Friday, April 04, 2014

Vinayapiṭake ( Parivārapāḷi - Mahāvibhaṅgo ) Part III

Bhikkhunīvibhaṅgo

1. Katthapaññattivāro

1. 1
Pārājikakaṇḍo

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ pañcamaṃ pārājikaṃ kattha paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ, atthi tattha paññatti, anupaññatti, anuppannapaññatti, sabbattha paññatti, padesapaññatti, sādhāraṇapaññatti, asādhāraṇapaññatti, ekato paññatti, ubhato paññatti, catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannaṃ, katamena uddesena uddesaṃ āgacchati, catunnaṃ vipattīnaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati. Ko kattha vinayo, ko tattha abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā vipatti, kā sampatti, kā paṭipatti, kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattaṃ, kā sikkhanti, kā sikkhitasikkhā, kattha ṭhitaṃ, kā dhārenti, kassa vacanaṃ, kenābhatanti:

    Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ pañcamaṃ pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

    Kaṃ ārabbhāti: sundarīnandaṃ bhikkhuniṃ ārabbha.

    Kismiṃ vatthusminti: sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyi, tasmiṃ vatthusmiṃ

    Atthi tattha paññatti, anupaññatti, anuppannapaññatti ekā paññatti, anupaññanti anuppannapaññatti tasmiṃ natthi.

    Sabbattha paññatti padesapaññattīti: sabbattha paññatti.

    Sādhāraṇapaññatti asādhāraṇa paññatti: asādhāraṇapaññati.

    Ekato paññatti ubhato paññattīti: ekato paññatti.
    Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ nidānapariyāpannaṃ.

    Katamena uddesena uddesaṃ āgacchatīti: dutiyena uddesena uddesaṃ āgacchati.

    [BJT Page 190] [\x 190/]

    Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti.

    Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: pārājikāpattikkhandho.

    Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti, na vācato.

    Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

    Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca.

    Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo.

    Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti adhipāmokkhaṃ

    Kā vipattīti: asaṃvaro vipatti.

    Kā sampattīti: saṃvaro sampatti.

    Kā paṭipattīti: na evarūpaṃ karissāmīti"ti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu.

    Kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattanti: dasa atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunīnaṃ 1- bhikkhunīnaṃ niggahāya, pesalānaṃ bhikkhunīnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.

    Kā sikkhantīti: sekkhā ca puthujjanakalyāṇikā ca sikkhanti.

    Kā sikkhitasikkhāti arahantā sikkhitasikkhā.

    Kattha ṭhitanti: sikkhākāmesu ṭhitaṃ

    Kā dhārentīti yāsaṃ vattanti, tā dhārenti.

    Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

    Kenābhatanti: paramparābhataṃ.

    1. Upāli dāsako ceva soṇako siggavo tathā,
    Moggaliputtena pañcamā ete jambusirivhaye.

    2. Tato mahindo iṭṭhiyo uttiyo ceva sambalo
    Bhaddanāmo ca paṇḍito,
    Ete nāgā mahāpaññā jambudipā idhāgatā.

    3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
    Nikāye pañca vācesuṃ satta ceva pakaraṇe

    1. Dummaṅkunaṃ - machasaṃ
    2. Sambalo tathā – machasaṃ

    [BJT Page 192] [\x 192/]

    4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
    Visārado kāḷasumano thero ca dīghanāmako,
    Dīghusumano ca paṇḍito.

    5. Punadeva kāḷasumano nāgatthero ca buddharakkhito,
    Tissatthero ca medhāvi devatthero ca paṇḍito.

    6. Punadeva sumano medhāvi vinaye ca visārado,
    Bahussuto cūḷanāgo gajo ca duppadhaṃsiyo.

    7. Dhammapālitanāmo ca rohaṇo sādhu pūjito,
    Tassa sisso mahāpañño khemanāmo tipeṭako,
    Dīpe tārakarājāva paññāya atirocatha.

    8. Upatisso ca medhāvī phussadevo mahākathī
    Punadve sumano medhāvī pupphanāmo 1- bahussuto.

    9. Mahākathi mahāsīvo piṭake sabbattha kovido,
    Punadeva upāli medhāvi vinaye ca visārado.

    10. Mahānāgo mahāpañño saddhammavaṃsakovido,
    Punadeva abhayo medhāvi piṭake sabbattha kovido.

    11. Tissatthero ca medhāvi vinaye ca visārado,
    Tassa sisso mahāpañño pupphanāmo bahussuto,
    Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

    12. Cuḷābhayo ca medhāvi vinaye ca visārado,
    Tissatthero ca medhāvi saddhammavaṃsakovido.

    13. Phussadevo ca medhāvi vinaye ca visārado,
    Sīvattheroca medhāvi vinaye sabbattha kovido.

    14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
    Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.
    [PTS Page 055] [\q 55/]

  2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ chaṭṭhaṃ pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī jānaṃ jārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi, na gaṇassa ārocesi, tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato. Ca cittato ca samuṭṭhāti - pe -

  3. Bhikkhunīnaṃ sattamaṃ pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvatti, tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhātīti dhuranikkhepe - pe -

    1. Phussanāmo - sīmu
    2. Phussanāmo - sīmu
    3. Mūladevo ca – machasaṃ

    [BJT Page 194] [\x 194/]


  4. Bhikkhunīnaṃ aṭṭhamaṃ pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo aṭṭhamaṃ vatthuṃ paripūresuṃ. Tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

    Aṭṭha pārājikā niṭṭhitā.

    Tassuddānaṃ:

    Methunādinnadānañca manusasaviggahuttari,
    Kāyasaṃsaggaṃ chādeti ukkhittā aṭṭhavatthukā;
    Paññapesi mahāvīro chejjavatthu asaṃsayāti.

1. 2
Saṅghādisesa kaṇḍo

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aṭṭaṃ karontiyā saṅghādiseso kattha paññatto - pe – kenābhattanti Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aṭṭaṃ karontiyā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto.

    Kaṃ ārabbhāti: thullanandaṃ bhikkhunīṃ ārabbha

    Kismiṃ vatthusminti: thullanandā bhikkhuni ussayavādikā vihari, tasmiṃ vatthusmiṃ

    Atthi tattha paññatti, anupaññatti, anuppannapaññatti ekā paññatti, anupaññanti anuppannapaññatti tasmiṃ natthi.

    Sabbattha paññatti padesapaññattīti: sabbattha paññatti.

    Sādhāraṇapaññatti asādhāraṇa paññattīti: asādhāraṇapaññatti.

    Ekato paññatti ubhato paññattīti: ekato paññatti.

    Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ nidānapariyāpannaṃ.

    Katamena uddesena uddesaṃ āgacchatīti: tatiyena uddesena uddesaṃ āgacchati.

    Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti.

    Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: saṅghādisesāpattikkhandho.

    [BJT Page 196] [\x 196/]

    Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti, na cittato siyā kāyato ca
    [PTS Page 056] [\q 56/] vācato ca cittato ca samuṭṭhāti, - pe - kenābhatanti: paramparābhataṃ

    1. Upāli dāsako ceva soṇako siggavo tathā,
    Moggaliputtena pañcamā ete jambusirivhaye.

    2. Tato mahindo iṭṭhiyo uttiyo ceva sambalo
    Bhaddanāmo ca paṇḍito,
    Ete nāgā mahāpaññā jambudipā idhāgatā.

    3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
    Nikāye pañca vācesuṃ satta ceva pakaraṇe

    4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
    Visārado kāḷasumano thero ca dīghanāmako,
    Dīghusumano ca paṇḍito.

    5. Punadeva kāḷasumano nāgatthero ca buddharakkhito,
    Tissatthero ca medhāvi devatthero ca paṇḍito.

    6. Punadeva sumano medhāvi vinaye ca visārado,
    Bahussuto cūḷanāgo gajo va duppadhaṃsiyo.

    7. Dhammapālitanāmo ca rohaṇo sādhu pūjito,
    Tassa sisso mahāpañño khemanāmo tipeṭako,
    Dīpe tārakarājāva paññāya atirocatha.

    8. Upatisso ca medhāvi phussadevo mahākathī
    Punadve sumano medhāvi pupphanāmo 1- bahussuto.

    9. Mahākathi mahāsīvo piṭake sabbattha kovido,
    Punadeva upāli medhāvi vinaye ca visārado.

    10. Mahānāgo mahāpañño saddhammavaṃsakovido,
    Punadeva abhayo medhāvi piṭake sabbattha kovido.

    11. Tissatthero ca medhāvi vinaye ca visārado,
    Tassa sisso mahāpañño pupphanāmo bahussuto,
    Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

    12. Cūḷābhayo ca medhāvi vinaye ca visārado,
    Tissatthero ca medhāvi saddhammavaṃsakovido.

    13. Phussadevo ca medhāvi vinaye ca visārado,
    Sīvattheroca medhāvi vinaye sabbattha kovido.

    14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
    Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

  2. Coriṃ vuṭṭhāpentiyā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī coriṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā vācato ca cittato ca samuṭṭhāti, na kāyato siyā kāyato ca vācato cittato ca samuṭṭhāti - pe -

  3. Ekāya gāmantaraṃ gacchantiyā saṅghādisoso kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññatarā bhikkhunī ekāva gāmantaraṃ gacchi, tasmiṃ vatthusmiṃ. Ekā paññatti tisso anupaññattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhātīti paṭhamapārājike - pe -

  4. Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthu sāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osārentiyā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāresi, tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  5. Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantiyā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: sundarinandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: sundarinandā bhikkhunī avassutassa purisapuggalassa hatto āmisaṃ paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti paṭhamapārājike - pe -

    1. Ekā – machasaṃ

    [BJT Page 198] [\x 198/]

  6. "Kiṃ te ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā, iṅghayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā, bhuñjavā"ti. Uyyojentiyā saṅghadiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññatarā bhikkhunī "kiṃ te ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā, iṅghayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā, bhuñjavā"ti. Uyyojesi tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpatti samuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  7. Kupitāya anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya [PTS Page 057] [\q 57/] nappaṭinissajantiyā 1 saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: caṇḍakāḷi bhikkhunī kupitā anattamanā evaṃ avaca "buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi"ti, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpatti samuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  8. Kismicideva adhikaraṇe paccākatāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajantiyā 1 saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: caṇḍakāḷī bhikkhunī kismicideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca "chandagāmi niyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  9. Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissantīnaṃ saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhunīyo saṃsaṭṭhā vihariṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

    1. Nappaṭinissajjantiyā – machasaṃ

    [BJT Page 200] [\x 200/]

  10. "Saṃsaṭṭhāva ayye tumhe viharatha. Mā tumhe nānāviharathā"ti 1uyyojentiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajantiyā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī "saṃsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharathā"ti uyyojesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti; dhuranikkhepe - pe -

    Dasa saṅghādisesā niṭṭhitā.

    Tassuddānaṃ:

    Ussaya cori gāmantaraṃ 2- ukkhittaṃ khādanena ca,
    Kiṃ te kupitā kismici 3- saṃsaṭṭhā ñāyate dasāti.

1. 3
Nissaggiya kaṇḍo

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena pattasannicayaṃ karontiyā nisasaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo pattasannicayaṃ akaṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvihī samuṭṭhānehi samuṭṭhāti, kaṭhinake - pe -

  2. Akālacīvaraṃ kālacīvaraṃ adhiṭṭhahitvā bhājāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullannadā [PTS Page 058] [\q 58/] bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpesi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti, - pe -

  3. Bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullannadā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti, pe -

    1. Viharitthāti - machasaṃ
    2. Gāmantaṃ - machasaṃ
    3. Kismiṃci - ma. Cha, saṃ

    [BJT Page 202] [\x 202/]


  4. Aññaṃ viññāpetvā aññaṃ viññāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullannadā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, pe -

  5. Aññaṃ cetāpetvā aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullannadā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, pe -

  6. Aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpesuṃ tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, pe -

  7. Aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpesuṃ tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

  8. Aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpesuṃ tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

  9. Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpesuṃ tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

    [BJT Page 204] [\x 204/]

  10. Aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpesuṃ tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

  11. Atirekacatukkaṃsaparamaṃ garupāpuraṇaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

  12. Atirekaaḍḍhateyyakaṃsaparamaṃ lahupāpuraṇaṃ [PTS Page 059] [\q 59/] cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī rājānaṃ khomaṃ viññāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

    Dvādasa nissaggiyā pācittiyā niṭṭhitā

    Tassuddānaṃ:

    Pattaṃ akālaṃ kālañca parivatte ca viññape,
    Cetāpetvā aññadatthi saṅghikañca mahājanikaṃ,
    Saññācikā puggalikā catukkaṃsaḍḍhateyyakāti.

1. 4
Pācittiya kaṇḍo

1. 4. 1

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena lasuṇaṃ khādantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandaṃ bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvihī samuṭṭhānehi samuṭṭhāti, eḷakalomake - pe -

    [BJT Page 206] [\x 206/]


  2. Sambādhe lomaṃ saṃharāpentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catuhi samuṭṭhānehi samuṭṭhāti, - pe -

  3. Talaghātake pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: dve bhikkhuniyo ārabbha. Kismiṃ vatthusminti: dve bhikkhuniyo talaghātakaṃ akaṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti, paṭhamapārājike - pe -

  4. Jatumaṭṭake pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī jatumaṭṭakaṃ ādiyi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti, paṭhamapārājike - pe -

  5. Atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantiyā pācittiyaṃ kattha paññattanti sakkesu paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī atigambhīraṃ udakasuddhikaṃ adiyi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti, paṭhamapārājike - pe -

  6. Bhikkhussa bhuñjantassa pānīyena vā vidhūpanena va upatiṭṭhantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī bhikkhussa bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvihī samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -
    [PTS Page 060] [\q 60/]

  7. Āmakadhaññaṃ viññāpetvā bhuñjantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo āmakadhaññaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

  8. Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā 2tirokuḍḍe vā tiropākāre vā chaḍḍentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī uccāraṃ tirokuḍḍe tiropākāre chaḍḍesi 1- tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpatti samuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

    1. Tirokuḍḍe chaḍḍesi – machasaṃ

    [BJT Page 208] [\x 208/]

  9. Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā 1harite chaḍḍentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍesu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpatti samuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

  10. Naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattanti rājagahe paññattaṃ. Kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya agamaṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti, eḷakalomake - pe -

    Lasuṇavaggo paṭhamo.

1. 4. 2

  1. Rattandhakāre appadīpe purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti, theyyasatthake - pe -

  2. Paricchanne okāse purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti theyyasatthake - pe -

  3. Ajjhokāse purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti theyyasatthake - pe -

  4. Rathiyā 2- vā byuhe vā siṅghāṭake vā purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī rathiyāpi byuhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti theyyasatthake - pe -

    1. Uccārampi passāvampi saṅkārampi vighāsampi (itipi)
    2. Rathikāya – machasaṃ

    [BJT Page 210] [\x 210/]


  5. Purebhattaṃ kulāni upaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ [PTS Page 061] [\q 61/] paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkami, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

  6. Pacchābhattaṃ kulāni upaṅkamitvā sāmike anāpucchā āsane nisīdantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane nisīdi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

  7. Vikāle kulāni upaṅkamitvā sāmike anāpucchā seyyaṃ sattharitvā vā sattharāpetvā abhinisīdantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ sattharitvā abhinisīdiṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

  8. Duggahitena dupadhāritena paraṃ ujjhāpentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī duggahitena dupadhāritena paraṃ ujjhāpesi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  9. Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: caṇḍakāḷī bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  10. Attānaṃ vadhitvā vadhitvā vadhitvā rodantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

    Rattandhakāravaggo dutiyo

    [BJT Page 212] [\x 212/]

1. 4. 3

  1. Naggāya nahāyantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo naggā nahāyiṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  2. Pamāṇātikkantaṃ udakasāṭikaṃ kārāpentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo kāresuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -
    [PTS Page 062] [\q 62/]

  3. Bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā neva sibbentiyā na sibbāpanāya ussukkaṃ kārentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbesi, na sibbāpanāya ussukkaṃ ākāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  4. Pañcāhikaṃ saṅghāṭivāraṃ atikkāmentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā sattaruttarena janapadacārikaṃ pakkamiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ divīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

  5. Cīvarasaṅkamanīyaṃ dhārentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī aññatarāya bhikkhuniyā cīvaraṃ anāpucchā pārupi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ divīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

  6. Gaṇassa cīvaralābhaṃ antarāyaṃ karontiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī gaṇassa cīvaralābhaṃ annarāyaṃ akāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  7. Dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    [BJT Page 214] [\x 214/]


  8. Agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī agārikassa samaṇacīvaraṃ adāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

  9. Dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  10. Dhammikaṃ kaṭhinuddhāraṃ paṭibāhantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ [PTS Page 063] [\q 63/] ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāhi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – pe -

    Nahānavaggo tatiyo

1. 4. 4

  1. Dvinnaṃ bhikkhunīnaṃ ekamañce tuvaṭṭentīnaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo dve ekamañce tuvaṭṭesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  2. Dvinnaṃ bhikkhunīnaṃ ekattharaṇapāpuraṇe tuvaṭṭentīnaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo dve ekattharaṇapāpuraṇe tuvaṭṭesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  3. Bhikkhuniyā sañcicca aphāsuṃ karontiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī bhikkhuniyā sañcicca aphāsuṃ akāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  4. Dukkhitaṃ sahajīviniṃ neva upaṭṭhentiyā na upaṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ

    [BJT Page 216] [\x 216/]

    Vatthusminti: thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhesi. Na upaṭṭhāpanāya ussukkaṃ akāsi. Tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  5. Bhikkhuniyā upassayaṃ datvā kupitā anattamanāya nikkaḍḍhantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  6. Saṃsaṭṭhāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: caṇḍakāḷī bhikkhunī saṃsaṭṭhā vihari, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  7. Antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāya cārikaṃ carantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: [PTS Page 064] [\q 64/] sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāyo cārikaṃ cariṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  8. Tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāya cārikaṃ carantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāyo cārikaṃ cariṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  9. Antovassaṃ cārikaṃ carantiyā pācittiyaṃ kattha paññattanti rājagahe paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo antovassaṃ cārikaṃ carisuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  10. Vassaṃ vutthāya 1- bhikkhuniyā cārikaṃ na pakkamantiyā pācittiyaṃ kattha paññattanti rājagahe paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo vassaṃ vutvā cārikaṃ na pakkamiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti paṭhamapārājike - pe -

    Tuvaṭṭavaggo catuttho

    1. Vassaṃ vuṭṭhāya – machasaṃ

    [BJT Page 218] [\x 218/]

1. 4. 5

  1. Rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti. Chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo rājāgārampi cittāgārampi dassanāya agamaṃsu tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  2. Āsandiṃ vā pallaṅkaṃ vā paribhuñjantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti. Sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo āsandimpi pallaṅkampi paribhuñjiṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  3. Suttaṃ kantantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo suttaṃ kantiṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  4. Gihīveyyāvaccaṃ karontiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo suttaṃ gihīveyyāvaccaṃ akaṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  5. Bhikkhunīhi 1- 'ehayye imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānāya sādhūti paṭissutvā 2- neva upasamentiyā na upasamāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: [PTS Page 065] [\q 65/] thullanandā bhikkhunī bhikkhunīhi 'ehayye imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānā sādhūti paṭissutvā neva upasamesi, na upasamāya ussukkaṃ akāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  6. Agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī agārikassa sahatthā khādanīyampi bhojanīyampi adāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

    1. Bhikkhuniyā - machasaṃ
    2. Paṭissuṇitvā – machasaṃ

    [BJT Page 220] [\x 220/
    ]

  7. Āvasathacīvaraṃ anissajjitvā paribhuñjantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñji. Tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

  8. Āvasathaṃ anissajjitvā cārikaṃ pakkamantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkami. Tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

  9. Tiracchānavijjaṃ pariyāpuṇantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti padasodhamme - pe -

  10. Tiracchānavijjaṃ vācentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ  paññattaṃ kaṃ ārabbhāti chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti padasodhamme - pe -

    Cittagāravaggo pañcamo.

1. 4. 6

  1. Jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo anāpucchā ārāmaṃ pavisiṃsu, tasmiṃ vatthusmiṃ ekā paññatti dve anupaññattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  2. Bhikkhuṃ akkosantiyā paribhāsantiyā pācittiyaṃ kattha paññattanti: vesāliyaṃ paññattaṃ kaṃ ārabbhāti chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo āyasmantaṃ upāliṃ akkosiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  3. Caṇḍikatāya gaṇaṃ paribhāsantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ [PTS Page 066] [\q 66/] paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhuniyo caṇḍikatāya gaṇaṃ paribhāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    [BJT Page 222] [\x 222/]

  4. Nimantitāya vā pavāritāya vā khādanīyaṃ vā bhojanīyaṃ vā aññatra bhuñjantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo bhuttāviniyo pavāritā aññatra bhuñjiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

  5. Kulaṃ maccharāyantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti aññataraṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññatarā bhikkhunī kulaṃ maccharāyi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  6. Abhikkhuke āvāse vassaṃ vasantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo abhikkhuke āvāse vassaṃ vasiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  7. Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi dhānehi nappavārentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo vassaṃ vutthā bhikkhunīsaṅghe 1nappavāresuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  8. Ovādāya vā saṃvāsāya vā na gacchantiyā pācittiyaṃ kattha paññattanti: sakkesu paññattaṃ kaṃ ārabbhāti chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo ovādaṃ na gacchiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti paṭhamapārājike - pe -

  9. Uposathampi na pucchantiyā ovādampi na yācantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo uposathampi na pucchiṃsu, ovādampi na yāciṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

    1. Bhikkhusaṅghaṃ – machasaṃ
    2. Rudhitaṃ – machasaṃ

    [BJT Page 224] [\x 224/]

  10. Pasākhe jātaṃ gaṇḍaṃ vā ruhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekāya bhedāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

    Ārāmavaggo chaṭṭho

1. 4. 7

  1. Gabhiniṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ [PTS Page 067] [\q 67/] paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo gabhiniṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  2. Pāyantiṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo pāyantiṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  3. Dve vassāni dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo dve vassāti chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  4. Dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo dve vassāti chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – pe -

  5. Ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    [BJT Page 226] [\x 226/]


  6. Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  7. Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  8. Sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhantiyā na anuggaṇhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī sahajiviniṃ vuṭṭhāpetvā dve vassāni neva anuggahesi, na anuggaṇhāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  9. Vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti paṭhamapārājike - pe -

  10. Sahajīviniṃ vuṭṭhāpetvā neva vūpakāsentiyā na vūpakāsāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsesi, na vūpakāsāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

    Gabbhinivaggo sattamo.

    [BJT Page 228] [\x 228/]

1. 4. 8

  1. Ūnavisativassaṃ kumāribhūtaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo ūnavisativassaṃ kumārībhūtaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti - pe -

  2. Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti - pe - [PTS Page 068] [\q 68/]

  3. Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti - pe -

  4. Ūnadvādasavassāya vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo ūnadvādasavassaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti - pe -

  5. Paripuṇṇadvādasavassāya saṅghena asammatāya vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti eḷakalomake - pe- -

  6. 'Alaṃ tāva te ayye vuṭṭhāpitenā'ti vuccamānāya sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjantiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti caṇḍakāḷiṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: caṇḍakāḷī bhikkhunī 'alaṃ tāva te ayye vuṭṭhāpitenā'ti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajji, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti - pe -

    [BJT Page 230] [\x 230/]

  7. Sikkhamānaṃ 'sace me tvaṃ ayye cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpenti na vuṭṭāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī sikkhamānaṃ 'sace me tvaṃ ayye cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī'ti vatvā neva vuṭṭhāpesi, na vuṭṭhāpanāya ussukkaṃ akāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  8. Sikkhamānaṃ 'sace me tvaṃ ayye dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmi'ti vatvā neva vuṭṭhāpentiyā na vuṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī sikkhamānaṃ 'sace maṃ tvaṃ ayye dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī'ti vatvā neva vuṭṭhāpesi, na vuṭṭhāpanāya ussukkaṃ akāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

  9. Purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ 1sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍikaṃ sokāvassaṃ sikkhamānaṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  10. Mātāpituhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī mātāpituhipi sāmikenapi ananuññātaṃ sikkhamānaṃ [PTS Page 069] [\q 69/] vuṭṭhāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti siyā vācato samuṭṭhāti, na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhāti, na cittato. Siyā vācato ca cittato ca samuṭṭhāti, na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

  11. Pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; rājagahe paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī pārivāsika chandadānena sikkhamānaṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – pe -

    1. Sokāvāsaṃ machasaṃ

    [BJT Page 232] [\x 232/]


  12. Anuvassaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo anuvassaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

  13. Ekaṃ vassaṃ dve vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

    Kumārībhūtavaggo aṭṭhamo.

1. 4. 9

  1. Chattupāhanaṃ dhārentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāresuṃ tasmiṃ vatthusmiṃ ekā paññatti ekā anupaññatti channaṃ āpatti samuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  2. Yānena yāyantiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo yānena yāyiṃsu, tasmiṃ vatthusmiṃ ekā paññatti ekā anupaññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  3. Saṅghāṇiṃ dhārentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññataro bhikkhunī saṅghāṇiṃ dhāresi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  4. Itthālaṅkāraṃ dhārentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāresuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

  5. Gandhavaṇṇakena nahāyantiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

    [BJT Page 234] [\x 234/]


  6. Vāsitakena piññākena nahāyantiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti; eḷakalomake - pe -

  7. Bhikkhuniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo bhikkhuniyā ummaddāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: eḷakalomake - pe -
    [PTS Page 070] [\q 70/]

  8. Sikkhamānāya ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo sikkhamānāya ummaddāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: eḷakalomake - pe -

  9. Sāmaṇeriyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo sāmaṇeriyā ummaddāpesuṃ, parimaddāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: eḷakalomake - pe -

  10. Gihiniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo gihiniyā ummaddāpesuṃ, parimaddāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: eḷakalomake - pe -

  11. Bhikkhussa purato anāpucchā āsane nisīdantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: kaṭhinake – pe -

  12. Anokāsakataṃ bhikkhuṃ pañhaṃ pucchāntiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti padaso dhamme - pe -

  13. Asaṅkaccikāya gāmaṃ pavisantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññataro bhikkhunī asaṅkaccikā gāmaṃ pāvisi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti na vācato cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato - pe -

    Chattupāhanavaggo navamo
    Navavaggakhuddakā niṭṭhitā

Tassuddānaṃ:

  1. Lasuṇaṃ saṃhare lomaṃ talamaṭṭañca suddhikaṃ,
    Bhuñjantāmakadhaññānaṃ dve vighāsena dassanā.

  2. Andhakāre paṭicchanne ajjhokāse rathikāya ca,
    Pure pacchā vikāle ca duggahi tiraye vadhi.

  3. Naggodakā visibbetvā pañcāhikaṃ saṅkamaniyaṃ,
    Gaṇavibhaṅgasamaṇaṃ dubbalaṃ kaṭhinena ca.

  4. Ekamañcattharaṇena sañcicca sahajiviniṃ,
    Datvā saṃsaṭṭha anto ca tirocassaṃ na pakkame.

    [BJT Page 238] [\x 238/]

  5. Rājā āsandi suttañca gihī vupasamena ca,
    Dade cīvarāvasathaṃ pariyāpuṇañca vācaye.

  6. Ārāmakkosacaṇḍi ca bhuñjeyya kulamacchari,
    Vāso pavāraṇovādā 1- dve dhammā pasākhena ca.

  7. Gabbhinī 2- pāyantī cha dhamme asammatunadvādasa,
    Paripuṇṇañca saṅghena sahavuṭṭhā cha pañca ca.
    [PTS Page 071] [\q 71/]

  8. Kumārī dve ca saṅghena dvādasa sammatena ca,
    Alaṃ sace ca dve vassaṃ saṃsaṭṭhā sāmikena ca.

  9. Pārivāsikānuvassaṃ duce vuṭṭhāpanena ca,
    Chatta yānena saṅghāṇi itthālaṅkāravaṇṇake

  10. Piññāka bhikkhuni ceva sikkhā ca sāmaṇerikā,
    Gihini bhikkhussa purato anokāsamasaṅkaccikāti.

    Tesaṃ vaggānaṃ uddānaṃ:

    Lasuṇandhakāranahānā tuvaṭṭa cittāgārakā, 3-
    Ārāma 4- gabbhinī ceva kumāri chattupāhanāti

    1. Vāse pavāraṇevāda machasaṃ
    2. Gabbhī machasaṃ
    3. Cittagārakā ma. Cha. Saṃ
    4. Ārama machasaṃ

    [BJT Page 240] [\x 240/]

1. 5
Pāṭidesanīya kaṇḍo

  1. Sappiṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Ekā anupaññatti channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

  2. Telaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -

  3. Madhuṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo madhuṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -

  4. Phāṇitaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -

  5. Macchaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -

  6. Maṃsaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -

  7. Khiraṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -

  8. Dadhiṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Ekā anu-

    [BJT Page 242] [\x 242/]

    Paññatti channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti, na vācato na cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti, na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

    Aṭṭha pāṭidesanīyā niṭṭhitā

Tassuddānaṃ:

Sappiṃ telaṃ madhuñceva phāṇitaṃ macchameva ca,
Maṃsaṃ khīraṃ dadhiñcāpi viññāpetvāna bhikkhunī,
Pāṭidesanīyā aṭṭha sambuddhena pakāsitāti. 1-

Ye sikkhāpadā bhikkhuvibhaṅge vitthāritā,
Te saṃkhittā 2- bhikkhuni vibhaṅge.

Kattha paññattivāro niṭṭhito paṭhamo

1. Sayaṃ buddhena devatāti machasaṃ
2. Saṃkhipikhā - sīmu 1. 2

[BJT Page 244] [\x 244/]

2. Katāpattivāro

2. 1
Pārājika kaṇḍo

  1. Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī kati āpattiyo āpajjati: avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ [PTS Page 072] [\q 72/] sādiyantī tisso āpattiyo āpajjati: adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati āpatti pārājikassa. Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati āpatti thullaccayassa, kāyapaṭibaddhagahaṇaṃ sādiyati, āpatti dukkaṭassa. Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃgaggaṃ sādiyantī imā tisso āpattiyo āpajjati.

  2. Vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī kati āpattiyo āpajjati: vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī tisso āpattiyo āpajjati: jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āpatti pārājikassa, vematikā paṭicchādeti, āpatti thullaccayassa. Ācāra vipattiṃ paṭicchādeti, āpatti dukkaṭassa vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī imā tisso āpattiyo āpajjati.

  3. Ukkhittānuvattikā bhikkhunī yāva tatiyaṃ samanubhāsanāya nappaṭinissajjantī kati āpattiyo āpajjati: ukkhittānuvattikā bhikkhunī yāva tatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti pārājikassa. Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī imā tisso āpattiyo āpajjati:

  4. Aṭṭhamaṃ vatthuṃ paripurentī kati āpattiyo āpajjati: aṭṭhamaṃ vatthuṃ paripūrentī tisso āpattiyo āpajjati: "purisena itthannāmaṃ gahanaṃ āgacchā"ti. Vuttā gacchati. Āpatti dukkaṭassa. Purisena hatthapāsaṃ okkantamatte āpatti thullaccayassa. Aṭṭhamaṃ vatthuṃ paripūreti āpatti pārājikassa aṭṭhamaṃ vatthuṃ paripūrentī imā tisso āpattiyo āpajjati.

    Pārājikā niṭṭhitā

2. 2
Saṅghādisesa kaṇḍo

  1. Ussayavādikā bhikkhunī aṭṭaṃ karontī tisso āpattiyo āpajjati: ekassa āroceti, āpatti dukkaṭassa dutiyassa āroceti, āpatti thullaccayassa aṭṭapariyosāne āpatti saṅghādisesassa.

    1. Itthannāmaṃ okāsaṃ machasaṃ itthannāmaṃ gabbha. Syā,

    [BJT Page 246] [\x 246/]


  2. Coriṃ vuṭṭhāpentī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti saṅghādisesassa.

  3. Ekā gāmantaraṃ gacchantī tisso āpattiyo āpajjati: gacchati āpatti dukkaṭassa paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti āpatti saṅghādisesassa.

  4. Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osārentī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti saṅghādisesassa.

  5. Avassutā bhikkhunī avassutassa puripuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā [PTS Page 073] [\q 73/] bhuñjantī tisso āpattiyo āpajjati: khādissāmi bhuñjissāmīti paṭigaṇhāti, āpattiyo thullaccayassa. Ajjhohāre ajajhohāre āpatti saṅghādisesassa. Udakadantapoṇaṃ paṭiggaṇhāti, āpatti dukkaṭassa.

  6. "Kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā"ti uyyojentī tisso āpattiyo āpajjati: tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa bhojanapariyosāne āpatti saṅghādisesassa.

  7. Kupitā bhikkhunī yāva tatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti saṅghādisesassa.

  8. Kismicideva adhikaraṇe paccākatā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti saṅghādisesassa.

  9. Saṃsaṭṭhā bhikkhuniyo yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti saṅghādisesassa.

  10. "Saṃsaṭṭhāvayye tumhe viharatha. Mā tumhe nānā viharitthā"ti uyyojentī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti saṅghādisesassa.

    Saṅghādisesā niṭṭhitā

    1. Paṭiggaṇhāti - simu 2

    [BJT Page 248] [\x 248/]

2. 3
Nissaggiya kaṇḍo

  1. Pattasannicayaṃ karontī ekaṃ āpattiṃ āpajjati: nissaggiyaṃ pācittiyaṃ

  2. Akālacīvaraṃ kālacīvaranti adhīṭṭhahitvā bhājāpentī dve āpattiyo āpajjati: bhājāpeti, payoge dukkaṭaṃ, bhājāpite nissaggiyaṃ pācittiyaṃ.

  3. Bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantī dve āpattiyo āpajjati: acchindati payoge dukkaṭaṃ, acchinne nissaggiyaṃ pācittiyaṃ

  4. Aññaṃ viññāpetvā aññaṃ viññāpentī dve āpattiyo āpajjati: viññāpeti payoge dukkaṭaṃ, viññāpite nissaggiyaṃ pācittiyaṃ

  5. Aññaṃ cetāpetvā aññaṃ cetāpentī dve āpattiyo āpajjati: cetāpeti, payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ.

  6. Aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentī dve āpattiyo āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpine nissaggiyaṃ pācittiyaṃ

  7. Aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpentī dve āpattiyo āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ

  8. Aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentī dve āpattiyo āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpine nissaggiyaṃ pācittiyaṃ

  9. Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentī dve āpattiyo āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ [PTS Page 074] [\q 74/]

  10. Aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpentī dve āpattiyo āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ

  11. Atirekacatukkaṃsaparamaṃ garupāpuraṇaṃ cetāpentī dve āpattiyo āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ

  12. Atirekaaḍḍhateyyakaṃsaparamaṃ lahupāpuraṇaṃ cetāpentī dve āpattiyo āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ
    Nissaggiyā pācittiyā niṭṭhitā.

    [BJT Page 250] [\x 250/]

2. 4
Pācittiya kaṇḍo

2. 4. 1

  1. Lasuṇaṃ khādantī dve āpattiyo āpajjati: khādissāmīti paṭiggaṇhāti 1- āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittissa.

  2. Sambādhe lomaṃ saṃharāpentī dve āpattiyo āpajjati: saṃharāpeti, payoge dukkaṭaṃ, saṃharāpite āpatti pācittiyassa.

  3. Talaghātakaṃ kārentī dve āpattiyo āpajjati: karoti, payoge dukkaṭaṃ, kate āpatti pācittiyassa.

  4. Jatumaṭṭakaṃ ādiyantī dve āpattiyo āpajjati: ādiyati, payoge dukkaṭaṃ, ādiyite 2- āpatti pācittiyassa.

  5. Atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantī dve āpattiyo āpajjati: ādiyati, payoge dukkaṭaṃ, ādinne āpatti pācittissa.

  6. Bhikkhussa bhuñjantassa pānīyena vā vidhupanena vā upatiṭṭhantī dve āpattiyo āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa. Hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.

  7. Āmakadhaññaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittissa.

  8. Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuḍḍe vā tiropākāre vā chaḍḍentī dve āpattiyo āpajjati: chaḍḍeti payoge dukkaṭaṃ chaḍḍite āpatti pācittissa.

  9. Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍentī dve āpattiyo āpajjati: chaḍḍeti payoge dukkaṭaṃ chaḍḍite āpatti pācittissa.

  10. Naccaṃ vā gītaṃ vā vāditaṃ vā dasasnāya gacchantī dve āpattiyo āpajjati: gacchati āpatti dukkaṭassa yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa.

    Lasuṇavaggo paṭhamo.

    1. Paṭiggaṇhāti - sīmu 1, 2 machasaṃ

    [BJT Page 252] [\x 252/]

2. 4. 2

  1. Rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa. Hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.

  2. Paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa. Hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa. [PTS Page 075] [\q 75/]

  3. Ajjhokāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa. Hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.

  4. Rathīyā vā byuhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa. Hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.

  5. Purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamantī dve āpattiyo āpajjati: paṭhamaṃ pādaṃ anovassakaṃ atikkāmeti āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkameti āpatti pācittissa.

  6. Pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane nisīdantī dve āpattiyo āpajjati: nisīdati payoge dukkaṭaṃ nisinne āpatti pācittissa.

  7. Vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ sattharitvā vā sattharāpetvā vā abhinisīdantī dve āpattiyo āpajjati: abhinisīdati payoge dukkaṭaṃ, abhinisinne āpatti . Pācittissa.

  8. Uggahitena dūpadhāritena paraṃ ujjhāpentī dve āpattiyo āpajjati: ujjhāpeti payoge dukkaṭaṃ ujjhāpite āpatti pācittissa.

  9. Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantī dve āpattiyo āpajjati: ujjhāpeti Āpajjati: abhisapati payoge dukkaṭaṃ abhisapite āpatti pācittissa.

  10. Attānaṃ vadhitvā rodantī dve āpattiyo āpajjati: vadhati rodati āpatti pācittissa. Vadhati na rodati āpatti dukkaṭassa,

    Rattandhakāravaggo dutiyo
  1. [Xxxxxxxxxxx1.] Rattandhakāre appadipe purisena saddhiṃ ekenekā santiṭaṃṭhanti dve āpatyo āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa hatthāpasaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.

  2. Paṭicchanne okhāse purisena saddhiṃ ekenekā santiṭaṃṭhanti dve āpatyo āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa hatthāpasaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.

  3. Ajjhokāse purisena saddhiṃ ekenekā santiṭaṃṭhanti dve āpatyo āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa hatthāpasaṃ vijahitvā tiṭṭhati āpatti
    Dukkaṭassa.

  4. Rathiyā vā byuhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭaṃṭhanti dve āpatyo āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa hatthāpasaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.

  5. Purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamanti dve āpatyo āpajjati: paṭhamaṃ padāṃ anovassakaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkameti āpatti pācittiyassa

  6. Pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane nisīdanti dve āpatyo āpajjati: nisidati payoge dukkaṭaṃ nisinne āpatti pācittiyassa

  7. Vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ sattharitvā vā sattharāpetvā vā abhinisīdanti dve āpatyo āpajjati: abhinisidati payoge dukkaṭaṃ abhinisinne āpatti pācittiyassa

  8. Uggahitena dupadhāritena paraṃ ujjhāpenti dve āpatyo āpajjati: ujjhāpeti payoge dukkaṭaṃ ujjhāpite āpatti pācittiyassa
    [PTS Page 076] [\q 76/]

  9. Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapanti dve āpatyo āpajjati: abhisapati payoge dukkaṭaṃ abhisapite āpatti pācittiyassa

  10. Attānaṃ vadhītvā rodanti dve āpatyo āpajjati: vadhati rodati āpatti pācittiyassa vadhati na rodati āpatti dukkaṭassa,

    Rattandhāravaggo dutiyo[yyvvvyyvvvyyvvvyyvvvyyvvvyyvvv]

    [BJT Page 254] [\x 254/]

2. 4. 3

  1. Naggā nahāyantī dve āpattiyo āpajjati: nahāyati payoge dukkaṭaṃ nahānapariyosāne āpatti pācittiyassa.

  2. Pamāṇātikkantaṃ udakasāṭikaṃ kārāpentī dve āpattiyo āpajjati: kārāpeti payoge dukkaṭaṃ kārāpite āpatti pācittiyassa.

  3. Bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā neva sibbentī na sibbāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

  4. Pañcāhikaṃ saṅghāṭivāraṃ 1- atikkāmentī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

  5. Cīvarasaṅkamanīyaṃ dhārentī dve āpattiyo āpajjati: dhāreti payoge dukkaṭaṃ dhārite āpatti pācittiyassa.

  6. Gaṇassa cīvaralābhaṃ antarāyaṃ karontī dve āpattiyo āpajjati: karoti payoge dukkaṭaṃ kate āpatti pācittiyassa.

  7. Dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantī dve āpattiyo āpajjati: paṭibāhati payoge dukkaṭaṃ. Paṭibāhite āpatti āpajjati: pācittiyassa.

  8. Agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentī dve āpattiyo āpajjati: paṭibāhati payoge Āpajjati: deti payoge dukkaṭaṃ dinne āpatti pācittiyassa.

  9. Dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentī dve āpattiyo āpajjati: atikkāmeti payoge dukkaṭaṃ atikkāmite āpatti pācittiyassa.

  10. Dhammikaṃ kaṭhinuddhāraṃ paṭibāhantī dve āpattiyo āpajjati: paṭibāhati payoge dukkaṭaṃ paṭibāhite āpatti pācittiyassa.

    Nahānavaggo tatiyo.

2. 4. 4

  1. Dve bhikkhuniyo ekamaññe tuvaṭṭentiyo dve āpattiyo āpajjati: nipajjanti payoge dukkaṭaṃ nipante āpatti pācittiyassa.

  2. Dve bhikkhuniyo ekattharaṇapāpuraṇā tuvaṭṭentiyo dve āpattiyo āpajjati: nipajjanti payoge dukkaṭaṃ nipante āpatti pācittiyassa.

    1. Saṅghāṭidhāraṃ – machasaṃ

    [BJT Page 256] [\x 256/]

  3. Bhikkhuniyo sañcicca aphāsuṃ karontī dve āpattiyo āpajjati: karoti payoge dukkaṭaṃ kate āpatti pācittiyassa.

  4. Dukkhitaṃ sahajīviniṃ neva upaṭṭhahantī na upaṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

  5. Bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhantī dve āpattiyo āpajjati: nikkiḍḍhati payoge dukkaṭaṃ nikkaḍḍhite āpatti pācittiyassa.

  6. Saṃsaṭṭhā bhikkhunī yāva tatiyaṃ samanubhāsanāya nappaṭinissajjantī dve āpattiyo āpajjati: ñattiyā dukkaṭaṃ kammavācāpariyosāne āpatti pācittiyassa.

  7. Antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati: paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa.

  8. Tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati: paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa.

  9. Antovassaṃ cārikaṃ carantī dve āpattiyo āpajjati: paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa.

  10. Vassaṃ vutthā bhikkhunī cārikaṃ na pakkamantī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

    Tuvaṭṭavaggo catuttho

2. 4. 5

  1. Rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantī dve āpattiyo āpajjati: gacchati payoge dukkaṭaṃ yattha ṭhitā 1passati, āpatti pācittiyassa.

  2. Āsandiṃ vā pallaṅkaṃ vā paribhuñjantī dve āpattiyo āpajjati: paribhuñjati payoge dukkaṭaṃ, paribhutte āpatti pācittiyassa.

  3. Suttaṃ kantantī dve āpattiyo āpajjati: kantati payoge dukkaṭaṃ, ujjavujjave āpatti pācittiyassa.

  4. Gihīveyyāvaccaṃ karontī dve āpattiyo āpajjati: karoti payoge dukkaṭaṃ, kate āpatti pācittiyassa.

    1. Tattha ṭhitā - sīmu, 2

    [BJT Page 258] [\x 258/]
    [PTS Page 077] [\q 77/]

  5. Bhikkhuniyā "ehayye imaṃ adhikaraṇaṃ vūpasamehī"ti vuccamānā sādhūti paṭissuṇitvā neva vūpasamentī na vūpasamāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

  6. Agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dentī dve āpattiyo āpajjati: deti payoge dukkaṭaṃ dinne āpatti pācittiyassa.

  7. Āvasathacīvaraṃ anissajjitvā paribhuñjantī dve āpattiyo āpajjati: paribhuñjati, payoge dukkaṭaṃ paribhutte āpatti pācittiyassa.

  8. Āvasathaṃ anissajitvā cārikaṃ pakkamantī dve āpattiyo āpajjati: paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.

  9. Tiracchānavijjaṃ pariyāpuṇantī dve āpattiyo āpajjati: pariyāpuṇāti, payoge dukkaṭaṃ pade pade āpatti pācittiyassa.

  10. Tiracchānavijjaṃ vācentī dve āpattiyo āpajjati: vāceti, payoge dukkaṭaṃ pade pade āpatti pācittiyasasa.

    Cittāgāravaggo pañcamo.

2. 4. 6

  1. Jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantī dve āpattiyo āpajjati: paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa

  2. Bhikkhuṃ akkosantī paribhāsantī dve āpattiyo āpajjati: akkosati payoge dukkaṭaṃ, akkosite āpatti pācittiyassa.

  3. Caṇḍikatāya 1- gaṇaṃ paribhāsantī dve āpattiyo āpajjati: paribhāsati payoge dukkaṭaṃ paribhāsite āpatti pācittiyassa.

  4. Nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā bhuñjantī dve āpattiyo āpajajati: khādissāmi bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.

  5. Kulaṃ vā maccharāyantī dve āpattiyo āpajjati: maccharāyati payoge dukkaṭaṃ maccharite āpatti pācittiyassa.

    1. Caṇḍikatā - sīmu, 2

    [BJT Page 260] [\x 260/]

  6. Abhikkhuke āvāse vassaṃ vasantī dve āpattiyo āpajjati: vassaṃ vasissāmīti senāsanaṃ paññāpeti, pānīyaṃ vā paribhojanīyaṃ vā upaṭṭhapeti, pariveṇaṃ vā sammajjati āpatti dukkaṭassa saha aruṇuggamanā āpatti pācittiyassa.

  7. Vassaṃ vutthā bhikkhunī ubhato saṅghe tīhi ṭhānehi nappaṭivārantī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

  8. Ovādāya vā saṃvāsāya vā na gacchantī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

  9. Uposathampi na pucchantī ovādampi na yācantī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

  10. Pasākhe jātaṃ gaṇḍaṃ vā ruhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpentī [PTS Page 078] [\q 78/] dve āpattiyo āpajjati: bhedāpeti payoge dukkaṭaṃ. Bhedhāpite āpatti pācittiyassa.

    Ārāmavaggo chaṭṭho

2. 4. 7

  1. Gabbhiniṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  2. Pāyantiṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭasaṃ vuṭṭhāpite āpatti pācittiyassa.

  3. Dve vasasāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  4. Dve vasasāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  5. Ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  6. Paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenatī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

    [BJT Page 262] [\x 262/]

  7. Paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  8. Sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhantī nānuggaṇhāpentī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

  9. Vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

  10. Sahajīviniṃ vuṭṭhāpetvā neva vūpakāsentī na vūpakāsāpentī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

    Gabbhinīvaggo sattamo.

2. 4. 8

  1. Ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  2. Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  3. Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  4. Ūnadvādasavassaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  5. Paripuṇṇadvādasavassaṃ saṅghena asammatā vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  6. "Alaṃ tāva te ayye vuṭṭhāpitenā"ti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjantī dve āpattiyo āpajjati: khīyati payoge dukkaṭaṃ khiyīte āpatti pācittiyassa.

  7. Sikkhamānaṃ "sace me tvaṃ ayye cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī'ti. Vatvā neva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

    [BJT Page 264] [\x 264/]
    [PTS Page 079] [\q 79/]

  8. Sikkhamānaṃ "sace maṃ tvaṃ ayye dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī'ti. Vatvā neva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

  9. Purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  10. Mātupituhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  11. Pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  12. Anuvassaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

  13. Ekaṃ vassaṃ dve vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

    Kumārībhūtavaggo aṭṭhamo.

2. 4. 9

  1. Chattūpāhanaṃ dhārentī dve āpattiyo āpajjati: dhāreti payoge dukkaṭaṃ dhārite āpatti pācittiyassa.

  2. Yānena yāyantī dve āpattiyo āpajjati: yāyati payoge dukkaṭaṃ yāyite āpatti pācittiyassa.

  3. Saṅghāṇiṃ dhārentī dve āpattiyo āpajjati: dhāreti payoge dukkaṭaṃ dhārite āpatti pācittiyassa.

  4. Itthālaṅkāraṃ vā dhārentī dve āpattiyo āpajjati: dhāreti dukkaṭaṃ dhārite āpatti pācittiyassa.

  5. Gandhavaṇṇakena nahāyantī dve āpattiyo āpajjati: nahāyati payoge dukkaṭaṃ nahānapariyosāne āpatti pācittiyassa.

  6. Vāsitakena piññākena nahāyantī dve āpattiyo āpajjati: nahāyati payoge dukkaṭaṃ nahānapariyosāne āpatti pācittiyassa.

    [BJT Page 266] [\x 266/]

  7. Bhikkhuniyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati: ummaddāpeti payoge dukkaṭaṃ ummaddite āpatti pācittiyassa.

  8. Sikkhamānāya ummaddāpentī parimaddāpentī dve āpattiyo āpajjati: ummaddāpeti payoge dukkaṭaṃ ummaddite āpatti pācittiyassa.

  9. Sāmaṇeriyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati: ummaddāpeti payoge dukkaṭaṃ ummaddite āpatti pācittiyassa.

  10. Gihiniyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati: ummaddāpeti payoge dukkaṭaṃ ummaddite āpatti pācittiyassa.

  11. Bhikkhussa purato anāpucchā āsane nisīdantī dve āpattiyo āpajjati: nisīdati payoge dukkaṭaṃ ummaddite āpatti pācittiyassa.

  12. Anokāsaṃ kataṃ bhikkhuṃ pañhaṃ pucchantī dve āpattiyo āpajjati: pucchati payoge dukkaṭaṃ pucchite āpatti pācittiyassa.

  13. Asaṅkaccikā gāmaṃ pavisantī dve āpattiyo āpajjati: paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.

    Chatatupāhanavaggo navamo
    Navavaggakhuddakā 1- niṭṭhitā

2. 5
Pāṭidesanīya kaṇḍo

  1. Sappīṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, 2- āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

  2. Telaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

  3. Madhuṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

    1. Khuddakaṃ niṭṭhitaṃ machasaṃ
    2. Paṭiggaṇhāti - sīmu, machasaṃ

    [BJT Page 268] [\x 268/]

  4. Phāṇitaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

  5. Macchaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

  6. Maṃsaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

  7. Khiraṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

  8. Dadhiṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

    Aṭṭha pāṭidesanīyā niṭṭhitā

    Katāpattivāro niṭṭhito dutiyo

    [BJT Page 270] [\x 270/]

    [PTS Page 080] [\q 80/]

3. Vipattivāro

  1. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyaṃsaggaṃ sādiyantiyā āpattiyo catunanaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ, siyā ācāravipattiṃ - pe -

  2. Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāravipattiṃ.

    Vipattivāro niṭṭhito tatiyo

4. Saṅgahavāro

  1. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ āpattikkhāndhānaṃ katīhi āpattikkhandhehi saṅgahītā: avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā dukkaṭāpattikkhandhena - pe -

  2. Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pāṭidesanīyāpattikkhandhena, siyā dukkaṭāpattikkhandhena.

    Saṅgahavāro niṭṭhito catuttho

    [BJT Page 272] [\x 272/]

5. Samuṭṭhānavāro

  1. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo channaṃ āpatti samuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca cittato ca samuṭṭhahanti, na vācato - pe -

  2. Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo channaṃ samuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: dadhiṃ viññāpetvā bhuñjantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti, na vācato na cittato. Siyā kāyato ca vācato ca samuṭṭhahanti, na citto siyā kāyato ca cittato ca samuṭṭhahanti, na vācato siyā kāyetā ca vācato ca cittato ca samuṭṭhahanti.

    Samuṭṭhānavāro niṭṭhito pañcamo

6. Adhikaraṇavāro

  1. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ - pe -

  2. Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhīkaraṇaṃ: dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ

    Adhikaraṇavāro niṭṭhito chaṭṭho

    [BJT Page 274] [\x 274/]

7. Samathavāro

  1. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ samathānaṃ kahihi samathehi sammanti: avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca - pe -

    [PTS Page 081 [\q 81/] 2.] Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti: dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca

    Samathavāro niṭṭhito sattamo

    [BJT Page 276] [\x 276/]

8. Samuccayavāro

  1. Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā kati āpattiyo āpajjati: avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī tisso āpattiyo āpajjati: adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassa. Kāyapaṭibaddhaṃ gahaṇaṃ sādiyati, āpatti dukkaṭassa. Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī imā tisso āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti, siyā sīlavipattiṃ siyā ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena. Siyā thullaccayāpattikkhandhena. Siyā dukkaṭāpattikkhandhena. Channaṃ āpatti samuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca cittato ca samuṭṭhahanti na vācato catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca - pe -

  2. Dadhiṃ viññāpetvā bhuñjantiyā kati āpattiyo āpajjati: dadhīṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa dadhiṃ viññāpetvā bhuñjantiyā imā dve āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ  āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammanti:

    [BJT Page 278] [\x 278/]


  3. Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pāṭidesanīyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattikkhandhānaṃ catūhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti, na vācato na cittato, siyā kāyato ca vācato ca samuṭṭhahanti na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca. Siyā sammukhāvinayena ca tiṇavatthārakena ca.

    Samuccayavāro niṭṭhito aṭṭhamo.

    [BJT Page 280] [\x 280/]

9. Katthapaññattivāro

Pārājikakaṇḍo

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyasaṃsaggaṃ sādiyanapaccayā pārājikaṃ kattha paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ, - pe - kenābhatanti:

    Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyasaṃsaggaṃ sādiyanapaccayā pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sundarīnandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti, sundarīndā bhikkhunī avassutā avassutassa purisa puggalassa kāyasaṃsaggaṃ sādiyi, tasmiṃ vatthusmiṃ atthi tattha paññatti anupaññatti anuppanna paññattīti: ekā paññatti, anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbattha paññatti padesapaññattīti: sabbattha paññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti: asādhāraṇapaññatti. Ekato paññatti ubhato paññatti ekato paññatti.

    Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti: nidānogadhaṃ, nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti: dutiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: pārājikāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti, na vācato - pe kenābhatanti: paramparābhataṃ.

    1. Upāli dāsako ceva soṇako siggavo tathā,
    Moggaliputtena pañcamā ete jambusirivhaye.

    2. Tato mahindo iṭṭhiyo uttiyo ceva sambalo
    Bhaddanāmo ca paṇḍito,
    Ete nāgā mahāpaññā jambudipā idhāgatā.

    3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
    Nikāye pañca vācesuṃ satta ceva pakaraṇe

    4. Tato ariṭṭho medhāvī tissadatto ca paṇḍito
    Visārado kāḷasumano thero ca dīghanāmako,
    Dīghusumano ca paṇḍito.

    5. Punadeva kāḷasumano nāgatthero ca buddharakkhito,
    Tissatthero ca medhāvī devatthero ca paṇḍito.

    6. Punadeva sumano medhāvī vinaye ca visārado,
    Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

    7. Dhammapālitanāmo ca rohaṇo sādhupūjito,
    Tassa sisso mahāpañño khemanāmo tipeṭako,
    Dīpe tārakarājāva paññāya atirocatha.

    8. Upatisso ca medhāvī phussadevo mahākathī
    Punadeva sumano medhāvī pupphanāmo bahussuto.

    9. Mahākathī mahāsīvo piṭake sabbattha kovido,
    Punadeva upāli medhāvī vinaye ca visārado.

    10. Mahānāgo mahāpañño saddhammavaṃsakovido,
    Punadeva abhayo medhāvī piṭake sabbattha kovido.

    11. Tissatthero ca medhāvī vinaye ca visārado,
    Tassa sisso mahāpañño pupphanāmo bahussuto,
    Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

    12. Cuḷābhayo ca medhāvī vinaye ca visārado,
    Tissatthero ca medhāvī saddhammavaṃsakovido.

    13. Phussadevo ca medhāvī vinaye ca visārado,
    Sīvattheroca medhāvi vinaye sabbattha kovido.

    14. Ete nāgā mahāpaññā vinayaññū maggakovidā,
    Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.
    [PTS Page 082] [\q 82/]

  2. Vajjapaṭicchādanapaccayā pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuṇaniṃ ārabbha kismiṃ vatthusminti, thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi, na gaṇassa ārocesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

  3. Yāva tatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvatti, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

    [BJT Page 282] [\x 282/]


  4. Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti, chabbaggiyā bhikkhuniyo aṭṭhamaṃ vatthuṃ paripūresuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe - \

Pārājikā niṭṭhitā

Saṅghādisesakaṇḍo

  1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aṭṭakaraṇapaccayā saṅghādiseso kattha paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ, - pe - kenābhatanti:

  2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aṭṭakaraṇapaccayā saṅghādiseso kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti, thullanandā bhikkhunī ussayavādikā vihari, tasmiṃ vatthusmiṃ atthi tattha paññatti anupaññatti anuppanna paññattīti: ekā paññatti, anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbattha paññatti padesapaññattīti: sabbattha paññatti. Sādhāraṇapaññatti, asādhāraṇapaññatti asādhāraṇapaññatti. Ekato paññatti ubhato paññatti ekato paññatti. Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti: nidānogadhaṃ, nidānapariyāpannaṃ katamena uddesena uddesaṃ āgacchatīti: tatiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: saṅghādisesāpattikkhandho channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātiti: dvīhi samuṭṭhānena samuṭṭhāti: siyā kāyato ca vācato ca samuṭṭhāti, dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyeto ca vacato ca samuṭṭhāti, na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti kenābhatanti, paramparābhataṃ

    1. Upāli dāsako ceva soṇako siggavo tathā,
    Moggaliputtena pañcamā ete jambusirivhaye.

    2. Tato mahindo iṭṭhiyo uttiyo ceva sambalo
    Bhaddanāmo ca paṇḍito,
    Ete nāgā mahāpaññā jambudipā idhāgatā.

    3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
    Nikāye pañca vācesuṃ satta ceva pakaraṇe

    4. Tato ariṭṭho medhāvī tissadatto ca paṇḍito
    Visārado kāḷasumano thero ca dīghanāmako,
    Dīghusumano ca paṇḍito.

    5. Punadeva kāḷasumano nāgatthero ca buddharakkhito,
    Tissatthero ca medhāvī devatthero ca paṇḍito.

    6. Punadeva sumano medhāvī vinaye ca visārado,
    Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

    7. Dhammapālitanāmo ca rohaṇo sādhupūjito,
    Tassa sisso mahāpañño khemanāmo tipeṭako,
    Dīpe tārakarājāva paññāya atirocatha.

    8. Upatisso ca medhāvī phussadevo mahākathī
    Punadve sumano medhāvī pupphanāmo bahussuto.

    9. Mahākathī mahāsīvo piṭake sabbattha kovido,
    Punadeva upāli medhāvī vinaye ca visārado.

    10. Mahānāgo mahāpañño saddhammavaṃsakovido,
    Punadeva abhayo medhāvī piṭake sabbattha kovido.

    11. Tissatthero ca medhāvī vinaye ca visārado,
    Tassa sisso mahāpañño pupphanāmo bahussuto,
    Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

    12. Cuḷābhayo ca medhāvī vinaye ca visārado,
    Tissatthero ca medhāvī saddhammavaṃsakovido.

    13. Phussadevo ca medhāvī vinaye ca visārado,
    Sīvattheroca medhāvi vinaye sabbattha kovido.

    14. Ete nāgā mahāpaññā vinayaññū maggakovidā,
    Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

  3. Coriṃ vuṭṭhāpanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti, thullanandā bhikkhunī coriṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā vācato ca cittato ca samuṭṭhāti, na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

    1. Aṭṭaṃ – machasaṃ

    [BJT Page 284] [\x 284/]


  4. Ekā gāmantaraṃ gamanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti, aññatarā bhikkhunī ekā gāmantaraṃ gacchi, tasmiṃ vatthusmiṃ ekā paññatti tisso anupaññattiyo, channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: paṭhamapārājike - pe -

  5. Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāresi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

  6. Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: sundarinandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti, sundarinandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyampi bhojanīyampi paṭiggahesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: paṭhamapārājike - pe -

  7. Kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñjavā"ti uyyojanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti, aññatarā bhikkhunī "kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā"ti uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: - pe -

  8. Kupitāya anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya
    nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti, caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ avaca: 'buddhaṃ paccakkhāmi. Dhammaṃ paccakkhāmi. Saṅghaṃ paccakkhāmi. Sikkhaṃ paccakkhāmī" ti, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

    [BJT Page 286] [\x 286/]

  9. Kismicideva adhikaraṇe paccākatāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti, caṇḍakāḷī bhikkhunī kismicideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca: 'chandagāminiyo ca bhikkhuniyo. Dosagāminiyo ca bhikkhuniyo. Mohagāminiyo ca bhikkhuniyo. Bhayagāminiyo ca bhikkhuniyo'ti. Tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

  10. Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti, sambahulā bhikkhuniyo saṃsaṭṭhā vihariṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -
    [PTS Page 083] [\q 83/]

  11. Saṃsaṭṭhā vayye tumhe viharatha. Mā tumhe nānā viharathā"ti uyyojentiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti, thullanandā bhikkhunī 'saṃsaṭṭhāvayye tumhe viharatha mā tumhe nānā viharitthā"ti uyyojesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

  12. Dadhiṃ viññāpetvā bhuñjanapaccayā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti: - pe -

    Katthapaññattivāro niṭṭhito paṭhamo.

    [BJT Page 288] [\x 288/]

10. Katāpattivāro

  1. Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati: kāyasaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati: avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhu kāyena kāyaṃ āmasati, āpatti saṅghādisesassa kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Aṅgulipatodake pācittiyaṃ. Kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati.

  2. Vajjapaṭicchādanapaccayā kati āpattiyo āpajjati: vajjapaṭicchādanapaccayā catasso āpattiyo āpajjati: bhikkhunī jānaṃ pārājikaṃ dhammaṃ 1- paṭicchādeti, āpatti pārājikassa. Vematikā paṭicchādeti, āpatti thullaccayassa. Bhikkhu saṅghādisesaṃ paṭicchādeti, āpatti pācittiyassa. Ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa vajjapaṭicchādanapaccayā imā catasso āpattiyo āpajjati.

  3. Yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā kati āpattiyo āpajjati: yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā pañca āpattiyo āpajjati: ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati, ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne āpatti pārājikassa. Bhedakānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati, āpatti saṅghādisesassa pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati, āpatti pācittiyassa. Yāva tatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā imā pañca āpattiyo āpajjati.

  4. Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā kati āpattiyo āpajjati aṭṭhamaṃ vatthuṃ paripūraṇapaccayā tisso āpattiyo āpajjati: purisena "itthannāma gahanaṃ āgacchā"ti vuttā gacchati āpatti dukkaṭassa. Purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa. Aṭṭhamaṃ vatthuṃ paripūreti, āpatti pārājikassa. Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā imā tisso āpattiyo āpajjati.

    Pārājikā niṭṭhitā

    1. Dhammaṃ ajjhāpanaṃ syā.

    [BJT Page 290] [\x 290/]

Saṅghādisesakaṇḍo

  1. Ussayavādikā bhikkhunī aṭṭakaraṇapaccayā tisso āpattiyo āpajjati: ekassa āroceti, āpatti dukkaṭassa. Dutiyassa āroceti, āpatti thullaccayassa, aṭṭapariyosāne āpatti saṅghādisesassa.
    [PTS Page 084] [\q 84/]

  2. Coriṃ vuṭṭhāpanapaccayā tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa

  3. Ekā gāmantaraṃ gamanapaccayā tisso āpattiyo āpajjati: gacchati, āpatti dukkaṭassa. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti saṅghādisesassa.

  4. Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa.

  5. Avassutā bhikkhunī avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā tisso āpattiyo āpajjati: khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti thullaccayassa ajjhohāre ajjhohāre āpatti saṅghādisesassa. Udakadantapoṇaṃ paṭigaṇhāti, āpatti dukkaṭassa.

  6. "Kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā"ti uyyojanapaccayā tisso āpattiyo āpajjati: tassā vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa bhojanapariyosāne āpatti saṅghādisesassa.

  7. Kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjana paccayā tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne āpatti saṅghādisesassa

  8. Kismicideva adhikaraṇe paccākatā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa.

  9. Saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa.

    [BJT Page 292] [\x 292/]

  10. "Saṃsaṭṭhāvayye tumhe viharatha mā tumhe nānā viharitthā"ti uyyojentī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa - pe -

    Dasasaṅghādisesā niṭṭhitā

    Yathā heṭṭhā tathā vitthāretabbā,

    Paccayameva nānākaraṇaṃ.

  11. Dadhiṃ viññāpetvā bhuñjanapaccayā kati āpattiyo āpajjati: dadhiṃ viññāpetvā bhuñjanapaccayā dve āpattiyo āpajjati: khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa dadhiṃ viññāpetvā bhuñjanapaccayā imā dve āpattiyo āpajjati.

    Katāpattivāro niṭṭhito dutiyo

    [BJT Page 294] [\x 294/]

11. Vipattivāro

  1. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ, siyā ācāravipattiṃ - pe -

  2. Dadhiṃ viññāpetvā bhuñjanappaccayā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāravipattiṃ.

    Vipattivāro niṭṭhito tatiyo

12. Saṅgahavāro

  1. 1. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ [PTS Page 085] [\q 85/] āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena. Siyā saṅghādiseyāpattikkhandhena. Siyā thullaccayāpattikkhandhena. Siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena - pe -

  2. Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena

    Saṅgahavāro niṭṭhito catuttho

    [BJT Page 296] [\x 296/]

13. Samuṭṭhānavāro

  1. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpatti samuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca cittato ca samuṭṭhahanti, na vācato - pe -

  2. Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti, na vācato na cittato siyā kāyato ca vācato ca samuṭṭhahanti, na cittato siyā kāyato ca cittato ca samuṭṭhahanti, na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

    Samuṭṭhānavāro niṭṭhito pañcamo

14. Adhikaraṇavāro

  1. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ – pe

  2. Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.

    Adhikaraṇavāro niṭṭhito chaṭṭho

    [BJT Page 298] [\x 298/]

15. Samathavāro

  1. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti: kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca, paṭiññātakaraṇena ca, siyā sammukhāvinayena ca, tiṇavatthārakena ca – pe

  2. Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti: dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca, paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.
    Samathavāro niṭṭhito sattamo.

    [BJT Page 300] [\x 300/]

16. Samuccayavāro

  1. Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo kati āpattiyo āpajjati: kāyaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati: avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpattipārājikassa. Bhikkhū kāyena kāyaṃ āmasati, āpatti saṅghādisesassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Aṅgulipatodake pācittiyaṃ kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti, siyā sīlavipattiṃ siyā ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca citatto ca samuṭṭhahanti na vācato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tihi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca. Siyā sammukhāvinayena ca tiṇavatthārakena ca - pe -

  2. Dadhiṃ viññāpetvā bhuñjanapaccayā tati āpattiyo āpajjati: dadhīṃ viññāpatvā bhuñjanapaccayā dve āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa dadhiṃ viññāpetvā bhuñjantiyā imā dve āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammanti:

    [BJT Page 302] [\x 302/]

    Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pāṭidesanīyāpattikkhandhena, siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti, na vācato na cittato, siyā kāyato ca vācato ca samuṭṭhahanti, na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti, na vācato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena cāti.

    Samuccayavāro niṭṭhito aṭṭhamo.

    Aṭṭha paccayavārā niṭṭhitā.
    Tesaṃ uddānaṃ:
    Kativāro ca vipattivāro ca saṅgahavāro
    Samuṭṭhānavāro ceva adhikaraṇavāro ca,
    Samathavāro ca samuccayavāro ca ime satta vārā
    Ādito paññattivārena saha aṭṭha vārā honti.

    Bhikkhunīvibhaṅge soḷasa mahāvārā niṭṭhitā

    Niṭṭhito ca bhikkhunī vibhaṅgo.

    [BJT Page 304] [\x 304/]

    [PTS Page 086] [\q 86/]

    Samuṭṭhānasīsasaṅkhepo

Samuṭṭhānassuddānaṃ:

  1. Aniccā sabbe saṅkhārā dukkhā'nattā ca saṅkhatā,
    Nibbānañceva paññatti anattā iti nicchayā.

  2. Buddhacande anuppanne buddhādicce anuggate,
    Tesaṃ sabhāgadhammānaṃ nāmamattaṃ na ñāyati.

  3. Dukkaraṃ vividhaṃ katvā pūrayitvāna pāramī,
    Uppajjanti mahāvīrā cakkhubhūtā sabrahmake.

  4. Te desayanti saddhammaṃ dukkhahāniṃ sukhāvahaṃ,
    Aṅgīraso sakyamuni sabbabhūtānukampako.

  5. Sabbasattuttamo sīho piṭake tīṇi desayī,
    Suttantaṃ abhidhammañca vinayañca mahāguṇaṃ

  6. Evaṃ nīyati saddhammo vinayo yadi tiṭṭhati,
    Ubhato ca vibhaṅgāni khandhakā yāca mātikā.

  7. Mālāsuttaguṇeneva parivārena ganthitā,
    Tasseva parivārassa samuṭṭhānaṃ nayato 1- kataṃ.

  8. Sambhedaṃ nidānañcaññaṃ sutte dissanti upari,
    Tasmā sikkhe parivāraṃ dhammakāmo supesaloti.

    Terasasamuṭṭhānāni

  9. Vibhaṅge dvisu paññattaṃ uddisanti uposathe,
    Pavakkhāmi samuṭṭhānaṃ yathāñāyaṃ suṇātha me.

  10. Pārājikaṃ yaṃ paṭhamaṃ dutiyañca tato paraṃ,
    Pañcarittānubhāsañca 1- atirekañca cīvaraṃ.

  11. Lomāni padaso dhammo bhūtaṃ saṃvidhānena ca,
    Theyyadesanacoriṃ ca ananuññātāya terasa

  12. Terasete samuṭṭhānanayā viññūhi cintitā,
    Ekekasmiṃ samuṭṭhāne sadisā idha dissare.

    1. Sañcarittānu bhāsanañca machasaṃ
    2. Niyato, sī. Mu machasaṃ

    [BJT Page 306] [\x 306/]


    Paṭhamapārājika samuṭṭhānaṃ

  13. Methunaṃ sukkasaṃsaggo aniyatā paṭhamikā,
    Pubbūpaparipācītā raho bhikkhuniyo saha.
    [PTS Page 087] [\q 87/]

  14. Sabhojane 2- raho ceva aṅguli udake hasaṃ,
    Pahāre uggire dve ca tepaññāsā ca sekhiyā.

  15. Adhakkhakagāmavassutā talamaṭṭhañca suddhikā,
    Vassaṃ vutthā ca ovādaṃ nānubandhe pavattiniṃ.

  16. Chasattati imā sikkhā kāyamānasikā katā,
    Sabbe ekasamuṭṭhānā paṭhamaṃ pārājikaṃ yathā.

    Paṭhamapārājikasamuṭṭhānaṃ niṭṭhitaṃ

    Dutiyapārājika samuṭṭhānaṃ

  17. Adinnaṃ viggahuttariṃ duṭṭhullaṃ attakāmatā, 1-
    Amūlā aññabhāgiyā aniyatā dutiyikā.

  18. Acchinde pariṇāmane musā omasa pesunā,
    Duṭṭhullā paṭhaviṃ khaṇe bhūtaṃ aññāya ujjhape.

  19. Nikkaḍḍhanaṃ siñcanañca āmisahetu bhuttāvi,
    Ehi anādarī hiṃsā apanidhe ca jīvitaṃ.

  20. Jānaṃ sappāṇakaṃ kammaṃ ūnena saṃvāsanāsanā,
    Sahadhammikaṃ vilekhā va moho amūlakena ca.

  21. Kukkuccaṃ dhammikaṃ cīvaraṃ pariṇāmeyya puggale,
    Kiṃ te akālaṃ acchinde duggahīta 4- nirayena ca.

  22. Gaṇaṃ vibhaṅgaṃ dubbalaṃ kaṭhināphāsu passayaṃ,
    Akkosacaṇḍi macchari gabbhinī ca pāyantiyā.

  23. Dve vassaṃ sikkhā saṅghena tayo ceva gihīgatā,
    Kumārībhūtā tisso ca ūnadvādasa sammatā.

  24. Alaṃ tāva sokāvassaṃ chandā anuvassā ca dve,
    Sikkhāpadā sattatime samuṭṭhānā tikā katā.

  25. Kāyacittena na vācā cittaṃ na kāyikaṃ,
    Tihi dvārehi jāyanti pārājikaṃ dutiyaṃ yathā.

    Dutiya pārājikasamuṭṭhānaṃ niṭṭhitaṃ.

    1. Attakāminaṃ sīmu
    2. Dve machasaṃ
    3. Kukkuccaṃ dhammikaṃ cīvaraṃ datvā machasaṃ kukkuccaṃ
    4. Duggahī machasaṃ (dhammikaṃ datvā syā).

    [BJT Page 308] [\x 308/]

    Sañcaritta samuṭṭhānaṃ

  26. Sañcari kuṭi vihāro dhovanañca paṭiggaho,
    Viññattuttari abhihaṭṭhuṃ ubhinnaṃ dūtakena ca.

  27. Kosiya suddha dvebhāgā chabbassāni nisīdanaṃ,
    Riñcanti rūpikā ceva ubho nānappakārakā.

  28. Ūna bandhana vassikā suttaṃ vikappanena ca,
    Dvāra dāna sibbanī ca pūvapaccaya joti ca.

  29. Ratanaṃ suci mañco ca tulaṃ nisīdanaṃ kaṇḍu ca,
    Vassikā va sugatena viññatti aññaṃ cetāpanā

  30. Dve saṅghikā mahājanī dve puggalā lahukā garu,
    Dve vighāsā sāṭikā ca samaṇacīvarena ca.

  31. Samapaññāsime dhammā chahi ṭhānahi jāyare,
    Kāyato na cittā vācato na kāyamanā.
    [PTS Page 088] [\q 88/]

  32. Kāyavācā na cittato 1- kāyacittā na vācato,
    Vācā cittā na kāyena tīhi dvārehi 2- jāyare,
    Cha samuṭṭhānikā cete sañcarittena sādisā.

    Sañcarittasamuṭṭhānaṃ niṭṭhitaṃ

    Samanubhāsana samuṭṭhānaṃ

  33. Bhedānuvattadubbaca dusa duṭṭhulla diṭṭhi ca,
    Chandaṃ ujjagghikā dve ca dve ca saddā na byāhare.

  34. Chamā nīcāsane ṭhānaṃ pacchato uppathena ca,
    Vajjānuvattigahaṇā osāre paccācikkhanā.

  35. Kismiṃ saṃsaṭṭhā dve vadhī visibbe dukkhitāya ca,
    Puna saṃsaṭṭhā na vūpasame ārāmañca pavāraṇā.

  36. Anvaddhamāsaṃ sahajivi dve cīvaraṃ anubandhanā,
    Sattatiṃsa ime dhammā kāyavācāya cittato,
    Sabbe ekasamuṭṭhānā samanubhāsanā yathā.
    Samanubhāsanasamuṭṭhānaṃ niṭṭhitaṃ

    1. Cittā machasaṃ
    2. Tīhi ṭhānehi syā.

    [BJT Page 310] [\x 310/]

    Kaṭhina samuṭṭhānaṃ

  37. Ubbhataṃ kaṭhinaṃ tīṇi paṭhamaṃ pattabhesajjaṃ,
    Accekaṃ cāpi sāsaṅkaṃ pakkamantena vā duve.

  38. Upassayaṃ paramparaṃ anatirittaṃ nimantanaṃ,
    Vikappaṃ raññe vikāle vosāsāraññakena ca.

  39. Ussayā sannicayañca pure pacchā vikāle ca,
    Pañcāhikā saṅkamanī duve āvasathena ca.

  40. Pasākhe āsane ceva tiṃsa ekunakā ime,
    Kāyavācā na cittā tīhi dvārehi jāyare,
    Dve samuṭṭhānikā sabbe kaṭhinena sahā samā

    Kaṭhinasamuṭṭhānaṃ niṭṭhitaṃ

    Eḷakaloma samuṭṭhānaṃ

  41. Eḷakalomā dve seyyaṃ āhacca piṇḍabhojanaṃ,
    Gaṇa vikāla sannidhī dantapoṇena celakā.

  42. Uyyuttaṃ senaṃ uyyodhī surā orena nahāyanā,
    Dubabaṇṇe dve desanīyā 1- lasuṇūpatiṭṭhe naccanā.

  43. Nahānaṃ attharaṇaṃ seyyā anto raṭṭhe tathā bahī,
    Antovassaṃ cittāgāraṃ āsandiṃ suttakantanā.

  44. Veyyāvaccaṃ sahatthā ca abhikkhukāvāsena ca,
    Chattaṃ yānañca saṅghāṇiṃ alaṅkāraṃ gandhavāsitaṃ.

  45. Bhikkhunī sikkhamānā ca sāmaṇerī gihīniyā,
    Asaṃkaccikā āpatti cattārīsā catuttarī.

  46. Kāyena na vācā cittena kāyacittena na vācato,
    Dve samuṭṭhātikā sabbe samā eḷakalomāti.

    Eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ

    1. Desanikā machasaṃ

    [BJT Page 312] [\x 312/]

    [PTS Page 089] [\q 89/]

    Padasodhamma samuṭṭhānaṃ

  47. Padaññatra asammatā atthaṅgatena ca,
    Tiracchānavijjā dve vuttā anokāse pucchanā.

  48. Satta sikkhāpadā ete vācā na kāyacittato,
    Vācā cittena jāyanti na tu kāyena jāyare,
    Dve samuṭṭhānikā sabbe padasodhammasādisā.

    Padasodhammasamuṭṭhānaṃ niṭṭhitaṃ
    Addhāna samuṭṭhānaṃ

  49. Addhānaṃ nāvaṃ paṇitaṃ mātugāmena saṃhare,
    Dhaññaṃ nimantitā ceva aṭṭha ca pāṭidesanī.

  50. Sikkhā paṇṇarasā ete kāyā na vācā na manā,
    Kāyavācāhi jāyanti na te cittena jāyare

  51. Kāyacittena jāyanti na te jāyanti vācato,
    Kāyavācāhi cittena samuṭṭhānā catubbidhā,
    Paññattā buddhañāṇena addhānena sahā samā. 1-

    Addhānasamuṭṭhānaṃ niṭṭhitaṃ.

    Theyyasattha samuṭṭhānaṃ

  52. Theyyasatthaṃ upassūti viññāpanena ca,
    Ratti channañca okāsaṃ ete byuhena sattamā.

  53. Kāya cittena jāyanti na te jāyanti vācato,
    Tihi dvārehi jāyanti dve samuṭṭhānikā ime,
    Theyyasatthasamuṭṭhānā desitādiccabandhunā.

    Theyyasatthasamuṭṭhānaṃ niṭṭhitaṃ.

    Dhammadesana samuṭṭhānaṃ

  54. Chattapāṇissa saddhammaṃ na desenti tathāgatā,
    Tatheva 2- daṇḍapāṇissa sattha āyudhapāṇinaṃ.

  55. Pādukupāhanā yānaṃ seyya pallatthikāya ca,
    Veṭhito guṇṭhito ceva ekādasa manūnakā.

  56. Vācā cittena jāyanti na te jāyanti kāyato,
    Sabbe ekasamuṭṭhānā samakā dhammadesane.

    Dhammadesanasamuṭṭhānaṃ niṭṭhitaṃ

    1. Samānayā syā
    2. Evame – machasaṃ

    [BJT Page 314] [\x 314/]

    Bhūtārocana samuṭṭhānaṃ

  57. Bhūtaṃ kāyena jāyati na vācāya 1- na cittato,
    Vācato ca samuṭṭhāti na kāyā na ca cittato

  58. Kāyavācāya jāyati na ca jāyati cittato,
    Bhūtārocanakā nāma tīhi ṭhānehi jāyati.

    Bhūtārocanasamuṭṭhānaṃ niṭṭhitaṃ

    Corivuṭṭhāpana samuṭṭhānaṃ

  59. Coriṃ 2- vācāya cittena na tu jāyati kāyato,
    Jāyati tīhi dvārehi corivuṭṭhāpanaṃ idaṃ,
    Akataṃ dvisamuṭṭhānaṃ dhammarājena bhāsitaṃ.

    Corivuṭṭhāpanasamuṭṭhānaṃ niṭṭhitaṃ.

    Anunuññāta samuṭṭhānaṃ

  60. Ananuññātaṃ vācāya na kāyā na ca cittato,
    Jāyati kāyavācāya na taṃ jāyati cittato.

  61. Jāyati vācā cittena na taṃ jāyati kāyato,
    Jāyati tīhi dvārehi akataṃ catuṭhānikaṃ.
    [PTS Page 090] [\q 90/]

    Ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.

  62. Samuṭṭhānaṃ hi saṅkhepaṃ dasa tiṇi sudesitaṃ,
    Asammohakaraṃ ṭhānaṃ nettidhammānulomikaṃ,
    Dhārayanto imaṃ viññū samuṭṭhāne na muyhatīti

    Samuṭṭhānasīsasaṅkhepo niṭṭhito.

    1. Na vācā – machasaṃ
    2. Cori – machasaṃ

    [BJT Page 316] [\x 316/]
    [PTS Page 091] [\q 91/]

Input By Srilanka Tipitaka Project

Related Links:
www.sub.uni-goettingen.de

No comments: