Wednesday, April 09, 2014

Vinayapiṭake ( Parivārapāḷi - Mahāvibhaṅgo ) Part IV

Antarapeyyāle

1. Katipucchāvāro

Kati āpattiyo kati āpattikkhandhā, kati vinītavatthuni, kati agāravā, kati gāravā, kati vinītavatthūni, kati vipattiyo, kati āpattisamuṭṭhānā, kati vivādamūlāni, kati anuvādamūlāni, kati sārāṇiyā dhammā, kati bhedakaravatthūni, kati adhikaraṇāni, kati samathā: Pañca āpattiyo, pañca āpattikkhandhā, pañca vinītavatthūni, satta āpattiyo, satta āpattikkhandhā, satta vinīta vatthūni, cha agāravā, cha gāravā, cha vinītavatthūni, catasso vipattiyo, cha āpattisamuṭṭhānā, cha vivādamūlāni, cha anuvādamūlāni, cha sārāṇiyā dhammā, aṭṭhārasa bhedakaravatthūni, cattāri adhikaraṇāni, sattasamathā

  1. Tattha katamā pañca āpattiyo: pārājikāpatti, saṅghādisesāpatti, pācittiyāpatti, pāṭidesanīyāpatti, dukkaṭāpatti. Imā pañca āpattitiyo

  2. Kattha katame pañca āpattikkhandhā: pārājikāpattikkhandho, saṅghādisesāpattikkhandho, pācittiyāpattikkhandho, pāṭidesanīyāpattikkhandho dukkaṭāpattikkhandho, ime pañca āpattikkhandhā

  3. Tattha katamāni pañca vinītavatthūni: pañcahi āpattikkhandhehi ārati virati paṭivirati veramaṇi akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto, imāni pañca vinītavatthūni.

  4. Tattha katamā satta āpattiyo: pārājikāpatti, saṅghādisesāpatti, thullaccayāpatti, pācittiyāpatti, pāṭidesanīyāpatti, dukkaṭāpatti. Dubbhāsitāpatti. Imā satta āpattiyo

  5. Tattha katame satta āpattikkhandhā: pārājikāpattikkhandho, saṅghādisesāpattikkhandho thullaccayāpattikkhandho, pācittiyāpattikkhandho, pāṭidesanīyāpattikkhandho dukkaṭāpattikkhandho, ime satta āpattikkhandhā.

  6. Tattha katamāni satta vinītavatthūni: sattahi āpattikkhandhehi ārati virati paṭivirati veramaṇi akiriyā akaraṇaṃ anajjhāpatti celāanatikkamo setughāto, imāni satta vinītavatthūni.

  7. Tattha katame cha agāravā: buddhe agāravo, dhamme agāravo, saṅghe agāravo, sikkhāya agāravo, appamāde agāravo, paṭisanthāre agāravo. Ime cha agāravā.

    [BJT Page 318] [\x 318/]

    [PTS Page 092] [\q 92/]

  8. Tattha katame cha gāravā: buddhe gāravo, dhamme gāravo, saṅghe gāravo, sikkhāya gāravo, appamāde gāravo, paṭisanthāre gāravo. Ime cha gāravā.

  9. Tattha katamāni cha vinītavatthūni: chahi agāravehi, ārati virati paṭivirati veramaṇi akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto imāni cha vinītavatthūni.

  10. Tattha katamā catasso vipattiyo: sīlavipatti, ācāravipatti, diṭṭhivipatti, ājivavipatti imā catasso vipattiyo.

  11. Tattha katame cha āpattisamuṭṭhānā: atthāpatti kāyato samuṭṭhāti, na vācato na cittato atthāpatti vācato samuṭṭhāti, na kāyato na cittato, atthāpatti kāyato ca vācato ca samuṭṭhāti na cittato, atthāpatti kāyato ca cittato ca samuṭṭhāti, na vācato atthāpatati vācato ca cittato ca samuṭṭhati, na kāyato atthāpatti kāyato ca vācato ca cittato ca samuṭṭhāti. Ime cha āpattisamuṭṭhānā

  12. Tattha katamāni cha vivādamūlāni: idha bhikkhū kodhano hoti upanāhī, yo so bhikkhū kodhano hoti upanāhi, so sattharipi agāravo viharati appatissavo, dhammepi agāravo viharati appatissavo, saṅghepi agāravo viharati appatissavo, sikkhāyapi na paripūrakāri hoti yo so bhikkhū satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakāri hoti yo so bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakāri hoti so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasubāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti

    Punacaparaṃ bhikkhu makkhī hoti palāsī. Parāmāsī hoti ādhānagāhī duppaṭinissaggī,yo so bhikkhū sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī, so sattharipi agāravo viharati appatissavo, dhammepi agāravo viharati appatissavo, saṅghepi agāravo viharati appatissavo, sikkhāyapi na paripūrakāri hoti yo so bhikkhū satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakāri hoti so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasubāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlakassa pahānāya vāyameyyātha evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ anavassāvāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti

    Punacaparaṃ bhikkhu issakī hoti maccharī sandiṭṭhi parāmāsī hoti ādhānagāhī duppaṭinissaggī, yo so bhikkhū sandiṭṭhi parāmāsī hoti ādhānagāhī duppaṭinissaggī so sattharipi agāravo viharati appatissavo, dhammepi agāravo viharati appatissavo, saṅghepi agāravo viharati appatissavo, sikkhāyapi na paripūrakāri hoti yo so bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī hoti so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasubāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlakassa pahānāya vāyameyyātha evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti

    Punacaparaṃ bhikkhū saṭho hoti māyāvī sandiṭṭhi parāmāsī hoti ādhānagāhī duppaṭinissaggī, yo so bhikkhū sandiṭṭhi parāmāsī hoti ādhānagāhī duppaṭinissaggī, so sattharipi agāravo viharati appatissavo, dhammepi agāravo viharati appatissavo, saṅghepi agāravo viharati appatissavo, sikkhāyapi na paripūrakāri hoti yo so bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakāri hoti so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasubāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlakassa pahānāya vāyameyyātha evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti

    Punacaparaṃ bhikkhū pāpiccho hoti micchādiṭṭhi sandiṭṭhi parāmāsī hoti ādhānagāhī duppaṭinissaggī, yo so bhikkhū sandiṭṭhi parāmāsī hoti ādhānagāhī duppaṭinissaggī, so Sattharipi agāravo viharati appatissavo, dhammepi agāravo viharati appatissavo, saṅghepi agāravo viharati appatissavo, sikkhāyapi na paripūrakāri hoti yo so bhikkhū satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakāri hoti so saṅghe vivādaṃ [BJT Page 320] [\x 320/] janeti, yo hoti vivādo bahujanaahitāya bahujanaasubāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlakassa pahānāya vāyameyyātha evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti

    [BJT Page 322] [\x 322/]



  13.  
  14. Kattha katame cha sārāṇiyā dhammā: idha bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī ceva raho ca, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

    Punacaparaṃ bhikkhuno mettaṃ vacikammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgāhāya avivādāya sāmaggiyā ekībhāvāya saṃvatatti.

    Punacaparaṃ bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgāhāya avivādāya sāmaggiyā ekībhāvāya saṃvatatti.

    Punacaparaṃ bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattahogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgāhāya avivādāya sāmaggiyā ekībhāvāya saṃvatatti.

    Punacaparaṃ bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni
    [PTS Page 093] [\q 93/] samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgāhāya avivādāya sāmaggiyā ekībhāvāya saṃvatatti.

    Punacaparaṃ bhikkhū yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva raho ca, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgāhāya avivādāya sāmaggiyā ekībhāvāya saṃvatatti. Ime cha sārāṇiyā dhammā.

  15. Tattha katamāni aṭṭhārasa bhedakaravatthūni: idha bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ

    [BJT Page 324] [\x 324/]

    Tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, āpattiṃ anāpattīti dipeti, anāpattiṃ āpattīti dīpeti, lahukaṃ āpattiṃ garukāpattīti dipeti garukaṃ āpattiṃ lahukāpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesāpattīti dīpeti, anavasseṃ āpattiṃ sāvasesāpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullāpattīti dīpeti, aduṭaṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, imāni aṭṭhārasa bhedakaravatthūni.

  16. Tattha katamāni cattari adhikaraṇāni: vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ, imāni cattāri adhikaraṇāni.

  17. Tattha katame satta samathā: sammukhāvinayo, sativinayo, amūḷhavinayo, paṭiññātakaraṇaṃ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako ime satta samathā.

    Katipucchāvāro niṭṭhito

Tassuddānaṃ:

  1. Āpatti āpattikkhandhā - vinitā sattadhā puna,
    Vinītāgāravā ceva - gāravā mūlameva ca.

  2. Puna vinītā vipatti - samuṭṭhānā vivādanā,
    Anuvādā sārānīyā - bhedādhikaraṇena ca,
    Satteva samathā vuttā - padā sattarasā imeti

    Cha āpattisamuṭṭhānavāro
  1. Paṭhamena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: na hīti vattabbaṃ saṅghādisesaṃ āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti: siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti vattabbaṃ dubbhāsitaṃ āpajjeyyāti: na hīti vattabbaṃ.

  2. Dutiyena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: na hīti vattabbaṃ saṅghādisesaṃ āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti: siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti vattabbaṃ dubbhāsitaṃ āpajjeyyāti: na hīti vattabbaṃ.

    [BJT Page 326] [\x 326/]


  3. Tatiyena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: na hīti vattabbaṃ saṅghādisesaṃ āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti: siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti vattabbaṃ dubbhāsitaṃ āpajjeyyāti: na hīti vattabbaṃ. [PTS Page 094] [\q 94/]

  4. Catutthena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: siyāti vattabbaṃ saṅghādisesaṃ āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti: siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti vattabbaṃ dubbhāsitaṃ āpajjeyyāti: na hīti vattabbaṃ.

  5. Pañcamena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: siyāti vattabbaṃ saṅghādisesaṃ āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti: siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti vattabbaṃ dubbhāsitaṃ āpajjeyyāti: siyāti vattabbaṃ.

  6. Chaṭṭhena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: siyāti vattabbaṃ saṅghādisesaṃ āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti: siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti vattabbaṃ dubbhāsitaṃ āpajjeyyāti: na hīti vattabbaṃ.

    Cha āpattisamuṭṭhānavāro niṭṭhito paṭhamo

2. Katāpattivāro

  1. Paṭhamena āpattisamuṭṭhānena kati āpattiyo āpajjati: paṭhamena āpattisamuṭṭhānena pañca āpattiyo āpajjati: bhikkhu kappiyasaññī saññācikāya kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ. Ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa, tasmiṃ piṇḍe āgate āpatti saṅghādisesassa. Bhikkhu kappiyasaññi vikāle bhojanaṃ bhuñjati, āpatti pācittiyassa. Bhikkhu kappiyasaññī vikāle bhojanaṃ bhuñjati, āpatti pācittiyassa.Bhikkhu kappiyasaññī aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjati, āpatti pāṭidesanīyassa. Paṭhamena āpattisamuṭṭhānena imā pañca āpattiyo āpajjati.

    [BJT Page 328] [\x 328/]


    Tā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato samuṭṭhahanti, na vācato na cittato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  2. Dutiyena āpattisamuṭṭhānena kati āpattiyo āpajjati: dutiyena āpattisamuṭṭhānena catasso āpattiyo āpajjati: kappiyasaññī [PTS Page 095] [\q 95/] samādisati "kuṭiṃ me karothā"ti, tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa, bhikkhu kappiyasaññī anupasampannaṃ padasodhammaṃ vāceti, āpatti pācittiyassa dutiyena āpattisamuṭṭhānena imā catasso āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpatatikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahītā: siyā saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: vācato samuṭṭhahanti, na kāyato na cittato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāviyena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  3. Tatiyena āpattisamuṭṭhānena kati āpattiyo āpajjati: tatiyena āpattisamuṭṭhānena pañca āpattiyo āpajjati: bhikkhu kappiyasaññī saṃvidahitvā kuṭiṃ karoti, adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa, bhikkhu kappiyasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa bhikkhu kappiyasaññī bhikkhuniyā vosāsantiyā na nivāretvā bhuñjati, āpatti pāṭidesanīyassa.

    Tatiyena āpattisamuṭṭhānena imā pañca āpattiyo āpajjati.

    [BJT Page 330] [\x 330/]

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca samuṭṭhahanti, vācato ca samuṭṭhahanti, na cittato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  4. Catutthena āpattisamuṭṭhānena kati āpattiyo āpajjati: catutthena āpattisamuṭṭhānena cha āpattiyo āpajjati: bhikkhu methunaṃ dhammaṃ paṭisevati āpatti pārājikassa bhikkhu akappiyasaññī saññācikāya kuṭiṃ [PTS Page 096] [\q 96/] karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa, bhikkhu akappiyasaññī vikāle bhojanaṃ bhuñjati, āpatti pācittiyassa bhikkhū akappiyasaññī aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjati, āpatti pāṭidesanīyassa. Catutthena āpattisamuṭṭhānena imā cha āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpatatikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena. Siyā siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca cittato ca samuṭṭhahanti, na vācato catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāviyena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  5. Pañcamena āpattisamuṭṭhānena kati āpattiyo āpajjati: pañcamena āpattisamuṭṭhānena cha āpattiyo āpajjati: bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa bhikkhu akappiyasaññī samādiyati "kuṭiṃ me karothā"ti tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.

    [BJT Page 332] [\x 332/]

    Bhikkhu akappiyasaññī anupasampannaṃ padasodhammaṃ vāceti, āpatti pācittiyassa. Khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatyā hīnena hīnaṃ vadeti, āpatti dubbhāsitassa pañcamena āpattisamuṭṭhānena imā cha āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena. Siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena, siyā dubbhāsitāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: vācato ca cittato ca samuṭṭhahanti, na kāyato catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tihi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  6. Chaṭṭhena āpattisamuṭṭhānena kati āpattiyo āpajjati: chaṭṭhena āpattisamuṭṭhānena cha āpattiyo āpajjati: bhikkhu saṃvidahitvā bhaṇḍaṃ avaharati, āpatti [PTS Page 097] [\q 97/] pārājikassa bhikkhu akappiyasaññī saṃvidahitvā kuṭiṃ karoti, adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa, bhikkhu akappiyasaññī paṇitabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa bhikkhū akappiyasaññī bhikkhuniyā vosāsantiyā na nivāretvā bhuñjati, āpatti pāṭidesanīyassa chaṭṭhena āpatti samuṭṭhānena imā cha āpattiyo āpajjati.

    Tā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattinaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti, catunnaṃ adhikaraṇaṃ āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena cāti.

    Cha āpattisamuṭṭhānānaṃ katāpattivāro niṭṭhito dutiyo

    [BJT Page 334] [\x 334/]

3. Āpattisamuṭṭhānagāthā

  1. Samuṭṭhānā kāyikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā kati
    Pucchāmi taṃ brūhi vibhaṅgakovida.

  2. Samuṭṭhānā kāyikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā pañca
    Etaṃ te akkhāmi vibhaṅgakovida.

  3. Samuṭṭhānā vācasikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā kati
    Pucchāmi taṃ brūhi vibhaṅgakovida.

  4. Samuṭṭhānā vācasikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā catasso
    Etaṃ te akkhāmi vibhaṅgakovida.

  5. Samuṭṭhānā kāyikā vācasikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā kati
    Pucchāmi taṃ brūhi vibhaṅgakovida.

  6. Samuṭṭhānā kāyikā vācasikā anantadassinā
    Akkhātā lokahitena viveka dassinā,
    Āpattiyo tena samuṭṭhitā pañca
    Etaṃ te akkhāmi vibhaṅgakovida.

  7. Samuṭṭhānā kāyikā mānasikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā kati
    Pucchāmi taṃ brūhi vibhaṅgakovida.

  8. Samuṭṭhānā kāyikā mānasikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā cha
    Etaṃ te akkhāmi vibhaṅgakovida.

  9. Samuṭṭhānā vācasikā mānasikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā kati
    Pucchāmi taṃ brūhi vibhaṅgakovida.

    [BJT Page 336] [\x 336/]

  10. Samuṭṭhānā vācasikā mānasikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā cha
    Etaṃ te akkhāmi vibhaṅgakovida.

  11. Samuṭṭhānā kāyikā vācasikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā kati
    Pucchāmi taṃ brūhi vibhaṅgakovida.
    [PTS Page 098] [\q 98/]

  12. Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
    Akkhātā lokahitena vivekadassinā,
    Āpattiyo tena samuṭṭhitā cha
    Etaṃ te akkhāmi vibhaṅgakovida.

    Āpatti samuṭṭhānagāthā niṭṭhitā tatiyā

4. Vipatti paccayavāro

  1. Sīlavipattipaccayā kati āpattiyo āpajjati: sīlavipattipaccayā catasso āpattiyo āpajjati: bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa vematikā paṭicchādeti, āpatti thullaccayassa bhikkhu saṅghadisesaṃ paṭicchādeti, āpatti pācittiyassa attano duṭṭhullaṃ paṭicchādeti, āpatti dukkaṭassa. Sīlavipattipaccayā imā cattasso āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  2. Ācāravipattipaccayā kati āpattiyo āpajjati: ācāravipattipaccayā ekaṃ āpattiṃ āpajjati: ācāravipattiṃ paṭicchādeti, āpatti dukkaṭassa ācāravipattipaccayā imaṃ ekaṃ āpattiṃ āpajjati.

    Sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammati:

    [BJT Page 338] [\x 338/]

    Sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati: ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahītā: dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca samuṭṭhāti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tīhi samathehi sammati: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  3. Diṭṭhivipattipaccayā kati āpattiyo āpajjati: diṭṭhivipattipaccayā dve āpattiyo āpajjati: pāpikāya diṭṭhiyā yāva tatiyaṃ samanubhāsanāya nappaṭinissajjati, ñattiyā dukkaṭaṃ kamamavācāparisosāne āpatti pācittiyassa diṭṭhivipattipaccayā imā dve āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: [PTS Page 099] [\q 99/] siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  4. Ājīvavipattipaccayā kati āpattiyo āpajjati: ājīvavipattipaccayā cha āpattiyo āpajjati: ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati,āpatti pārājikassa. Ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa ājīvahetu ājīvakāraṇā yo te vihāre vasati, so bhikkhu arahāti bhaṇati, paṭivijānantassa āpatti thullaccayassa. Ājīvahetu ājīvakāraṇā bhikkhu paṇitabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Ājīvahetu ājivakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassa ājīvavipattipaccayā imā cha āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipatti, siyā ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena.

    [BJT Page 340] [\x 340/]

    Siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti na vācato na cittato siyā vācato samuṭṭhahanti, na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhahanti, na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti na vācato, siyā vācato ca cittato ca samuṭṭhahanti, na kāyato, siyā kāyato ca vācato ca citatto ca samuṭṭhahanti catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

    Vipattipaccayavāro niṭṭhito catuttho

5. Adhikaraṇa paccayavāro

  1. Vivādādhikaraṇapaccayā kati āpattiyo āpajjati: vivādādhikaraṇapaccayā dve āpattiyo āpajjati: upasampannaṃ omasati, āpatti pācittiyassa. Anupasampannaṃ omasati, āpatti dukkaṭassa. Vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāra vipattiṃ, sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pācittiyāpattikkhandhena. Siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhanti: siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca samuṭṭhahanti, na [PTS Page 100] [\q 100/] kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

    Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  2. Anuvādādhikaraṇapaccayā kati āpattiyo āpajjati: anuvādādhikaraṇapaccayā tisso āpattiyo āpajjati: bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti āpatti saṅghādisesassa amūlakena saṅghādisesena anuddhaṃseti āpatti pācittiyassa. Amūlakāya ācāravipattiyā anuddhaṃseti āpatti dukkaṭassa. Anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati.

    [BJT Page 342] [\x 342/]

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ, sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahītā: siyā saṅghādisesāpattikkhandhena siyā pācittiyāpattikkhandhena. Siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca samuṭṭhahanti, na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  3. Āpattādhikaraṇapaccayā kati āpattiyo āpajjati: āpattādhikaraṇapaccayā catasso āpattiyo āpajjati: bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa. Vematikā paṭicchādeti. Āpatti thullaccayassa. Bhikkhu saṅghādisesaṃ paṭicchādeti āpattipācittiyassa ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa āpattādhikaraṇapaccayā imā catasso āpattiyo āpajjati.

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ, sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena. Siyā pācittiyāpattikkhandhena. Siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tihi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  4. Kiccādhikaraṇapaccayā kati āpattiyo āpajjati: kiccādhikaraṇapaccayā pañca āpattiyo āpajjati: ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati, ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti pārājikassa. Bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti. Āpatti saṅghādisesassa. Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajati, āpatti pācittiyassa. Kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati.

    [BJT Page 344] [\x 344/]
    [PTS Page 101] [\q 101/]

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpatatikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ, sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena. Siyā saṅghādisesāpattikkhandhena. Siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena. Siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tīhisamathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

    hapetvā satta āpattiyo sattāpattikkhandhe avasesā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammanti.

    hapetvā satta āpattiyo sattāpattikkhandhe avasesā āpattiyo catunnaṃ vipattīnaṃ na katamaṃ vipattiṃ bhajanti, sattannaṃ āpattikkhandhānaṃ na katamena āpattikkhandhena saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ na katamena samuṭṭhānena samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ na katamena samathena sammanti. Taṃ tissa hetu: ṭhapetvā sattāpattikkhandhe natthaññāpattiyoti.

    Adhikaraṇapaccayavāro niṭṭhito pañcamo.

    Antarapeyyālo 1- niṭṭhito

    Tassuddānaṃ:

    Kati pucchā samuṭṭhānā - katāpatti tatheva ca,
    Samuṭṭhānā vipattī ca - tathādhikaraṇena cāti.

    1. Antarapeyyālaṃ - sīmu.

    [BJT Page 346] [\x 346/]

    Samathabhedo

6. Pariyāyavāro

  1. Vivādādhikaraṇassa kiṃ pubbaṅgamaṃ, kati ṭhānāni, kati vatthūni, kati bhumiyo, kati hetu, kati mūlāni, katīhākārehi vivadati, vivādādhikaraṇaṃ katīhi samathehi sammati.

  2. Anuvādādhikaraṇassa kiṃ pubbaṅgamaṃ, kati ṭhānāni, kati vatthūni, kati bhumiyo, kati hetu, kati mūlāni, katīhākārehi anuvadati, anuvādādhikaraṇaṃ katīhi samathehi sammati.

  3. Āpattādhikaraṇassa kiṃ pubbaṅgamaṃ, kati ṭhānāni, kati vatthūni, kati bhumiyo, kati hetu, kati mūlāni, katīhākārehi āpattiṃ āpajjati, āpattādhikaraṇaṃ katīhi samathehi sammati.

  4. Kiccādhikaraṇassa kiṃ pubbaṅgamaṃ, kati ṭhānāni, kati vatthūni, kati bhumiyo, kati hetu, kati mūlāni, katīhākārehi kiccaṃ jāniyā, kiccādhikaraṇaṃ katīhi samathehi sammati.

[PTS Page 102] [\q 102/]

  1. Vivādādhikaraṇassa kiṃ pubbaṅgamanti: lobho pubbaṅgamo, doso pubbaṅgamo, moho pubbaṅgamo alobho pubbaṅgamo, adoso pubbaṅgamo. Amoho pubbaṅgamo. Kati ṭhānānīti: aṭṭhārasa bhedakaravatthūni ṭhānāni. Kati vatthūnīti: aṭṭhārasa bhedakara vatthūni vatthūni. Kati bhumiyoti: aṭṭhārasa bhedakaravatthūni bhumiyo. Kati hetūti: nava hetu: tayo kusalahetu, tayo akusalahetu, tayo abyākatahetu. Kati mulānīti: dvādasa mūlānī. Katihākārehi vivadatīti: dvihākārehi vivadati: dhammadiṭṭhi vā, adhammadiṭṭhi vā. Vivādādhikaraṇaṃ katīhi samathehi sammatīti; vivādādhikaraṇaṃ dvīhi samathehi sammati: sammukhāvinayena ca yebhuyyasikāya ca

  2. Anuvādādhikaraṇassa kiṃ pubbaṅgamanti: lobho pubbaṅgamo, doso pubbaṅgamo, moho pubbaṅgamo alobho pubbaṅgamo, adoso pubbaṅgamo. Amoho pubbaṅgamo. Kati ṭhānānīti: catasso vipattiyo ṭhānāni, kati vatthunīti: catasso vipattiya vatthūni. Kati bhumiyoti: catasso vipattiyo bhumiyo, kati hetūti: nava hetu: tayo kusalahetu, tayo akusalahetu, tayo abyākatahetu. Kati mulānīti: cuddasa mūlāni. Katīhākārehi anuvadatīti: dvihākārehi anuvadati: vatthuto vā āpattito vā anuvādādhikaraṇaṃ katīhi samathehi sammatīti; anuvādādhikaraṇaṃ catūhi samathehi sammati: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca

    Piṭavu 348

  3. Āpattādhikaraṇassa kiṃ pubbaṅgamanti: lobho pubbaṅgamo, doso pubbeṅgamo, moho pubbaṅgamo alobho pubbaṅgamo, adoso pubbaṅgamo. Amoho pubbaṅgamo. Kati ṭhānānīti: sattapāttikkhandhā ṭhānāni. Kati vatthūnīti: sattāpattikkhandhā vatthūni: kati bhumiyoti: sattāpattikkhandhā bhumiyo, kati hetuti: nava hetu: 1- tayo kusalahetu, tayo akusalahetu, tayo abyākatahetu. Kati mulānīti: cha āpattisamuṭṭhānāni mūlāni. Katīhākārehi āpattiṃ āpajjati: chahākārehi āpattiṃ āpajajati: alajjitā, aññāṇatā, kukkuccāpakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, sati sammosā āpattādhikaraṇaṃ katīhi samathehi sammatīti: āpattidhiraṇaṃ tīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca sammukhāvinayena ca tiṇavatthārakena ca.

  4. Kiccādhikaraṇassa kiṃ pubbaṅgamanti: lobho pubbaṅgamo, doso pubbeṅgamo, moho pubbaṅgamo alobho pubbaṅgamo, adoso pubbaṅgamo. Amoho pubbaṅgamo. Kati ṭhānānīti: cattāri kammāni ṭhānāni. Kati vatthūnīti: cattāri kammāni vatthūni. Kati bhumiyoti: cattāri kammāni bhumiyo, kati hetūti: nava hetu: tayo kusalahetu, tayo akusalahetu, tayo abyākatahetu. Kati mulānīti: ekaṃ mūlaṃ saṅgho. Katīhākārehi kiccaṃ jāyatīti: dvihākārehi kiccaṃ jāyati: ñattito vā, apalokanato vā kiccādhikaraṇaṃ katīhi samathehi sammatīti: kiccādhikaraṇaṃ ekena samathena sammati: sammukhāvinayena.

    [PTS Page 103] [\q 103/]

    Kati samathā: satta samathā: sammukhāvinayo, sativinayo, amūḷhavinayo, paṭiññātakaraṇaṃ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako.

    Ime satta samathā. Siyā ime satta samathā dasa samathā honti. Dasa samathā satta samathā honti. Vatthuvasena pariyāyena siyāti.

    Kathañca siyā: vivādādhikaraṇassa dve samathā. Anuvādādhikaraṇassa cattāro samathā, āpattādhikaraṇassa tayo samathā, kiccādhikaraṇassa eko samatho. Evaṃ ime satta samathā dasasamathā honti. Dasa samathā satta samathā honti vatthuvasena pariyāyena.

    Pariyāyavāro niṭṭhito chaṭṭho

    1. Tatihetuti chahetu – machasaṃ

    [BJT Page 350] [\x 35/]

7. Sādhāraṇavāro

Kati samathā vivādādhikaraṇassa sādhāraṇā, kati samathā vivādādhikaraṇassa asādhāraṇā kati samathā anuvādādhikaraṇassa sādhāraṇā, kati samathā anuvādādhikaraṇassa asādhāraṇā. Kati samathā apatattādhikaraṇassa sādhāraṇā, kati samathā āpattādhikaraṇassa asādhāraṇā. Kati samathā kiccādhikaraṇassa sādhāraṇā, kati samathā kiccādhikaraṇassa asādhāraṇā.

  1. Dve samathā vivādādhikaraṇassa sādhāraṇā: sammukhāvinayo yebhuyyasikā. Pañca samathā vivādādhikaraṇassa asādhāraṇā: sativinayo amūḷhavinayo, paṭiññātakaraṇaṃ, tassapāpiyyasikā, tiṇavatthārako

  2. Cattāro samathā anuvādādhikaraṇassa sādhāraṇā: sammukhāvinayo sativinayo, amūḷhavinayo, tassapāpiyyasikā tayo samathā anuvādādhikaraṇassa asādhāraṇā: yebhuyyasikā paṭiññātakaraṇaṃ, tiṇavatthārako

  3. Tayo samathā āpattādhikaraṇassa sādhāraṇā: sammukhāvinayo paṭiññātakaraṇaṃ tiṇavatthārako cattāro samathā āpattādhikaraṇassa asādhāraṇā, yebhuyyasikā sativinayo, amūḷhavinayo, tassa pāpiyyasikā

  4. Eko samathā kiccādhikaraṇassa sādhāraṇā: sammukhāvinayo cha samathā kiccādhikaraṇassa asādhāraṇā, yebhuyyasikā sativinayo, amūḷhavinayo, paṭiññātakaraṇaṃ, tassapāpiyyasikā, tiṇavatthārako.

    Sādhāraṇavāro niṭṭhito sattamo

8. Tabbhāgiyavāro

Kati samathā vivādādhikaraṇassa tabbhāgiyā, kati samathā vivādādhīkaraṇassa aññabhāgiyā. Kati samathā anuvādādhikaraṇassa tabbhāgiyā, kati samathā anuvādādhikaraṇassa aññabhāgiyā. Kati samathā āpattādhikaraṇassa tabbhāgiyā, kati samathā āpattādhikaraṇassa aññabhāgiyā. Kati samathā kiccādhikaraṇassa tabbhāgiyā, kati samathā kiccādhikaraṇassa aññabhāgiyā. [PTS Page 104] [\q 104/]

  1. Dve samathā vivādādhikaraṇassa tabbhāgiyā: sammukhāvinayo yebhuyyasikā. Pañca samathā vivādādhikaraṇassa aññabhāgiyā: sativinayo amūḷhavinayo, paṭiññātakaraṇaṃ, tassapāpiyyasikā, tiṇavatthārako

  2. Cattāro samathā anuvādādhikaraṇassa tabbhāgiyā: sammukhāvinayo sativinayo, amūḷhavinayo, tassapāpiyyasikā tayo samathā anuvādādhikaraṇassa aññabhāgiyā: yebhuyyasikā paṭiññātakaraṇaṃ, tiṇavatthārako

    [BJT Page 352] [\x 352/]

  3. Tayo samathā āpattādhikaraṇassa tabbhāgiyā: sammukhāvinayo paṭiññātakaraṇaṃ tiṇavatthārako cattāro samathā āpattādhikaraṇassa aññabhāgiyā: yebhuyyasikā sativinayo, amūḷhavinayo, tassa pāpiyyasikā

  4. Eko samatho kiccādhikaraṇassa tabbhāgiyā: sammukhāvinayo cha samathā kiccādhikaraṇassa aññabhāgiyā: yebhuyyasikā sativinayo, amūḷhavinayo, paṭiññātakaraṇaṃ, tassapāpiyyasikā, tiṇavatthārako

    Tabbhāgiyavāro niṭṭhito aṭṭhamo

9. Samathā samathassa sādhāraṇavāro

Samathā samathassa sādhāraṇā, samathā samathassa asādhāraṇa, siyā samathā samathassa sādhāraṇā, siyā samathā samathassa asādhāraṇā. Kathaṃ siyā samathā samathassa sādhāraṇā, kathaṃ siyā samathā samathassa āsādhāraṇā:

  1. Yebhuyyasikā sammukhāvinayassa sādhāraṇā, sativinayassa amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya tiṇavatthārakassa asādhāraṇā.

  2. Sativinayo sammukhāvinayassa sādhāraṇo, amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya tiṇavatthārakassa yebhuyyasikāya asādhāraṇo.

  3. Amūḷhavinayo sammukhāvinayassa sādhāraṇo, paṭiññātakaraṇassa tassapāpiyyasikāya tiṇavatthārakassa yebhuyyasikāya sativinayassa asādhāraṇo.

  4. Paṭiññātakaraṇaṃ sammukhāvinayassa sādhāraṇaṃ tassapāpiyyasikāya tiṇavatthārakassa yebhuyyasikāya sativinayassa amūḷhavinayassa asādhāraṇaṃ.

  5. Tassapāpiyyasikāya sammukhāvinayassa sādhāraṇā, tiṇavatthārakassa yebhuyyasikāya sativinayassa amūḷhavinayassa paṭiññātakaraṇassa asādhāraṇā.

  6. Tiṇavatthārako sammukhāvinayassa sādhāraṇo, yebhuyyasikāya sativinayassa amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya asādhāraṇo; evaṃ siyā samathā samathassa sādhāraṇā evaṃ siyā samathā samathassa asādhāraṇā.

    Samathā samathassa sādhāraṇavāro niṭṭhito navamo.

    [BJT Page 354] [\x 354/]

10. Samathā samathassa tabbhāgiyavāro

Samathā samathassa tabbhāgiyā, samathā samathassa aññabhāgiyā siyā samathā samathassa tabbhāgiyā, siyā samathā samathassa aññabhāgiyā.

Kathaṃ siyā samathā samathassa tabbhāgiyā, kathaṃ siyā samathā samathassa aññabhāgiyā:

  1. Yebhuyyasikā sammukhāvinayassa tabbhāgiyā, sativinayassa amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya tiṇavatthārakassa aññabhāgiyā.

  2. Sativinayo sammukhāvinayassa tabbhāgiyo, amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya tiṇavatthārakassa yebhuyyasikāya aññabhāgiyo.

  3. Amūḷhavinayo sammukhāvinayassa tabbāgiyo, paṭiññātakaraṇassa tassapāpiyyasikāya tiṇavatthārakassa yebhuyyasikāya sativinayassa aññabhāgiyo.

  4. Paṭiññātakaraṇaṃ sammukhāvinayassa tabbāgiyaṃ tassapāpiyyasikāya tiṇavatthārakassa yebhuyyasikāya sativinayassa amūḷhavinayassa aññabhāgiyaṃ.

  5. Tassapāpiyyasikāya sammukhāvinayassa tabbābhāgiyā, tiṇavatthārakassa yebhuyyasikāya sativinayassa amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya aññabhāgiyā.

  6. Tiṇavatthārako sammukhāvinayassa tabbhāgiyo, yebhuyyasikāya sativinayassa amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya aññabhāgiyo; evaṃ siyā samathā samathassa tabbhāgiyā. Evaṃ siyā samathā samathassa aññabhāgiyā.

    Samathā samathassa tabbhāgiyavāro niṭṭhito dasamo.

11. Samathāsammukhāvinayavāro

Samathā sammukhāvinayo. Sammukhāvinayo samatho. Samatho yebhuyyasikā, yebhuyyasikā samatho. Samatho [PTS Page 105] [\q 105/] sativinayo. Sativinayo samatho. Samatho amūḷhavinayo. Amūḷhavinayo samatho. Samatho paṭiññātakaraṇaṃ. Paṭiññātakaraṇaṃ samatho. Samatho tassapāpiyyasikā, tassapāpiyyasikā samatho. Samatho tiṇavatthārako, tiṇavatthārako samatho.

  1. Yebhuyyasikā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako ime samathā samathā. No sammukhā vinayo. Sammukhāvinayo samatho ceva sammukhāvinayo ca.

  2. Sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako sammukhāvinayo ime samathā samathā, no yebhuyyasikā. Yebhuyyasikā samatho ceva yebhuyyasikā ca.

    [BJT Page 356] [\x 356/]


  3. Amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako sammukhāvinayo yebhuyyasikā ime samathā samathā, no sativinayo. Sativinayo samatho ceva sativinayo ca.

  4. Paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako sammukhāvinayo yebhuyyasikā sativinayo ime samathā samathā. No amūḷhavinayo. Amūḷhavinayo samatho ceva amūḷha vinayo ca.

  5. Tassapāpiyyasikā tiṇavatthārako sammukhāvinayo yebhuyyasikā sativinayo amūḷhavinayo ime samathā samathā, no paṭiññātakaraṇaṃ. Paṭiññātakaraṇaṃ samatho ceva paṭiññātakaraṇañca.

  6. Tiṇavatthārako sammukhāvinayo yebhuyyasikā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ ime samathā samathā, no tassāpiyyasikā. Tassapāpiyyasikā samatho ceva tassapāpiyyasikā ca.

  7. Sammukhāvinayo yebhuyyasikā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā ime samathā samathā, no tiṇavatthārako. Tiṇavatthārako samatho ceva tiṇavatthārako ca.

    Samathasammukhāvinayavāro niṭṭhito ekādasamo

12. Vinayavāro

Vinayo sammukhāvinayo. Sammukhāvinayo vinayo. Vinayo yebhuyyasikā. Yebhuyyasikā vinayo. Vinayo sativinayo, sativinayo vinayo. Vinayo amūḷhavinayo, amūḷhavinayo vinayo. Vinayo paṭiññātakaraṇaṃ. Paṭiññātakaraṇaṃ vinayo. Vinayo tassapāpiyyasikā. Tassapāpiyyasikā vinayo. Vinayo tiṇavatthārako. Tiṇavatthārako vinayo.

  1. Vinayo siyā sammukhāvinayo. Siyā na sammukhāvinayo. Sammukhāvinayo vinayo ceva sammukhāvinayo ca.

  2. Vinayo siyā yebhuyyasikā. Siyā na yebhuyyasikā. Yebhuyyasikā vinayo ceva yebhuyyasikā ca.

  3. Vinayo siyā sativinayo. Siyā na sativinayo sativinayo vinayo ceva sativinayo ca.

  4. Vinayo siyā amūḷhavinayo. Siyā na amūḷhavinayo. Amūḷhavinayo vinayo ceva amūḷhavinayo ca.

  5. Vinayo siyā paṭiññātakaraṇaṃ siyā na paṭiññātakaraṇaṃ paṭiññātakaraṇaṃ vinayo ceva paṭiññātakaraṇañca.

    [BJT Page 358] [\x 358/]


  6. Vinayo siyā tassapāpiyyasikā siyā na tassapāpiyyasikā. Tassapāpiyyasikā vinayo ceva tassapāpiyyasikā ca.

  7. Vinayo siyā tiṇavatthārako. Siyā na tiṇavatthārako. Tiṇavatthārako vinayo ceva tiṇavatthārako ca.

    Vinayavāro niṭṭhito dvāsadamo

13. Kusalavāro

Sammukhāvinayo kusalo akusalo abyākato. Yebhuyyasikā kusalā akusalā abyākatā. Sativinayo kusalo akusalo abyākato. Amūḷhavinayo kusalo akusalo abyākato, paṭiññātakaraṇaṃ kusalaṃ akusalaṃ abyākataṃ, tassapāpiyyāsikā kusalā akusalā abyākatā.

Tiṇavatthārako kusalo akusalo abyākato.

  1. Sammukhāvinayo siyā kusalo siyā abyākato. Natthi sammukhā vinayo akusalo.

  2. Yebhuyyasikā siyā kusalā. Siyā akusalā. Siyā abyākatā.

  3. Sativinayo siyā kusalo. Siyā akusalo. Siyā abyākato.

  4. Amūḷhavinayo siyā kusalo. Siyā akusalo. Siyā abyākato.

  5. Paṭiññātakaraṇaṃ siyā kusalaṃ. Siyā akusalaṃ. Siyā abyākataṃ.

  6. Tassapāpiyyasikā siyā kusalā. Siyā akusalā. Siyā abyākatā.

  7. Tiṇavatthārako siyā kusalo. Siyā akusalo. Siyā abyākato.
    [PTS Page 106] [\q 106/]

Vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. Anuvādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. Āpattādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. Kiccādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ:

  1. Vivādādhikaraṇaṃ siyā kusalaṃ. Siyā akusalaṃ. Siyā abyākataṃ.
  2. Anuvādādhikaraṇaṃ siyā kusalaṃ. Siyā akusalaṃ. Siyā abyākataṃ.
  3. Āpattādhikaraṇaṃ siyā akusalaṃ. Siyā siyā abyākataṃ. Natthi āpattādhikaraṇaṃ kusalaṃ.
  4. Kiccādhikaraṇaṃ siyā kusalaṃ. Siyā akusalaṃ. Siyā abyākataṃ.

    Kusalavāro niṭṭhito terasamo.

    [BJT Page 360] [\x 360/]

14. Yatthavāro

  1. Yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhati. Yattha sammukhāvinayo labbhati, tattha yebhuyyasiyā labbhati. Na tattha sativinayo labbhati. Na tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati. Na ttatha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati.

  2. Yattha sativinayo labbhati, tattha sammukhāvinayo labbhati. Yattha sammukhāvinayo labbhati, tattha yebhuyyasiyā labbhati. Na tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati.

  3. Yattha amūḷhavinayo labbhati, tattha sammukhāvinayo labbhati. Yattha sammukhāvinayo labbhati, tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati. Na tattha sativinayo labbhati.

  4. Yattha paṭiññātakaraṇaṃ labbhati, tattha sammukhāvinayo labbhati. Yattha sammukhāvinayo labbhati, tattha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati. Na tattha sativinayo labbhati. Na tattha amūḷhavinayo labbhati.

  5. Yattha tassapāpiyyasikā labbhati, tattha sammukhāvinayo labbhati. Yattha sammukhāvinayo labbhati, tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati. Na tattha sativinayo labbhati. Na ttatha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati.

  6. Yattha tassapāpiyyasikā labbhati, tattha sammukhāvinayo labbhati. Yattha sammukhāvinayo labbhati, tattha tiṇavatthārako labbhati. Na tattha yebhuyasikā labbhati. Na tattha Sativinayo labbhati. Na tattha amulhavinayo labbhati. Na ttatha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā labbhati.

  7. Yattha yebhuyyasikā tattha sammukhāvinayo. Yattha sammukhāvinayo tattha yebhuyyasikā. Na tattha sativinayo. Na tattha amūḷhavinayo. Na tattha paṭiññātakaraṇaṃ. Na tattha tassapāpiyyasikā. Na tattha tiṇavatthārako.

  8. Yattha sativinayo, tattha sammukhāvinayo yattha sammukhāvinayo tattha sativinayo na ttatha amūḷhavinayo na ttatha paṭiññātakaraṇaṃ. Na tattha tassapāpiyyasikā. Na tattha tiṇavatthārako. Na tattha yebhuyyasikā ( sammukhāvinayaṃ kātunamūlaṃ - pe – )

    [BJT Page 362] [\x 362/]


  9. Yattha tiṇavatthārako, tattha sammukhāvinayo yattha sammukhāvinayo tattha tiṇavatthārako na ttatha yebhuyyasikā na tattha sativinayo na tattha amūḷhavinayo na tattha paṭiññātakaraṇaṃ na tattha tassapāpiyyasikā

    Cakkapeyyālaṃ
    Yatthavāro niṭṭhito cuddasamo.

15. Samathavāro

  1. Yasmiṃ samaye sammukhā vinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati, yattha yebhuyyasikā labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati, tattha yebhuyyasikā labbhati. Na tattha sativinayo labbhati. Na tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. [PTS Page 107] [\q 107/]

  2. Yasmiṃ samaye sammukhāvinayena ca sativinayena ca adhikaraṇaṃ vūpasammati, yattha sativinayo labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati, tattha sativinayo labbhati. Na tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati.

  3. Yasmiṃ samaye sammukhāvinayena ca amūḷhavinayena ca adhikaraṇaṃ vūpasammati, yattha amūḷhavinayo labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati, tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati, na tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati. Na tattha sativinayo labbhati.

  4. Yasmiṃ samaye sammukhāvinayena ca paṭiññātakaraṇena ca adhikaraṇaṃ vūpasammati, yattha paṭiññātakaraṇaṃ labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati, tattha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati. Na tattha sativinayo labbhati. Na tattha amūḷhavinayo labbhati.

  5. Yasmiṃ samaye sammukhāvinayena ca tassapāpiyyasikāya ca adhikaraṇaṃ vupasammati, yattha tassapāpiyyasikā labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati, tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati. Na tattha sativinayo labbhati. Na tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati.

    [BJT Page 364] [\x 364/]


  6. Yasmiṃ samaye sammukhāvinayona ca tiṇavatthārakena ca adhikaraṇaṃ vupasammati, yattha tiṇavatthārako labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati, tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati. Na tattha sativinayo labbhati. Na tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā labbhati.

    Samathavāro niṭṭhito paṇṇarasamo.

17. Sammativāro

Vivādādhikaraṇaṃ katīhi samathehi sammati, anuvādādhikaraṇaṃ katīhi samathehi sammati, āpattādhikaraṇaṃ katīhi samathehi sammati, kiccādhīkaraṇaṃ katīhi samathehi sammati:

  1. Vivādādhikaraṇaṃ dvīhi samathehi sammati: sammukhāvinayena ca yebhuyyasikāya ca.

  2. Anuvādādhikaraṇaṃ catūhi samathehi sammati: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

  3. Āpattādhikaraṇaṃ tīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

  4. Kiccādhikaraṇaṃ ekena samathena sammati: sammukhāvinayena.

    1. No ca labbhā - machasaṃ

[BJT Page 366] [\x 366/]

  1. Vivādādhikaraṇañca anuvādādhikaraṇañca katīhi samathehi sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca pañcahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.
    [PTS Page 108] [\q 108/]

  2. Vivādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi sammanti: vivādādhikaraṇañca āpattādhikaraṇañca catūhi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

  3. Vivādādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: vivādādhikaraṇañca kiccādhikaraṇañca dvīhi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca

  4. Anuvādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi sammanti: anuvādādhikaraṇañca āpattādhikaraṇañca chahi samathehi sammanti: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca

  5. Anuvādādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: anuvādādhikaraṇañca kiccādhikaraṇañca catūhi samathehi sammanti: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

  6. Āpattādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: āpattādhikaraṇañca kiccādhikaraṇañca tīhi samathehi sammanti: sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

  7. Vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca sattahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.

  8. Vivādādhikaraṇañca anuvādādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca kiccādhikaraṇañca pañcahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

  9. Anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca chahi samathehi sammanti: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.

    [BJT Page 368] [\x 368/]

  10. Vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca āpattadhikaraṇañca kiccādhikaraṇañca sattahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikhāya ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.

    Sammativāro 1- niṭṭhito sattarasamo.

18. Sammati na sammativāro

Vivādādhikaraṇaṃ katīhi samathehi sammati, katīhi samathehi na sammati, anuvādādhikaraṇaṃ katīhi samathehi sammati, katīhi samathehi na sammati, āpattādhikaraṇaṃ katīhi samathehi sammati, katīhi samathehi na sammati, kiccādhikaraṇaṃ katīhi samathehi sammati, katīhi samathehi na sammati,

  1. Vivādādhikaraṇaṃ dvīhi samathehi sammati: sammukhāvinayena ca yebhuyyasikhāya ca. Pañcahi samathehi na sammati: sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.

  2. Anuvādādhikaraṇaṃ catūhi samathehi sammati: sammukhāvinayena ca sativinayena ca. Amūḷhavinayena ca tassapāpiyyasikāya ca. Tīhi samathehi na sammati: yebhuyyasikāya ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

  3. Āpattādhikaraṇaṃ tīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca, catūhi samathehi na sammati: yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca. [PTS Page 109] [\q 109/]

  4. Kiccādhikaraṇaṃ ekena samathehi sammati: sammukhāvinayena chahi samathehi na sammati: yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.

  5. Vivādādhikaraṇañca anuvādādhikarañca katīhi samathehi sammanti: katīhi samathehi na sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca pañcahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca sativinayena amūḷhavinayena ca tassapāpiyyasikāya ca dvīhi samathehi na sammanti: paṭiññātakaraṇena ca tiṇavatthārakena ca.

    1. Samantivāro – machasaṃ

    [BJT Page 370] [\x 370/]


  6. Vivādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi na sammanti: vivādādhikaraṇañca āpattādhikaraṇañca catūhi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca paṭiññātakaraṇena ca tiṇavatthārakena ca tīhi samathehi na sammanti: sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

  7. Vivādādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi na sammanti: vivādādhikaraṇañca kiccādhikaraṇañca dvīhi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca pañcahi samathehi na sammanti: sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.

  8. Anuvādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi na sammanti: anuvādādhikaraṇañca āpattādhikaraṇañca chahi samathehi sammanti: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca. Ekena samathena na sammanti yebhuyyasikāya.

  9. Anuvādādhikaraṇañca kiccādhikarañca katīhi samathehi sammanti: katīhi samathehi na sammanti: anuvādādhikaraṇañca kiccādhikaraṇañca catūhi samathehi sammanti: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca tīhi samathehi na sammanti: yebhuyyasikāya ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

  10. Āpattādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi na sammanti: āpattādhikaraṇañca kiccādhikaraṇañca tīhi samathehi sammanti: sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Catūhi samathehi na sammanti: yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca

  11. Vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi na sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca sattahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.

  12. Vivādādhikaraṇañca anuvādādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi na sammanti: vivādhikaraṇañca anuvādādhikaraṇañca kiccādhikaraṇañca pañcahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca. Dvīhi samathehi na sammanti: paṭiññātakaraṇena ca tiṇavatthārakena ca.

    [BJT Page 372] [\x 372/]


  13. Anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi na sammanti: anuvādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca chahi samathehi sammanti: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca ekena samathena na sammanti: yebhuyyasikāya.

  14. Vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi na sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca sattahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.

    Sammati na sammati vāro niṭṭhito aṭṭhārasamo.

19. Samathādhikaraṇavāro

Samathā samathehi sammanti, samathā adhikaraṇehi sammanti. Adhikaraṇā samathehi sammanti adhikaraṇā adhikaraṇehi sammanti: [PTS Page 110] [\q 110/] Siyā samathā samathehi sammanti. Siyā samathā samathehi na sammanti. Siyā samathā adhikaraṇehi sammanti. Siyā samathā adhikaraṇehi na sammanti. Siyā adhikaraṇā samathehi sammanti. Siyā adhikaraṇā samathehi na sammanti. Siyā adhikaraṇā adhikaraṇehi sammanti. Siyā adhikaraṇā adhikaraṇehi na sammanti.

  1. Kathaṃ siyā samathā samathehi sammanti, kathaṃ siyā samathā samathehi na sammanti:

    Yebhuyyasikā sammukhāvinayena sammati. Sativinayena na sammati. Amūḷhavinayena na sammati. Paṭiññātakaraṇena na sammati. Tassapāpiyyasikāya na sammati.

    Sativinayo sammukhāvinayena sammati. Amūḷhavinayena na sammati. Paṭiññātakaraṇena na sammati. Tassapāpiyyasikāya na sammati. Tiṇavatthārakena na sammati.

    Yebhuyyasikāya na sammati.

    Amūḷhavinayo sammukhāvinayena sammati. Paṭiññātakaraṇena na sammati. Tassapāpiyyasikāya na sammati. Tiṇavatthārakena na sammati. Yebhuyyasikāya na sammati. Sativinayena na sammati.

    Paṭiññātakaraṇaṃ sammukhāvinayena sammati. Tassapāpiyyasikāya na sammati. Tiṇavatthārakena na sammati. Yebhuyyasikāya na sammati. Sativinayena na sammati.

    Amūḷhavinayena na sammati.

    [BJT Page 374] [\x 374/]


    Tassapāpiyyasikā sammukhāvinayena sammati. Tiṇavatthārakena na sammati. Yebhuyyasikāya na sammati. Sativinayena na sammati. Amūḷhavinayena na sammati. Paṭiññātakaraṇena na sammati.

    Tiṇavatthārako sammukhāvinayena sammati. Yebhuyyasikāya na sammati. Sativinayena na sammati. Amūḷhavinayena na sammati. Paṭiññātakaraṇena na sammati. Tassapāpiyyasikāya na sammati.

    Evaṃ siyā samathā samathehi sammanti. Evaṃ siyā samathā samathehi na sammanti.

  2. Kathaṃ siyā samathā adhikaraṇehi sammanti, kathaṃ siyā samathā adhikaraṇehi na sammanti:

    Sammukhāvinayo vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
    Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Yebhuyyasikā vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
    Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Sativinayo vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
    Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Amūḷhavinayo vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
    Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Paṭiññātakaraṇaṃ vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
    Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Tassapāpiyyasikā vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
    Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Tiṇavatthārako vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
    Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Evaṃ siyā samathā adhikaraṇehi sammanti. Evaṃ siyā samathā adhikaraṇehi na sammanti.

  3. Kathaṃ siyā adhikaraṇā samathehi sammanti, kathaṃ siyā adhikaraṇā samathehi na sammanti.

    Vivādādhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca sammati. Sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca na sammati.

    [BJT Page 376] [\x 376/]

    Anuvādādhikaraṇaṃ sammukhāviyena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca sammati. Yebhuyyasikāya ca paṭiññātakaraṇena ca tiṇavatthārakena ca na sammati.

    Āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca sammati. Yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca na sammati.

    Kiccādhikaraṇaṃ sammukhāvinayena sammati. Yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca [PTS Page 111] [\q 111/] tassapāpiyyasikāya ca tiṇavatthārakena ca na sammati.

    Evaṃ siyā adhikaraṇā samathehi sammanti. Evaṃ siyā adhikaraṇā  samathehi na sammanti.

  4. Kathaṃ adhikaraṇā adhikaraṇehi sammanti, kathaṃ siyā adhikaraṇā adhikaraṇehi na sammanti.

    Vivādādhikaraṇaṃ vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Anuvādādhikaraṇaṃ vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Āpattādhikaraṇaṃ vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Kiccādhikaraṇaṃ vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

    Evaṃ siyā adhikaraṇā adhikaraṇehi sammanti. Evaṃ siyā adhikaraṇā adhikaraṇehi na sammanti

    Chapi samathā cattāropi adhikaraṇā sammukhāvinayena sammanti. Sammukhāvinayo na kenaci sammati

    Samathādhikaraṇavāro niṭṭhito ekunavīsatimo

20. Samuṭṭhāpanavāro

  1. Vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti: vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti. Api ca vivādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathākathaṃ viya: idha bhikkhū vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ

    [BJT Page 378] [\x 378/]

    Tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā, paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā, āpattīti vā anāpattīti vā, lahukāpattīti vā, garukāpattīti vā, sāvasesāpattīti vā anavasesāpattīti vā, duṭṭhullāpattīti vā aduṭṭhullāpattīti vā. Yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccayatāya vohāro medhagaṃ idaṃ vuccati vivādādhikaraṇaṃ. Vivādādhikaraṇe saṅgho vivadati, vivādādhikaraṇaṃ. Vivadamāno anuvadati, anuvādādhikaraṇaṃ, anuvadamāno āpattiṃ āpajjati, āpattādhikaraṇaṃ tāya āpattiyā saṅgho kammaṃ karoti, kiccādhikaraṇaṃ. Evaṃ vivādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.

  2. Anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti: anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti. Api ca anuvādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathākathaṃ viya: idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā, ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ, idaṃ vuccati anuvādādhikaraṇaṃ anuvādādhikaraṇe saṅgho vivadati, vivādādhikaraṇaṃ vivādamāno anuvadati anuvādādhikaraṇaṃ. Anuvadamāno āpattiṃ apajjati, āpattādhikaraṇaṃ. Tāya āpattiyā saṅgho kammaṃ karoti, kiccādhikaraṇaṃ. Evaṃ anuvādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.

  3. Āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti: āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti. Api ca āpattādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathākathaṃ viya: pañcapi āpattikkhandhā sattapi āpattikkhandhā āpattādhikaraṇaṃ. Idaṃ vuccati āpattādhikaraṇaṃ āpattādhikaraṇe saṅgho vivadati, vivādādhikaraṇaṃ. Vivadamāno [PTS Page 112] [\q 112/] anuvadati, anuvādādhikaraṇaṃ. Anuvadamāno āpattiṃ āpajjati, āpattādhikaraṇaṃ. Tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ evaṃ āpattādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.

  4. Kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti: kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti. Api ca kiccādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathākathaṃ viya: yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatatticatutthakammaṃ, idaṃ vuccati kiccādhikaraṇaṃ kiccādhikaraṇe saṅgho vivadati, vivādādhikaraṇaṃ vivadamāno anuvadati, anuvādādhikaraṇaṃ. Anuvadamāno āpattiṃ āpajjati, āpattādhikaraṇaṃ. Tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ kiccādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.

    Samuṭṭhāpanavāro niṭṭhito visatimo

    [BJT Page 380] [\x 380/]

21. Bhajativāro

  1. Vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ bhajati, katamaṃ adhikaraṇaṃ upanissitaṃ, katamaṃ adhikaraṇaṃ pariyāpannaṃ, katamena adhikaraṇena saṅgahītaṃ.

  2. Anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ bhajati, katamaṃ adhikaraṇaṃ upanissitaṃ, katamaṃ adhikaraṇaṃ pariyāpannaṃ, katamena adhikaraṇena saṅgahītaṃ.

  3. Āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ bhajati, katamaṃ adhikaraṇaṃ upanissitaṃ, katamaṃ adhikaraṇaṃ pariyāpannaṃ, katamena adhikaraṇena saṅgahītaṃ.

  4. Kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ bhajati, katamaṃ adhikaraṇaṃ upanissitaṃ, katamaṃ adhikaraṇaṃ pariyāpannaṃ, katamena adhikaraṇena saṅgahītaṃ.

  1. Vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ vivādādhikaraṇaṃ bhajati, vivādādhikaraṇaṃ upanissitaṃ, vivādādhikaraṇaṃ pariyāpannaṃ, vivādādhikaraṇena saṅgahītaṃ.

  2. Anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ anuvādādhikaraṇaṃ bhajati, anuvādādhikaraṇaṃ upanissitaṃ, anuvādādhikaraṇaṃ pariyāpannaṃ, anuvādādhikaraṇena saṅgahītaṃ.

  3. Āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ apattādhikaraṇaṃ bhajati, āpattādhikaraṇaṃ upanissitaṃ, āpattādhikaraṇaṃ pariyāpannaṃ, āpattādhikaraṇena saṅgahītaṃ.

  4. Kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ kiccādhikaraṇaṃ bhajati, kiccādhikaraṇaṃ Upanissitaṃ, kiccādhikaraṇaṃ pariyāpannaṃ, kiccādhikaraṇena saṅgahītaṃ.

  1. Vivādādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati, kati samathe upanissitaṃ, kati samathe pariyāpannaṃ, katīhi samathehi saṅgahītaṃ, katīhi samathehi sammati.

  2. Anuvādādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati, kati samathe upanissitaṃ, kati samathe pariyāpannaṃ, katīhi samathehi saṅgahītaṃ, katīhi samathehi sammati.

  3. Āpattādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati, kati samathe upanissitaṃ, kati samathe pariyāpannaṃ, katīhi samathehi saṅgahītaṃ, katīhi samathehi sammati.

  4. Kiccādādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati, kati samathe upanissitaṃ, kati samathe pariyāpannaṃ, katīhi samathehi saṅgahītaṃ, katīhi samathehi sammati.

    [BJT Page 382] [\x 382/]

 

  1. Vivādādhikaraṇaṃ sattannaṃ samathānaṃ dve samathe bhajati. Dve samathe upanissitaṃ dve samathe pariyāpannaṃ dvīhi samathehi saṅgahītaṃ. Dvīhi samathehi sammati: sammukhāvinayena ca yebhuyyasikāya ca.

  2. Anuvādādhikaraṇaṃ sattannaṃ samathānaṃ cattāro samathe bhajati. Cattāro samathe upanissitaṃ cattāro samathe pariyāpannaṃ catūhi samathehi saṅgahītaṃ. Catūhi samathehi sammati: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

  3. Āpattādhikaraṇaṃ sattannaṃ samathānaṃ tayo samathe bhajati. Tayo samathe upanissitaṃ tayo samathe pariyāpannaṃ tīhi samathehi saṅgahītaṃ. Tīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena [PTS Page 113] [\q 113/] ca tiṇavatthārakena ca.

  4. Kiccādhikaraṇaṃ sattannaṃ samathānaṃ ekaṃ samathaṃ bhajati. Ekaṃ samathaṃ upanissitaṃ ekaṃ samathaṃ pariyāpannaṃ ekena samathena saṅgahītaṃ. Ekena samathena sammati: sammukhāvinayenāti.

    Bhajativāro niṭṭhito ekavisatimo.

    Samathabhedo niṭṭhito

    Tassuddānaṃ:

    Adhikaraṇaṃ pariyāyaṃ - sādhāraṇā ca bhāgiyā,
    Samathā sādhāraṇikā - samathassa tabbhāgiyā.
    Samathā sammukhā ceva - vinayena kusalena ca.
    Yattha samathā saṃsaṭṭhā - sammati na sammati ca.
    Samathādhikaraṇañceva - samuṭṭhānaṃ bhajanti cāti.

    [BJT Vol V-5-2] [\z Vin /] [\w Vb /]
    [BJT Page 002] [\x 2/]
    [PTS Vol V - 5] [\z Vin /] [\f V /]
    [PTS Page 114] [\q 114/]

Vinayapiṭake

Parivārapāḷi

Dutiyo bhāgo

Input By Srilanka Tipitaka Project

Related Links:
www.sub.uni-goettingen.de

No comments: