḷaṃ lohitakkhaṃ [PTS Page 345] [\q 345/] sannaddhakalāpaṃ kumudamāliṃ allavatthaṃ allakesaṃ kaddamamakkhitehi cakkehi bhaddena rathena paṭipathaṃ āgacchantaṃ. Disvā etadavoca: kuto bho āgacchasī'?Ti 'amukamhā janapadā'ti 'kuhiṃ gamissasī ?Ti 'amukaṃ nāma janapadanti. ' 'Kacci bho purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahuṃ tiṇañca kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sighaṃsighaṃ gacchatha, mā yoggāni kilamethāti. Atha kho so satthavāho satthike āmantesi: ayaṃ bho puriso evamāha'purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahuṃ tiṇañca kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghasīghaṃ gacchatha, mā yoggāni kilamethā'ti. Ayaṃ kho bho puriso neva amhākaṃ mitto na ñātisālohito. Kathaṃ mayaṃ imassa saddhāya gamissāma? Na kho chaḍḍhetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni yathābhatena bhaṇḍena satthaṃ payāpetha. Na no purāṇaṃ chaḍḍessāmā'ti. 'Evaṃ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaṃ payāpetha. Na no purāṇaṃ chaḍḍessāmā'ti. 'Evaṃ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaṃ payāpesuṃ. Te paṭhame pi satthavāse na addasaṃsu tiṇaṃ vā
    [PTS Page 346] [\q 346/] kaṭṭhaṃ vā udakaṃ vā, dutiye pi satthavāse tatiye pi satthavāse catutthepi satthavāse pañcame pi satthavāse chaṭṭhe pi satthavāse sattame pi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā tañca satthaṃ addasaṃsu anayabyasanaṃ āpannaṃ. Ye ca tasmiṃ satthe pi ahesuṃ manussā vā pasū vā, tesañca aṭṭhikāneva addasaṃsu tena yakkhena amanussena bhakkhitānaṃ. Atha kho so satthavāho satthike āmantesi: ayaṃ kho bho sattho anayabyasanaṃ āpanno yathā taṃ tena bālena satthavāhena pariṇāyakena. Tenahi bho yānamhākaṃ satthe appasārāni paṇīyāni, tāni chaḍḍetvā, yāni imasmiṃ satthe mahāsārāni paṇiyāni tāni ādiyathā'ti. 'Evaṃ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā yāni sakasmiṃ satthe appasārāni paṇiyāni tāni chaḍḍetvā yāni tasmiṃ satthe mahāsārāni paṇiyāni tāni ādiyitvā, sotthinā taṃ kantāraṃ nitthariṃsu yathā taṃ paṇḍitena satthavāhena pariṇāyakena.

    1. Abhippavaṭṭho [PTS.]
    2. Yathāgatena machasaṃ.

    [BJT Page 548] [\x 548/]

    Evameva kho tvaṃ rājañña bālo abyatto anayabyasanaṃ āpajjissasi ayoniso paralokaṃ gavesanto, seyyathāpi so purimo satthavāho. Ye pi tava sotabbaṃ saddahātabbaṃ maññisanti, te pi anayabyasanaṃ āpajjissanti, seyyathāpi te satthikā. Parinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ, paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā"ti.

    "Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ passenadikosalo jānāti tirorājāno pi. Pāyāsirājañño evaṃvādī evaṃdiṭṭhi: 'itipi [PTS Page 347] [\q 347/] natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Svāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me cattāro: yāva bālo pāyāsirājañño yāva abyatto yāva duggahitaggāhīti, kopenapi naṃ harissāmi makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī'ti.

  15. "Tena hi rājañña upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña aññataro sūkaraposako puriso sakamhā gāmā aññaṃ gāmaṃ agamāsi. Tattha addasa pahūtaṃ sukkhaṃ gūthaṃ chaḍḍitaṃ. Disvānassa etadahosi: ayaṃ kho bahuko sukkagūtho chaḍḍito, mamaṃ ca sūkarabhattā. Yannūnāhaṃ ito sukkhagūthaṃ hareyyanti, so uttarāsaṅgaṃ pattharitvā pahūtaṃ sukkhagūthaṃ ākiritvā bhaṇḍikaṃ bandhitvā sīse ubbāhetvā agamāsi. Tassa antarāmagge mahāakālamegho pāvassi. So uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ ādāya agamāsi. Tamenaṃ manussā disvā evamāhaṃsu: kacci no tvaṃ bhaṇe ummatto, kacci viceto? Kathaṃhi nāma uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ harissasī?'Ti. 'Tumhe khvettha bhaṇe ummattā tumhe vicetā. [PTS Page 348] [\q 348/] tathā hi pana me sūkarabhattanti' evameva kho tvaṃ rājañña gūthahārikūpamo maññe paṭibhāsi. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā"ti.

    [BJT Page 550] [\x 550/]

    "Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ passenadikosalo jānāti tirorājānopi: pāyāsi rājañño evaṃvādī evaṃdiṭṭhi: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Sacāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me cattāro: yāva bālo pāyāsirājañño abyatto duggahitaggāhīti kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī ti. "

  16. "Tena hi rājañña upamante karissāmi. Upamāyapi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña dve akkhadhuttā akkhehi dibbiṃsu. Eko akkhadhutto āgatāgataṃ kaliṃ gilati. Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ āgatāgataṃ kaliṃ gilantaṃ. Disvā taṃ akkhadhuttaṃ etadavoca: tvaṃ kho samma ekantikena jināsi dehi me samma akkhe, pajjohissāmī'ti. 1 'Evaṃ sammā'ti kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi. Atha kho so akkhadhutto akkhe visena paribhāvetvā taṃ akkhadhuttaṃ etadavoca: ehi kho samma akkhehi dibbissāmāti. Evaṃ sammā'ti kho so akkhadhutto tassa akkhadhuttassa paccassosi. Dutiyampi kho te akkhadhuttā akkhehi dibbiṃsu, dutiyampi kho so akkhadhutto [PTS Page 349] [\q 349/] āgatāgataṃ kaliṃ gilati. Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ dutiyampi āgatāgataṃ kaliṃ gilantaṃ. Disvā taṃ akkhadhuttaṃ etadavoca: -

    "Littaṃ paramena tejasā gilamakkhaṃ puriso na bujjhati,
    Gila re gila pāpadhuttaka pacchā te kaṭukaṃ bhavissatī"ti.

    Evameva kho tvaṃ rājañña akkhadhuttopamo maññe paṭibhāsi. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ, paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā'ti.

    1. Pajahissāmī ti -
    [PTS.]

    [BJT Page 552] [\x 552/]

    Tiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ, rājā pi maṃ passenadīkosalo jānāti, tirorājāno pi: pāyāsirājañño evaṃvādī evaṃdiṭṭhi 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti. Sacāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti mevattāro: 'yāva pālo pāyāsirājañño abyatto duggahitaggāhī'ti. Kopena pi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmīti".

  17. Tena hi rājañña upamante karissāmi. Upamāya pi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ rājañña aññataro janapado vuṭṭhāsi. Atha kho sahāyako sahāyakaṃ āmantesi: 'āyāma samma, yena so janapado tenupasaṅkamissāma, appevanāmettha kiñci dhanaṃ adhigaccheyyāmā'ti. 'Evaṃ sammā'ti kho sahāyako sahāyakassa paccassosi. Te yena so janapado yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. [PTS Page 350] [\q 350/] tattha addasaṃsu pahūtaṃ sāṇaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'idaṃ kho samma pahūtaṃ sāṇaṃ chaḍḍitaṃ' tena hi samma tvañca sāṇabhāraṃ bandha, ahañca sāṇabhāraṃ bandhissāmi. Ubho sāṇabhāraṃ ādāya gamissāmā'ti. 'Evaṃ sammā'ti kho sahāyako sahāyakassa paṭissutvā sāṇabhāraṃ bandhitvā te ubho pi sāṇabhāraṃ ādāya yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: yassa kho samma atthāya iccheyyāma sāṇaṃ idaṃ pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca sāṇabhāraṃ chaḍḍessāmi, ubho sāṇasuttabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me, tvaṃ pajānāhī'ti.

    [BJT Page 554] [\x 554/]


    Atha kho so sahāyako sāṇabhāraṃ chaḍḍetvā sāṇasuttabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtā sāṇiyo chaḍḍitā. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā, imā pahūtā sāṇiyo chaḍḍitā. Tena hi sammatvañca sāṇabhāraṃ chaḍḍehi, ahañca sāṇasuttabhāraṃ chaḍḍessāmi, ubho sāṇabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako sāṇasuttabhāraṃ chaḍḍetvā sāṇabhāraṃ ādiyi. [PTS Page 351] [\q 351/] te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ khomaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇasuttaṃ vā sāṇaṃ vā, imā pahūtaṃ khomaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca sāṇasuttabhāraṃ chaḍḍessāmi, ubho khomabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako sāṇasuttabhāraṃ chaḍḍetvā khomabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ khomasuttaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇiyo vā khomaṃ vā, imā pahūtā khomasuttaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca khomabhāraṃ chaḍḍessāmi, ubho khomasuttabhāraṃ ādāya gamissāmā'ti. Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako khomabhāraṃ chaḍḍetvā khomasuttabhāraṃ ādisi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ khomadussaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma khomaṃ vā khomasuttaṃ vā, imā pahūtā khomadussaṃ chaḍḍitā. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca khomasuttabhāraṃ chaḍḍessāmi, ubho khomadussabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako khomasuttabhāraṃ chaḍḍetvā khomadussabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ kappāsaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma khomasuttaṃ vā khomadussaṃ vā, imā pahūtā kappāsaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca khomadussabhāraṃ chaḍḍessāmi, ubho kappāsabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako khomadussabhāraṃ chaḍḍetvā kappāsabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ kappāsikasuttaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma khomadussaṃ vā kappāsaṃ vā, imā pahūtā kappāsikasuttaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca kappāsabhāraṃ chaḍḍessāmi, ubho kappāsikasuttabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako kappāsabhāraṃ chaḍḍetvā kappāsikasuttabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ kappāsikadussaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma kappāsaṃ vā kappāsikasuttaṃ vā, imā pahūtā kappāsikadussaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca kappāsikasuttabhāraṃ chaḍḍessāmi, ubho kappāsikadussabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako kappāsikasuttabhāraṃ chaḍḍetvā kappāsikadussabhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ ayaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmentesi: 'yassa kho samma atthāya iccheyyāma kappāsikasuttaṃ vā kappāsikadussaṃ vā, imā pahutaṃ ayaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca kappāsikadussabhāraṃ chaḍḍessami. Ubho ayaṃbhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako kappāsikadussabhāraṃ chaḍḍetvā ayaṃbhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ lohaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma kappāsikadussaṃ vā ayaṃ vā, imā pahūtaṃ lohaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca ayaṃbhāraṃ chaḍḍessāmi, ubho lohabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha khoso sahāyako ayaṃbhāraṃ chaḍḍetvā lohaṃbhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ tipuṃ chaḍḍitaṃ. Disvā sahāyako sahayakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma ayaṃ vā lohaṃ vā, imā pahūtaṃ tipuṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca lohabhāraṃ chaḍḍessāmi, ubho tipuṃbhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako lohaṃbhāraṃ chaḍḍetvā tipuṃbhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ sīsaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma lohaṃ vā tipuṃ vā, imā pahūtā sīsaṃ chaḍḍitā. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi. Ahañca tipuṃ chaḍḍessāmi, ubho sīsaṃbhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī'ti. Atha kho so sahāyako tipuṃbhāraṃ chaḍḍetvā sīsaṃbhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ sajjhuṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma tipuṃ vā sīsaṃ vā, imaṃ pahūtaṃ sajjhuṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca sīsaṃbhāraṃ chaḍḍessāmi, ubho sajjhuṃbhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabharo dūrāhato ca susannaddho ca. Alaṃ me tvaṃ pajānāhi'ti. Atha kho so sahāyako sīsaṃbhāraṃ chaḍḍetvā sajjhuṃbhāraṃ ādiyi. Te yenaññataraṃ gāmapatthaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ. Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā sāṇiyo vā khomaṃ vā khomasuttaṃ vā khomadussaṃ vā kappāsaṃ vā kappāsikasuttaṃ vā kappāsikadussaṃ vā ayaṃ vā lohaṃ vā tipuṃ vā sīsaṃ vā sajjhuṃ vā, idaṃ pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ. Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi, ahañca sajjhubhāraṃ chaḍḍessāmi, ubho suvaṇṇabhāraṃ ādāya gamissāmā'ti. 'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca alaṃ me, tvaṃ pajānāhī'ti. Atha kho so sahāyako sajjhubhāraṃ chaḍḍetvā suvaṇṇabhāraṃ ādiyi. Te yena sako gāmo tenupasaṅkamiṃsu. Tattha yo so sahāyako sāṇabhāraṃ ādāya agamāsi. Tassa neva mātāpitaro abhinandiṃsu, na puttadārā abhinandiṃsu, na mittāmaccā abhinandiṃsu, na ca tato nidānaṃ sukhaṃ
    [PTS Page 352] [\q 352/] somanassaṃ adhigacchi. Yo pana so sahāyako suvaṇṇabhāraṃ ādāya agamāsi, tassa mātāpitaro pi abhinandiṃsu, puttadārā pi abhinandiṃsu, mittāmaccā pi abhinandiṃsu, tato nidānañca sukhaṃ somanassaṃ adhigacchi. Evameva kho tvaṃ rājañña sāṇahārikūpamo maññe paṭibhāsi. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ, paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā"ti.

    [BJT Page 556] [\x 556/]

  18. "Purimenevāhaṃ opammena bhoto kassapassa attamano abhiraddho. Apicāhaṃ imāni vicitrāni pañhapaṭibhānāni sotukāmo evāhaṃ bhavantaṃ kassapaṃ paccanikaṃ kātabbaṃ amaññissaṃ. Abhikkantaṃ bho kassapa, abhikkantaṃ bho kassapa! Seyyathāpi bho kassapa nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evameva bhotā kassapena anekapariyāyena dhammo pakāsito. Esāhaṃ bho kassapa taṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ mā bhavaṃ kassapo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Icchāmi cāhaṃ bho kassapa mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ kassapo yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti.

    "Yathārūpe kho rājañña yaññe gāvo vā haññanti, ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saṃghātaṃ āpajjanti, paṭiggāhakā ca honti
    [PTS Page 353] [\q 353/] micchādiṭṭhi micchāsaṃkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsati micchāsamādhi, evarūpo kho rājañña yaññe na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. Seyyathāpi rājañña kassako bījanaṅgalamādāya vanaṃ paviseyya. So tattha dukkhette dubbhūme avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vātātapahatāni asārādāni asukhasayitāni, dovo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya. Api nu tāni bījāni vuddhiṃ verūḷhiṃ vepullaṃ āpajjeyya? Kassako vā vipulaṃ vā phalaṃ adhigaccheyyā?"Ti.

    [BJT Page 558] [\x 558/]

    "Nohidaṃ bho kassapa. "

    "Evameva kho rājañña yathārūpe yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭasūkarā vā haññanti vividhā vā pāṇā saṅghātaṃ āpajjanti. Paṭiggāhakā ca honti. Micchādiṭṭhi micchāsaṃkappā micchāvācā miccākammantā micchāājīvā micchāvāyāmā, micchāsati, micchāsamādhi. Evarūpo kho rājañña yañño na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. Yathārūpe ca kho rājañña yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā vā pāṇā saṅghātaṃ āpajjanti, paṭiggāhakā ca honti sammā diṭṭhi sammāsaṃkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhi, evarūpo kho rājañña yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Seyyathāpi rājañña kassako bījanaṅgalaṃ ādāya vanaṃ paviseyya, so tattha sukhette subhūme suvihatakhāṇukaṇṭake bījāni [PTS Page 354] [\q 354/] patiṭṭhāpeyya akhaṇḍāni apūtīni āvātātapahatāni sārādāni sukhasayitāni, devo ca kālena kālaṃ sammā dhāraṃ anuppaveccheyya, api nu tāni bījāni vuddhiṃ verūḷhiṃ vepullaṃ āpajjeyyuṃ, kassako vā vipulaṃ phalaṃ adhigaccheyyāti?'.

    "Evaṃ bho kassapa. "

    "Evameva kho rājañña yathārūpe yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā vā pāṇā saṅghātaṃ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhi sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhi, evarūpo kho rājañña yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro"ti.

    [BJT Page 560] [\x 560/]


  19. Atha kho pāyāsi rājaññe dānaṃ paṭṭhapesi samaṇabrāhmaṇakapaṇadikavaṇibbakayācakānaṃ. Tasmiṃ kho pana dāne evarūpaṃ bhojanaṃ diyyati kaṇājakaṃ biḷaṅgadutiyaṃ, dhorakāni ca1 vatthāni guḷagāḷakāni. Tasmiṃ kho pana dāne uttaro nāma māṇavo byāvaṭo ahosi. So dānaṃ datvā evamanuddisati 'imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañjiṃ mā parasminti. ' Assosi kho pāyāsī rājañño [PTS Page 355 [\q 355/] ']uttaro kira māṇavo dānaṃ datvā evamanuddisati 'imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañjiṃ mā parasminti' atha kho pāyāsi rājañño uttaraṃ māṇavaṃ āmantāpetvā etadavoca; saccaṃ kira tvaṃ tāta uttara dānaṃ datvā evamanuddisasi. 'Imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañchiṃ mā parasminti'?

    'Evaṃ bho'ti. "Kissa pana bho tvaṃ tāta uttara dānaṃ datvā evamanuddisasi. 'Imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañchiṃ mā parasminti nanu mayaṃ tāta uttara puññatthikā dānasseva phalaṃ pāṭikaṅkhino?2" Ti.

    "Bhoto kho pana dāne evarūpaṃ bhojanaṃ diyyati kaṇājakaṃ bilaṅgadutiyaṃ. Bhavaṃ pādāpi na iccheyya phusituṃ, kuto bhuñjituṃ. Dhorakāni ca vatthāni guḷagāḷakāni yāni bhavaṃ pādāpi na iccheyya phusituṃ, kuto paridahituṃ. Bhavaṃ kho panamhākaṃ piyo manāpo. Kathaṃ mayaṃ manāpaṃ amanāpena saṃyojemā?"Ti. "Tena hi tvaṃ tāta uttara yādisāhaṃ bhojanaṃ bhuñjāmi tādisaṃ bhojanaṃ paṭṭhapehi, yādisāni cāhaṃ vatthāni paridahāmi tādisāni ca vatthāni paṭṭhapehī"ti.

    "Evaṃ bho"ti kho uttaro māṇavo pāyāsirājaññassa paṭissutvā yādisaṃ bhojanaṃ pāyāsi rājañño bhuñjati tādisaṃ bhojanaṃ paṭṭhapesi, yādisāni ca vatthāni pāyāsi rājañño paridahati tādisāni ca vatthāni paṭṭhapesi.

    1. Therakāni [PTS].
    2. Śuḷa vālakāni [PTS.]

    [BJT Page 562] [\x 562/]


    [PTS Page 356] [\q 356/]
    atha kho pāyāsī rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acitatīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajji suññaṃ serissakaṃ vimānaṃ. Yo pana tassa dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ.

    Tena kho pana samayena āyasmā gavampati abhikkhaṇaṃ suññaṃ serissakaṃ vimānaṃ divāvihāraṃ gacchati. Atha kho pāyāsī devaputto yenāyasmā gavampati tenupasaṅkami, upasaṅkamitvā āyasmantaṃ gavampatiṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhikaṃ kho pāyāsiṃ devaputtaṃ āyasmā gavampati etadavoca; 'ko'si tvaṃ āvuso?'Ti. 'Ahaṃ bhante pāyāsi rājañño'ti. "Nanu tvaṃ āvuso evaṃdiṭṭhiko ahosi. 'Itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti?" "Svāhaṃ bhante evaṃ diṭṭhiko ahosi; 'itipi natthi paro loko, natthi sattā opapātikā natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. Api cāhaṃ [PTS Page 357] [\q 357/] ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecito"ti.

    "Yo pana te āvuso dāne byāvaṭo ahosi uttaro nāma māṇavo, so kuhiṃ upapanno?'Ti. "Yo me bhante dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā vittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. Ahaṃ pana bhante asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serissakaṃ vimānaṃ. Tena hi bhante gavampati manussalokaṃ gantvā evamārocehi: sakkaccaṃ dānaṃ detha, sahatthā dānaṃ detha, cittīkataṃ dānaṃ detha, anapaviddhaṃ dānaṃ detha, pāyāsi rājañño asakkaccaṃ dānaṃ datvā

    [BJT Page 564] [\x 564/]

    Asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātumhārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serissakaṃ vimānaṃ. Yo pana tassa dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyatanti."

    Atha kho āyasmā gavampati manussalokaṃ āgantvā evamārocesi: "sakkaccaṃ dānaṃ detha, sahatthā dānaṃ detha, cittikataṃ dānaṃ detha, anapaviddhaṃ dānaṃ detha. Pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serissakaṃ vimānaṃ. Yo pana tassa dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviddhaṃ [PTS Page 358] [\q 358/] dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyatanti. "

    Pāyāsirājaññasuttaṃ niṭṭhitaṃ dasamaṃ.

    Apadānañca nidānañca nibbānañca sudassanaṃ,
    Janavasabhañca govindaṃ samayaṃ sakkamevaca
    Satipaṭṭhānapāyāsi mahāvaggassa saṅgaho,

    Mahāvaggo niṭṭhito dutiyo

    Mahāpadānaṃ nidānaṃ nibbānañca sudassanaṃ,
    Janavasabhañca govindaṃ samayaṃ sakkapañhakaṃ
    Mahāsatipaṭṭhānañca pāyāsī dasamaṃ bhave. (Katthaci)

Input by the Sri Lanka Tripitaka Project

Related Links:
www.sub.uni-goettingen.de

No comments: