Sunday, April 20, 2014

Suttantapiṭake ( Dīghanikāyo – Sīlakkhandhavaggo ) Part III

8.  Sīhanādasuttaṃ*
[PTS Page 161] [\q 161/]

  1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā ujuññāyaṃ1 viharati kaṇṇakatthale2 migadāye. Atha kho acelo kassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ3 kathaṃ sārāṇīyaṃ4 vītisāretvā ekamantaṃ aṭṭhāsi.

  2. Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca: "sutammetaṃ5 bho gotama, 'samaṇo gotamo sabbaṃ tapaṃ garahati. Sabbaṃ tapassiṃ lukhājīviṃ ekaṃsena upakkosati upavadatī'ti. Ye te bho gotama evamāhaṃsu 'samaṇo gotamo sabbaṃ taṃ garahati, sabbaṃ tapassiṃ lukhājīviṃ ekaṃsena upakkosati upavadatī'ti. Kacci te bhoto gotamassa vuttavādino? Na ca bhavantaṃ gotamaṃ abhūtena abbhācikkhanti? Dhammassa cānudhammaṃ byākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotama"nti.

  3. Ye te kassapa evamāhaṃsu: 'samaṇo gotamo sabbaṃ tapaṃ garahati. Sabbaṃ tapassiṃ lukhājīviṃ ekaṃsena upakkosati upavadatī'ti na me te vuttavādino. Abbhācikkhanti ca pana maṃ te asatā abhūtena.

    Idāhaṃ kassapa ekaccaṃ tapassiṃ lukhājīviṃ passāmi dibbena [PTS Page 162] [\q 162/] cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ kassapa ekaccaṃ tapassiṃ lukhājīviṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ.

    Idāhaṃ6 kassapa ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ.

    *. Kassapa sīhanāta suttaṃ, kesuci. Khuddhasīhanādasuttantipi.
    Aṭṭhakathā.
    Mahāsīhanādasuttaṃ, machasaṃ.

    1. Uruñāyaṃ sīmu.
    2. Kaṇṇathale. Sīmu.
    3. Sammodanīyaṃ. Machasaṃ.
    4. Sāraṇīyaṃ machasaṃ.
    5. Sutametaṃ. Sīmu.
    6. Idhapanāhaṃ, syā.

    [BJT Page 358] [\x 358/]

    Idhapanāhaṃ kassapa ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ.

    Yo'haṃ kassapa imesaṃ tapassīnaṃ evaṃ āgatiñca gatiñca cutiñca upapattiñca yathābhūtaṃ pajānāmi. So'haṃ kiṃ sabbaṃ tapaṃ garahissāmi, sabbaṃ vā tapassiṃ lukhājīviṃ ekaṃsena upakkosissāmi upavadissāmi?

  4. Santi kassapa eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vāḷavedhirūpā vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Tehi'pi me saddhiṃ ekaccesu ṭhānesu sameti2 ekaccesu ṭhānesu na sameti2. Yante ekaccaṃ vadenti sādhū'ti, mayampi taṃ ekaccaṃ vadema sādhū'ti. Yante ekaccaṃ vadenti na sādhū'ti, mayampi taṃ ekaccaṃ vadema na sādhū'ti. Yante ekaccaṃ vadenti sādhū'ti, mayaṃ taṃ ekaccaṃ vadema na sādhū'ti. Yante ekaccaṃ vadenti na sādhū'ti, mayaṃ taṃ ekaccaṃ vadema sādhū'ti. Yaṃ mayaṃ ekaccaṃ vadema sādhū'ti, pare'pi taṃ ekaccaṃ vadenti na sādhū'ti. Yaṃ mayaṃ ekaccaṃ vadema na sādhū'ti, pare'pi taṃ ekaccaṃ vadenti na sādhū'ti. [PTS Page 163] [\q 163/] yaṃ mayaṃ ekaccaṃ vadema na sādhū'ti, pare'pi taṃ ekaccaṃ vadenti sādhū'ti. Yaṃ mayaṃ ekaccaṃ vadema sādhū'ti. Pare'pi taṃ ekaccaṃ vadenti na sādhū'ti.

    Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: yesu no āvuso ṭhānesu na sameti, tiṭṭhantu tāni ṭhānāni. Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ: "ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, ko ime dhamme anavasesaṃ pahāya vattati, samaṇo vā gotamo pare vā pana bhonto gaṇācariyā?"Ti.

    1. Te bhindantā. Machasaṃ.
    2. Samenti. Syā.

    [BJT Page 360] [\x 360/]

    hānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ: "ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyā"ti.

    Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

  5. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthāraṃ saṅghena vā saṅghaṃ: "ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, ko ime dhamme anavasesaṃ samādāya vattati samaṇo vā gotamo pare vā pana bhonto gaṇācariyā?"Ti.

    hānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ [PTS Page 164] [\q 164/] vadeyyuṃ: "ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, samaṇo gotamo ime dhamme anavasesaṃ samādāya vattati yaṃ vā pana bhonto pare gaṇācariyā"ti.

    Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

  6. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ: "ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā ko ime dhamme anavasesaṃ pahāya vattati gotamasāvakasaṅgho vā pare vā pana bhonto gaṇācariyasāvakasaṅghā?"Ti.

    [BJT Page 362] [\x 362/]

    hānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ: "ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyasāvakasaṅghā"ti.

    Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

  7. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ: "ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, ko ime dhamme anavasesaṃ samādāya vattati? Gotamasāvakasaṅgho vā, pare vā pana bhonto gaṇācariyasāvakasaṅghā?"Ti.

    hānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā [PTS Page 165] [\q 165/] samanugāhantā samanubhāsantā evaṃ vadeyyuṃ "ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaṃ samādāya vattati, yaṃ vā pana bhonto pare gaṇācariyasāvakasaṅgho"ti.

    Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

  8. Atthi kassapa maggo atthi paṭipadā yathā paṭipanno sāmaññeva ñassati sāmaṃ dakkhiti "samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī"ti.

    Katamo ca kassapa maggo katamā paṭipadā yathā paṭipanno sāmaññeva ñassati sāmaṃ dakkhiti "samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī?"Ti.

    [BJT Page 364] [\x 364/]

    Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

    Ayaṃ kho kassapa maggo ayaṃ paṭipadā, yathā paṭipanno sāmaññeva ñassati sāmaṃ dakkhiti 'samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī'ti.

  9. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca:

    "Ime'pi kho āvuso gotama tapopakkamā ekesaṃ [PTS Page 166] [\q 166/] samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

    [BJT Page 366] [\x 366/]

  10. Ime'pi kho āvuso gotama tapopakkamā ekesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.

  11. Ime'pi kho āvuso gotama tapopakkamā ekesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paṃsukūlāni pi dhāreti, tirīṭāni pi dhāreti, [PTS Page 167] [\q 167/] ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, elakacīrampi dhāreti, kesakambalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhikampi dhāreti, kesamassulocako'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi1 udakorohaṇānuyogamanuyutto viharatī"ti.

  12. "Acelako ce'pi kassapa hoti muttacāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimittanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakā'va sāmaññā, ārakā'va brahmaññā.

    Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva [PTS Page 168] [\q 168/] dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

    1. Sāyaṃtatiyakanti pi pāṭho.

    [BJT Page 368] [\x 368/]

  13. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.

    Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo itī'pi.

  14. Sāṇāni ce'pi kassapa dhāreti, masāṇāni 'pi kassapa dhāreti, chavadussāni 'pi kassapa dhāreti, paṃsukūlāni 'pi kassapa dhāreti, tirīṭāni 'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi kassapa dhāreti, kesakambalampi kassapa dhāreti, vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati, tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā, atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.

    Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

  15. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: dukkaraṃ bho gotama sāmaññaṃ dukkaraṃ brahmaññanti.

    "Pakati kho esā kassapa lokasmiṃ dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti. "

    "Acelako ce'pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya ca kassapa mattāya iminā ca tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmañña"nti.

  16. Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyā'pi: "handāhaṃ acelako homi muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmī"ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti. Brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti.

    [BJT Page 370] [\x 370/]

    Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo [PTS Page 169] [\q 169/] iti'pi.

  17. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

    Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'handāhaṃ sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā homi, ācāmabhakkho vā homi, piññākabhakkho vā homi, tiṇabhakkho vā homi, gomayabhakkho vā homi, vanamūlaphalāhāro yāpeti pavattaphalabhojī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

    Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

  18. Sāṇāni ce'pi kassapa dhāreti, masāṇāni 'pi kassapa dhāreti, chavadussāni 'pi kassapa dhāreti, paṃsukūlāni 'pi kassapa dhāreti, tirīṭāni ce'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi ce'pi kassapa dhāreti, kesakambalampi kassapa dhāreti, vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

    Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'handāhaṃ sāṇānipi dhāremi, māsāṇānipi kassapa dhāremi, chavadussāni 'pi kassapa dhāremi, paṃsukūlāni 'pi kassapa dhāremi, tirīṭāni 'pi kassapa dhāremi, ajinampi kassapa dhāremi, ajinakkhipampi kassapa dhāremi, kusacīrampi kassapa dhāremi, vākacīrampi kassapa dhāremi, elakacīrampi kassapa dhāremi, kesakambalampi kassapa dhāremi, vālakambalampi kassapa dhāremi, ulūkapakkhikampi kassapa dhāremi, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharāmī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

    Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pīti.

    [BJT Page 372] [\x 372/]

  19. [PTS Page 170] [\q 170/] evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: "dujjāno bho gotama samaṇo dujjāno brāhmaṇo"ti.

    "Pakati kho esā kassapa lokasmiṃ 'dujjāno samaṇo dujjāno brāhmaṇo"ti.

  20. "Acelako ce'pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya kassapa mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇo'ti.

    Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbha dāsiyā'pi: ayaṃ acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatīti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti. Brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇo'ti.

    Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ [PTS Page 171] [\q 171/] bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pīti.

  21. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa Mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

    Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'ayaṃ sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

    [BJT Page 374] [\x 374/]

    Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

  22. Sāṇāni ce'pi kassapa dhāreti, masāṇāni ce'pi kassapa dhāreti, chavadussāni ce'pi kassapa dhāreti, paṃsukūlāni ce'pi kassapa dhāreti, tirīṭāni ce'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi ce'pi kassapa dhāreti, kesakambalampi ce'pi kassapa dhāreti, vālakambalampi ce'pi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

    Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

  23. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: "katamā pana sā bho gotama sīlasampadā, katamā cittasampadā, katamā paññāsampadā?"Ti.

    "Idha kassapa tathāgato loke uppajjati arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

    23.(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

    1. Rajopatho, katthaci.

    So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

  24. 24.(29). Kathañca kassapa bhikkhu sīlasampanno hoti? Idha kassapa bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.

    Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

    Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

    Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

    Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

    Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

    Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

    Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

    1. Anācāri, machasaṃ.
    2. heto, syā.
    3. Pisuṇāvācaṃ,
    [PTS.]
    4. Anuppādātā,
    [PTS.]
    5. Samaggarāmo, machasaṃ.
    6. Pharusāvācaṃ, [PTS.] Sitira
    7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.

    24.(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti.
    Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā.
    Naccagītavāditavisūkadassanā5 paṭivirato hoti.
    Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
    Uccāsayanamahāsayanā paṭivirato hoti.
    Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
    Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti.
    Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
    Itthikumārikapaṭiggahaṇā6 paṭivirato hoti.
    Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
    Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
    Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
    Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti.
    Khettavatthupaṭiggahaṇā paṭivirato hoti.
    Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti.
    Kayavikkayā paṭivirato hoti.
    Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
    Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
    Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti.
    Idampi'ssa hoti sīlasmiṃ.

    Cullasīlaṃ12 niṭṭhitaṃ

    24.(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    24.(32).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Samārabbhā, machasaṃ.
    2. Ekaṃ bhattiko, machasaṃ.
    3. Rattuparato, machasaṃ.
    4. Virato, the. Se.
    5. Visūkaṃ, machasaṃ.
    6. Pariggahaṇā, (sabbattha)
    7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
    8. Pahiṇa, sīmu. Machasa. Syā.
    9. Kūṭaṃ, machasaṃ.
    10. Sāvi, machasaṃ.
    11. Sahasaṃ, machasaṃ.
    12. Cūḷa sīlaṃ, machasaṃ.
    13. Samārabbhā, machasaṃ.
    14. Phalaṃ, se. Phaluṃ, si. The.
    15. Bija bījaṃ eva. The.
    16. Iti evarupā, kesuci.
    17. Samārabbhā, machasaṃ.

    24.(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    24.(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    24.(35).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
    2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
    3. Mahiṃsaṃ, machasaṃ.
    4. Meṇḍakaṃ, machasaṃ.
    5. Sīhala potthakesu na dissati.
    6. Anīka - kesuci.

    24.(36).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    24.(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    24.(38).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    24.(39).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.
    Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Mukhacuṇṇaṃ, machasaṃ.
    2. Mukhālepanaṃ, sīmu.
    3. Marammapotthakesuyeva dissate
    4. Aviciṇṇaṃ, kesuci.

    24.(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    Majjhimasīlaṃ niṭṭhitaṃ.

    24.(41).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    24.(42).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    24.(43).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Jīvitaṃ, machasaṃ.
    2. Uppādaṃ, sīmu.
    3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
    4. Khettaṃ, kesuci.
    5. Pakkha, kesuci.
    6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
    7. Āyudha, kesuci.
    8. Mahiṃsa, machasaṃ.
    9. Goṇa, machasaṃ.
    10. Meṇḍaka, kesuci.

    24.(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
    Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
    Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
    Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
    Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
    Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    24.(45).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    24.(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Oggamanaṃ, kesuci.
    2. Jivhānitthaddhanaṃ. Bahusu.

    24.(47).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idamassa hoti sīlasampadāya.

    24.(48).
    Sa kho1 so kassapa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi kassapa rājā khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho kassapa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho kassapa bhikkhu sīlasampanno hoti.

  25. 25.(49). Kathañca kassapa bhikkhu indriyesu guttadvāro hoti? Idha kassapa bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ.

    Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho kassapa bhikkhu indriyesu guttadvāro hoti.

    1. Atha kho, kesuci.
    2. Muddhābhisinto, kesuci.
    3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

  26. 26.(50). Kathañca kassapa bhikkhu satisampajaññena samannāgato hoti? Idhāvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho kassapa bhikkhu satisampajaññena samannāgato hoti.

    [BJT Page 378] [\x 378/]

  27. 27.(51). Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi kassapa pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho āvuso bhikkhu santuṭṭho hoti.

  28. 28.(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

  29. 29.(53). So loke abhijjhaṃ pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

    1. Sammiñjite, kesuci.
    2. Paribhārikena, sīmu.
    3. Iminā sīlakkhandhena, sabbattha.

    29.(54).
    Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    29.(55).
    Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    29.(56). Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    29.(57).
    Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    1. Avyayena,
    [PTS.]

    29.(59).
    Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

    29.(60).
    Evameva kho āvuso bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi āvuso ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

    [BJT Page 380] [\x 380/]

  30. 30.(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

    So vivicceva kāmehi vivicca akusalehi dhammehi [PTS Page 173] [\q 173/] savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

    Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya3 sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇi -

    Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

    Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

    Seyyathāpi āvuso udakarabhado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

    Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

    Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.

    So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

    Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

    Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

    Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idampi'ssa hoti cittasampadāya. Ayaṃ kho sā kassapa cittasampadā.

  31. So evaṃ samāhite citte - pe -

    [BJT Page 380] [\x 380/]


  32. [PTS Page 174] [\q 174/] imāya ca kassapa sīlasampadāya imāya ca cittasampadāya imāya ca paññāsampadāya aññā sīlasampadā cittasampadā paññāsampadā uttarītarā vā paṇītatarā vā natthi.

  33. Santi kassapa eke samaṇabrāhmaṇā sīlavādā. Te anekapariyāyena sīlassa vaṇṇaṃ bhāsanti. Yāvatā kassapa ariyaṃ paramaṃ sīlaṃ, nāhaṃ tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhisīlaṃ.

  34. Santi kassapa eke samaṇabrāhmaṇā tapojigucchāvādā. Te anekapariyāyena tapojigucchāya vaṇṇaṃ bhāsanti. Yāvatā kassapa ariyā paramā tapojigucchā, nāhaṃ tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhijegucchaṃ.

  35. Santi kassapa eke samaṇabrāhmaṇā paññāvādā. Te anekapariyāyena paññāya vaṇaṇaṃ bhāsanti. Yāvatā kassapa ariyā paramā paññā, nāhaṃ tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhipaññā.

  36. Santi kassapa eke samaṇabrāhmaṇā vimuttivādā. Te anekapariyāyena vimuttiyā vaṇaṇaṃ bhāsanti. Yāvatā kassapa ariyā paramā vimutti, nāhaṃ tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhimutti.

    [BJT Page 382] [\x 382/]

  37. [PTS Page 175] [\q 175/] ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādaṃ kho samaṇo gotamo nadati. Tañca kho suññāgāre nadati no parisāsū"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadatī'ti. Evamassu kassapa vacanīyā.

  38. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. No ca kho visārado nadatī"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadatī"ti. Evamassu kassapa vacanīyā.

  39. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, no ca kho naṃ pañhaṃ pucchantī"ti. Te 'mā hevanti'ssu vacanīyā "sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhañca naṃ pucchantī"ti. Evamassu kassapa vacanīyā.

  40. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādaṃ ca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṃ ca naṃ pucchanti, no ca kho nesaṃ pañhaṃ puṭṭho byākarotī"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṃ ca naṃ pucchanti. Pañhañca nesaṃ puṭṭho byākarotī"ti. Evamassu kassapa vacanīyā.

  41. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. Visārado ca nadati, pañhaṃ ca naṃ pucchanti, no ca kho pañhañca nesaṃ puṭṭho byākaroti, no ca kho pañhassa veyyākaraṇena cittaṃ ārādhetī"ti. Te 'mā hevanti'ssu vacanīyā "sīhanādaṃ ca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṃ ca naṃ pucchanti, no ca kho nesaṃ pañhassa ca veyyākaraṇena cittaṃ ārādhetī"ti evamassu kassapa vacanīyā.

  42. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññantī"ti. Evamassu kassapa vacanīyā.

    [BJT Page 384] [\x 384/]

  43. hānaṃ kho panetaṃ vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññanti. No ca kho sutvā cassa pasīdanatī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññanti. Sutvā cassa pasīdantī"ti. Evamassu kassapa vacanīyā.

  44. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sutvā cassa pasīdanti, no ca kho pasannā pasannākāraṃ karontī"ti. Te mā' hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sutvā cassa pasīdati, pasannā ca pasannākāraṃ karontī"ti evamassu kassapa vacanīyā.

  45. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Pasannā ca pasannākāraṃ karoti. No ca kho tathattāya paṭipajjantī"ti. Te 'mā hevanti"ssu vacanīyā "sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Pasannā ca pasannākāraṃ karonti. Tathattāya ca paṭipajjantī"ti evamassu kassapa vacanīyā.

  46. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, sotabbaṃ ca maññanti, tathattāya ca paṭipajjanti, no ca kho paṭipannā ārādhentī"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhañca taṃ pucchanti, pañhañca nesaṃ puṭṭho byākaroti, pañhassa ca veyyākaraṇena cittaṃ ārādheti, sotabbañcassa maññanti, sutvā cassa pasīdanti, pasannā ca pasannākāraṃ karonti, tathattāya ca paṭipajjanti paṭipannā ca ārādhentī"ti. Evamassu kassapa vacanīyā.

  47. Ekamidāhaṃ kassapa samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatra maṃ aññataro tapabrahmacārī [PTS Page 176] [\q 176/] nigrodho nāma adhijegucche pañhaṃ pucchi. Tassāhaṃ adhijegucche pañhaṃ puṭṭho byākāsiṃ. Byākato ca pana me attamano ahosi. Paraṃ viya mattāyāti.

    [BJT Page 386] [\x 386/]

  48. "Ko hi bhante bhagavato dhammaṃ sutvā na attamano assa paraṃ viya mattāya? Bhante bhagavato dhammaṃ sutvā attamano paraṃ viya mattāya, abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti".

  49. "Yo kho kassapa aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū taṃ pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā"ti.

  50. "Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū taṃ pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū maṃ pabbājentu, upasampādentu bhikkhubhāvāyā'ti.

  51. Alattha kho acelo kassapo bhagavato santike pabbajjaṃ [PTS Page 177] [\q 177/] alatthupasampadaṃ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyā"ti abbhaññāsi. Aññataro ca kho panāyasmā kassapo arahataṃ ahosīti.

    Sīhanādasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

    [BJT Page 388] [\x 388/]

9.  Poṭṭhapādasuttaṃ
[PTS Page 178] [\q 178/]

  1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena poṭṭhapādo paribbājako samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi.

  2. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo, yena poṭṭhapādo paribbājako, tenupasaṅkameyyanti. Atha kho bhagavā yena samayappavādako tindukācīro ekasālako mallikāya ārāmo tenupasaṅkami.

  3. Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā - seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ gandhakathaṃ mālākathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ [PTS Page 179] [\q 179/] janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ, iti vā'ti.

  4. Addasā kho poṭṭhapādo paribbājako bhagavantaṃ dūrato'va āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi:1 "appasaddā bhonto hontu. Mā bhonto saddamakattha. Ayaṃ samaṇo gotamo āgacchati. Appasaddakāmo kho so panāyasmā, appasaddassa vaṇṇavādī. Appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā"ti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ. Atha kho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami. Atha kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā. Svāgataṃ2 bhante bhagavato. Cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā. Idamāsanaṃ paññattanti. Nisīdi bhagavā paññatte āsane. Poṭṭhapādo'pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho poṭṭhapādaṃ paribbājakaṃ bhagavā etadavoca: "kāya nu'ttha poṭṭhapāda etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā?"Ti.

    1. Saṇṭhāpesi, [PTS.]
    2. Sāgataṃ,
    [PTS.]

    [BJT Page 390] [\x 390/]

  5. Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca: tiṭṭhatesā bhante kathā, yāya maṃ etarahi kathāya sannisinnā. Nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaṃ samaṇabrahmaṇānaṃ kutūhalasālāya sannisinnānaṃ sannipatitānaṃ abhisaññānirodhe [PTS Page 180] [\q 180/] kathā udapādi "kathaṃ nu kho bho abhisaññānirodho hotī?"Ti.

    (1) Tatrekacce evamāhaṃsu: "ahetu appaccayā purisassa saññā uppajjanti'pi nirujjhanti'pi. Yasmiṃ samaye uppajjanti, saññi tasmiṃ samaye hoti. Yasmiṃ samaye nirujjhanti, asaññi tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.

    (2)
    Tamañño evamāha: "na kho pana me'taṃ bho evaṃ bhavissati. Saññā hi bho purisassa attā. Sā ca kho upeti'pi apeti'pi. Yasmiṃ samaye upeti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apeti, asaññī tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.

    (3)
    Tamañño evamāha: "na kho pana me'taṃ bho evaṃ bhavissati. Santi hi bho samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaṃ upakaḍḍhanti'pi apakaḍḍhanti'pi. Yasmiṃ samaye upakaḍḍhanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti. Asaññi tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.

    (4)
    Tamañño evamāha: "na kho pana me'taṃ bho evaṃ bhavissati. Santi hi bho devatā3 mahiddhikā mahānubhāvā. Tā imassa purisassa saññaṃ upakaḍḍhanti'pi apakaḍḍhanti'pi. Yasmiṃ samaye upakaḍḍhanti, saññiṃ tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti, asaññi tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.

  6. Tassa mayhaṃ bhante bhagavantaṃ yeva ārabbha sati udapādi: 'aho nūna bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ sukusalo'ti. Bhagavā kusalo bhagavā pakataññū abhisaññānirodhassa. Kathaṃ nu kho bhante abhisaññānirodho hotī?"Ti.

    1. Paññāpenti, [PTS.]
    2. Na kho nāmetaṃ,
    [PTS.]
    3. Devā, syāma.
    4. Te, syāma.

    [BJT Page 392] [\x 392/]

  7. Tatra poṭṭhapāda ye te samaṇabrāhmaṇā evamāhaṃsu: ahetū appaccayā purisassa saññā uppajjanti'pi nirujhantipī'ti. Ādito'va tesaṃ aparaddhaṃ. Taṃ kissa hetu? Sahetū hi poṭṭhapāda sappaccayā purisassa [PTS Page 181] [\q 181/] saññā uppajjanti'pi nirujjhanti'pi. Sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti".

    "Kā ca sikkhā"ti bhagavā avoca:

    Idha poṭṭhapāda tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

  8. 8.(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

    1. Rajopatho, katthaci.

  9. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

  10. 10.(29). Kathañca poṭṭhapāda bhikkhu sīlasampanno hoti? Idha poṭṭhapāda bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.

    Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

    1. Rajāpatho,syāma.

    [BJT Page 394] [\x 394/]

    Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

    Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

    Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

    Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

    Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

    Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

    1. Anācāri, machasaṃ.
    2. heto, syā.
    3. Pisuṇāvācaṃ, [PTS.]
    4. Anuppādātā,
    [PTS.]
    5. Samaggarāmo, machasaṃ.
    6. Pharusāvācaṃ, [PTS.] Sitira
    7. Pemaniyā, machasaṃ.
    8. Evarūpiṃ. [PTS.] Sitira.

  11. 11.(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā.
    Naccagītavāditavisūkadassanā5 paṭivirato hoti.
    Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
    Uccāsayanamahāsayanā paṭivirato hoti.
    Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
    Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti.
    Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
    Itthikumārikapaṭiggahaṇā6 paṭivirato hoti.
    Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
    Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
    Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
    Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti.
    Khettavatthupaṭiggahaṇā paṭivirato hoti.
    Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti.
    Kayavikkayā paṭivirato hoti.
    Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
    Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
    Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    Cullasīlaṃ12 niṭṭhitaṃ

    11.(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    11.(32).
    Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Samārabbhā, machasaṃ.
    2. Ekaṃ bhattiko, machasaṃ.
    3. Rattuparato, machasaṃ.
    4. Virato, the. Se.
    5. Visūkaṃ, machasaṃ.
    6. Pariggahaṇā, (sabbattha)
    7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
    8. Pahiṇa, sīmu. Machasa. Syā.
    9. Kūṭaṃ, machasaṃ.
    10. Sāvi, machasaṃ.
    11. Sahasaṃ, machasaṃ.
    12. Cūḷa sīlaṃ, machasaṃ.
    13. Samārabbhā, machasaṃ.
    14. Phalaṃ, se. Phaluṃ, si. The.
    15. Bija bījaṃ eva. The.
    16. Iti evarupā, kesuci.
    17. Samārabbhā, machasaṃ.

  12. 12.(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  13. 13.(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  14. 14.(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
    2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
    3. Mahiṃsaṃ, machasaṃ.
    4. Meṇḍakaṃ, machasaṃ.
    5. Sīhala potthakesu na dissati.
    6. Anīka - kesuci.

  15. 15.(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  16. 16.(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 396] [\x 396/]


  17. 17.(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  18. 18.(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.
    Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Mukhacuṇṇaṃ, machasaṃ.
    2. Mukhālepanaṃ, sīmu.
    3. Marammapotthakesuyeva dissate
    4. Aviciṇṇaṃ, kesuci.

  19. 19.(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    Majjhimasīlaṃ niṭṭhitaṃ.

  20. 20.(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  21. 21.(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  22. 22.(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Jīvitaṃ, machasaṃ.
    2. Uppādaṃ, sīmu.
    3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
    4. Khettaṃ, kesuci.
    5. Pakkha, kesuci.
    6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
    7. Āyudha, kesuci.
    8. Mahiṃsa, machasaṃ.
    9. Goṇa, machasaṃ.
    10. Meṇḍaka, kesuci.

  23. 23.(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati.
    Nakkhattānaṃ pathagamanaṃ bhavissati.
    Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
    Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
    Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
    Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
    Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
    Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  24. 24.(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 398] [\x 398/]

  25. 25.(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Oggamanaṃ, kesuci.
    2. Jivhānitthaddhanaṃ. Bahusu.

  26. 26.(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  27. 27.(48). Sa kho1 so poṭṭhapāda bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi poṭṭhapāda khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho poṭṭhapāda bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho poṭṭhapāda bhikkhu sīlasampanno hoti.

  28. 28.(49). Kathañca poṭṭhapāda bhikkhu indriyesu guttadvāro hoti? Idha poṭṭhapāda bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye [PTS Page 182] [\q 182/] saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho poṭṭhapāda bhikkhu indriyesu guttadvāro hoti.

    1. Atha kho, kesuci.
    2. Muddhābhisinto, kesuci.
    3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

  29. 29.(50). Kathañca poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti? Idha poṭṭhapāda bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti.

  30. 30.(51). Kathañca poṭṭhapāda bhikkhu santuṭṭho hoti? Idha poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi poṭṭhapāda pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho poṭṭhapāda bhikkhu santuṭṭho hoti.

  31. 31.(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

    [BJT Page 400] [\x 400/]


  32. 32.(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

    1. Sammiñjite, kesuci.
    2. Paribhārikena, sīmu.
    3. Iminā sīlakkhandhena, sabbattha.

    32.(54). Seyyathāpi poṭṭhapāda puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    32.(55).
    Seyyathāpi joṭṭhapāda puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    32.(56).
    Seyyathāpi poṭṭhapāda puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    32.(57).
    Seyyathāpi poṭṭhapāda puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    1. Avyayena,
    [PTS.]

    32.(59).
    Seyyathāpi poṭṭhapāda puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

    32.(60).
    Evameva kho poṭṭhapāda bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi poṭṭhapāda ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho poṭṭhapāda bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

  33. 33.(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

    So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ3 upasampajja viharati. Tassa yā purimā kāmasaññā sā nirujjhati.

    Vivekajapītisukhasukhumasaccasaññā tasmiṃ samaye hoti.

    Vivekajapītisukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. 4 Sikkhā ekā saññā nirujjhati. 5 'Ayaṃ sikkhā'ti bhagavā avoca.

    1. Pāmujjaṃ,
    [PTS.]
    2. Paṭisaṃvedeti, syā.
    3. Paṭhamajjhānaṃ, kesuci.
    4. Uppajjanti,
    [PTS.]
    5. Nirujhanti,
    [PTS.]

    [BJT Page 402] [\x 402/]

    "Puna ca paraṃ poṭṭhapāda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1 upasampajja viharati. Tassa yā purimā vivekajapītisukhasukhumasaccasaññā2 sā nirujjhati.

    Samādhipītisukhasukhumasaccasaññā tasmiṃ samaye [PTS Page 183] [\q 183/] hoti. Samādhijapītisukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujhati. Ayampi sikkhā"ti bhagavā avoca.

    "Puna ca paraṃ poṭṭhapāda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṃjhānaṃ3 upasampajja viharati. Tassa yā purimā samādhijapītisukhasukhumasaccasaññā sā nirujjhati. Upekkhāsukhasukhumasaccasaññā tasmiṃ samaye hoti. Upekkhāsukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

    "Puna ca paraṃ poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthagamā4 adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ5 upasampajja viharati. Tassa yā purimā upekkhāsukhasukhumasaccasaññā sā nirujjhati. Adukkhamasukhasukhumasaccasaññā tasmiṃ samaye hoti.
    Adukkhamasukhasukhumasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

    "Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Tassa yā purimā rūpasaññā sā nirujhati. Ākāsānañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti. Ākāsānañcāyatanasukhumasaccasaññiyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

    1. Dutiyajjhānaṃ,
    [PTS.]
    2. Vivekajaṃ pītisukhaṃ sukhumasaññā,
    [PTS.]
    3. Tatiyajjhānaṃ, kesuci potthakesu.
    4. Atthaṅgamā kesuci.
    5. Catutthajjhānaṃ, kesuci.

    [BJT Page 404] [\x 404/]

    "Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso ākāsānañcāyatanaṃ [PTS Page 184] [\q 184/] samatikkamma, 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā sā nirujjhati.

    Viññāṇañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti.

    Viññāṇañcāyatanasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. 1 Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

    "Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā sā nirujjhati. Ākiñcaññāyatanasukhumasaccasaññā tasmiṃ samaye hoti. Ākiñcaññāyatanasukhumasaccasaññiyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

    "Yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti: 'cetayamānassa me pāpiyo2 acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ. Yannūnāhaṃ 'na ceva3 ceteyyaṃ na cābhisaṅkhareyya'nti. So na ceva ceteti na cābhisaṅkharoti. Tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hoti. Taṃ kimmaññasi poṭṭhapāda? Api nu4 te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti sutapubbā?"Ti.

    1. Upapajjati kesuci.
    2. Pāpiyyo, kesucipi potthakesu.
    3. Na ca, syā.
    4. Nu kho, syā.

    [BJT Page 406] [\x 406/]

    "No hetambhante. Evaṃ kho ahaṃ bhante bhagavato bhāsitaṃ ājānāmi1: yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti. So tato amutra tato amutra anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti: [PTS Page 185 [\q 185/] '@]catayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ. Imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ.

    Yannūnāhaṃ na ceva ceteyyaṃ na ca abhisaṅkhareyya'nti. So na ceva ceteti. Na ca abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto2 tā ceva saññā nirujjhanti. Aññā ca oḷārikā saññā na uppajjanti.

    So nirodhaṃ phusati. Evaṃ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hotī"ti.

    "Evaṃ kho poṭṭhapādā"ti.

    "Ekaññeva3 nu kho bhante bhagavā saññaggaṃ paññapeti udāhu puthū'pi saññagge paññapetī?"Ti.

    "Ekampi kho ahaṃ poṭṭhapāda4 saññaggaṃ paññapemi. Puthū'pi saññagge paññapemī"ti.

    "Yathākathaṃ pana bhante bhagavā ekampi saññaggaṃ paññapeti? Puthūpi saññagge paññapetī?"Ti.

    "Yathā yathā kho poṭṭhapāda nirodhaṃ phusati, tathā tathā'haṃ5 saññaggaṃ paññapemi.

    Evaṃ kho ahaṃ poṭṭhapāda ekampi saññaggaṃ paññapemi, puthū'pi saññagge paññapemī"ti.

    "Saññā nu kho bhante paṭhamaṃ uppajjati, pacchā ñāṇaṃ. ? Udāhu ñāṇaṃ paṭhamaṃ uppajjati, pacchā saññā. ? Udāhu saññā ca ñāṇañca apubbaṃ acarimaṃ uppajjantī?"Ti.

    1. Bhagavatā dhammaṃ desitaṃ anujānāmīti, syā.
    2. Nābhisaṅkharoto, machasaṃ.
    3. Ekaṃ yeva (kesuci potthakesu)
    4. Poṭṭhapāda ahaṃ, syā
    5. Tathā ahaṃ, syā.

    [BJT Page 408] [\x 408/]

    "Saññā kho poṭṭhapāda paṭhamaṃ uppajjati pacchā ñāṇaṃ. Saññuppādā ca pana ñāṇuppādo hoti. So evaṃ pajānāti: idappaccayā kira me ñāṇaṃ udapādīti. Iminā1 kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā saññā paṭhamaṃ uppajjati pacchā ñāṇaṃ, saññuppādo ca pana ñāṇuppādo hotī"ti.

    "Saññā nu kho bhante purisassa attā? Udāhu aññā saññā, añño attā?"Ti. Kiṃ pana2 tvaṃ poṭṭhapāda attānaṃ paccesī?"Ti.

    [PTS Page 186] [\q 186/]
    "oḷārikaṃ kho ahaṃ bhante attānaṃ paccemi rūpiṃ cātummahābhūtikaṃ3 kabalīkārāhārabhakkhanti"4.

    Oḷāriko ca hi te poṭṭhapāda attā abhavissa rūpī cātummahābhūtiko3 kabalīkārāhārabhakkho, 4 evaṃ santaṃ kho te poṭṭhapāda aññā' va5 saññā bhavissati, 6 añño attā7. Tadamināpetaṃ8 poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā.

    Tiṭṭhatevasāyaṃ9 poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko kabalīkārāhārabhakkho. Atha imassa purisassa aññā'va saññā uppajjanti10 aññā'va saññā nirujjhanti11. Iminā 12 kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā"ti.

    "Manomayaṃ kho ahaṃ bhante attānaṃ paccemi sabbaṅga paccaṅgiṃ13 ahīnindriyanti".

    "Manomayo ca te poṭṭhapāda attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṃ santampi kho te poṭṭhapāda aññā'va saññā bhavissati, añño attā. Tadamināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā".

    "Tiṭṭhatevāyaṃ poṭṭhapāda manomayo attā sabbaṅgapaccaṅgī ahīnindriyo. Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā 'ti".

    1. Iminā ca kho etaṃ, machasaṃ. Imināpetaṃ,
    [PTS.]
    2. Kiṃ, sīmu.
    3. Cātumahābhūtikaṃ, machasaṃ.
    4. Kabalīkārāhāraṃ, syā.
    5. Ca, syā.
    6. Abhavissa, sīmu.
    7. Attāti, sīmu.
    8. Tadaminā,
    [PTS.]
    9. Tiṭṭhate ca, ayaṃ.
    10. Uppajjati, syā.
    11. Nirujjhati, syā.
    12. Imināpi kho,
    [PTS.]
    13. Paccaṅga, syā.

    [BJT Page 410] [\x 410/]

    [PTS Page 187] [\q 187/] "arūpiṃ kho ahaṃ bhante attānaṃ paccemi saññāmayanti" "Arūpī ca te poṭṭhapāda attā abhavissa saññāmayo, evaṃ santampi kho te poṭṭhapāda aññā'va saññā bhavissati. Añño attā. Tadamināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā'va saññā bhavissati, añño attā. Tiṭṭhatevāyaṃ poṭṭhapāda arūpī attā saññāmayo. Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā'va saññā bhavissati, añño attā'ti".

    "Sakkā panetaṃ bhante mayā ñātuṃ saññā purisassa attā'ti vā, aññā saññā, añño1 attā'ti?".

    "Dujjānaṃ kho etaṃ poṭṭhapāda tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena3 aññatrācariyakena4 saññā purisassa attā'ti vā, aññā saññā, añño attā'ti vā"ti.

    "Sace taṃ bhante mayā dujjānaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrācariyakena 'saññā purisassa attā'ti vā, 'aññā saññā, añño attā'ti vā. 'Kiṃ pana bhante sassato loko idameva saccaṃ moghamaññanti?".

    "Abyākataṃ5 kho etaṃ poṭṭhapāda mayā: sassato loko idameva saccaṃ moghamaññanti".

    "Kiṃ pana bhante asassato loko idameva saccaṃ moghamaññanti?".

    "Etampi kho poṭṭhapāda mayā abyākataṃ 'asassato loko idameva saccaṃ moghamaññanti".

    "Kiṃ pana bhante antavā loko. Idameva saccaṃ moghamaññanti?".

    "Etampi kho poṭṭhapāda mayā abyākataṃ 'antavā loko idameva saccaṃ moghamaññanti?".

    "Kiṃ pana bhante anantavā loko. Idameva saccaṃ moghamaññanti?".

    [PTS Page 188] [\q 188/] "etampi kho poṭṭhapāda mayā abyākataṃ 'anantavā loko idameva saccaṃ moghamaññanti?".

    1. Aññā ca, syā
    2. Añño ca, syā.
    3. Aññattha āyogena, syā.
    4. Aññatthāvariyakena, syā.
    5. Avyākataṃ, sabbattha.

    [BJT Page 412] [\x 412/]

    "Kiṃ pana bhante taṃ jīvaṃ taṃ sarīraṃ. Idameva saccaṃ moghamaññanti?".

    "Etampi kho poṭṭhapāda mayā abyākataṃ 'taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti?".

    "Kiṃ pana bhante anantavā aññaṃ jīvaṃ aññaṃ sarīraṃ. Idameva saccaṃ moghamaññanti?".

    "Etampi kho poṭṭhapāda mayā abyākataṃ 'aññaṃ jīvaṃ aññaṃ sarīraṃ. Idameva saccaṃ moghamaññanti?".

    "Kiṃ pana bhante tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".

    "Etampi kho poṭṭhapāda mayā abyākataṃ 'hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".

    "Kiṃ pana bhante na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".

    "Etampi kho poṭṭhapāda mayā abyākataṃ 'na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti?".

    "Kiṃ pana bhante hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".

    "Etampi kho poṭṭhapāda mayā abyākataṃ 'hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".

    "Kiṃ pana bhante neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".

    "Etampi kho poṭṭhapāda mayā abyākataṃ 'neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".

    [BJT Page 414] [\x 414/]

    Kasmā panetaṃ bhante bhagavatā abyākatanti?

    Na hetaṃ poṭṭhapāda atthasaṃhitaṃ na dhammasaṃhitaṃ [PTS Page 189] [\q 189/] nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ mayā abyākatanti.

    "Idaṃ dukkhanti' kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhasamudayo'ti kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhanirodho'ti kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā byākatanti".

    "Kasmā panetaṃ bhante bhagavatā byākatanti?".

    "Etaṃ hi kho poṭṭhapāda atthasaṃhitaṃ etaṃ dhammasaṃhitaṃ etaṃ ādibrahmacariyakaṃ. Etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā etaṃ mayā byākatanti".

    "Evametaṃ bhagavā, evametaṃ sugata, yassadāni bhante bhagavā kālaṃ maññatī"ti.

    Atha kho bhagavā uṭṭhāyāsanā pakkāmi.

    Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṃ paribbājakaṃ samantato vācāsattitodakena1 sañjambhariṃ2 akaṃsu: "evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati taṃ tadevassa abbhanumodati. 'Evametaṃ bhagavā, evametaṃ sugatā'ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti [PTS Page 190] [\q 190/] vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā"ti.

    1. Vācāsattitodakehi. (Katthaci) vācāya santitodagena, sīmu.
    2. Sasañjabbhariṃ. Machasaṃ.

    [BJT Page 416] [\x 416/]

    Evaṃ vutte poṭṭhapādo paribbājako te paribbājake etadavoca: "ahampi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: 'sassato loko'ti vā 'asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā"ti. Api ca samaṇo gotamo bhūtaṃ tacchaṃ tathā paṭipadaṃ paññāpeti1 dhammaṭṭhitaṃ2 dhammaniyāmakaṃ3. Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññāpentassa dhammaṭṭhitaṃ dhammaniyāmakaṃ. Kathaṃ hi nāma mādiso viññu samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā'?Ti.

    Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā citto hatthisāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Poṭṭhapādo pana paribbājako bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ4 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca: tadā maṃ bhante te paribbājakā acirapakkantassa bhagavato samantato vācāsattitodakena sañjambhariṃ akaṃsu: evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṃ tadevassa abbhanumodati 'evametaṃ bhagavā, evametaṃ sugatā'ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti [PTS Page 191] [\q 191/] tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā ti. Evaṃ vutto'haṃ bhante te paribbājake etadavocaṃ: "ahampi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā. Api ca samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññāpeti1 dhammaṭṭhitaṃ5 dhammaniyāmakaṃ6 bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitaṃ5 dhammaniyāmakaṃ6. Kathaṃ hi nāma mādiso viññu samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā'ti.

    1. Paññapeti, kesuci.
    2. Dhammaṭṭhitataṃ, sīmu.
    3. Dhammaniyāmataṃ, sīmu.
    4. Sāraṇīyaṃ, machasaṃ. Saṃrañjanīyāṃ (mahāyāna pothi)
    5. Dhammaṭṭhitaṃ, [PTS.] Dhammaṭṭhitataṃ, sīmu.
    6. Dhammaniyāmataṃ, sīmu. Dhammaniyāmakaṃ [PTS.] (Taduppādakaṃ, ṭīkā. )

    [BJT Page 418] [\x 418/]

    Sabbeva kho ete poṭṭhapāda paribbājakā andhā acakkhukā. Tvaṃ yeva nesaṃ eko cakkhumā. Ekaṃsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā. Anekaṃsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā.

    Katame ca te poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā? 'Sassato loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Asassato loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Antavā loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Anantavā loko'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Taṃ jīvaṃ taṃ sarīranti' vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Aññaṃ jīvaṃ aññaṃ sarīranti' vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Hoti ca na ca hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Neva hoti na na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto.

    Kasmā ca te poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā? Na hete poṭṭhapāda atthasaṃhitā na dhammasaṃhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Tasmā te mayā anekaṃsikā dhammā desitā paññattā.

    Katame ca te poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā? 'Idaṃ dukkha'nti kho poṭṭhapāda mayā [PTS Page 192] [\q 192/] ekaṃsiko dhammo desito paññatto. 'Ayaṃ dukkhasamudayo'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto. 'Ayaṃ dukkhanirodho'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto.

    Kasmā ca te poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā? Ete poṭṭhapāda atthasaṃhitā, ete dhammasaṃhitā, ete ādibrahmacariyakā, ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Tasmā te mayā ekaṃsikā dhammā desitā paññattā.

    [BJT Page 420] [\x 420/]

    Santi kho poṭṭhapāda eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'ekantasukhī attā hoti. Arogo parammaraṇā'ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: 'saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti, arogo parammaraṇā'ti? Te ce me evaṃ puṭṭhā 'āmā'ti1 paṭijānanti, tyāhaṃ evaṃ vadāmi: 'api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi 'api ca pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā?'Ti. Iti puṭṭhā 'no'ti vadanti, tyāhaṃ evaṃ vadāmi 'api pana tumhe āyasmanto jānātha: 'ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā?'Ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi 'api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: 'supaṭipannāttha mārisā, ujupaṭipannāttha mārisā ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā evampaṭipannā ekantasukhaṃ lokaṃ upapannā'ti? [PTS Page 193] [\q 193/] iti puṭṭhā 'no'ti vadanti.

    Taṃ kiṃ maññasi poṭṭhapāda, "nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.

    "Addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

    "Seyyathāpi poṭṭhapāda puriso evaṃ vadeyya: 'ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi, taṃ kāmemī'ti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisaṃ yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddī vā? Ti. Iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ evannāmā evaṅgottā'ti vā, dīghā vā rassā vā majjhimā vā, kāḷī vā sāmā vā maṅguracchavī vā'ti, 'amukasmiṃ gāme vā nigame vā nagare vā'ti? Iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī?'Ti. Iti puṭṭho 'āmā'ti vadeyya.

    Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.

    "Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

    1. Āmoti,
    [PTS.]

    [BJT Page 422] [\x 422/]

    "Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?" Te ce1 me evaṃ puṭṭhā 'āmā'ti paṭijānanti, tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā"ti. [PTS Page 194] [\q 194/] iti puṭṭhā 'no'ti vadanti.

    Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā'ti. Iti puṭṭhā 'no'ti vadanti.

    Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto jānātha 'ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti.

    Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.

    Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.

    "Addhā kho bhante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

    Seyyathāpi poṭṭhapāda puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttārāya vā disāya, ucco vā nīco vā majjhimo vā?Ti. Iti puṭṭho 'no'ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī?"Ti. Iti puṭṭho 'āmā'ti vadeyya.

    Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.

    "Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

    1. Ca
    [PTS.]

    [BJT Page 424] [\x 424/]

    "Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?" [PTS Page 195] [\q 195/] te ce me evaṃ puṭṭhā 'āmā'ti paṭijānanti, tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā"ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto jānātha 'ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.

    Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.

    "Addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

    "Tayo kho'me poṭṭhapāda attapaṭilābhā: oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho'ti.

    Katamo ca poṭṭhāpāda oḷāriko attapaṭilābho? Rūpī cātummahābhūtiko kabalīkārāhārabhakkho, ayaṃ oḷāriko attapaṭilābho.

    Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṃ manomayo attapaṭilābho.

    Katamo ca arūpo attapaṭilābho? Arūpī saññāmayo, ayaṃ arūpo attapaṭilābho.

    [BJT Page 426] [\x 426/]

    Oḷārikassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca1 diṭṭheva [PTS Page 196] [\q 196/] dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissantī2ti.

    Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

    Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.

    Manomayassa pi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vīharissathāti. 3

    Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

    Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati sampajaññañca sukho ca vihāro.

    Arūpassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathā paṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [PTS Page 197] [\q 197/] abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.

    Siyā kho pana te poṭṭhapāda evamassa: 'saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

    Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.

    1. Vepullataṃ,
    [PTS]
    2. Vihārissatī, (bahusu)
    3. Viharissati, (bahusu)

    [BJT Page 428] [\x 428/]

    Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso oḷāriko attapaṭilābho yassa tumhe pahāṇāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākaryoma: "ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

    Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso manomayo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma: "ayaṃ vā so āvuso manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [PTS Page 198] [\q 198/] abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

    Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma: "ayaṃ vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti

    Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

    1. Viharissatīti. Sīmu. Viharissathāti [PTS]

    [BJT Page 430] [\x 430/]

    "Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

    Seyyathāpi poṭṭhapāda puriso nisseṇiṃ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā. Tamenaṃ evaṃ vadeyyuṃ: 'ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā'ti? So ce evaṃ vadeyya: 'ayaṃ so āvuso pāsādo, yassāhaṃ ārohaṇāya nisseṇiṃ karomi tasseva pāsādassa heṭṭhā'ti.

    Taṃ kiṃ maññasi poṭṭhapāda? Nanu evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

    "Addhā kho bhante evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

    [PTS Page 199] [\q 199/]
    evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso oḷāriko attapaṭilābho? Yassa tumhe pahāṇāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma:

    Evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso manomayo attapaṭilābho? Yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma:

    Evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso arūpo attapaṭilābho? Yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma:

    "Ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti

    "Ayaṃ vā so āvuso manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti

    "Ayaṃ vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti

    Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

    "Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

    Evaṃ vutte citto hatthisāriputto bhagavantaṃ etadavoca: yasmiṃ bhante samaye oḷāriko attapaṭilābho hoti, moghassa tasmiṃ samaye manomayo atta paṭilābho hoti, mogho arūpo attapaṭilābho hoti. Oḷāriko vāssa attapaṭilābho tasmiṃ samaye sacco hoti.

    [BJT Page 432] [\x 432/]

    Yasmiṃ bhante samaye manomayo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiṃ samaye sacco hoti.

    Yasmiṃ bhante samaye arūpo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiṃ samaye sacco hotī"ti.

    "Yasmiṃ citta samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati, na 'arūpo attapaṭilābho ti saṅkhaṃ [PTS Page 200] [\q 200/] gacchati. Oḷāriko attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.

    Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati, na 'arūpo attapaṭilābho ti saṅkhaṃ gacchati. Manomayo attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.

    Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati, na 'oḷāriko' attapaṭilābho ti saṅkhaṃ gacchati. Arūpo attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.

    Sace taṃ citta evaṃ puccheyyuṃ: ahosi tvaṃ atītamaddhānaṃ, na tvaṃ nāhosi? Bhavissasi tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi? Atthi tvaṃ etarahi, na tvaṃ natthīti evaṃ puṭṭho tvaṃ citta kinti byākareyyāsī?"Ti.

    "Sace maṃ bhante evaṃ puccheyyuṃ: ahosi tvaṃ atītamaddhānaṃ na tvaṃ na bhavissasi? Atthi tvaṃ etarahi, na tvaṃ natthī?'Ti evaṃ puṭṭho 'haṃ bhante evaṃ byākareyyaṃ: ahosāhaṃ1 atītamaddhānaṃ, nāhaṃ na ahosiṃ. Bhavissāmahaṃ anāgatamaddhānaṃ, nāhaṃ na bhavissāmi. Atthāhaṃ etarahi, nāhaṃ natthīti. Evaṃ puṭṭho 'haṃ bhante evaṃ byākareyyanti. "

    Sace pana taṃ citta evaṃ puccheyyuṃ: yo te ahosi atīto attapaṭilābho sveva2 te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te3 bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho paccuppanno attapaṭilābho. Sveva te attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti evaṃ puṭṭho tvaṃ citta kinti byākareyyāsī?"Ti.

    1. Ahosahaṃ,
    2. Soyeva, (syāma)
    3. Yo vā te,
    [PTS]

    [BJT Page 434] [\x 434/]

    Sace pana maṃ bhante evaṃ puccheyyuṃ: yo te [PTS Page 201] [\q 201/] ahosi atīto attapaṭilābho, sveva te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho paccuppanno? Yo te etarahi paccuppanno attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ: yo me ahosi atīto attapaṭilābho, sveva me attapaṭilābho tasmiṃ samaye sacco ahosi, mogho anāgato, mogho paccuppanno. Yo1 me bhavissati anāgato attapaṭilābho, sveva me attapaṭilābho tasmiṃ samaye sacco bhavissati, mogho paccuppanno. Yo me etarahi paccuppanno attapaṭilābho, sveva me attapaṭilābho sacco, mogho atīto, mogho anāgato?Ti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.

    "Evameva kho citta yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati. Oḷāriko attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati. Manomayo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati, na manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Arūpo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati.

    Seyyathāpi citta gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, yasmiṃ samaye khīraṃ hoti, neva tasmiṃ samaye dadhīti saṅkhaṃ gacchati. Na navanītanti saṅkhaṃ gacchati. Na sappīti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Khīraṃ tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmi samaye dadhi hoti, neva tasmiṃ samaye navanītanti saṅkhaṃ gacchati. Na sappīti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Yasmiṃ samaye navanītaṃ hoti, neva tasmiṃ samaye sappinti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Na khīranti saṅkhaṃ gacchati. Yasmiṃ samaye sappi hoti, neva tasmiṃ samaye sappimaṇḍoti saṅkhaṃ gacchati.

    Na khīranti saṅkhaṃ gacchati. Na dadhīti saṅkhaṃ gacchati. Yasmiṃ samaye sappimaṇḍo hoti, neva tasmiṃ samaye khīranti saṅkhaṃ gacchati. Na dadhīti saṅkhaṃ gacchati. Na navanītanti saṅkhaṃ gacchati. 'Sappimaṇḍo'tveva tasmiṃ samaye saṅkhaṃ gacchati. [PTS Page 202] [\q 202/] yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati. 'Oḷāriko attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye arūpo attapaṭilābho'ti saṅkhaṃ gacchati. Na oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati. 'Manomayo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati. Na manomayo attapaṭilābho'ti saṅkhaṃ gacchati. 'Arūpo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati.

    1. Yo ca, syā yo vā,
    [PTS.]

    [BJT Page 436] [\x 436/]

    Imā1 kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo yāhi tathāgato voharati aparāmasanti.

    Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhante bhagavā2 dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

    Citto pana hatthisāriputto bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti.

    Alattha kho citto hatthisāriputto bhagavato santike pabbajjaṃ. Alattha upasampadaṃ. Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ [PTS Page 203] [\q 203/] pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayā'ti abbhaññāsi. Aññataro ca kho panāyasmā citto hatthisāriputto arahataṃ ahosīti.

    Poṭṭhapādasuttaṃ niṭṭhitaṃ navamaṃ.

    1. Itimā,
    [PTS.]
    2. Bhagavā. Syā, bhavaṃ gotamo, sīmu.

    [BJT Page 438] [\x 438/]

10. Subhasuttaṃ
[PTS Page 204] [\q 204/]

  1. Evaṃ me sutaṃ. Ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavati. Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati kenacideva karaṇīyena.

  2. Atha kho subho māṇavo todeyyaputto aññataraṃ māṇavakaṃ āmantesi: ehi tvaṃ māṇavaka, yena samaṇo ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appabādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha "subho māṇavo tedeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī"ti. Evaṃ ca vadehi "sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.

  3. 'Evaṃ bho'ti kho so māṇavako subhassa māṇavassa todeyyaputtassa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so māṇavako āyasmantaṃ ānandaṃ etadavoca: subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evaṃ ca vadeti "sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa [PTS Page 205] [\q 205/] nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.

  4. Evaṃ vutte āyasmā ānando taṃ māṇavakaṃ etadavoca: akālo kho māṇavaka. Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyāti. 'Evaṃ bho'ti kho so māṇavako āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena subho māṇavo todeyyaputto tenupasaṅkami. Upasaṅkamitvā subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca: "avocumha2 kho mayaṃ bhoto vacanena taṃ bhavantaṃ ānandaṃ: subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evaṃ ca vadeti 'sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti. Evaṃ vutte bho samaṇo ānando maṃ etadavoca: 'akālo kho māṇavaka. Atthi me ajja bhesajjamattā pītā. Appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā"ti. "Ettāvatāpi kho bho katameva etaṃ, yato so bho bhavaṃ3 ānando okāsamakāsi svātanāyapi upasaṅkamanāyā"ti.

    1. Kathāṃ saṃrañjanīyāṃ (mahāyānagatthesu)
    2. Avocumhā, sīmu.
    3. Kho so bhavaṃ,
    [PTS.]

    [BJT Page 440] [\x 440/]

  5. Atha kho āyasmā ānando tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

  6. Ekamantaṃ nisinno kho subho māṇavo todeyyaputto āyasmantaṃ ānandaṃ etadavoca: [PTS Page 206] [\q 206/] "bhavaṃ hi ānando tassa bhoto gotamassa dīgharattaṃ upaṭṭhāko santikāvacaro samīpacārī. Bhavaṃ etaṃ ānando jāneyya yesaṃ so bhavaṃ gotamo dhammānaṃ vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi.

    Katamesānaṃ kho bho ānanda dhammānaṃ so bhavaṃ gotamo vaṇṇavādī ahosi? Kattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?"Ti.

  7. "Tiṇṇaṃ kho māṇava khandhānaṃ so bhagavā vaṇṇavādī ahosi. Ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Katamesaṃ tiṇṇaṃ? Ariyassa sīlakkhandhassa ariyassa samādhikkhandhassa ariyassa paññākkhandhassa. Imesaṃ kho māṇava tiṇṇaṃ khandhānaṃ so bhagavā vaṇṇavādī ahosi. Ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī"ti.

  8. "Katamo pana so bho ānanda ariyo sīlakkhandho yassa so bhavaṃ gotamo vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?"Ti.

  9. "Idha māṇava tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

    [BJT Page 442] [\x 442/] (108)

  10. 10.(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

    1. Rajopatho, katthaci.

  11. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

  12. 12.(29). Kathañca māṇava bhikkhu sīlasampanno hoti? Idha māṇava bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

  13. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

  14. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

  15. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 444 [\x 444/]

  16. Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

  17. Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

  18. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

    1. Anācāri, machasaṃ.
    2. heto, syā.
    3. Pisuṇāvācaṃ,
    [PTS.]
    4. Anuppādātā,
    [PTS.]
    5. Samaggarāmo, machasaṃ.
    6. Pharusāvācaṃ, [PTS.] Sitira
    7. Pemaniyā, machasaṃ.
    8. Evarūpiṃ. [PTS.] Sitira.

  19. 19.(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā.
    Naccagītavāditavisūkadassanā5 paṭivirato hoti.
    Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
    Uccāsayanamahāsayanā paṭivirato hoti.
    Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
    Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti.
    Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
    Itthikumārikapaṭiggahaṇā6 paṭivirato hoti.
    Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
    Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
    Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
    Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti.
    Khettavatthupaṭiggahaṇā paṭivirato hoti.
    Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti.
    Kayavikkayā paṭivirato hoti.
    Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
    Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. |
    Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    Cullasīlaṃ12 niṭṭhitaṃ

    [BJT Page 446] [\x 446/]

  20. 20.(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  21. 21.(32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Samārabbhā, machasaṃ.
    2. Ekaṃ bhattiko, machasaṃ.
    3. Rattuparato, machasaṃ.
    4. Virato, the. Se.
    5. Visūkaṃ, machasaṃ.
    6. Pariggahaṇā, (sabbattha)
    7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
    8. Pahiṇa, sīmu. Machasa. Syā.
    9. Kūṭaṃ, machasaṃ.
    10. Sāvi, machasaṃ.
    11. Sahasaṃ, machasaṃ.
    12. Cūḷa sīlaṃ, machasaṃ.
    13. Samārabbhā, machasaṃ.
    14. Phalaṃ, se. Phaluṃ, si. The.
    15. Bija bījaṃ eva. The.
    16. Iti evarupā, kesuci.
    17. Samārabbhā, machasaṃ.

  22. 22.(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  23. 23.(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 448] [\x 448/]

  24. 24.(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
    2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
    3. Mahiṃsaṃ, machasaṃ.
    4. Meṇḍakaṃ, machasaṃ.
    5. Sīhala potthakesu na dissati.
    6. Anīka - kesuci.

  25. 25.(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  26. 26.(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  27. 27.(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 450] [\x 450/]

  28. 28.(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Mukhacuṇṇaṃ, machasaṃ.
    2. Mukhālepanaṃ, sīmu.
    3. Marammapotthakesuyeva dissate
    4. Aviciṇṇaṃ, kesuci.

  29. 29.(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    Majjhimasīlaṃ niṭṭhitaṃ.

  30. 30.(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  31. 31.(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 452] [\x 452/]


  32. 32.(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Jīvitaṃ, machasaṃ.
    2. Uppādaṃ, sīmu.
    3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
    4. Khettaṃ, kesuci.
    5. Pakkha, kesuci.
    6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
    7. Āyudha, kesuci.
    8. Mahiṃsa, machasaṃ.
    9. Goṇa, machasaṃ.
    10. Meṇḍaka, kesuci.

  33. 33.(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
    Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
    Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
    Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
    Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
    Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundubhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  34. 34.(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 454] [\x 454/]


  35. 35.(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Oggamanaṃ, kesuci.
    2. Jivhānitthaddhanaṃ. Bahusu.

  36. 36.(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  37. 37.(48). Sa kho1 so māṇava bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho māṇava bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho māṇava bhikkhu sīlasampanno hoti.

  38. Ayaṃ kho so māṇava ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttariṃ karaṇiyanti."

    [BJT Page 456] [\x 456/]


  39. "Acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, sopāyaṃ bho ānanda ariyo sīlakkhandho paripuṇṇo no aparipuṇṇo. Evamparipuṇṇañcāhamho ānanda ariyaṃ [PTS Page 207] [\q 207/] sīlakkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evamparipuṇṇañca bho ānanda ariyaṃ sīlakkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu 'alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇiya'nti. Atha ca pana bhavaṃ ānando evamāha: atthi cevettha uttariṃ karaṇīya"nti.

    Paṭhamakabhāṇavāraṃ.

  40. "Katamo pana so bho ānanda ariyo samādhikkhandho yassa so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?" Ti.

  41. 41.(49). Kathañca māṇava bhikkhu indriyesu guttadvāro hoti? Idha māṇava bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.

    Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ.

    Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho māṇava bhikkhu indriyesu guttadvāro hoti.

    1. Atha kho, kesuci.
    2. Muddhābhisinto, kesuci.
    3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

    [BJT Page 458] [\x 458/]


  42. 42.(50). Kathañca māṇava bhikkhu satisampajaññena samannāgato hoti? Idha māṇava bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho māṇava bhikkhu satisampajaññena samannāgato hoti.

  43. 43.(51). Kathañca māṇava bhikkhu santuṭṭho hoti? Idha māṇava bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi māṇava pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho māṇava bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho māṇava bhikkhu santuṭṭho hoti.

  44. 44.(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

  45. 45.(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

    1. Sammiñjite, kesuci.
    2. Paribhārikena, sīmu.
    3. Iminā sīlakkhandhena, sabbattha.

    [BJT Page 460] [\x 460/]


  46. 46.(54). Seyyathāpi māṇava puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

  47. 47.(55). Seyyathāpi māṇava puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

  48. 48.(56). Seyyathāpi māṇava puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

  49. 49.(57). Seyyathāpi māṇava puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    1. Avyayena, [PTS.]

  50. 50.(59). Seyyathāpi māṇava puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

    [BJT Page 462] [\x 462/]

  51. 51.(60). Evameva kho māṇava bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi māṇava ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho māṇava bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

  52. 52.(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

  53. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

  54. Seyyathāpi māṇava dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī, evameva kho māṇava bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

  55. Yampi māṇava bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ.

  56. Puna ca paraṃ māṇava bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

    [BJT Page 464] [\x 464/]

  57. Seyyathāpi māṇava udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa, evameva kho māṇava bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

  58. Yampi māṇava bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ samādhijenapītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. [PTS Page 208] [\q 208/] idampi'ssa hoti samādhismiṃ.

  59. Puna ca paraṃ māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

  60. Seyyathāpi māṇava uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho māṇava bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

    [BJT Page 466] [\x 466/]


  61. Yampi māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārītitaṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ.

  62. Puna ca paraṃ māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi māṇava puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

  63. Yampi māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ. Ayaṃ kho so māṇava ariyo samādhikkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttariṃ karaṇīyanti.

  64. "Acchariyaṃ bho ānanda. So cāyaṃ bho ānanda ariyo samādhikkhandho paripuṇeṇā no aparipuṇṇo. Evaṃ paripuṇṇañcāhaṃ bho ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evaṃ paripuṇṇañca bho ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīyanti.

    [BJT Page 468] [\x 468/]


  65. Atha ca pana bhavaṃ ānando evamāha: atthi cevettha uttariṃ karaṇiyanti. Katamo pana so bho ānanda ariyo paññakkhandho, yassa so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?"Ti.

  66. "Puna ca paraṃ māṇava so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

  67. Seyyathāpi māṇava maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā"ti. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

  68. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte [PTS Page 209] [\q 209/] kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti, idampi'ssa hoti paññāya.

    [BJT Page 470] [\x 470/]

  69. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ.

  70. Seyyathāpi māṇava puriso muñjamhā isikaṃ pavāheyya, tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya. Tassa evamassa: ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana mahārāja puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

  71. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ, idampi'ssa hoti paññāya.

  72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

    [BJT Page 472] [\x 472/]

  73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

  74. Seyyathāpi vā pana māṇava dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

  75. Seyyathāpi vā pana māṇava dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

  76. Evavema kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti.

    Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

  77. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti.

    Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti, idampi'ssa hoti paññāya.

  78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

  79. Seyyathāpi māṇava puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

    [BJT Page 474] [\x 474/]

  80. Evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca, idampi'ssa hoti paññāya.

  81. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.

    Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ Asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

  82. Seyyathāpi māṇava itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

    [BJT Page 476] [\x 476/]

  83. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi'ssa hoti paññāya.

  84. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

  85. Seyyathāpi māṇava puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti.

    Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto -

    [BJT Page 478] [\x 478/]

    So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

  86. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi'ssa hoti paññāya.

  87. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

  88. Seyyathāpi māṇava majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe saṃghāṭake nisinnā'ti.

    [BJT Page 480] [\x 480/]

  89. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

  90. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi'ssa hoti paññāya.

  91. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti.

    Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

    [BJT Page 482] [\x 482/]

    Seyyathāpi māṇava pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayāñāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhāg āminīpaṭipadā'ti yathābhūtaṃ pajānāti.

  92. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pī cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ kariṇiyaṃ nāparaṃ itthattāyāti pajānāti. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti, idampi'ssa hoti paññāya.

  93. Ayaṃ kho māṇava so ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Natthi cevettha uttariṃ karaṇīyanti.

  94. [PTS Page 210] [\q 210/] acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, so cāyaṃ bho ānanda ariyo paññākkhandho paripuṇṇo. Evamparipuṇṇañcāhaṃ bho ānanda ariyaṃ paññākkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Natti cettha uttariṃ karaṇīyanti. Abhikkantaṃ bho ānanda, abhikkantaṃ bho ānanda, seyyathāpi bho ānanda, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva kho bhotā ānandena anekapariyāyena dhammo pakāsito. Esāhaṃ bho ānanda, bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
    Subhasuttaṃ niṭṭhitaṃ dasamaṃ.

    [BJT Page 484] [\x 484/]

11. kevaḍḍha suttaṃ
[PTS Page 211] [\q 211/]

  1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā nāḷandāya viharati pāvārikambavane. Atha kho kevaḍḍho gahapatiputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca: 'ayaṃ bhante nāḷandā iddhā ceva thitā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭibhāriyaṃ karissati. Evāyaṃ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti.

  2. Evaṃ vutte bhagavā kevaḍḍhaṃ gahapatiputtaṃ etadavoca: na kho ahaṃ kevaḍḍha bhikkhūnaṃ evaṃ dhammaṃ desemi 'etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothā'ti.

  3. Dutiyampi kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca: nāhaṃ bhante bhagavantaṃ dhaṃsemi. Api ca evaṃ vadāmi: "ayaṃ bhante nāḷanda iddhā ceva phītā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā [PTS Page 212] [\q 212/] iddhipāṭihāriyaṃ karissati. Evāyaṃ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti. Dutiyampi kho bhagavā kevaḍḍhaṃ gahapatiputtaṃ etadavoca: na kho ahaṃ kevaḍḍha bhikkhūnaṃ evaṃ dhammaṃ desemi 'etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothā'ti.

  4. Tatiyampi kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca: nāhaṃ bhante bhagavantaṃ dhaṃsemi. Api ca evaṃ vadāmi: 'ayaṃ bhante nāḷandā iddhā ceva phītā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati. Evāyaṃ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti.

    1. Kevaṭṭo sīmu.

    [BJT Page 486] [\x 486/]

  5. "Tīṇi kho imāni kevaḍḍha pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni tīṇi? Iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ. Anusāsanīpāṭihāriyanti. Katamañca kevaḍḍha iddhipāṭihāriyaṃ? Idha kevaḍḍha bhikkhu anekavihitaṃ iddhavidhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

  6. Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ paccanubhonteṃ: ekampi hutvā bahudhā bhontaṃ, bahudhāpi hutvā ekaṃ bhontaṃ, ācībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ kārontaṃ seyyathāpi [PTS Page 213] [\q 213/] udake, udake'pi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo, ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ, yāva brahmalokāpi kāyena vasaṃ vattentaṃ.

  7. Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: acchariyaṃ vata bho abbhutaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṃ bhikkhuṃ addasaṃ anekavihitaṃ iddhimidhaṃ paccanubhontaṃ: ekampi hutvā bahudhā bhontaṃ, bahudhāpi hutvā ekampi bhontaṃ, ācībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ kārontaṃ seyyathāpi udake, udake'pi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo, ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ, yāva brahmalokāpi kāyena vasaṃ vattentanti. Tamesaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya: atthi kho bho gandhārī nāma vijjā. Tāya so bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vattetīti. Taṃ kiṃ maññasi kevaḍḍha? Api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya?"Ti. "Vadeyya bhante"ti. "Imaṃ kho ahaṃ kevaḍḍha iddhipāṭihāriye ādīnavaṃ sampassamāno iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

    1. Eko'pi. (Sīmu.
    [PTS. ]

    [BJT Page 488] [\x 488/]

  8. Katamañca kevaḍḍha ādesanāpāṭihāriyaṃ? Idha kevaḍḍha bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati: evampi te mano, itthampi te mano, itipi te cittanti. Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ parasantānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ: evampi te mano, itthampi te mano, iti'pi te cittanti. Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: acchariyaṃ vata bho [PTS Page 214] [\q 214/] abbhutaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ ceteyitampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ: evampi te mano, itthampi te mano, iti'pi te cittanti. Tamenaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya: atthi kho bho maṇikā nāma vijjā. Tāya so bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati: evampi te mano, itthampi te mano, itipi te cittanti. Taṃ kiṃ maññasi kevaḍḍha? Api nu so assaddho appasanto taṃ saddhaṃ pasannaṃ evaṃ vadeyyā?"Ti.

    "Vadeyya bhante"ti. Imaṃ kho ahaṃ kevaḍḍa ādesanā pāṭihāriye ādīnavaṃ sampassamāno ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

  9. Katamañca kevaḍḍha anusāsanīpāṭihāriyaṃ? Idha kevaḍḍha bhikkhu evamanusāsati: evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha, idaṃ pajahatha, idaṃ upasampajja viharathāti. Idampi vuccati kevaḍḍha anusāsanīpāṭihāriyaṃ.

  10. Puna ca paraṃ kevaḍḍha idha tathāgato loko uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

    [BJT Page 490] [\x 490/]

  11. 11.(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

    1. Rajopatho, katthaci.

    So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

  12. 12.(29). Kathañca kevaḍḍha bhikkhu sīlasampanno hoti? Idha kevaḍḍha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.

    Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

    Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

    Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

    Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

    Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 492] [\x 492/]

    Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

    Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

    1. Anācāri, machasaṃ.
    2. heto, syā.
    3. Pisuṇāvācaṃ, [PTS.]
    4. Anuppādātā,
    [PTS.]
    5. Samaggarāmo, machasaṃ.
    6. Pharusāvācaṃ, [PTS.] Sitira
    7. Pemaniyā, machasaṃ.
    8. Evarūpiṃ. [PTS.] Sitira.

  13. 13.(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti.
    Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā.
    Naccagītavāditavisūkadassanā5 paṭivirato hoti.
    Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
    Uccāsayanamahāsayanā paṭivirato hoti.
    Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
    Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti.
    Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
    Itthikumārikapaṭiggahaṇā6 paṭivirato hoti.
    Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
    Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
    Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
    Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti.
    Khettavatthupaṭiggahaṇā paṭivirato hoti.
    Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti.
    Kayavikkayā paṭivirato hoti.
    Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
    Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
    Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    Cullasīlaṃ12 niṭṭhitaṃ

  14. 14.(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Pemaniyā,mamachasaṃ.
    2. Evarūpī,
    [PTS]

    [BJT Page 494] [\x 494/]

  15. 15.(32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Samārabbhā, machasaṃ.
    2. Ekaṃ bhattiko, machasaṃ.
    3. Rattuparato, machasaṃ.
    4. Virato, the. Se.
    5. Visūkaṃ, machasaṃ.
    6. Pariggahaṇā, (sabbattha)
    7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
    8. Pahiṇa, sīmu. Machasa. Syā.
    9. Kūṭaṃ, machasaṃ.
    10. Sāvi, machasaṃ.
    11. Sahasaṃ, machasaṃ.
    12. Cūḷa sīlaṃ, machasaṃ.
    13. Samārabbhā, machasaṃ.
    14. Phalaṃ, se. Phaluṃ, si. The.
    15. Bija bījaṃ eva. The.
    16. Iti evarupā, kesuci.
    17. Samārabbhā, machasaṃ.

  16. 16.(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  17. 17.(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  18. 18.(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
    2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
    3. Mahiṃsaṃ, machasaṃ.
    4. Meṇḍakaṃ, machasaṃ.
    5. Sīhala potthakesu na dissati.
    6. Anīka - kesuci.

    [BJT Page 496] [\x 496/]


  19. 19.(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  20. 20.(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  21. 21.(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  22. 22.(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.

    Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Mukhacuṇṇaṃ, machasaṃ.
    2. Mukhālepanaṃ, sīmu.
    3. Marammapotthakesuyeva dissate
    4. Aviciṇṇaṃ, kesuci.

    [BJT Page 498] [\x 498/]

  23. 23.(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    Majjhimasīlaṃ niṭṭhitaṃ.

  24. 24.(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  25. 25.(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  26. 26.(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Jīvitaṃ, machasaṃ.
    2. Uppādaṃ, sīmu.
    3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
    4. Khettaṃ, kesuci.
    5. Pakkha, kesuci.
    6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
    7. Āyudha, kesuci.
    8. Mahiṃsa, machasaṃ.
    9. Goṇa, machasaṃ.
    10. Meṇḍaka, kesuci.

    [BJT Page 500] [\x 500/]

  27. 27.(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati.
    Candimasuriyānaṃ pathagamanaṃ bhavissati.
    Candimasuriyānaṃ uppathagamanaṃ bhavissati.
    Nakkhattānaṃ pathagamanaṃ bhavissati.
    Nakkhattānaṃ uppathagamanaṃ bhavissati.
    Ukkāpāto bhavissati.
    Dīsāḍāho bhavissati.
    Bhūmicālo bhavissati.
    Devadundubhi bhavissati.
    Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
    Evaṃvipāko candaggāho bhavissati.
    Evaṃvipāko suriyaggāho bhavissati.
    Evaṃvipāko nakkhattaggāho bhavissati.
    Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
    Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati.
    Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati.
    Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
    Evaṃvipāko ukkāpāto bhavissati.
    Evaṃvipāko disāḍāho bhavissati.
    Evaṃvipāko bhūmicālo bhavissati.
    Evaṃvipāko devadundūbhi bhavissati.
    Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  28. 28.(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  29. 29.(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Oggamanaṃ, kesuci.
    2. Jivhānitthaddhanaṃ. Bahusu.

    [BJT Page 502] [\x 502/]


  30. 30.(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  31. 31.(48). Sa kho1 so kevaḍḍha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho kevaḍḍha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho kevaḍḍha bhikkhu sīlasampanno hoti.

  32. 32.(49). Kathañca kevaḍḍha bhikkhu indriyesu guttadvāro hoti? Idha kevaḍḍha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho kevaḍḍha bhikkhu indriyesu guttadvāro hoti.

    1. Atha kho, kesuci.
    2. Muddhābhisinto, kesuci.
    3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

    [BJT Page 504] [\x 504/]

  33. 33.(50). Kathañca kevaḍḍha bhikkhu satisampajaññena samannāgato hoti? Idha kevaḍḍha bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho kevaḍḍha bhikkhu satisampajaññena samannāgato hoti.

  34. 34.(51). Kathañca kevaḍḍha bhikkhu santuṭṭho hoti? Idha kevaḍḍha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi kevaḍḍha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho kevaḍḍha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho kevaḍḍha bhikkhu santuṭṭho hoti.

  35. 35.(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

  36. 36.(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

    1. Sammiñjite, kesuci.
    2. Paribhārikena, sīmu.
    3. Iminā sīlakkhandhena, sabbattha.

    [BJT Page 506] [\x 506/]

  37. 37.(54). Seyyathāpi kevaḍḍha puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

  38. 38.(55). Seyyathāpi kevaḍḍha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

  39. 39.(56). Seyyathāpi kevaḍḍha puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

  40. 40.(57). Seyyathāpi kevaḍḍha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    1. Avyayena, [PTS.]

    [BJT Page 508] [\x 508/]

  41. 41.(59). Seyyathāpi kevaḍḍha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

  42. 42.(60). Evameva kho kevaḍḍha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi kevaḍḍha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho māṇava bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

  43. 43.(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

  44. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti parisanneti [PTS Page 215] [\q 215/] paripūreti parippharati.

    Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

  45. Seyyathāpi kevaḍḍha dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇi, evameva kho kevaḍḍha bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

    [BJT Page 510] [\x 510/]

    Yampi kevaḍḍha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

  46. Puna ca paraṃ kevaḍḍha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

  47. Seyyathāpi kevaḍḍha udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa, evameva kho kevaḍḍha bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Yampi kevaḍḍha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

  48. Puna ca paraṃ kevaḍḍha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati.

    [BJT Page 512] [\x 512/]

    So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

  49. Seyyathāpi kevaḍḍha uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa, evameva kho kevaḍḍha bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

  50. Puna ca paraṃ kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi kevaḍḍha puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Yampi kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

    [BJT Page 514] [\x 514/]

  51. Puna ca paraṃ kevaḍḍha so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

  52. Seyyathāpi kevaḍḍha maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā"ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

  53. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti, idampi'ssa hoti paññāya.

    [BJT Page 516] [\x 516/]

  54. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ, seyyathāpi kevaḍḍha puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya. Tassa evamassa: ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana kevaḍḍha puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti.

    So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ, idampi'ssa hoti paññāya.

  55. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

  56. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

    [BJT Page 518] [\x 518/]

    Seyyathāpi vā pana kevaḍḍha dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana kevaḍḍha dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, evavema kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Evavema kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti, idampi'ssa hoti paññāya.

  57. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi kevaḍḍha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

  58. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti paññāya.

    [BJT Page 520] [\x 520/]

  59. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

  60. Seyyathāpi kevaḍḍha itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

  61. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi'ssa hoti paññāya.

    [BJT Page 522] [\x 522/]

  62. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

  63. Seyyathāpi kevaḍḍha puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti.

    Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi'ssa hoti paññāya.

    [BJT Page 524] [\x 524/]

  64. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

  65. Seyyathāpi kevaḍḍha majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

    [BJT Page 526] [\x 526/]

  66. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi'ssa hoti paññāya.

  67. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

  68. Idaṃ vuccati kevaḍḍha anusāsanīpāṭihāriyaṃ. Imāni kho kevaḍḍha tīṇi pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni.

  69. Bhūtapubbaṃ kevaḍḍha imasmiññeva bhikkhusaṅghe aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atha kho so kevaḍḍha bhikkhu tathārūpaṃ samādhiṃ samāpajji, yathā samāhite citte devayāniyo maggo pāturahosi.

    Atha kho so kevaḍḍha bhikkhu yena cātummahārājikā devā tenupasaṅkami. Upasaṅkamitvā cātummahārājike deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū?Ti. Evaṃ vutte kevaḍḍha cātummahārājikā devā taṃ bhikkhuṃ [PTS Page 216] [\q 216/] etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu cattāro mahārājāno amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

    [BJT Page 528] [\x 528/]

  70. Atha kho so kevaḍḍha bhikkhu yena cattāro mahārājāno tenupasaṅkami. Upasaṅkamitvā cattāro mahārājo etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātūti?.

  71. Evaṃ vutte kevaḍḍha cattāro mahārājāno taṃ bhikkhuṃ etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ? Paṭhavidhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho bhikkhu tāvatiṃsā nāma devā amhehi abhikkantatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhenti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti.

  72. Atha kho so kevaḍḍha bhikkhu yena tāvatiṃsā devā tenupasaṅkami. Upasaṅkamitvā tāvatiṃse deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha tāvatiṃsā devā taṃ bhikkhuṃ etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. So kho jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu vāyodhātū'ti.

  73. [PTS Page 217] [\q 217/] atha kho so kevaḍḍha bhikkhu yena sakko devānamindo tenupasaṅkami. Upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti: evaṃ vutte kevaḍḍha sakko devānamindo taṃ bhikkhuṃ etadavocu: ahampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu vāyodhātū'ti.

  74. Atha kho so kevaḍḍha bhikkhu yena tāvatiṃsā devā tenupasaṅkami. Upasaṅkamitvā tāvatiṃse deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha tāvatiṃsā devā taṃ bhikkhuṃ etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. So kho jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu vāyodhātū'ti.

    [BJT Page 530] [\x 530/]

  75. Atha kho so kevaḍḍha, bhikkhu yena suyāmo devaputto tenupasaṅkami. Upasaṅkamitvā suyāmaṃ devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha, suyāmo devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi. Yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: [PTS Page 218] [\q 218/] paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu tusitā nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

  76. Atha kho so kevaḍḍha, bhikkhu yena tusitā devā tenupasaṅkami. Upasaṅkamitvā tusite deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha tusitā devā taṃ bhikkhuṃ etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu santusito nāma devaputto amhehi abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

  77. Atha kho so kevaḍḍha, bhikkhu yena santusito nāma devaputto tenupasaṅkhami. Upasaṅkamitvā santusitaṃ devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaṃ vutte kevaḍḍha santusito devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu nimmānaratī nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanati, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'ti.

  78. Atha kho so kevaḍḍha, bhikkhu yena nimmānaratī devā tenupasaṅkami. Upasaṅkamitvā nimmānaratī deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? [PTS Page 219] [\q 219/] evaṃ vutte kevaḍḍha nimmānaratī devā taṃ bhikkhuṃ etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sunimmito nāma devaputto amhehi abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti.

    [BJT Page 532] [\x 532/]

  79. Atha kho so kevaḍḍha, bhikkhu yena sunimmito devaputto tenupasaṅkami. Upasaṅkamitvā sunimmitaṃ devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha sunimmito devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu paranimmitavasavattī nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'tī.

  80. Atha kho so kevaḍḍa, bhikkhu yena paranimmitavasavattī devā tenupasaṅkami. Upasaṅkamitvā paranimmitavasavattī deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha paranimmitavasavattī devā taṃ bhikkhuṃ etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu vasavattī nāma devaputto amhehi abhikkannataro ca paṇitaro ca. So kho etaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

  81. Atha kho so kevaḍḍha, bhikkhu yena vasavattī devaputto tenupasaṅkami. Upasaṅkamitvā vasavattiṃ [PTS Page 220] [\q 220/] devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaṃ vutte kevaḍḍha vasavatti devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu brahmakāyikā nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

  82. Atha kho so kevaḍḍha, bhikkhu tathārūpaṃ samādhiṃ samāpajji yathāsamāhite citte brāhmayāniyo maggo pātarahosi. Atha kho so kevaḍḍha bhikkhu yena brahmakāyikā devā tenupasaṅkami. Upasaṅkamitvā brahmakāyike deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha brahmakāyikā devā taṃ bhikkhuṃ etadavocuṃ: mahampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ, paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaṃ amhehi abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

    1. Sañjitā, katthaci.

    [BJT Page 534] [\x 534/]

  83. "Kahaṃ panāvuso etarahi so mahābrahmā?"Ti. "Mayampi kho bhikkhu na jānāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Api ca bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti. Atha kho so kevaḍḍha mahābrahmā na cirasseva [PTS Page 221] [\q 221/] pāturahosi. Atha kho so kevaḍḍha bhikkhu yena mahābrahmā tenupasaṅkami. Upasaṅkamitvā taṃ mahābrahmānaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaṃ vutte kevaḍḍha so mahābrahmā taṃ bhikkhuṃ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti.

  84. Dutiyampi kho so kevaḍḍha, bhikkhu taṃ mahābrahmānaṃ etadavocana: na kho'haṃ taṃ āvuso evaṃ pucchāmi: tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti? Evañca kho ahaṃ taṃ āvuso pucchāmi: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Dutiyampi kho kevaḍḍha so mahābrahmā taṃ bhikkhuṃ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti.

  85. Tatiyampi kho so kevaḍḍha, bhikkhu taṃ mahābrahmānaṃ etadavocana: na kho'haṃ taṃ āvuso evaṃ pucchāmi: tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti? Evañca kho ahaṃ taṃ āvuso pucchāmi: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?.

    [BJT Page 536] [\x 536/]

  86. Atha kho so kevaḍḍha mahābrahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ [PTS Page 222] [\q 222/] etadavoca: ime kho maṃ bhikkhu brahmakāyikā devā evaṃ jānanti: natthi kiñci brahmuno adiṭṭhaṃ, natthi kiñci brahmuno aviditaṃ, natthi kiñci brahmuno asacchikatanti. Tasmāhaṃ tesaṃ sammukhā na byākāsiṃ. Ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Tasmātiha bhikkhu tuyhevetaṃ dukkaṭaṃ tuyhavetaṃ aparaddhaṃ yaṃ tvaṃ taṃ bhagavantaṃ atisitvā bahiddhā pariyeṭṭhiṃ āpajjasi imassa pañhassa veyyākāraṇāya. Gaccha tvaṃ bhikkhu tameva bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ puccha. Yathā ca te bhagavā byākaroti tathā taṃ dhāreyyāsīti.

  87. Atha kho so kevaḍḍha, bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva kho brahmaloke annarahito mama purato pāturahosi. Atha kho kevaḍḍha, bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kevaḍḍha so bhikkhu maṃ etadavoca: kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhāta tejodhātu vāyodhātū'ti?

  88. Evaṃ vutte ahaṃ kevaḍḍha taṃ bhikkhuṃ etadavoca: bhūtapubbaṃ bhikkhu sāmuddikā vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjhogāhanti. Te atīradassiniyā nāvāya tiradassiṃ sakuṇaṃ muñcanti. So gacchateva puratthimaṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati uddhaṃ, gacchati anudisaṃ. Sace so samantā tīraṃ passati, tathāgatako va1 hoti. Sace pana so samantā tīraṃ na passati, tameva nāvaṃ paccāgacchati. Evameva kho tvaṃ bhikkhu yato yāva [PTS Page 223] [\q 223/] brahmalokā pariyesamāno imassa pañhassa veyyākaraṇaṃ nājjhagā, atha mamaññeva santike paccāgato. Na kho eso bhikkhu pañho evaṃ pucchitabbo: "kattha nu kho bhanto ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātu'ti? Evañca kho ese bhikkhu pañho pucchitabbo:

    1. Tathāpakkanto ca, syā.

    [BJT Page 538] [\x 538/]

    Kattha āpo ca paṭhavī tejo vāyo na gādhati.
    Kattha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ,
    Katta nāmañca rūpañca asesaṃ uparujjhatīti.

    Tatra veyyākaraṇa bhavatī:

    Viññāṇaṃ anidassanaṃ anantaṃ sabbato pahaṃ
    Ettha āpo ca paṭhavī tejo vāyo na gādhati
    Ettha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ
    Ettha nāmañca rūpañca asesaṃ uparujjhati.
    Viññāṇassa nirodhena etthetaṃ uparujjhatīti.

    Idamavoca bhagavā.

    Attamano kevaḍḍho gahapatiputto bhagavato bhāsitaṃ abhinandīti.

    Kevaḍḍhasuttaṃ niṭṭhitaṃ ekādasamaṃ.

    [BJT Page 540] [\x 540/]

Input by the Sri Lanka Tripitaka Project

Related Links:
www.sub.uni-goettingen.de

No comments: