Wednesday, April 16, 2014

Vinayapiṭake ( Parivārapāḷi - Mahāvibhaṅgo ) Part VI

Gāthāsaṅgaṇikaṃ

  1. Ekaṃsaṃ cīvaraṃ katvā paggahetvāna1 añjaliṃ,
    Āsiṃsamānarūpo va2 kissa tvaṃ idha māgato.

  2. Dvīsu vinayesu paññattā ye uddesaṃ āgacchanti uposathesu,
    Kati te sikkhāpadāni honti katisu nagaresu paññattā.

  3. Bhaddako te ummaggo3 yoniso paripucchasi,
    Taggha te ahamakkhissaṃ yathāpi kusalo tathā.

  4. Dvīsu vinayesu paññattā ye uddesaṃ āgacchanti uposathesu,
    Aḍḍhuḍḍhasatāni te honti sattasu nagaresu paññattā.

  5. Katamesu sattasu nagaresu paññattā iṅgha me tvaṃ byākara4,
    Taṃ vacanapathaṃ5 nisāmayitvā paṭipajjema hitāya no siyāti.

  6. Vesāliyaṃ rājagahe sāvatthiyaṃ ca āḷaviyaṃ,
    Kosambiyaṃ ca sakkesu bhaggesu ceva paññattā.

  7. Kati vesāliyaṃ paññattā kati rājagahe katā,
    Sāvatthiyaṃ kati honti āḷaviyaṃ katā.

  8. Kati kosambiyaṃ paññattā, kati sakkesu vuccanti,
    Kati bhaggesu paññattā taṃ me akkhāhi pucchito.

  9. Dasa vesāliyaṃ paññattā ekavīsa rājagahe katā,
    Cha ūna tīni satāni sabbe sāvatthiyaṃ katā.

  10. Cha āḷaviyaṃ paññattā aṭṭha kosambiyaṃ katā,
    Aṭṭha sakkesu vuccanti tayo bhaggesu paññattā.

  11. Ye vesāliyaṃ paññattā te suṇohi yathā kathaṃ,
    Methuna viggahuttari atirekañca kāḷakaṃ.

  12. Bhūtaṃ paramparabhattaṃ dantaponena acelako,
    Bhikkhunīsu ca akkoso dasate vesāliyaṃ katā.

    1. Paggaṇhitvāna - machasaṃ.
    2. Āsīsamāna rūpova - machasaṃ.
    3. Ummaṅgo - machasaṃ. Syā. Sīmu.
    4. Iṅgha me tvaṃ byākaranā - machasaṃ.
    5. Tava vacanapathaṃ - syā.
    6. Yathātathaṃ - sīmu. 2, Machasaṃ.

    [BJT Page 094] [\x 94/]


  13. Ye rājagahe paññattā te suṇohi yathā kathaṃ, 1
    Adinnādānaṃ rājagahe dve anuddhaṃsanāpi ca.

  14. Dve pica bhedā antaravāsakaṃ rūpiyaṃ suttaṃ ujjhāpanena ca
    [PTS Page 145] [\q 145/]
    Pācitapiṇḍaṃ gaṇabhojanaṃ vikāle ca carittaṃ nahānaṃ ūnavīsati.

  15. Cīvaraṃ datvā vosāsantī ete rājagahe katā,
    Giraggacariyā tattheva chandadānena ekavīsati.

  16. Ye sāvatthiyaṃ paññattā te suṇohi yathā kathaṃ,
    Pārājikāni cattāri saṅghādisesā bhavanti soḷasa.

  17. Aniyatā ca dve honti nissaggiyā catutiṃsati, 2
    Cha paññāsasatañceva khuddakāni pavuccanti.

  18. Dasayeva ca gārayhā dve sattati ca sekhiyā,
    Cha ūna tīṇi satāni sabbe sāvatthiyaṃ katā.

  19. Ye āḷaviyā paññattā te suṇohi yathā kathaṃ,
    Kuṭi kosiya seyyā ca khanane gaccha devate:
    Sappāṇakañca siñcanti cha ete āḷaviyaṃ katā.

  20. Ye kosambiyaṃ paññattā te suṇohi yathā kathaṃ, 1
    Mahāvihāro dovacassaṃ aññaṃ dvāraṃ surāya ca,
    Anādariyaṃ sahadhammo payo pānena aṭṭhamaṃ.

  21. Ye ca sakkesu paññattā te suṇohi yathā kathaṃ, 1
    Eḷakalomāni patto ca ovādo ceva bhesajjaṃ.

  22. Sūcī āraññako ceva cha ete3 kāpilavatthave,
    Udakasuddhiyā ovādo bhikkhunīsu pavuccanti.

  23. Ye ca bhaggesu paññattā te suṇohi yathā kathaṃ, 1
    Samādahitvā visibbenti sāmisena sasitthakaṃ.

  24. Pārājikāni cattāri saṅghādisesāni bhavanti,
    Satta nissaggiyā aṭṭha dvattiṃsati ca khuddakā.

  25. Dve gārayhā tayo sekkhā4 cha paññāya sikkhāpadā,
    Chasu nagaresu paññattā buddhenādiccabandhunā

  26. Cha ūna tīṇi satāni sabbe sāvatthiyaṃ katā,
    Kāruṇikena buddhena gotamena yasassinā.

    1. Yatātathaṃ - sīmu. 2. Machasaṃ.
    2. Catuvīsati - sīmu, machasaṃ, syā.
    3. Aṭṭhete - machasaṃ.
    4. Sikkhā - machasaṃ.

    [BJT Page 096] [\x 96/]

Catuvipatti

  1. Yaṃ taṃ apucchimha akittayī no,
    Yaṃ taṃ byākataṃ anaññathā:
    Aññaṃ taṃ pucchāmi tadiṅgha brūhi.

  2. Garukalahukañcāpi sāvasesaṃ nāvasesaṃ.
    Duṭṭhullañca aduṭṭhullaṃ ye ca yāvatatiyakā.

  3. Sādhāraṇāsādhāraṇaṃ vipattiyo1 yehi samathehi sammanti,
    Sabbānipetāni viyākarohi handa vākyaṃ suṇoma te.
    [PTS Page 146] [\q 146/]

  4. Ekatiṃsā ye garukā aṭṭhettha anavasesā,
    Ye garukā te duṭṭhullā ye duṭṭhullā sā sīlavipatti.

  5. Pārājikaṃ saṅghādiseso sīlavipattīti vuccati,
    Thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ tathā.

  6. Dukkaṭaṃ dubbhāsitaṃ yo cāyaṃ akkosati.
    Hassādhippāyo ayaṃ sā ācāravipatti sammatā.

  7. Viparītadiṭṭhiṃ gaṇhanti asaddhammehi purakkhatā,
    Abbhācikkhanti sambuddhaṃ duppaññā mohapārutā
    Ayaṃ sā diṭṭhi vipattisammatā.

  8. Ājīvahetu ājivakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, ājīvahetu ājīvakāraṇā 'yo te vihāre vasati so bhikkhu arahā'ti bhaṇati, ājīvahetu ājīvakāraṇā bhikkhu paṇitabhojanāni attano atthāya viññāpetvā bhuñjati, ājīvahetu ājīvakāraṇā bhikkhu sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati. Ayaṃ sā ājīvavipatti sammatā.

  9. Ekādasa yāvatatiyakā te suṇohi yathā kathaṃ,
    Ukkhittānuvattakā aṭṭha yāvatatiyakā:
    Ariṭṭho caṇḍakāḷī ca ime te yāvatatiyakā.

    1. Vibhattiyā - machasaṃ.

    [BJT Page 098] [\x 98/]

Chedanakādi

  1. Kati chedanakāni kati bhedanakāti,
    Kati uddālanakāni kati anaññapācittiyāni.

  2. Kati bhikkhusammutiyo kati sāmīciyo kati paramāni,
    Kati jānanti paññattā buddhenādiccabandhunā.

  3. Cha chedanakāni ekaṃ bhedanakaṃ,
    Ekaṃ uddālanakaṃ cattāri anaññapācittiyāni.

  4. Catasso bhikkhusammutiyo satta sāmīciyo cuddasa paramāni,
    Soḷasa1 jānanti paññattā buddhenādiccabandhunā.

Asādhāraṇakādi

  1. Vīsaṃ dve satāni bhikkhūnaṃ sikkhāpadāni,
    Uddesaṃ āgacchanti uposathesu.

  2. Tīṇi satāni cattāri bhikkhunīnaṃ sikkhāpadāni,
    Uddesaṃ āgacchanti uposathesu.

  3. Cha cattālīsā bhikkhūnaṃ bhikkhūnīhi asādhāraṇā,
    Sataṃ tiṃsā ca bhikkhunīnaṃ bhikkhūhi asādhāraṇā.

  4. Sataṃ sattati chacceva ubhinnaṃ asādhāraṇā,
    Sataṃ sattati cattāri ubhinnaṃ samasikkhatā.
    [PTS Page 147] [\q 147/]

  5. Vīsaṃ dve satāni bhikkhūnaṃ sikkhāpadāni,
    Uddesaṃ āgacchanti uposathesu te suṇohi yathā kathaṃ.

  6. Pārājikāni cattāri saṅghādisesāni bhavanti terasa,
    Aniyatā dve honti nissaggiyāni tiṃseva:
    Dve navuti ca khuddakā cattāro pāṭidesanīyā,
    Pañca sattati sekhiyā.

  7. Visaṃ dve satāni cime2 honti bhikkhūnaṃ,
    Sikkhāpadāni uddesaṃ āgacchanti uposathesu.

  8. Tīṇi satāni cattāri bhikkhunīnaṃ sikkhāpadāni,
    Uddesaṃ āgacchanti uposathesu te suṇohi yathā kathaṃ

  9. Pārājikāni aṭṭha saṅghādisesāni bhavanti sattarasa,
    Nissaggiyāni tiṃseva sataṃ saṭṭhi chacceva khuddakāni pavuccanti.

    1. Sodasa - machasaṃ.
    2. Dvesatānipime - sīmu.

    [BJT Page 100] [\x 100/]

  10. Aṭṭha pāṭidesanīyā pañca sattati sekhiyā,
    Tīṇi satāni cattārime honti bhikkhunīnaṃ:
    Sikkhāpadāni uddesaṃ āgacchanti uposathesu.

  11. Cha cattālīsa bhikkhūnaṃ bhikkhunīhi asādhāraṇā,
    Te suṇohi yathā kathaṃ.

  12. Cha saṅghādisesā dvīhi aniyatehi1 aṭṭha,
    Nissaggiyāni dvādasa te tehi honti vīsati.

  13. Dvāvīsati khuddakā cattāro pāṭidesanīyā,
    Cha cattālīsāpime honti bhikkhūnaṃ bhikkhunīhi asādhāraṇā.

  14. Sataṃ tiṃsā ca bhikkhunīnaṃ bhikkhūhi asādhāraṇā.
    Te suṇohi yathā kathaṃ2

  15. Pārājikāni cattāri saṅghamhā dasa nissare,
    Nissaggiyā dvādasa channavuti ca khuddakā aṭṭha pāṭidesanīyā:
    Sataṃ tiṃsāpime honti bhikkhunīnaṃ bhikkhūhi asādhāraṇā.

  16. Sataṃ sattati chacce va ubhinnaṃ asādhāraṇā,
    Te suṇohi yathā kathaṃ. 2

  17. Pārājikāni cattāri saṅghādisesāni bhavanti soḷasa,
    Aniyatāni ca dve honti nissaggiyāni catuvīsati.

  18. Sataṃ aṭṭhārasa ceva khuddakāni pavuccanti dvādasa pāṭidesanīyā
    Sataṃ sattati cha cevapime honti ubhinnaṃ asādhāraṇā.

  19. Sataṃ sattati cattāri ubhinnaṃ samasikkhatā,
    Te suṇohi yathā kathaṃ.

  20. Pārājikāni cattāri saṅghādisesāni bhavanti satta,
    Nissaggiyāni aṭṭhārasa samasattati khuddakā pañcasattatisekhiyā:
    Sataṃ sattati cattāripime honti ubhinnaṃ samasikkhatā.
    [PTS Page 148] [\q 148/]

  21. Aṭṭheva pārājikā ye durāsadā tālavatthusamūpamā,
    Paṇḍupalāso puthusilā sīsacchinnova so naro.
    Tālova matthakā chinno avirūḷhī bhavanti te.

  22. Tevīsati saṅghādisesā dve aniyatā cattālīsa nissaggiyā
    Aṭṭhāsīti sataṃ pācittiyā dvādasa pāṭidesanīyā,

  23. Pañca sattati sekhiyā tīhi samathehi sammanti.
    Sammukhā ca paṭiññāya tiṇavatthārakena ca.

  24. Dve uposathā dve pavāraṇā cattāri kammāni jinena desitā
    Pañceva uddesā cattāro bhavanti anaññathā,
    Āpattikkhandhā ca bhavanti satta.

  25. Adhikaraṇāni cattāri sattahi samathehi sammanti,
    Dvīhi catūhi tīhi kiccaṃ ekena sammati.

    1. Dve aniyatehi - machasaṃ.
    2. Yathā tathaṃ - sīmu 2, machasaṃ.

    [BJT Page 102] [\x 102/]

Pārājikādi āpatti

  1. Pārājikanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
    Cuto paraddho bhaṭṭho ca saddhammā hi niraṃkato1
    Saṃvāsopi tahiṃ natthi tenetaṃ iti vuccati.

  2. Saṅghādisesoti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ2,
    Saṅghova deti parivāsaṃ mūlāya paṭikassati:
    Mānattaṃ deti abbheti tenetaṃ iti vuccati.

  3. Aniyatoti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ, 2
    Aniyato na niyato anekaṃsikataṃ padaṃ:
    Tiṇṇamaññataraṃ ṭhānaṃ aniyatoti pavuccati.

  4. Thullaccayanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
    Ekassa mūle ye deseti yo ca taṃ patigaṇhati:
    Accayo tena samo natthi tenetaṃ iti vuccati.

  5. Nissagigayanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ, 2
    Saṅghamajjhe gaṇamajjhe ekakasseva ekato:
    Nissajitvāna deseti tenetaṃ iti vuccati.

  6. Pācittiyanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ, 2
    Pāteti kusalaṃ dhammaṃ ariyamaggamaparajjhati:
    Cittasammohanaṭṭhānaṃ tenetaṃ iti vuccati.

  7. Pāṭidesanīyanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
    Bhikkhu aññātako santo kicchā laddhāya bhojanaṃ.
    Sāmaṃ gahetvā bhuñjeyya gārayhanti pavuccati.

  8. Nimantanāsu bhuñjantaṃ3 chandāya vosāsati tattha bhikkhunī. 4
    Anivāretvā tahiṃ bhuñje gārayhanti pavuccati.
    [PTS Page 149] [\q 149/]

  9. Saddhācittaṃ kalaṃ gantvā appabhogaṃ anāḷhiyaṃ, 5
    Agilāno tahiṃ bhuñje gārayhanti pavuccati.

  10. Yo ce araññe viharanto sāsaṅke sabhayānake,
    Aviditaṃ tahiṃ bhuñje gārayhanti pavuccati.

  11. Bhikkhunī aññātikā santā yaṃ paresaṃ mamāyitaṃ,
    Sappi telaṃ madhu phāṇitaṃ macchamaṃsaṃ athopi khīraṃ:
    Dadhiñca yaṃ viññapeyya bhikkhunī gārayhapattā sugatassa sāsane.

    1. Nirākato - sīmu 2.
    2. Yathātathaṃ - sīmu 2, machasaṃ.
    3. Bhuñjantā - machasaṃ.
    4. Bhikkhuniṃ - machasaṃ.
    5. Anāḷiyaṃ - machasaṃ.

    [BJT Page 104] [\x 104/]


  12. Dukkaṭanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
    Aparaddhaṃ viraddhañca khalitaṃ yañca dukkaṭaṃ.

  13. Yaṃ manusso kare pāpaṃ āvi vā yadi vā raho,
    Dukkaṭanti pavedenti tenetaṃ iti vuccati.

  14. Dubbhāsitanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
    Dubbhāsitaṃ durābhaṭṭhaṃ saṅkiliṭṭhañca yaṃ padaṃ:
    Yañca viññū garahanti tenetaṃ iti vuccati.

  15. Sekhiyanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
    Sekhassa sikkhamānassa ujumaggānusārino.

  16. Ādipetaṃ caraṇañca mukhaṃ saṃyamasaṃvaro,
    Sikkhā etādisī natthi tenetaṃ iti vuccati.

  17. Channamativassati civaṭaṃ nātivassati,
    Tasmā channaṃ vivaretha evaṃ taṃ nātivassati.

  18. Gati migānaṃ pavanaṃ ākāso pakkhinaṃ gati,
    Vibhavo gati dhammānaṃ nibbāṇaṃ arahato gati.

    Gāthāsaṅgaṇikaṃ niṭṭhitaṃ.

Tassuddānaṃ:

  1. Satta nagaresu paññattaṃ vipatti caturopi ca,
    Bhikkhūnaṃ bhikkhunīnañca sādhāraṇā asādhāraṇā:
    Sāsanānuggahāya gāthāsaṅgaṇikaṃ idanti.

    [BJT Page 106] [\x 106/]

    [PTS Page 150] [\q 150/]

Adhikaraṇabhedo

  1. Cattāri adhikaraṇāni: vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ. Imāni cattāri adhikaraṇāni.

    Imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā: imesaṃ catunnaṃ adhikaraṇānaṃ dasa ukkoṭā: vivādādhikaraṇassa dve ukkoṭā, anuvādādhikaraṇassa cattāro ukkoṭā, āpattādhikaraṇassa tayo ukkoṭā, kiccādhikaraṇassa eko ukkoṭo, imesaṃ catunnaṃ adhikaraṇānaṃ ime dasa ukkoṭā.

  2. Vivādādhikaraṇaṃ ukkoṭanto kati samathe ukkoṭeti,
    Anuvādādhikaraṇaṃ ukkoṭanto kati samathe ukkoṭeti,
    Āpattādhikaraṇaṃ ukkoṭanto kati samathe ukkoṭeti,
    Kiccādhikaraṇaṃ ukkoṭanto kati samathe ukkoṭeti:

    Vivādādhikaraṇaṃ ukkoṭanto dve samathe ukkoṭeti.
    Anuvādādhikaraṇaṃ ukkoṭanto cattāro samathe ukkoṭeti.
    Āpattādhikaraṇaṃ ukkoṭanto tayo samathe ukkoṭeti.
    Kiccādhikaraṇaṃ ukkoṭanto ekaṃ samathaṃ ukkoṭeti.

  3. Kati ukkoṭā, katihākārehi ukkoṭanaṃ pasavati, katihaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti, kati puggalā adhikaraṇaṃ ukkoṭento āpattiṃ āpajjati.

    Dvādasa ukkoṭā, dasahākārehi ukkoṭanaṃ pasavati. Catuhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti, cattāro puggalā adhikaraṇaṃ ukkoṭento āpattiṃ āpajjanti.

  4. Katame dvādasa ukkoṭā: akataṃ kammaṃ, dukkataṃ kammaṃ, pūna kātabbaṃ kammaṃ, anihataṃ, dunnihataṃ, pūna nihanitabbaṃ, avinicchitaṃ, duvinicchitaṃ, puna vinicchitabbaṃ, avupasantaṃ, duvupasantaṃ, puna upasametabbanti ime dvādasa ukkoṭā.

  5. Katamehi dasahākārehi ukkoṭanaṃ pasavati: tattha jātakaṃ adhikaraṇaṃ ukkoṭeti, tattha jātakaṃ vupasantaṃ adhikaraṇaṃ ukkoṭeti, antarāmagge adhikaraṇaṃ ukkoṭeti, antarāmagge vūpasantaṃ adhikaraṇaṃ ukkoṭeti, tattha gataṃ adhikaraṇaṃ ukkoṭeti, tattha gataṃ vūpasantaṃ adhikaraṇaṃ ukkoṭeti, sativinayaṃ ukkoṭeti, amūḷhavinayaṃ ukkoṭeti, [PTS Page 151] [\q 151/] tassapāpiyyasikaṃ ukkoṭeti, tiṇavatthārakaṃ ukkoṭeti. Imehi dasahākārehi ukkoṭanaṃ pasavati.

    [BJT Page 108] [\x 108/]

  6. Katamehi catuhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti: Chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti, dosāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti, Mohāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti, Bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti. Imehi catuhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti.

  7. Katame cattāro puggalā adhikaraṇaṃ ukkoṭento āpattiṃ āpajjanti: tadahūpasampanno ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, āgantuko ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, chandadāyako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Ime cattāro puggalā adhikaraṇaṃ ukkoṭento āpattiṃ āpajjanti.

Adhikaraṇanidānādayo

  1. Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: anuvādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: āpattādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ:

    Vivādādhikaraṇaṃ vivādanidānaṃ, vivādasamudayaṃ, vivādajātikaṃ, vivādappabhavaṃ, vivādasambhāraṃ, vivādasamuṭṭhānaṃ.
    Anuvādādhikaraṇaṃ anuvādanidānaṃ, anuvādasamudayaṃ, anuvādajātikaṃ,
    Anuvādappabhavaṃ, anuvādasambhāraṃ, anuvādasamuṭṭhānaṃ.
    Āpattādhikaraṇaṃ āpattinidānaṃ, āpattisamudayaṃ, āpattijātikaṃ,
    Āpattippabhavaṃ, āpattisambhāraṃ, āpattisamuṭṭhānaṃ.
    Kiccādhikaraṇaṃ kiccanidānaṃ, kiccasamudayaṃ, kiccajātikaṃ, kiccappabhavaṃ,
    Kiccasambhāraṃ, kiccasamuṭṭhānaṃ.

  2. Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: anuvādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: āpattādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ:

    [BJT Page 110] [\x 110/]


    Vivādādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetuppabhavaṃ, Hetusambhāraṃ, hetusamuṭṭhānaṃ: anuvādādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetuppabhavaṃ, hetusambhāraṃ, hetusamuṭṭhānaṃ: āpattādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetuppabhavaṃ, hetusambhāraṃ, Hetusamuṭṭhānaṃ: kiccādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ, Hetujātikaṃ, hetuppabhavaṃ, hetusambhāraṃ, hetusamuṭṭhānaṃ.

  3. Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: anuvādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: āpattādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ:

    Vivādādhikaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayappabhavaṃ, Paccayasambhāraṃ, paccayasamuṭṭhānaṃ: anuvādādhikaraṇaṃ paccayanidānaṃ, Paccayasamudayaṃ, paccayajātikaṃ, paccayappabhavaṃ, paccayasambhāraṃ, Paccayasamuṭṭhānaṃ: āpattādhikaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayappabhavaṃ, paccayasambhāraṃ, paccayasamuṭṭhānaṃ: kiccādhikaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayappabhavaṃ, paccayasambhāraṃ, paccayasamuṭṭhānaṃ.

Adhikaraṇamūlādayo

  1. Catunnaṃ adhikaraṇānaṃ kati mūlāni, kati samuṭṭhānā:
    Catunnaṃ adhikaraṇānaṃ tettiṃsa mūlāni, tettiṃsa samuṭṭhānā.

  2. Catunnaṃ adhikaraṇānaṃ katamāni tettiṃsa mūlāni: Vivādādhikaraṇassa dvādasa mūlāni, anuvādādhikaraṇassa cuddasa mūlāni, āpattādhikaraṇassa cha mūlāni, kiccādhikaraṇassa ekaṃ mūlaṃ saṅgho. Catunnaṃ adhikaraṇānaṃ imāni tettiṃsa mūlāni. [PTS Page 152 [\q 152/] 3.] Catunnaṃ adhikaraṇānaṃ katame tettiṃsa samuṭṭhānā:

    Vivādādhikaraṇassa aṭṭhārasa bhedakaravatthūni samuṭṭhānā, anuvādādhikaraṇassa catasso vipattiyo samuṭṭhānā, āpattādhikaraṇassa satta āpattikkhandhā1 samuṭṭhānā, kiccādhikaraṇassa cattāri kammāni samuṭṭhānā. Catunnaṃ adhikaraṇānaṃ ime tettiṃsa samuṭṭhānā.

Adhikaraṇapaccayāpatti

  1. Vivādādhikaraṇaṃ āpattānāpattīti: vivādādhikaraṇaṃ na āpatti.

    Kiṃ pana vivādādhikaraṇapaccayā āpattiṃ āpajjeyyāti: āma, vivādādhikaraṇapaccayā āpattiṃ āpajjeyya.

    1. Sattāpattikkhandhā - machasaṃ.

    [BJT Page 112] [\x 112/]


    Vivādādhikaraṇapaccayā kati āpattiyo āpajjati: vivādādhikaraṇapaccayā dve āpattiyo āpajjati: upasampannaṃ omasati āpatti pācittiyassa, anupasampannaṃ omasati āpatti dukkaṭassa. Vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati.

  2. Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāravipattiṃ catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pācittiyā pattikkhandhena siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti. Ekena adhikaraṇena kiccādhikaraṇena. Tīsu ṭhānesu: saṅghamajjhe gaṇamajjhe puggalassa santike. Tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  3. Anuvādādhikaraṇaṃ āpattānāpattīti: anuvādādhikaraṇaṃ na āpatti.

    Kimpana anuvādādhikaraṇapaccayā āpattiṃ āpajjeyyāti: āma, anuvādādhikaraṇapaccayā āpattiṃ āpajjeyya.

    Anuvādādhikaraṇapaccayā kati āpattiyo āpajjati: anuvādādhikaraṇapaccayā tisso āpattiyo āpajjati: bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti āpatti saṅghādisesassa, amūlakena saṅghādisesena anuddhaṃseti āpatti pācittiyassa, amūlakāya ācāravipattiyā anuddhaṃseti āpatti dukkaṭassa. Anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati.

  4. Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: Siyā sīlavipattiṃ, siyā ācāravipattiṃ. Catunnaṃ Adhikaraṇānaṃ [PTS Page 153] [\q 153/] āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahītā: siyā saṅghādisesāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti. Yā tā āpattiyo garukā tā āpattiyo ekena adhikaraṇena, kiccādhikaraṇena.

    [BJT Page 114] [\x 114/]

    Ekamhi ṭhāne saṅghamajjhe. Dvīhi samathehi sammanti: sammukhāvinayena ca, paṭiññātakaraṇe ca. Yā tā āpattiyo lahukā, tā āpattiyo ekena adhikaraṇena kiccādhikaraṇena. Tīsu ṭhānesu: saṅghamajjhe gaṇamajjhe puggalassa santike. Tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  5. Āpattādhikaraṇaṃ āpattānāpattīti: āpattādhikaraṇaṃ āpatti.

    Kimpana āpattādhikaraṇapaccayā āpattiṃ āpajjeyyāti: āma, āpattādhikaraṇapaccayā āpattiṃ āpajjeyya.

    Āpattādhikaraṇapaccayā kati āpattiyo āpajjati: āpattādhikaraṇapaccayā catasso āpattiyo āpajjati: bhikkhunī jānaṃ pārājikaṃ dhammaṃ1 paṭicchādeti āpatti pārājikassa, vematikā paṭicchādeti āpattithullaccayassa, bhikkhu saṅghādisesaṃ paṭicchādeti āpatti pācittiyassa, ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa āpattādhikaraṇapaccayā ima catasso āpattiyo āpajjati.

  6. Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi sammanti:

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: Siyā sīlavipattiṃ, siyā ācāravipattiṃ. Catunnaṃ Adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, Siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena. Channaṃ Āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti. Yā sā āpatti anavasesā sā āpatti na katamena adhikaraṇena na katamamhi ṭhāne na katamena samathena sammati, yā tā āpattiyo. Lahukā tā āpattiyo ekena adhikaraṇena kiccādhikaraṇena. Tīsu hānesu: saṅghamajjhe gaṇamajjhe puggalassa santike. Tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

  7. Kiccādhikaraṇaṃ āpattānāpattīti: kiccādhikaraṇaṃ nāpatti.

    Kimapana kiccādhikaraṇapaccayā āpattiṃ āpajjeyyāti: āma, kiccādhikaraṇapaccayā āpattiṃ āpajjeyya.

    1. Pārājika dhammaṃ ajjhāpannaṃ - syā.

    [BJT Page 116] [\x 116/]

    Kiccādhikaraṇapaccayā kati āpattiyo āpajjati: kiccādhikaraṇapaccayā pañca āpattiyo āpajjati: ukkhittānuvattikā bhikkhunī yāva tatiyaṃ samunubhāsanāya nappaṭinissajjati ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullavaccayā, kammavācāpariyosāne āpatti pārājikassa bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti āpatti saṅghādisesassa, pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti āpatti pācittiyassa. Kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati.

  8. Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi sammanti:
    [PTS Page 154] [\q 154/]

    Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti:
    Siyā sīlavipattiṃ siyā ācāravipattiṃ. Catunnaṃ
    Adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena, siyā saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena siyā Dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti. Yā sā āpatti anavasesā, sā āpatti na katamena adhikaraṇena na katamamhi ṭhāne na katamena samathena sammati. Yā sā āpatti garukā, sā āpatti ekena adhikaraṇena kiccādhikaraṇena. Ekamhi ṭhāne saṅghamajjhe. Dvīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca. Yā tā āpattiyo lahukā, tā āpattiyo ekena adhikaraṇena kiccādhikaraṇena. Tīsu hānesu: saṅghamajjhe gaṇamajjhe puggalassa santike. Tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

Adhikaraṇādhippāyo

  1. Vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ.

    Vivādādhikaraṇaṃ na hoti anuvādādhikaraṇaṃ, na hoti āpattādhikaraṇaṃ, na hoti kiccādhikaraṇaṃ. Apica vivādādhikaraṇapaccayā hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ. Yathā kathaṃ viya: idha bhikkhū vivadanti Tattha katamo vivādo no adhikaraṇaṃ: idha bhikkhu vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā, paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā, āpattīti vā, anāpattīti vā, lahukāpattīti vā, garukāpattīti vā, sāvasesāpattīti vā anavasesāpattīti vā, duṭṭhullāpattīti vā, aduṭṭhullāpattīti vā, yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccayatāya vohāro medhagaṃ idaṃ vuccati vivādādhikaraṇaṃ, vivādādhikaraṇe saṅgho vivadati

    [BJT Page 118] [\x 118/]


    Vivādādhikaraṇaṃ, vivadamāno anuvadati anuvādādhikaraṇaṃ, anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ, tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ vivādādhikaraṇapaccayā hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ.

  2. Anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ.

    Anuvādādhikaraṇaṃ na hoti apattādhikaraṇaṃ, na hoti kiccādhikaraṇaṃ, na hoti vivādādhikaraṇaṃ. Api ca anuvādādhikaraṇapaccayā hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ, yathā kathaṃ viya: idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, yo tattha anuvādo anuvādanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ, idaṃ vuccati anuvādādhikaraṇaṃ, anuvādādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ, vivadamāno anuvadati anuvādādhikaraṇaṃ, anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ, tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ anuvādādhikaraṇapaccayā hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ.

  3. Āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ. Hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ.

    Āpattādhikaraṇaṃ na hoti kiccādhikaraṇaṃ, na hoti vivādādhikaraṇaṃ, na hoti anuvādādhikaraṇaṃ. Api ca āpattādhikaraṇapaccayā hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ. Yathā kathaṃ viya: pañcapi āpattikkhandhā āpattādhikaraṇaṃ, sattapi āpattikkhandhā āpattādhikaraṇaṃ, idaṃ vuccati āpattādhikaraṇaṃ, āpattādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ, vivadamāno anuvadati anuvādādhikaraṇaṃ, anuvadamāno āpattiṃ āpajjati āpattādhikaraṇa, tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ āpattādhikaraṇapaccayā hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ.

  4. Kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ:

    Kiccādhikaraṇaṃ na hoti vivādādhikaraṇaṃ, na hoti anuvādādhikaraṇaṃ, na hoti āpattādhikaraṇaṃ. Api ca kiccādhikaraṇapaccayā hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, yathā kathaṃ viya: yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ. Idaṃ vuccati kiccādhikaraṇaṃ. Kiccādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ. Vivadamāno anuvadati anuvādādhikaraṇaṃ, anuvadamāne āpattiṃ āpajjati āpattādhikaraṇaṃ. Tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ kiccādhikaraṇapaccayā hoti vivādādhiraṇaṃ, hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ.

    [BJT Page 120] [\x 120/]

Pucchāvissajjanavāro

  1. Yattha sativinayo tattha sammukhāvinayo, yattha sammukhāvinayo [PTS Page 155] [\q 155/] tattha sativinayo, yattha amūḷhavinayo tattha sammukhāvinayo, yattha sammukhāvinayo tattha amūḷhavinayo, yattha paṭiññātakaraṇaṃ tattha sammukhāvinayo, yattha sammukhāvinayo tattha paṭiññātakaraṇaṃ, yattha yebhuyyasikā tattha sammukhāvinayo, yattha sammukhāvinayo tattha yebhuyyasikā, yattha tassapāpiyyasikā tattha sammukhāvinayo, yattha sammukhāvinayo tattha tassapāpiyyasikā, yattha tiṇavatthārako tattha sammukhāvinayo, yattha sammukhāvinayo tattha tizavatthārako.

  2. Yasmiṃ samaye sammukhāvinayena ca sativinayena ca adhikaraṇaṃ vūpasammati, yattha sativinayo tattha sammukhāvinayo, yattha sammukhāvinayo tattha sativinayo. Na tattha, amūḷhavinayo, na tattha paṭiññātakaraṇaṃ, na tattha yebhuyyasikā, na tattha tassapāpiyyasikā, na tattha tiṇavatthārako.

  3. Yasmiṃ samaye sammukhāvinayena ca amūḷhavinayena ca adhikaraṇaṃ vūpasammati, yattha amūḷhavinayo tattha sammukhāvinayo, yattha sammukhāvinayo tattha amūḷhavinayo. Sammukhāvinayena ca paṭiññātakaraṇena ca adhikaraṇaṃ vūpasammati, yattha Paṭiññātakaraṇo tattha sammukhāvinayo, yattha sammukhāvinayo tattha paṭiññātakaraṇo. Sammukhāvinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati, yattha Yebhuyyāsikāyo tattha sammukhāvinayo, yattha sammukhāvinayo tattha yebhuyyasikāyo. Sammukhāvinayena ca tassapāpiyyasikāya ca adhikaraṇaṃ vūpasammati, yattha Tassapāpiyyasikāyo tattha sammukhāvinayo, yattha sammukhāvinayo Tattha tassapāpiyyasikāyo. Sammukhāvinayena ca tiṇavatthārakena ca adhikaraṇaṃ vūpasammati, yattha Tiṇavatthārako tattha sammukhāvinayo, yattha sammukhāvinayo tattha tiṇavatthārako. Na tattha sativinayo, na tattha amūḷhavinayo, na tattha paṭiññātakaraṇaṃ, na tattha yebhuyyasikā, na tattha tassapāpiyyasikā.

Saṃsaṭṭhavāro

  1. Sammukhāvinayoti vā sativinayoti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā: labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ: sammukhāvinayoti vā amūḷhavinayoti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.

    Sammukhāvinayoti vā paṭiññātakaraṇanti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.

    Sammukhāvinayoti vā yebhuyyasikāti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.

    Sammukhāvinayoti vā tassapāpiyyasikāti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.

    Sammukhāvinayoti vā tiṇavatthārakoti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.

  2. Sammukhāvinayoti vā sativinayoti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ sammukhāvinayoti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca Labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ amūḷhavinayoti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca Labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ sammukhāvinayoti vā paṭiññātakaraṇanti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ sammukhāvinayoti vā yebhuyyasikāti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ sammukhāvinayoti vā tassapāpiyyasikāti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ sammukhāvinayoti vā tiṇavatthārakoti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.

    [BJT Page 122] [\x 122/]

Samathanidānādayo

  1. Sammukhāvinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno:
    Sativinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,

    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Amūḷhavinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,

    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Paṭiññātakaraṇaṃ kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,

    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Yebhuyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,

    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Tassapāpiyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,

    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Tiṇavatthārako kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,

    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Sammukhāvinayo nidānanidāno, nidānasamudayo, nidānajātiko, nidānapabhavo, nidānasambhāro, nidānasamuṭṭhāno.

    Sativinayo nidānanidāno, nidānasamudayo, nidānajātiko, nidānapabhavo, nidānasambhāro, nidānasamuṭṭhāno.
    Amūḷhavinayo nidānanidāno, nidānasamudayo, nidānajātiko, nidānapabhavo, nidānasambhāro, nidānasamuṭṭhāno.
    Paṭiññātakaraṇaṃ nidānanidānaṃ, nidānasamudayaṃ, nidānajātikaṃ, nidānapabhavaṃ, nidānasambhāraṃ, nidānasamuṭṭhānaṃ.
    Yebhuyyasikā nidānanidānā, nidānasamudayā, nidānajātikā, nidānapabhavā, Nidānasambhārā, nidānasamuṭṭhānā.
    Tassapāpiyyasikā nidānanidānā, nidānasamudayā, nidānajātikā, nidānapabhavā, nidānasambhārā, nidānasamuṭṭhānā.
    Tiṇavatthārako nidānanidāno, nidānasamudayo, nidānajātiko, nidānapabhavo, nidānasambhāro, nidānasamuṭṭhāno.
    [PTS Page 156] [\q 156/]

  2. Sammukhāvinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno:
    Sativinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Amūḷhavinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Paṭiññātakaraṇaṃ kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Yebhuyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Tassapāpiyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Tiṇavatthārako kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Sammukhāvinayo hetunidāno, hetusamudayo, hetujātiko, hetupabhavo, hetusambhāro, hetusamuṭṭhāno.

    Sativinayo hetunidāno, hetusamudayo, hetujātiko, hetupabhavo, Hetusambhāro, hetusamuṭṭhāno.
    Amūḷhavinayo hetunidāno, hetusamudayo, hetujātiko, hetupabhavo, Hetusambhāro, hetusamuṭṭhāno.
    Paṭiññātakaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetupabhavaṃ,
    Hetusambhāraṃ, hetusamuṭṭhānaṃ.
    Yebhuyyasikā hetunidānā, hetusamudayā, hetujātikā, hetupabhavā, Hetusambhārā, hetusamuṭṭhānā.
    Tassapāpiyyasikā hetunidānā, hetusamudayā, hetujātikā, hetupabhavā, Hetusambhārā, hetusamuṭṭhānā.
    Tiṇavatthārako hetunidāno, hetusamudayo, hetujātiko, hetupabhavo, hetusambhāro, hetusamuṭṭhāno.

  3. Sammukhāvinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno:
    Sativinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Amūḷhavinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Paṭiññātakaraṇaṃ kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Yebhuyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Tassapāpiyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:
    Tiṇavatthārako kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
    Kiṃsambhāro, kiṃsamuṭṭhāno:

    [BJT Page 124] [\x 124/]

    Sammukhāvinayo paccayanidāno, paccayasamudayo, paccayajātiko, Paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno.
    Sativinayo paccayanidāno, paccayasamudayo, paccayajātiko, Paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno.
    Amūḷhavinayo paccayanidāno, paccayasamudayo, paccayajātiko, Paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno.
    Paṭiññātakaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayapabhavaṃ, paccayasambhāraṃ, paccayasamuṭṭhānaṃ.
    Yebhuyyasikā paccayanidānā, paccayasamudayā, paccayajātikā, paccayapabhavā, Paccayasambhārā, paccayasamuṭṭhānā.
    Tassapāpiyyasikā paccayanidānā, paccayasamudayā, paccayajātikā, paccayapabhavā, paccayasambhārā, paccayasamuṭṭhānā.
    Tiṇavatthārako paccayanidāno, paccayasamudayo, paccayajātiko, paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno.

  4. Sattannaṃ samathānaṃ kati mūlāni, kati samuṭṭhānā: sattannaṃ samathānaṃ chabbīsa mūlāni, chattiṃsa samuṭṭhānā.

    Sattannaṃ samathānaṃ katamāni chabbīsa mūlāni: sammukhāvinayassa cattāri mūlāni:
    saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā.
    Sativinayassa cattāri mūlāni:
    Saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā.
    Amūḷhavinayassa cattāri mūlāni:
    Saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā.
    Paṭiññātakaraṇassa dve mūlāni: yo ce deseti, yassa ca deseti. Yebhuyyasikāya cattāri mūlāni: saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā.
    Tiṇavatthārakassa cattāri mūlāni:
    Saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā.
    Sattannaṃ samathānaṃ imāni jabbīsa mūlāni.

    Sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā: sativinayassa kammassa kiriyā, karaṇaṃ, upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā.
    Amūḷhavinayassa kammassa kiriyā, karaṇaṃ,
    Upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā.
    Paṭiññātakaraṇassa kammassa kiriyā, karaṇaṃ,
    Upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā.
    Yebhuyyasikāya kammassa kiriyā, karaṇaṃ,
    Upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā.
    Tassa pāpiyyasikāya kammassa kiriyā, karaṇaṃ,
    Upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā.
    Tiṇavatthārakassa kammassa kiriyā, karaṇaṃ,
    Upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā. Sattannaṃ samathānaṃ ime chattiṃsa samuṭṭhānā.

Samatha nānatthādayo

  1. Sammukhāvinayoti vā sativinayoti vā ime dhammā nānatthā nānābyañjanā, udāhu byañjanameva nānaṃ:
    Sammukhāvinayoti vā amūḷhavinayoti vā ime dhammā nānatthā nānābyañjanā, Udāhu byañjanameva nānaṃ:
    Sammukhāvinayoti vā paṭiññātakaraṇanti vā ime dhammā nānatthā nānābyañjanā, udāhu byañjanameva nānaṃ:
    Sammukhāvinayoti vā yebhuyyasikāti vā ime dhammā nānatthā nānābyañjanā, udāhu byañjanameva nānaṃ:
    Sammukhāvinayoti vā tassapāpiyyasikāti vā ime dhammā nānatthā nānābyañjanā, udāhu byañjanameva nānaṃ:
    Sammukhāvinayoti vā tiṇavatthārakoti vā ime dhammā nānatthā nānābyañjanā, udāhu byañjanameva nānaṃ:
    Sammukhāvinayoti vā sativinayoti vā ime dhammā nānatthā ceva nānābyañjanā ca.

    Sammukhāvinayoti vā amūḷhavinayoti vā ime dhammā nānatthā ceva nānābyañjanā ca.
    Sammukhāvinayoti vā paṭiññātakaraṇanti vā ime dhammā nānatthā ceva nānābyañjanā ca.
    Sammukhāvinayoti vā yebhuyyasikāti vā ime dhammā nānatthā ceva nānābyañjanā ca.
    Sammukhāvinayoti vā tassapāpiyyasikāti vā ime dhammā nānatthā ceva nānābyañjanā ca.
    Sammukhāvinayoti vā tiṇavatthārakoti vā ime dhammā nānatthā ceva nānābyañjanā ca.

    [BJT Page 126] [\x 126/]

    [PTS Page 157] [\q 157/]

  2. Vivādo vivādādhikaraṇaṃ, vivādo no adhikaraṇa, adhikaraṇaṃ no vivādo, adhikaraṇaṃceva vivādo ca.

    Siyā vivādo vivādādhikaraṇaṃ, siyā vivādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no vivādo, siyā adhikaraṇaṃceva vivādo ca.

    Tattha katamo vivādo adhikaraṇaṃ: idha bhikkhu vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā, paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā, āpattīti vā, anāpattīti vā, lahukāpattīti vā, garukāpattīti vā, sāvasesāpattīti vā anavasesāpattīti vā, duṭṭhullāpattīti vā, aduṭṭhullāpattīti vā, yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccayatā vohāro medhagaṃ, ayaṃ vivādo vivādādhikaraṇaṃ.

    Tattha katamo vivādo no adhikaraṇaṃ: mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati, ayaṃ vivādo no adhikaraṇaṃ.

    Tattha katamaṃ adhikaraṇaṃ no vivādo: anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ, idaṃ adhikaraṇaṃ no vivādo.

    Tattha katamaṃ adhikaraṇaṃ ceva vivādo ca: vivādādhikaraṇaṃ adhikaraṇañceva vivādo ca.

  3. Anuvādo anuvādādhikaraṇaṃ, anuvādo no adhikaraṇaṃ, adhikaraṇaṃ no anuvādo, adhikaraṇañceva anuvādo ca.

    Siyā anuvādo anuvādādhikaraṇaṃ, siyā anuvādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no anuvādo, siyā adhikaraṇañceva anuvādo ca.

    Tattha katamo anuvādo anuvādādhikaraṇaṃ: idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ, ayaṃ anuvādo anuvādādhikaraṇaṃ.

    Tattha katamo anuvādo no adhikaraṇaṃ: mātāpi puttaṃ anuvadati, puttopi mātaraṃ anuvadati, pitāpi puttaṃ anuvadati, puttopi pitaraṃ anuvadati, bhātāpi bhātaraṃ anuvadati, bhātāpi bhaginiṃ anuvadati, bhaginipi bhātaraṃ anuvadati, sahāyopi sahāyaṃ anuvadati, ayaṃ anuvādo no adhikaraṇaṃ.

    Tattha katamaṃ adhikaraṇaṃ no anuvādo: āpattādhikaraṇaṃ kiccādhikaraṇaṃ vivādādhikaraṇaṃ, idaṃ adhikaraṇaṃ no anuvādo.

    Tattha katamaṃ adhikaraṇañceva anuvādo ca: anuvādādhikaraṇaṃ adhikaraṇañceva anuvādo ca.

  4. Āpatti āpattādhikaraṇaṃ. Āpatti no adhikaraṇaṃ. Adhikaraṇaṃ no āpatti adhikaraṇañceva āpatti ca.

    [BJT Page 128] [\x 128/]

    Siyā āpatti āpattādhikaraṇaṃ, siyā āpatti no adhikaraṇaṃ, siyā adhikaraṇaṃ no āpatti, siyā adhikaraṇañceva āpatti ca.

    Tattha katamā āpatti āpattādhikaraṇaṃ: pañcapi āpattikkhandhā āpattādhikaraṇaṃ, sattapi āpattikkhandhā āpattādhikaraṇaṃ. Ayaṃ āpatti āpattādhikaraṇaṃ.

    Tattha katamā āpatti no adhikaraṇaṃ: sotāpatti samāpatti, ayaṃ āpatti no adhikaraṇaṃ.

    Tattha katamaṃ adhikaraṇaṃ no āpatti: kiccādhikaraṇaṃ, vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, idaṃ adhikaraṇaṃ no āpatti.

    Tattha katamaṃ adhikaraṇañceva āpatti ca: āpattādhikaraṇaṃ adhikaraṇañceva āpatti ca.

  5. Kiccaṃ kiccādhikaraṇaṃ, kiccaṃ no adhikaraṇaṃ, adhikaraṇaṃ no kiccaṃ, adhikaraṇañceva kiccañca:

    Siyā kiccaṃ kiccādhikaraṇaṃ, siyā kiccaṃ no adhikaraṇaṃ, siyā adhikaraṇaṃ no kiccaṃ, siyā adhikaraṇañceva kiccañca.

    Tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ: yaṃ saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ kiccaṃ kiccādhikaraṇaṃ.

    Tattha katamaṃ kiccaṃ no adhikaraṇaṃ: ācariyakiccaṃ upajjhāyakiccaṃ1 samānupajjhāyakiccaṃ samānācariyakiccaṃ, idaṃ kiccaṃ no adhikaraṇaṃ.

    Tattha katamaṃ adhikaraṇaṃ no kiccaṃ: vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ, idaṃ adhikaraṇaṃ no kiccaṃ.

    Tattha katamaṃ adhikaraṇañceva kiccañca: kiccādhikaraṇaṃ adhikaraṇañceva kiccaṃ cāti.

    Adhikaraṇabhedo niṭṭhito.

Tassuddānaṃ:

  1. Adhikaraṇaṃ ukkoṭā ākārā puggalena ca,
    Nidāna hetu paccayā mūlaṃ samuṭṭhānena ca.
    Āpatti hoti yattha ca saṃsaṭṭhā nidānappabhavā, 2

  2. Hetuppaccayamūlāni samuṭṭhānena byañjanaṃ:
    Vivādo adhikaraṇanti bhedādhikaraṇe idanti.

    1. Upajjhāyakiccaṃ sakiccaṃ - sīmu. 1, 2.
    2. Saṃsaṭṭhanidānena ca - machasaṃ.

    [BJT Page 130] [\x 130/]

    [PTS Page 158] [\q 158/]

Aparagāthāsaṅgaṇikaṃ

  1. Codanā kimatthāya sāraṇā kissa kāraṇā.
    Saṅgho kimatthāya matikammaṃ pana kissa kāraṇā:

  2. Codanā sāraṇatthāya niggahatthāya sāraṇā,
    Saṅgho pariggahatthāya matikammaṃ pana pāṭiyekkaṃ.

  3. Mā kho turito abhaṇi mā kho caṇḍikkato bhaṇī,
    Mā kho paṭighaṃ janayi sace anuvijjako tuvaṃ.

  4. Mā kho sahasā abhaṇi kathaṃ viggāhikaṃ anatthasaṃhitaṃ,
    Sutte vinaye anulome paññatte anulomike.

  5. Anuyogavattaṃ nisāmaya kusalena buddhimatā kataṃ,
    Suvuttaṃ sikkhāpadānulomikaṃ gatiṃ na nāsento samparāyikaṃ.

  6. Hitesī anuyuñjassu kālenatthū pasaṃhitaṃ,
    Cuditassa ca codakassa ca sahasā vohāraṃ mā padhārehi1

  7. Codako āha āpannoti cuditako āha anāpannoti
    Ubho anukkhipanno paṭiññānusandhitena kāraye.

  8. Paṭiññā lajjisu katā alajjisu evaṃ na vijjati,
    Bahumpi alajji bhāseyya vattānusandhitena2 kāraye.

  9. Alajjī kīdiso hoti paṭiññā yassa na rūhati,
    Evañca3 tāhaṃ pucchāmi kīdiso vuccati alajji puggalo:

  10. Saṃcicca āpattiṃ āpajjati āpattiṃ parigūhati,
    Agatigamanañca gacchati ediso vuccati alajji puggalo.

  11. Saccaṃ ahampi jānāmi ediso vuccati alajjī puggalo,
    Aññañca tāhaṃ pucchāmi kīdiso vuccati lajji puggalo:

  12. Saṃvicca āpattiṃ nāpajjati āpattiṃ na parigūhati,
    Agatigamanaṃ na gacchati ediso vuccati lajji puggalo.

  13. Saccaṃ ahampi jānāmi ediso vuccati lajji puggalo,
    Aññañca tāhaṃ pucchāmi kīdiso vuccati adhammacodako:

    1. Padhāresi - machasaṃ.
    2. Vuttānusandhitena - sīmu.
    3. Etañca - machasaṃ.

    [BJT Page 132] [\x 132/
    ]
    [PTS Page 159] [\q 159/]

  14. Akālena codeti abhutena pharusena anatthasaṃhitena,
    Dosantaro codeti no mettacitto1 ediso vuccati adhammacodako.

  15. Saccaṃ ahampi jānāmi ediso vuccati adhammacodako,
    Aññañca tāhaṃ pucchāmi kīdiso vuccati dhammacodako:

  16. Kālena codeti bhūtena saṇhena atthasaṃhitena,
    Mettacitto codeti no dosantaro ediso vuccati dhammacodako.

  17. Saccaṃ ahampi jānāmi ediso vuccati dhammacodako,
    Aññañca tāhaṃ pucchāmi kīdiso vuccati bālacodako:

  18. Pubbāparaṃ na jānāti pubbāparassa akovido,
    Anusandhivacanapathaṃ na jānāti anusandhivacanapathassa akovido
    Ediso vuccati bālacodako.

  19. Saccaṃ ahampi jānāmi ediso vuccati bālacodako,
    Aññañca tāhaṃ pucchāmi kīdiso vuccati paṇḍitacodako:

  20. Pubbāparaṃ vijānāti2 pubbāparassa kovido,
    Anusandhivacanapathaṃ jānāti anusandhivacanapathassa kovido:
    Ediso vuccati paṇḍitacodako.

  21. Saccaṃ ahampi jānāmi ediso vuccati paṇḍitacodako,
    Aññañca tāhaṃ pucchāmi codanā kinti vuccati:

  22. Sīlavipattiyā codeti atho ācāradiṭṭhiyā,
    Ājīvenapi codeti codanā tena vuccati.
    Aparagāthāsaṅgaṇikaṃ niṭṭhitaṃ

    1. Mettācitto - machasaṃ
    2. Pubbāparampijānāti - machasaṃ.

    [BJT Page 134] [\x 134/]

    [PTS Page 160] [\q 160/]

Codanākaṇḍo

Anuvijjakassa anuyogo

  1. Anuvijjakena codako pucchitabbo ''yaṃ kho tvā āvuso imaṃ bhikkhuṃ codesi, kimhi naṃ codesi, sīlavipattiyā codesi, ācāravipattiyā codesi, diṭṭhivipattiyā codesī''ti.

  2. So ce evaṃ vadeyya: ''sīlavipattiyā vā codemi. Ācāravipattiyā vā codemi. Diṭṭhivipattiyā vā codemī''ti so evamassa vacanīyo: ''jānāsi panāyasmā sīlavipattiṃ, jānāsi ācāravipattiṃ, jānāsi diṭṭhivipatti''nti.

  3. So ce evaṃ vadeyya: ''jānāmi kho ahaṃ āvuso sīlavipattiṃ, jānāmi ācāravipattiṃ. Jānāmi diṭṭhivipatti''nti. So evamassa vacanīyo: ''katamā panāvuso sīlavipatti, katamā ācāravipatti, katamā diṭṭhivipattī''ti.

  4. So ce evaṃ vadeyya: ''cattāri pārājikāni terasa saṅghādisesā, ayaṃ sīlavipatti. Thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ, ayaṃ ācāravipatti. Micchādiṭṭhi antaggāhikā diṭṭhi, ayaṃ diṭṭhivipattī''ti. So evamassa vacanīyo: ''yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ codesi, diṭṭhena codesi, sutena codesi, parisaṅkāya codesī''ti.

  5. So ce evaṃ vadeyya: ''diṭṭhena vā codemi, sutena vā codemi, parisaṅkāya vā codemī''ti. So evamassa vacanīyo: ''yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ codesi, diṭṭhena codesi, kinte diṭṭhaṃ, kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭhaṃ, pārājikaṃ ajjhāpajjanto diṭṭho.

    Saṅghādisesaṃ ajjhāpajjanto diṭṭho. Thullavaccayaṃ ajjhāpajjanto diṭṭho.
    Pācittiyaṃ ajjhāpajjanto diṭṭho. Pāṭidesanīyaṃ ajjhāpajjanno diṭṭho.
    Dukkaṭaṃ ajjhāpajjanto diṭṭho. Dubbhāsitaṃ ajjhāpajjanto diṭṭho. Kattha ca tvaṃ ahosi, kattha cāyaṃ bhikkhu ahosi, kiñca tvaṃ karosi, kiñcāyaṃ bhikkhu karotī''ti

  6. So ce evaṃ vadeyya: ''na kho ahaṃ āvuso imaṃ bhikkhuṃ diṭṭhena codemi, api ca sutena codemī''ti. So evamassa vacanīyo: ''yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ sutena codesi, kinte sutaṃ, kinti te sutaṃ, kadā te sutaṃ, kattha te sutaṃ, pārājikaṃ ajjhāpannoti sutaṃ,
    Saṅghādisesaṃ ajjhāpannoti sutaṃ, thullavaccayaṃ ajjhāpannoti sutaṃ,
    Pācittiyaṃ ajjhāpannoti sutaṃ, pāṭidesanīyaṃ ajjhāpannoti sutaṃ,
    Dukkaṭaṃ ajjhāpannoti sutaṃ, dubbhāsitaṃ ajjhāpannoti sutaṃ, bhikkhussa sutaṃ, bhikkhuniyā sutaṃ, sikkhamānāya sutaṃ, sāmaṇerassa sutaṃ, sāmaṇeriyā sutaṃ, upāsakassa sutaṃ, upāsikāya sutaṃ: rājūnaṃ sutaṃ, rājamahāmattānaṃ sutaṃ, titthiyānaṃ sutaṃ, titthiya sāvakānaṃ suta''nti.

    [BJT Page 136] [\x 136/]

  7. So ce evaṃ vadeyya: ''na kho ahaṃ āvuso imaṃ bhikkhuṃ sutena codemi, api ca parisaṅkāya codemī''ti so evamassa vacanīyo: yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ parisaṅkāya codesi, kiṃ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi, pārājikaṃ ajjhāpannoti parisaṅkasi,
    Saṅghādisesaṃ ajjhāpannoti parisaṅkasi, thullavaccayaṃ ajjhāpannoti parisaṅkasi,
    Pācittiyaṃ ajjhāpannoti parisaṅkasi, pāṭidesanīyaṃ ajjhāpannoti parisaṅkasi,
    Dukkaṭaṃ ajjhāpannoti parisaṅkasi, dubbhāsitaṃ ajjhāpannoti parisaṅkasi,
    Bhikkhussa sutvā parisaṅkasi,
    Bhikkhuniyā sutvā parisaṅkasi, sikkhamānāya sutvā parisaṅkasi,
    Sāmaṇerassa sutvā parisaṅkasi, sāmaṇeriyā sutvā parisaṅkasi,
    Upāsakassa sutvā parisaṅkasi, upāsikāya sutvā parisaṅkasi,
    Rājūnaṃ sutvā parisaṅkasi, rājamahāmattānaṃ sutvā parisaṅkasi,
    Titthiyānaṃ sutvā parisaṅkasi, titthiyāsāvakānaṃ sutvā parisaṅkasī''ti.

  8. Diṭṭhaṃ diṭṭhena sameti diṭṭhena saṃsandate diṭṭhaṃ,
    Diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito:
    So puggalo paṭiññāya kāretabbo tenuposatho.

  9. Sutaṃ sutena sameti sutena saṃsandate sutaṃ,
    Sutaṃ paṭicca na upeti asuddhaparisaṅkito:
    So puggalo paṭiññāya kāretabbo tenuposatho.

  10. Mutaṃ mūtena sameti mutena saṃsandate mutaṃ,
    Mutaṃ paṭicca na upeti asuddhaparisaṅkito:
    So puggalo paṭiññāya kāretabbo tenuposathoti.

  11. Codanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: codanāya okāsakammaṃ ādi, kiriyā majjhe, samatho pariyosānaṃ.

  12. Codanāya kati mūlāni, kati vatthūni, kati bhūmiyo katihākārehi codeti: codanāya dve mūlāni, tīṇi vatthūni, pañca bhumiyo, dvīhākārehi codeti.

  13. Codanāya katamāni dve mūlāni: samūlikā vā amūlikā vā, codanāya imāni dve mūlāni.

  14. Codanāya katamāni tīṇi vatthūni: diṭṭhena sutena parisaṅkāya, codanāya imāni tīṇi vatthūni. [PTS Page 161] [\q 161/]

  15. Codanāya katamā pañca bhūmiyo: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettacitto vakkhāmi no dosāntaroti, codanāya imā pañca bhūmiyo.

  16. Katamehi dvīhākārehi codeti: kāyena vā codeti, vācāya vā codeti. Imehi dvīhākārehi codeti.

    [BJT Page 138] [\x 138/]

Codakādipaṭipatti

  1. Codakena kathaṃ paṭipajjitabbaṃ, cuditakena kathaṃ paṭipajjitabbaṃ, saṅghena kathaṃ paṭipajjitabbaṃ, anuvijjakena kathaṃ paṭipajjitabbaṃ:

    Codakena kathaṃ paṭipajjitabbanti, codakena pañcasu dhammesu patiṭṭhāya paro codetabbo: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi, no anatthasaṃhitena, mettacitto vakkhāmi no dosantaroti. Codakena evaṃ paṭipajjitabbaṃ.

    Cuditakena kathaṃ paṭipajjitabbanti cuditakena dvīsu dhammesu paṭipajjitabbaṃ: sacce va, akuppe ca, cuditakena evaṃ paṭipajjitabbaṃ.

    Saṅghena kathaṃ paṭipajjitabbanti saṅghena otiṇṇānotiṇṇaṃ jānitabbaṃ saṅghena evaṃ paṭipajjitabbaṃ.

    Anuvijjakena kathaṃ paṭipajjitabbanti anuvijjakena yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.

    Anuvijjakena evaṃ paṭipajjitabbaṃ.

  2. Uposatho kimatthāya pavāraṇā kissa kāraṇā,
    Parivāso kimatthāya mūlāya paṭikassanā kissa kāraṇā,
    Mānattaṃ kimatthāya abbhānaṃ kissa kāraṇā.

  3. Uposatho sāmaggatthāya visuddhatthāya pavāraṇā,
    Parivāso mānattatthāya mūlāya paṭikassanā niggahatthāya:
    Mānattaṃ abbhānatthāya visuddhatthāya abbhānaṃ.

  4. Chandā dosā bhayā mohā there ca paribhāsati,
    Kāyassa bhedā duppañño khato upahatindriyo:
    Nirayaṃ gacchati dummedho na ca sikkhāya gāravo.

  5. Na cāmisaṃ hi nissāya na ca nissāya puggalaṃ,
    Ubho ete vivajjetvā yathā dhammo tathā kare,

Codakassa attajjhāpanaṃ

  1. Kodhano upanāhī ca,
    Caṇḍo ca paribhāsako,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

    [BJT Page 140] [\x 140/]

    [PTS Page 162] [\q 162/]

  2. Upakaṇṇakaṃ jappati jimhaṃ pekkhati
    Vītiharati kummaggaṃ paṭisevati,
    Anāpattiyā āpattīti ropeti,
    Tādiso codako jhāpeti attānaṃ.

  3. Akālena codeti abhutena
    Pharusena anatthasaṃhitena,
    Dosāntaro codeti no mettacitto
    Anāpattiyā āpattīti ropeti,
    Tādiso codako jhāpeti attānaṃ.

  4. Dhammādhammaṃ na jānāti
    Dhammādhammassa akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

  5. Vinayāvinayaṃ na jānāti
    Vinayāvinayassa akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

  6. Bhāsitābhāsitaṃ na jānāti
    Bhāsitābhāsitassa akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

  7. Āciṇṇānāciṇṇaṃ na jānāti
    Āciṇṇānāciṇṇassa akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

  8. Paññattāpaññattaṃ na jānāti
    Paññattāpaññattassa akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

  9. Āpattānāpattiṃ na jānāti
    Āpattiyānāpattiyā akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

  10. Lahukagarukaṃ na jānāti
    Lahukagarukassa akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

  11. Sāvasesānavasesaṃ na jānāti
    Sāvasesānavasesassa akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

    [BJT Page 142] [\x 142/]


  12. Duṭṭhullāduṭṭhullaṃ na jānāti
    Duṭṭhullāduṭṭhullassa akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

  13. Pubbānaparaṃ na jānāti
    Pubbānaparassa akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānaṃ.

  14. Anusandhivacanapathaṃ na jānāti
    Anusandhipacanapathassa akovido,
    Anāpattiyā āpattīti ropeti:
    Tādiso codako jhāpeti attānanti.

    Codanākaṇḍo niṭṭhito.

Tassuddānaṃ:

  1. Codanā anuvijjā ca ādimūlenuposatho,
    Gati codanākaṇḍamhi sāsanassa patiṭṭhāyanti1

    1. Patiṭṭhāpayanti - machasaṃ.

    [BJT Page 144] [\x 144/]

    [PTS Page 163] [\q 163/]

Cūḷasaṅgāmo

Anuvijjakassapaṭipatti

  1. Saṅgāmāvacarena bhikkhunā saṅghaṃ upasaṅkamante nīcacittena saṅgho upasaṅkamitabbo rajoharaṇasamena cittena, āsanakusalena bhavitabbaṃ, nisajjākusalena there bhikkhū anupakhajjantena nave bhikkhū āsanena appaṭibāhantena, yathāpatirūpe āsane nisīditabbaṃ, anānākathikena bhavitabbaṃ atiracchānakathikena, sāmaṃ vā dhammo bhāsitabbo paro vā ajjhesitabbo, ariyo vā tuṇhibhāvo nātimaññitabbo.

  2. Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena na upajjhāyo pucchitabbo, na ācariyo pucchitabbo, na saddhivihāriko pucchitabbo, na antevāsiko pucchitabbo, na samānupajjhāyako pucchitabbo, na samānācariyako pucchitabbo, na jāti pucchitabbā, na nāmaṃ pucchitabbaṃ, na gottaṃ pucchitabbaṃ, na āgamo pucchitabbo, na kulapadeso pucchitabbo, na jātibhūmi pucchitabbā. Taṃ kiṃ kāraṇā: atrassa pemaṃ vā doso vā. Peme vā sati dose vā chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyya.

  3. Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena saṅghagarukena bhavitabbaṃ no puggalagarukena, saddhammagarukena bhavitabbaṃ no āmisagarukena, atthavasikena bhavitabbaṃ no parisakappiyena, 1 kālena anuvijjitabbaṃ no akālena, bhūtena anuvijjitabbaṃ no abhūtena, saṇhena anuvijjitabbaṃ no pharusena, atthasaṃhitena anuvijjitabbaṃ no anatthasaṃhitena, mettacittena anuvijjitabbaṃ no dosantarena, na upakaṇṇakajappinā bhavitabbaṃ, na chimbhaṃ2 pekkhitabbaṃ, na akkhī nikhaṇitabbā, na bhamūkā ukkhipitabbā, na sīsaṃ ukkhipitabbaṃ, na hatthavikāro kātabbo, na hatthamuddā dassetabbā.

  4. Āsanakusalena bhavitabbaṃ nisajjākusalena, yugamattaṃ pekkhantena atthaṃ anuvidhiyantena sake āsane nisīditabbaṃ, na ca āsanā vuṭṭhātabbaṃ, na vītihātabbaṃ, na kummaggo sevitabbo na bāhā vikkhepakaṃ bhaṇitabbaṃ aturitena bhavitabbaṃ asāhasikena, acaṇḍikkena bhavitabbaṃ [PTS Page 164] [\q 164/] vacanakkhamena, mettacittena bhavitabbaṃ.

    1. Parisaṅkappikena - sīmu 1, 2.
    Parisakappikena - machasaṃ,
    2. Jimhaṃ - sīmu 1, 2,

    [BJT Page 146] [\x 146/]

    Hitānukampinā, kāruṇikena bhavitabbaṃ hitaparisakkinā1, ''asamphappalāpinā bhavitabbaṃ pariyantabhāṇinā, averavasikena bhavitabbaṃ anasuruttena, attā pariggahetabbo, paro pariggahetabbo, codako pariggahetabbo, cuditako pariggahetabbo, adhammacodako pariggahetabbo, adhammacuditako pariggahetabbo, dhammacodako pariggahetabbo, dhammacuditako pariggahetabbo, vuttaṃ ahāpentena avuttaṃ appakāsentena otiṇṇāni padavyañjanāni sādhukaṃ pariggahetvā2 paro paṭipucchitvā yathā paṭiññāya kāretabbo mando pahāsetabbo, 3 bhīrū assasetabbo, caṇḍo nisedhetabbo, asuci vibhāvetabbo uju maddavena, na chandāgati gantabbā, 4 na dosāgati gantabbā, na mohāgati gantabbā, na bhayāgati gantabbā majjhattena bhavitabbaṃ dhammesu ca puggalesu ca. Evañca pana anuvijjako anuvijjamāno satthu ceva sāsanākaro hoti, viññūnaṃ sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.

  5. Suttaṃ saṃsandanatthāya, opammaṃ nidassanatthāya, attho viññāpanatthāya, paṭipucchā ṭhapanatthāya, okāsakammaṃ codanatthāya, codanā sāraṇatthāya, sāraṇā savacanīyatthāya, savacanīyaṃ palibodhatthāya, palibodho vinicchayatthāya, vinicchayo santīraṇatthāya, santīraṇaṃ ṭhānāṭhānagamanatthāya, ṭhānāṭhānāgamanaṃ dummaṅkūnaṃ puggalānaṃ niggahatthāya pesalānaṃ bhikkhūnaṃ sampaggahatthāya, saṅgho sampariggahatthāya, sampariggaho sampaṭicchanatthāya, sampaṭicchanaṃ anibbidatthāya, saṅghena anumatā puggalā paccekaṭṭhāyino avisaṃvādaṭṭhāyino.

  6. Vinayo saṃvaratthāya, saṃvaro avippaṭisāratthāya, avippaṭisāro pāmojjatthāya, pāmojjaṃ pītatthāya, pīti passaddhatthāya, passaddhi sukhatthāya, sukhaṃ samādhatthāya, samādhi yathābhūtañāṇadassanatthāya, yathābhūtañāṇadassanaṃ nibbidatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya, vimutti vimuttiñāṇadassanatthāya, vimuttañāṇadassanaṃ anupādā parinibbānatthāya. Etadatthā kathā etadatthā mantanā etadatthā upanisā etadatthaṃ sotāvadhānaṃ yadidaṃ anupādā cittassa vimokkhoti.

 

  1. Anuyogavattaṃ nisāmaya kusalena buddhimatā kataṃ,
    Suvuttaṃ sikkhāpadānulomikaṃ gatiṃ na nāsento samparāyikaṃ.

  2. Vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākāraakovido,
    Pubbāparaṃ na jānāti katākataṃ samena ca.

    1. Hitaparisaṅkinā - sīmu 1, 2.
    2. Uggahetvā - syā.
    3. Vepopahāsetabbo - syā.
    4. Chandā gatiṃ gantabbaṃ - machasaṃ, sīmu.

    [BJT Page 148] [\x 148/]

    [PTS Page 165] [\q 165/]

  3. Kammaṃ ca adhikaraṇaṃ ca1 samathe cāpi akovido,
    Ratto duṭṭho ca mūḷho ca bhayā mohā ca gacchati.

  4. Na ca saññattikusalo nijjhattiyā ca akovido,
    Laddhapakkho ahiriko kaṇhakammo anādaro:
    Sa ce tādisako bhikkhu appaṭikkhoti vuccati.

  5. Vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākārakovido,
    Pubbāparaṃ pajānāti katākataṃ samena ca.

  6. Kammaṃ ca adhikaraṇaṃ ca1 samathe cāpi kovido,
    Aratto aduṭṭho amūḷho bhayā mohā na gacchati.

  7. Saññattiyā ca kusalo nijjhattiyā ca kovido,
    Laddhapakkho hirimano sukkakammo sagāravo:
    Sa ve tādisako bhikkhu sappaṭikkhoti vuccatīti.

    Cūḷasaṅgāmo niṭṭhito

Tassuddānaṃ:

  1. Nīcavittena puccheyya garusaṅghena puggalo,
    Suttaṃ saṃsandanatthāya vinayānuggahena ca:
    Uddānaṃ cūḷasaṅgāme ekuddesaṃ idaṃ katanti.

    1. Kamme ca adhikaraṇe ca - sīmu. 1, 2.

    [BJT Page 150] [\x 150/]
    [PTS Page 166] [\q 166/]

Mahāsaṅgāmo

  1. Saṅgāmāvacarena bhikkhunā saṅghe voharantena vatthu jānitabbaṃ, vipatti jānitabbā, āpatti jānitabbā, nidānaṃ jānitabbaṃ, ākāro jānitabbo, pubbāparaṃ jānitabbaṃ, katākataṃ jānitabbaṃ, kammaṃ jānitabbaṃ, adhikaraṇaṃ jānitabbaṃ, samatho jānitabbo, na chandāgati gantabbā, na dosāgati gantabbā, na mohāgati gantabbā, na bhayāgati gantabbā, saññāpanīye ṭhāne saññāpetabbaṃ, nijjhāpanīye ṭhāne nijjhāpetabbaṃ, pekkhanīye ṭhāne pekkhitabbaṃ, pasādanīye ṭhāne pasādetabbaṃ, ''laddhapakkhomabhī''tī parapakkho nāvajānitabbo, ''bahussutombhi''ti appassuto nāvajānitabbo, ''theratarombhi''ti navakataro nāvajānitabbo, asampattaṃ na vyāharitabbaṃ, sampattaṃ dhammato vinayato na parihāpetabbaṃ, yena dhammena yena vinayena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.

  2. Vatthu jānitabbanti: aṭṭhapārājikānaṃ1. Vatthu jānitabbaṃ, tevīsati saṅghādisesānaṃ vatthu jānitabbaṃ, dve aniyatānaṃ vatthu jānitabbaṃ. Dve cattālīsanissaggiyānaṃ vatthu jānitabbaṃ, aṭṭhāsīti satapācittiyānaṃ vatthu jānitabbaṃ, dvādasapāṭidesanīyānaṃ vatthu jānitabbaṃ, dukkaṭānaṃ vatthu jānitabbaṃ, dubbhāsitaṃ vatthu jānitabbaṃ.

  3. Vipatti jānitabbāti: sīlavipatti jānitabbā, ācāravipatti jānitabbā, diṭṭhivipatti jānitabbā, ājīvavipatti jānitabbā.

  4. Āpatti jānitabbāti: pārājikāpatti jānitabbā, saṅghādisesāpatti jānitabbā, thullaccayāpatti jānitabbā, pācittiyāpatti jānitabbā, pāṭidesanīyāpatti jānitabbā dukkaṭāpatti jānitabbā, dubbhāsitāpatti jānitabbā.

  5. Nidānaṃ jānitabbanti: aṭṭhapārājikānaṃ nidānaṃ jānitabbaṃ. Tevīsatisaṅghādisesānaṃ nidānaṃ jānitabbaṃ, dveaniyatānaṃ nidānaṃ jānitabbaṃ, dvecattālīsanissaggiyānaṃ nidānaṃ jānitabbaṃ,
    Aṭṭhāsītisatapācittiyānaṃ nidānaṃ jānitabbā,
    Dvādasa pāṭidesanīyānaṃ nidānaṃ jānitabbaṃ, dukkaṭānaṃ nidānaṃ jānitabbaṃ,
    Dubbhāsitānaṃ nidānaṃ jānitabbaṃ,

  6. Ākāro jānitabboti: saṃgho ākārato jānitabbo,
    Gaṇo ākārato jānitabbo, puggalo ākārato jānitabbo,
    Codako ākārato jānitabbo, cuditako ākārato jānitabbo,

    1. Aṭṭhannaṃ pārājikānaṃ - machasaṃ.

    [BJT Page 152] [\x 152/]

    [PTS Page 167] [\q 167/]

    Saṅgho ākārato jānitabboti: paṭibalo nu kho ayaṃ saṅgho imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena udāhu noti evaṃ saṅgho ākārato jānitabbo.

    Gaṇo ākārato jānitabboti: paṭibalo nu kho ayaṃ gaṇo imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena udāhu noti. Evaṃ gaṇo ākārato jānitabbo.

    Puggalo ākārato jānitabboti: paṭibalo nu kho ayaṃ puggalo imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena udāhu noti. Evaṃ puggalo ākārato jānitabbo.

    Codako ākārato jānitabboti: kacci nu kho ayamāyasmā pañcasu dhammesu patiṭṭhāya paraṃ codeti udāhu noti. Evaṃ codako ākārato jānitabbo.

    Cuditako ākārato jānitabboti: kacci nu kho ayamāyasmā dvīsu dhammesu patiṭṭhito sacce ca akuppe ca udāhu noti. Evaṃ cuditako ākārato jānitabbo.

  7. Pubbāparaṃ jānitabboti kacci nu kho ayamāyasmā vatthuto vā vatthuṃ saṅkamati, vipattito vā vipattiṃ saṅkamati, āpattito vā āpattiṃ saṅkamati, avajānitvā vā paṭijānāti, paṭijānitvā vā avajānāti, aññena vā aññaṃ paṭicarati, udāhu no'ti evaṃ pubbāparaṃ jānitabbaṃ.

  8. Katākataṃ jānitabbanti: methunadhammo jānitabbo, methunadhammassa anulomaṃ jānitabbaṃ, methunadhammassa pubbabhāgo jānitabbo.

    Methunadhammo jānitabboti dvayaṃdvayasamāpatti jānitabbā.

    Methunadhammassa anulomaṃ jānitabbanti: bhikkhu attano mukhena parassa aṅgajātaṃ gaṇhāti.

    Methunadhammassa pubbabhāgo jānitabboti: vaṇṇāvaṇṇaṃ kāyasaṃsaggo duṭṭhullā vācā attakāmapāricariyā vacanamanuppadānaṃ.

  9. Kammaṃ jānitabbanti: soḷasa kammāni jānitabbāni: cattāri apalokanakammāni jānitabbāni, cattāri ñattikammāni jānitabbāni, cattāri ñattidutiyakammāni jānitabbāni, cattāri ñatticatutthakammāni jānitabbāni.

  10. Adhikaraṇaṃ jānitabbanti: cattāri adhikaraṇāni jānitabbāni, vivādādhikaraṇaṃ jānitabbaṃ, anuvādādhikaraṇaṃ jānitabbaṃ, āpattādhikaraṇaṃ jānitabbaṃ, kiccādhikaraṇaṃ jānitabbaṃ.

    [BJT Page 154] [\x 154/]

  11. Samatho jānitabboti: satta samathā jānitabbā: sammukhāvinayo jānitabbo, sativinayo jānitabbo, amūḷhavinayo jānitabbo, paṭiññātakaraṇaṃ jānitabbaṃ, yebhuyyasikā jānitabbā, tassa pāpiyyasikā jānitabbā, tiṇavatthārako jānitabbo.

  12. Na chandāgati gantabbāti1 chandāgatiṃ gacchanto kathaṃ chandāgatiṃ gacchati: idhekacco ''ayaṃ me upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā sandiṭṭho vā sambhatto vā ñatisālohito vā''ti tassānukampakāya tassānurakkhāya

    Adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, [PTS Page 168] [\q 168/] aduṭṭhullaṃ āpattīti duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthuhi chandāgatiṃ gacchanto bahujana ahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ. Bahuñca apuññaṃ pasavati.

    Chandāgatiṃ gacchanto evaṃ chandāgatiṃ gacchati.

  13. Na dosāgati gantabbāti: dosāgatiṃ gacchanto kathaṃ dosāgatiṃ gacchati: idhekacco anatthaṃ me acarīti āghātaṃ bandhati, anatthaṃ me caratīti āghātaṃ bandhati, anatthaṃ me carissatīti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatīti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatīti āghātaṃ bandhati. Imehi navahi āghātavatthūhi āghātito paṭighātito2 kuddho kodhābhibhuto adhammaṃ

    Dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattīti duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthuhi dosāgatiṃ gacchanto bahujana ahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi dosāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ.

    Bahuñca apuññaṃ pasavati. Dosāgatiṃ gacchanto evaṃ dosāgatiṃ gacchati.

    1. Gantabbanti - sīmu2.
    2. Āghāto/paṭighāto - sīmu. Machasaṃ, syā.

    [BJT Page 156] [\x 156/]

  14. Na mohāgati gantabbāti: mohāgatiṃ gacchanto kathaṃ mohāgatiṃ gacchati: ratto rāgavasena gacchati, duṭṭho dosavasena gacchati, mūḷho mohavasena gacchati, parāmaṭṭho diṭṭhivasena gacchati, mūḷho sammūḷho mohābhibhuto adhammaṃ

    Dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattīti duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthuhi mohāgatiṃ gacchanto bahujana ahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi mohāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ. Bahuñca apuññaṃ pasavati. Mohāgatiṃ gacchanto evaṃ mohāgatiṃ gacchati.

  15. Na bhayāgati gantabbāti: bhayāgatiṃ gacchanto kathaṃ bhayāgatiṃ gacchati: idhekacco ''ayaṃ visamanissito vā gahananissito vā balavanissito vā kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti tassa bhayā bhīto adhammaṃ

    Dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattīti duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthuhi bhayāgatiṃ gacchanto bahujana ahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi bhayāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ. Bahuñca apuññaṃ pasavati. Bhayāgatiṃ gacchanto evaṃ bhayāgatiṃ gacchati.

  16. Chandā dosā bhayā mohā yo dhammaṃ ativattati,
    Nihīyati tassa yaso kāḷapakkheva candimāti.

  17. Kathaṃ na chandāgatiṃ gacchati: adhammaṃ adhammoti dīpento na chandāgatiṃ gacchati, dhammaṃ dhammoti [PTS Page 169] [\q 169/] dīpanto na chandāgatiṃ gacchati, avinayaṃ avinayoti dīpento na chandāgatiṃ gacchati, vinayaṃ vinayoti dīpentoti na chandāgatiṃ gacchati, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ

    [BJT Page 158] [\x 158/]


    Tathāgatenāti dīpento na chandāgatiṃ gacchati, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, anāpattiṃ anāpattīti dīpento na chandāgatiṃ gacchati, āpattiṃ āpattīti dīpento na chandāgatiṃ gacchati, lahukaṃ āpattiṃ lahukā āpattīti dīpento na chandāgatiṃ gacchati, garukaṃ āpattiṃ garukā āpattīti dīpento na chandāgatiṃ gacchati, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento na chandāgatiṃ gacchati, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento na chandāgatiṃ gacchati, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na chandāgatiṃ gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na chandāgatiṃ gacchati. Evaṃ na chandāgatiṃ gacchati.

  18. Kathaṃ na dosāgatiṃ gacchati: adhammaṃ adhammoti

    Dīpento na dosāgatiṃ gacchati, dhammaṃ dhammoti

    Dīpanto na dosāgatiṃ gacchati, avinayaṃ avinayoti dīpento na

    Dosāgatiṃ gacchati, vinayaṃ vinayoti dīpentoti na dosāgatiṃ gacchati, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento na

    Dosāgatiṃ gacchati, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ

    Tathāgatenāti dīpento na dosāgatiṃ gacchati, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpento na dosāgatiṃ gacchati, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento na dosāgatiṃ gacchati, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpento na dosāgatiṃ gacchati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na dosāgatiṃ gacchati, anāpattiṃ anāpattīti dīpento na chandāgatiṃ gacchati, āpattiṃ āpattīti dīpento na dosāgatiṃ gacchati, lahukaṃ āpattiṃ lahukā āpattīti dīpento na dosāgatiṃ gacchati, garukaṃ āpattiṃ garukā āpattīti dīpento na dosāgatiṃ gacchati,

    Sāvasesaṃ āpattiṃ sāvasesā āpattīti
    Dīpento na dosāgatiṃ gacchati, anavasesaṃ
    Āpattiṃ anavasesā āpattīti dīpento na chandāgatiṃ gacchati,
    Duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na dosāgatiṃ
    Gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na dosāgatiṃ gacchati. Evaṃ na dosāgatiṃ gacchati.

  19. Kathaṃ na mohāgatiṃ gacchati: adhammaṃ adhammoti dīpento na mohāgatiṃ gacchati, dhammaṃ dhammoti dīpanto na mohāgatiṃ gacchati,
    Avinayaṃ avinayoti dīpento na mohāgatiṃ gacchati,
    Vinayaṃ vinayoti dīpentoti na mehāgatiṃ gacchati, abhāsitaṃ
    Alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento na mohāgatiṃ gacchati, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
    Tathāgatenāti dīpento na mohāgatiṃ gacchati, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpento na mohāgatiṃ gacchati, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento na mohāgatiṃ gacchati, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpento na mohāgatiṃ gacchati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na mohāgatiṃ gacchati, anāpattiṃ anāpattīti dīpento na chandāgatiṃ gacchati, āpattiṃ āpattīti dīpento na mohāgatiṃ gacchati, lahukaṃ āpattiṃ lahukā āpattīti dīpento na mohāgatiṃ gacchati, garukaṃ āpattiṃ garukā āpattīti dīpento na mohāgatiṃ gacchati, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento na mohāgatiṃ gacchati, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento na mohāgatiṃ gacchati, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na mohāgatiṃ gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na mohāgatiṃ gacchati.
    Evaṃ na mohāgatiṃ gacchati.

  20. Kathaṃ na bhayāgatiṃ gacchati: adhammaṃ adhammoti dīpento na bhayāgatiṃ gacchati, dhammaṃ dhammoti dīpanto na bhayāgatiṃ gacchati, avinayaṃ avinayoti dīpento na bhayāgatiṃ gacchati, vinayaṃ vinayoti dīpentoti na bhayāgatiṃ gacchati, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ

    Tathāgatenāti dīpento na bhayāgatiṃ gacchati, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, anāpattiṃ anāpattīti dīpento na bhayāgatiṃ gacchati, āpattiṃ āpattīti dīpento na bhayāgatiṃ gacchati, lahukaṃ āpattiṃ lahukā āpattīti dīpento na bhayāgatiṃ gacchati, garukaṃ āpattiṃ garukā āpattīti

    [BJT Page 160] [\x 160/]


    Dīpento na bhayāgatiṃ gacchati, sāvasesaṃ āpattiṃ sāvasesā āpattīti Dīpento na bhayāgatiṃ gacchati, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento na bhayāgatiṃ gacchati, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na bhayāgatiṃ gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na bhayāgatiṃ gacchati. Evaṃ na bhayāgatiṃ gacchati.

  21. Chandā dosā bhayā mohā yo dhammaṃ nātivattati,
    Āpūrati tassa yaso sukkapakkheva candimāti.

  22. Kathaṃ saññāpanīye ṭhāne saññāpeti: adhammaṃ adhammoti dīpento saññāpanīye ṭhāne saññāpeti, dhammaṃ dhammoti dīpanto saññāpanīye ṭhāne saññāpeti, avinayaṃ avinayoti dīpento saññāpanīye ṭhāne saññāpeti,
    Vinayaṃ vinayoti dīpento saññāpanīye ṭhāne saññāpeti, abhāsitaṃ
    Alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento saññāpanīyo ṭhāne saññāpeti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
    Tathāgatenāti dīpento saññāpanīye ṭhāne saññāpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpento saññāpanīye ṭhāne saññāpeti,
    Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento saññāpanīye ṭhāne saññāpeti, apaññattaṃ tathāgatena apaññattaṃ
    Tathāgatenāti dīpento saññāpanīye ṭhāne saññāpeti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento saññāpanīye ṭhāne saññāpeti, anāpattiṃ anāpattīti dīpento saññāpanīye ṭhāne saññāpeti, āpattiṃ āpattīti
    Dīpento saññāpanīye ṭhāne saññāpeti, lahukaṃ
    Āpattiṃ lahukā āpattīti dīpento saññāpanīye ṭhāne saññāpeti, garukaṃ
    Āpattiṃ garukā āpattīti dīpento saññāpanīye ṭhāne saññāpeti,
    Sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento saññāpanīye ṭhāne
    Saññāpeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento
    Saññāpanīye ṭhāne saññāpeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento saññāpanīye ṭhāne saññāpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
    Dīpento saññāpanīye ṭhāne saññāpeti, evaṃ saññāpanīye ṭhāne saññāpeti.

  23. Kathaṃ nijjhāpanīye ṭhāne nijjhāpeti: adhammaṃ adhammoti dīpento nijjhāpanīye ṭhāne nijjhāpeti, dhammaṃ dhammoti dīpanto nijjhāpanīye ṭhāne nijjhāpeti, avinayaṃ avinayoti dīpento nijjhāpanīye ṭhāne nijjhāpeti,
    Vinayaṃ vinayoti dīpento nijjhāpanīye ṭhāne nijjhāpeti, abhāsitaṃ
    Alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
    Tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti,
    Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti, apaññattaṃ tathāgatena apaññattaṃ
    Tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti, anāpattiṃ anāpattīti dīpento nijjhāpanīye ṭhāne nijjhāpeti, āpattiṃ āpattīti
    Dīpento nijjhāpanīye ṭhāne nijjhāpeti, lahukaṃ
    Āpattiṃ lahukā āpattīti dīpento nijjhāpanīye ṭhāne nijjhāpeti, garukaṃ
    Āpattiṃ garukā āpattīti dīpento nijjhāpanīye ṭhāne nijjhāpeti,
    Sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento nijjhāpanīye ṭhāne
    Nijjhāpeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento
    Nijjhāpanīye ṭhāne nijjhāpeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento nijjhāpanīye ṭhāne nijjhāpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
    Dīpento nijjhāpanīye ṭhāne nijjhāpeti, evaṃ nijjhāpanīye ṭhāne nijjhāpeti.

  24. Kathaṃ pekkhanīye ṭhāne pekkhati: adhammaṃ adhammoti dīpento pekkhanīye ṭhāne pekkhati, dhammaṃ dhammoti dīpanto pekkhanīye ṭhāne pekkhati,
    Avinayaṃ avinayoti dīpento pekkhanīye ṭhāne pekkhati,
    Vinayaṃ vinayoti dīpento pekkhanīye ṭhāne pekkhati, abhāsitaṃ
    Alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
    Tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati, anāciṇṇaṃ tathāgatena
    Anāciṇṇaṃ tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati,
    Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati, apaññattaṃ tathāgatena apaññattaṃ
    Tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati, anāpattiṃ
    Anāpattīti dīpento pekkhanīye ṭhāne pekkhati, āpattiṃ āpattīti
    Dīpento pekkhanīye ṭhāne pekkhati, lahukaṃ
    Āpattiṃ lahukā āpattīti dīpento pekkhanīye ṭhāne pekkhati, garukaṃ
    Āpattiṃ garukā āpattīti dīpento pekkhanīye ṭhāne pekkhati,
    Sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento pekkhanīye ṭhāne
    Pekkhati, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento
    Pekkhanīye ṭhāne pekkhati, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento pekkhanīye ṭhāne pekkhati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
    Dīpento pekkhanīye ṭhāne pekkhati, evaṃ pekkhanīye ṭhāne pekkhati.

  25. Kathaṃ pasādanīye ṭhāne pasādeti: adhammaṃ adhammoti dīpento pasādanīye ṭhāne pasādeti, dhammaṃ dhammoti dīpanto pasādanīye ṭhāne pasādeti,
    Avinayaṃ avinayoti dīpento pasādanīye ṭhāne pasādeti,
    Vinayaṃ vinayoti dīpento pasādanīye ṭhāne pasādeti, abhāsitaṃ
    Alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento pasādanīye ṭhāne pasādeti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
    Tathāgatenāti dīpento pasādanīye ṭhāne pasādeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpento pasādanīye ṭhāne pasādeti,
    Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento pasādanīye ṭhāne pasādeti, apaññattaṃ tathāgatena apaññattaṃ
    Tathāgatenāti dīpento pasādanīye ṭhāne pasādeti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento pasādanīye ṭhāne pasādeti, anāpattiṃ
    Anāpattīti dīpento pasādanīye ṭhāne pasādeti, āpattiṃ āpattīti
    Dīpento pasādanīye ṭhāne pasādeti, lahukaṃ
    Āpattiṃ lahukā āpattīti dīpento pasādanīye ṭhāne pasādeti, garukaṃ
    Āpattiṃ garukā āpattīti dīpento pasādanīye ṭhāne pasādeti,
    Sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento pasādanīye ṭhāne
    Pasādeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento
    Pasādanīye ṭhāne pasādeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento pasādanīye ṭhāne pasādeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
    Dīpento pasādanīye ṭhāne pasādeti, evaṃ pasādanīye ṭhāne pasādeti.

  26. Kathaṃ laddhapakkhomhīti parapakkhaṃ avajānāti: idhakacco laddhapakkho hoti laddhaparivāro pakkhavā ñātimā, 'ayaṃ aladdhapakkho aladdhaparivāro na pakkhavā na ñātimā'ti tassa avajānanto adhammaṃ dhammoti dīpeti,
    Dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti,
    Vinayaṃ avinayoti dīpeti, abhāsitaṃ
    Alapitaṃ tathāgatena bhāsitaṃ alapitaṃ tathāgatenāti dīpeti,
    Bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ
    Tathāgatena āciṇṇaṃ tathāgatenāti dīpeti,
    Āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti,
    Apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ alahukā āpattīti dīpeti, garukaṃ
    Āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti,
    Duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti,
    Aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti
    Dīpeti, evaṃ laddhapakkhomhīti parapakkhaṃ avajānāti.

  27. Kathaṃ bahussutomhīti appassutaṃ avajānāti: idhekacco bahussuto hoti sutadharo sutasannicayo, ayaṃ appassuto appāgamo appadharoti
    Tassa avajānanto adhammaṃ dhammoti

    [BJT Page 162] [\x 162/]

    Dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti,
    Vinayaṃ avinayoti dīpeti, abhāsitaṃ
    Alapitaṃ tathāgatena bhāsitaṃ alapitaṃ tathāgatenāti dīpeti,
    Bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ
    Tathāgatena āciṇṇaṃ tathāgatenāti dīpeti,
    Āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti,
    Apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ alahukā āpattīti dīpeti, garukaṃ
    Āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti,
    Duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattī'ti dīpeti,
    Aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti
    Dīpeti, evaṃ bahussutomhīti appassutaṃ avajānāti.

  28. Kathaṃ therataromhīti navakataraṃ avajānāti: idhekacco thero hoti
    Rattaññū cirapabbajito, 'ayaṃ navako apaññāto1 appassuto appakataññū, imassa vacanaṃ akataṃ bhavissatī'ti tassa avajānanto adhammaṃ dhammoti dīpeti,
    Dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti,
    Vinayaṃ avinayoti dīpeti, abhāsitaṃ
    Alapitaṃ tathāgatena bhāsitaṃ alapitaṃ tathāgatenāti dīpeti,
    Bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ
    Tathāgatena āciṇṇaṃ tathāgatenāti dīpeti,
    Āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti,
    Apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ alahukā āpattīti dīpeti, garukaṃ
    Āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti,
    Duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti,
    Aduṭṭhullaṃ [PTS Page 170] [\q 170/] āpattiṃ duṭṭhullā āpattīti
    Dīpeti, evaṃ therataromhīti navakataraṃ avajānāti.

  29. Asampattaṃ na vyāharitabbanti: anotiṇṇaṃ bhāraṃ na otāretabbaṃ.

  30. Sampattaṃ dhammato vinayato na parihāpetabbanti: yamatthāya saṅgho sannipatito hoti, tamatthaṃ dhammato vinayato na parihāpetabbaṃ.

  31. Yena dhammenāti: bhūtena vatthunā.

    Yena vinayenāti: codetvā sāretvā.

    Yena satthusāsanenāti: ñattisampadāya anusāvanasampadāya. Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbanti.

Anuvijjaka anuyogo

Anuvijjakena codako pucchitabboti: yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi, kimbhi naṃ ṭhapesi: sīlavipattiyā ṭhapesi, ācāravipattiyā ṭhapesi, diṭṭhivipattiyā ṭhapesīti.

So ce evaṃ vadeyya: ''sīlavipattiyā vā ṭhapemi, ācāravipattiyā vā ṭhapemi, diṭṭhivipattiyā vā ṭhapemī''ti.

So evamassa vacanīyo: 'jānāti panāyasmā sīlavipattiṃ, jānāti ācaravipattiṃ, jānāti diṭṭhivipattinti.

So ce evaṃ vadeyya: ''jānāmi kho ahaṃ āvuso sīlavipattiṃ, jānāmi ācāravipattiṃ, jānāmi diṭṭhivipatti''nti.

So evamassa vacanīyo: ''katamā panāvuso sīlavipatti, katamā ācāravipatti, katamā diṭṭhivipattī''ti.

1. Appaññāto - sīmu, machasaṃ

[BJT Page 164] [\x 164/]


So ce evaṃ vadeyya: ''cattāri pārājikāni terasa saṅghādisesā, ayaṃ sīlavipatti, thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ, ayaṃ ācāravipatti. Micchādiṭṭhi antaggāhikā diṭṭhi, ayaṃ diṭṭhivipattī''ti.

So evamassa vacanīyo ''yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi, diṭṭhena ṭhapesi, sutena ṭhapesi, parisaṅkāya ṭhapesī''ti.

So ce evaṃ vadeyya: ''diṭṭhena vā ṭhapemi, sutena vā ṭhapemi, parisaṅkāya vā ṭhapemī''ti.

So evamassa vacanīyo: ''yaṃ kho tvaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi, kiṃ te diṭṭhaṃ, kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭhaṃ, pārājikaṃ ajjhāpajjanto diṭṭho, saṅghādisesaṃ - thullaccayaṃ - pācittiyaṃ - pāṭidesanīyaṃ – dukkaṭaṃ - dubbhāsitaṃ ajjhāpajjanto diṭṭho, kattha ca tvaṃ ahosi, kattha cāyaṃ bhikkhu ahosi, kiñca tvaṃ karosi, kiñcāyaṃ bhikkhu karotī''ti.

So ce evaṃ vadeyya: na kho ahaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi. Api ca sutena pavāraṇaṃ ṭhapemī''ti.

So evamassa vacanīyo: yaṃ kho tvaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi, kiṃ te sutaṃ, kinti te sutaṃ, kadā te sutaṃ, kattha te sutaṃ, pārājikaṃ ajjhāpannoti sutaṃ, saṅghādisesaṃ ajjhāpannoti sutaṃ, thullaccayaṃ - pācittiyaṃ - pāṭidesanīyaṃ - dukkaṭaṃ - dubbhāsitaṃ ajjhāpannoti sutaṃ, bhikkhussa sutaṃ, bhikkhuniyā sutaṃ, sikkhamānāya sutaṃ, sāmaṇerassa sutaṃ. Sāmaṇeriyā sutaṃ, upāsakassa sutaṃ, upāsikāya sutaṃ, rājūnaṃ sutaṃ, rājamahāmattānaṃ sutaṃ, titthiyānaṃ sutaṃ, titthiyasāvakānaṃ suta''nti.

So ce evaṃ vadeyya: na kho ahaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapemi, api ca parisaṅkāya pavāraṇaṃ ṭhapemīti.

So evamassa vacanīyo ''yaṃ kho tvaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi, kiṃ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi, 1 pārājikaṃ ajjhāpannoti parisaṅkasi, saṅghādisesaṃ - thullaccayaṃ - pācittiyaṃ - pāṭidesanīyaṃ - dukkaṭaṃ - dubbhāsitaṃ ajjhāpannoti parisaṅkasi, bhikkhussa sutvā parisaṅkasi, bhikkhuniyā sutvā parisaṅkasi, sikkhamānāya sutvā parisaṅkasi, sāmaṇerassa sutvā parisaṅkasi, sāmaṇeriyā sutvā parisaṅkasi, upāsakassa sutvā parisaṅkasi, upāsikāya sutvā parisaṅkasi, rājūnaṃ sutvā parisaṅkasi, rājamahāmattānaṃ sutvā parisaṅkasi, titthiyānaṃ sutvā parisaṅkasi, titthiyasāvakānaṃ sutvā parisaṅkasī'ti.

1. Kiṃ te parisaṅkasi, kinti te parisaṅkasi, kadā te parisaṅkasi, kattha te parisaṅkasi - sīmu.
1, 2.

[BJT Page 166] [\x 166/]

  1. Diṭṭhaṃ diṭṭhena sameti diṭṭhena saṃsandate diṭṭhaṃ,
    Diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito:
    So puggalo paṭiññāya kātabbā tena pavāraṇā.

  2. Sutaṃ sutena sameti sutena saṃsandate sutaṃ,
    Sutaṃ paṭicca na upeti asuddhaparisaṅkito:
    So puggalo paṭiññāya kātabbā tena pavāraṇā.

  3. Mutaṃ mutena sameti mutena saṃsandate mutaṃ,
    Mutaṃ paṭicca na upeti asuddhaparisaṅkito:
    So puggalo paṭiññāya kātabbā tena pavāraṇāti.

Pucchāvibhāgo

  1. Kiṃ te diṭṭhanti katamā pucchā, kinti te diṭṭhanti katamā pucchā, kadā te diṭṭhanti katamā pucchā, kattha te diṭṭhanti katamā pucchā:

  2. Kiṃ te diṭṭhanti vatthupucchā. Vipattipucchā. Āpattipucchā ajjhācārapucchā.

    Vatthupucchāti: aṭṭhannaṃ pārājikānaṃ vatthupucchā. Tevīsatisaṅghādisesānaṃ vatthupucchā, dve aniyatānaṃ vatthupucchā, dve cattāḷīsanissaggiyānaṃ vatthupucchā, aṭṭhāsītisatapācittiyānaṃ, vatthupucchā, dvādasapāṭidesanīyānaṃ vatthupucchā, dukkaṭānaṃ vatthupucchā, dubbhāsitānaṃ vatthupucchā.

    Vipatti pucchāti: sīlavipatti pucchā, ācāravipattipucchā, diṭṭhivipatti pucchā, ājīvavipattipucchā.

    Āpatti pucchāti: pārājikāpattipucchā, saṅghādisesāpattipucchā, thullaccayāpattipucchā, pācittiyāpattipucchā, pāṭidesanīyāpattipucchā, dukkaṭāpattipucchā, dubbhāsitāpattipucchā.

    Ajjhācārapucchāti: dvayaṃ dvayasamāpattipucchā.

  3. Kinti te diṭṭhanti: liṅgapucchā, iriyāpathapucchā, ākārapucchā, vippakārapucchā. Liṅgapucchāti: dīghaṃ vā rassaṃ vā kaṇhaṃ vā odātaṃ vā.

    Iriyāpathapucchāti: gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā.

    Ākārapucchāti: gihīliṅge vā titthiyaliṅge vā pabbajitaliṅge vā.

    Vippakārapucchāti: gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā.

    [BJT Page 168] [\x 168/]
    [PTS Page 171] [\q 171/]

  4. Kadā te diṭṭhanti: kālapucchā, samayapucchā, divasapucchā, utupucchā.

    Kālapucchāti: pubbanhakāle vā majjhantikakāle vā sāyanhakāle vā.

    Samayapucchāti: pubbanhasamaye vā majjhantikasamaye vā sāyanhasamaye vā.

    Divasapucchāti: purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā kāḷe vā juṇhe vā.

    Utupucchāti: hemante vā gimhe vā vassāne vā1.

  5. Kattha te diṭṭhanti: ṭhānapucchā, bhūmipucchā, okāsapucchā, padesapucchā.

    hānapucchāti: bhūmiyā vā paṭhaviyā vā dharaṇiyā vā jagatiyā vā.

    Bhūmipucchāti: bhūmiyā vā paṭhaviyā vā pabbate vā pāsāṇe vā pāsāde vā.

    Okāsapucchāti: puratthime vā okāse pacchime vā okāse uttare vā okāse dakkhiṇe vā okāse.

    Padesapucchāti: puratthime vā padese pacchime vā padese uttare vā padese dakkhiṇe vā padese'ti.

    Mahāsaṅgāmo niṭṭhito.

Tassuddānaṃ:

  1. Vatthu nidānaṃ ākāro pubbāparaṃ katākataṃ,
    Kammādhikaraṇañceva samatho chandagāmi ca.

  2. Dosā mohā bhayā ceva saññānijjhāpanena ca,
    Pekkhā pasāde pakkhomhi suta theratarena ca.

  3. Asampattañca sampattaṃ dhammena vinayena ca
    Satthussa sāsenenāpi mahāsaṅgāmañāpanātī.

    1. Vasse - machasaṃ.

    [BJT Page 170] [\x 170/]

    [PTS Page 172] [\q 172/]

Kaṭhinabhedo

Kassa kaṭhinaṃ1 anatthataṃ, kassa kaṭhinaṃ atthataṃ, kinti kaṭhinaṃ anatthataṃ, kinti kaṭhinaṃ atthataṃ:

Kassa kaṭhinaṃ anatthatanti: dvinnaṃ puggalānaṃ anatthataṃ hoti kaṭhinaṃ: anatthārakassa ca, ananumodakassa ca. Imesaṃ dvinnaṃ puggalānaṃ anatthataṃ hoti kaṭhinaṃ.

Kassa kaṭhinaṃ atthatanti: dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ: atthārakassa ca, anumodakassa ca. Imesaṃ dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ.

Kinti kaṭhinaṃ anatthatanti: catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ: na ullikhitamattena atthataṃ hoti kaṭhinaṃ, na dhovanamattena atthataṃ hoti kaṭhinaṃ, na cīvaravicāraṇamattena atthataṃ hoti kaṭhinaṃ. Na chedanamattena atthataṃ hoti kaṭhinaṃ.

Na bandhanamattena atthataṃ hoti kaṭhinaṃ na ovaṭṭīkaraṇamattena2 atthataṃ hoti kaṭhinaṃ.
Na kaṇḍusakaraṇamattena3 atthataṃ hoti kaṭhinaṃ. Na daḷhīkaraṇamattena atthataṃ hoti kaṭhinaṃ.
Na anuvātakaraṇamattena atthataṃ hoti kaṭhinaṃ. Na paribhaṇḍakaraṇamattena atthataṃ hoti kaṭhinaṃ.
Na ovaṭṭeyyakaraṇamattena atthataṃ hoti kaṭhinaṃ.
Na kambalamaddanamattena atthataṃ hoti kaṭhinaṃ. Na nimittakatena atthataṃ hoti kaṭhinaṃ.
Na parikathākatena atthataṃ hoti kaṭhinaṃ. Na kukkukatena atthataṃ hoti kaṭhinaṃ.
Na sannidhikatena atthataṃ hoti kaṭhinaṃ. Na nissaggiyena atthataṃ hoti kaṭhinaṃ.
Na akappakatena atthataṃ hoti kaṭhinaṃ. Na aññatra saṅghāṭiyā atthataṃ hoti kaṭhinaṃ.
Na aññatra uttarāsaṅgena atthataṃ hoti kaṭhinaṃ.
Na aññatra antaravāsakena atthataṃ hoti kaṭhinaṃ.
Na aññatra pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ.
Na aññatra puggalassa atthārā atthataṃ hoti kaṭhinaṃ.

Sammāceva atthataṃ hoti kaṭhinaṃ. Tañce nissīmaṭṭho anumodati, evampi anatthataṃ hoti kaṭhinaṃ.

Nimittakammaṃ nāma: nimittaṃ karoti ''iminā dussena kaṭhinaṃ attharissāmī''ti.
Parikathā nāma: parikathaṃ karoti ''imāya parikathāya kaṭhinadussaṃ nibbattessāmī''ti.

1. Kathinaṃ - machasaṃ, sabbattha.
2. Ovaṭṭiyakaraṇamatte - machasaṃ.
3. Gaṇḍūsakaraṇamattena - ma. Cha, saṃ.

[BJT Page 172] [\x 172/]


Kukkukataṃ nāma: anādiya dānaṃ vuccati.

Sannidhi nāma: dve sannidhiyo: karaṇasannidhi ca, nicayasannidhi ca.

Nissaggiyaṃ nāma: karīyamāne aruṇaṃ udriyati, 1 imehi catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ.

Kinti kaṭhinaṃ atthatanti: sattarasahi ākārehi atthataṃ hoti kaṭhinaṃ: ahatena atthataṃ hoti kaṭhinaṃ. Ahatakappena atthataṃ hoti kaṭhinaṃ. Pilotikāya atthataṃ hoti kaṭhinaṃ.
Paṃsukūlena atthataṃ hoti kaṭhinaṃ. Pāpaṇikena atthataṃ hoti kaṭhinaṃ.
Animittakatena atthataṃ hoti kaṭhinaṃ. Aparikathākatena atthataṃ hoti kaṭhinaṃ.
Akukkukatena atthataṃ hoti kaṭhinaṃ. Asannidhikatena atthataṃ hoti kaṭhinaṃ.
Anissaggiyena atthataṃ hoti kaṭhinaṃ. Kappakatena atthataṃ hoti kaṭhinaṃ.
Saṅghāṭiyā atthataṃ hoti kaṭhinaṃ. Uttarāsaṅgena atthataṃ hoti kaṭhinaṃ.
Antaravāsakena atthataṃ hoti kaṭhinaṃ.
Pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ. Puggalassa atthārā atthataṃ hoti kaṭhinaṃ.
Sammā ceva atthataṃ hoti kaṭhinaṃ.
Tañce sīmaṭṭho anumodati evampi atthataṃ hoti kaṭhinaṃ.
Imehi sattarasahi ākārehi atthataṃ hoti kaṭhinaṃ.

Saha kaṭhinassa atthārā kati dhammā jāyanti: saha kaṭhinassa atthārā paṇṇarasa dhammā jāyanti, aṭṭha mātikā dve ca paḷibodhā, pañca ānisaṃsā. Saha kaṭhinassa atthārā ime paṇṇarasa dhammā jāyanti.
[PTS Page 173] [\q 173/]

Pucchāvissajjanaṃ

Payogassa katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo,  Pubbakaraṇassa katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo, paccuddhārassa  Katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo,  Nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo, Adhiṭṭhānassa katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo, Atthārassa katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo, mātikānañca paḷibodhānañca katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo, Nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo, Vatthussa katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo:

1. Uṭṭhahati - sī. Mū. 2, Machasaṃ.

[BJT Page 174] [\x 174/]

Pubbakaraṇaṃ1 payogassa anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, payogo pubbakaraṇassa purejātapaccayena paccayo, pubbakaraṇaṃ payogassa Pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.

Paccuddhāro pubbakaraṇassa anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, pubbakaraṇaṃ paccuddhārassa purejātapaccayena paccayo, paccuddhāro pubbakaraṇassa Pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.

Adhiṭṭhānaṃ paccuddhārassa anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, paccuddhāro adhiṭṭhānassa purejātapaccayena paccayo, adhiṭṭhānaṃ paccuddhārassa Pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.

Atthāro adhiṭṭhānassa anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, adhiṭṭhānaṃ atthārassa purejātapaccayena paccayo, atthāro adhiṭṭhānassa Pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.

Mātikā ca paḷibodhā ca atthārassa anantarapaccayena paccayo,
Samanantarapaccayena paccayo,
Nissayapaccayena paccayo, upanissayapaccayena paccayo, atthāro mātikānañca paḷibodhānañca purejātapaccayena paccayo, mātikā ca paḷibodhā ca atthārassa pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo. [PTS Page 174] [\q 174/]

Āsā ca anāsā ca vatthussa anantarapaccayena paccayo,
Samanantarapaccayena paccayo,
Nissayapaccayena paccayo, upanissayapaccayena paccayo, vatthu āsānañca anāsānañca purejātapaccayena paccayo, āsā ca anāsā ca vatthussa
Pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.

Pubbakaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ. Paccuddhāro kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno adhiṭṭhānaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ. Atthāro kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,

1. Pubbakaraṇassa - sīmu. 2.

[BJT Page 176] [\x 176/]

Kiṃsambhāro, kiṃsamuṭṭhāno. Mātikā ca paḷibodhā ca kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā. Āsā ca anāsā ca kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃ samuṭṭhānā:

Pubbakaraṇaṃ payoganidānaṃ, payogasamudayaṃ, payogajātikaṃ, payogapabhavaṃ, payogasambhāraṃ, payogasamuṭṭhānaṃ.

Paccuddhāro pubbakaraṇanidāno, pubbakaraṇasamudayo, pubbakaraṇajātiko, pubbakaraṇapabhavo, pubbakaraṇasambhāro, pubbakaraṇasamuṭṭhāno.

Adhiṭṭhānaṃ paccuddhāranidānaṃ, pacacuddhārasamudayaṃ, paccuddhārajātikaṃ, paccuddhārapabhavaṃ, paccuddhārasambhāraṃ, paccuddhārasamuṭṭhānaṃ.

Atthāro adhiṭṭhānanidāno, adhiṭṭhāsamudayo, adhiṭṭhānajātiko, adhiṭṭhānapabhavo, adhiṭṭhānasambhāro, adhiṭṭhānasamuṭṭhāno.

Mātikā ca paḷibodhā ca atthāranidānā, atthārasamudayā, atthārajātikā, atthārapabhavā, atthārasambhārā, atthārasamuṭṭhānā.
Āsā ca anāsā ca vatthunidānā, vatthusamudayā, vatthujātikā, vatthupabhavā, vatthusambhārā, vatthusamuṭṭhānā.
Payogo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno.
Pubbakaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ. Paccuddhāro - adhiṭṭhānā - atthāro - mātikā ca paḷibodhā ca - vatthu āsā ca - anāsā ca kiṃnidānā, kisamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā:

Payogo hetunidāno, hetusamudayo, hetujātiko, hetupabhavo,
Hetusambhāro, hetusamuṭṭhāno. Pubbakaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetupabhavaṃ, hetusambhāraṃ,
Hetusamuṭṭhānaṃ. Paccuddhāro - adhiṭṭhānaṃ - atthāro - mātikā ca
Paḷibodhā ca - vatthu āsā ca - anāsā ca hetu nidānā, hetusamudayā, hetujātikā, hetupabhavā, hetusambhārā, hetusamuṭṭhānā:

Payogo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno.
Pubbakaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ. Paccuddhāro - adhiṭṭhānaṃ - atthāro - mātikā ca paḷibodhā ca - vatthu āsā ca - anāsā ca kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā:

[BJT Page 178] [\x 178/]

Payogo paccayanidāno, paccayasamudayo, paccayajātiko, paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno. Pubbakaraṇaṃ paccayanidānaṃ,
Paccayasamudayaṃ, paccayajātikaṃ, paccayapabhavaṃ, paccayasambhāraṃ,
Paccayasamuṭṭhānaṃ. Paccuddhāro - adhiṭṭhānaṃ - atthāro - mātikā ca
Paḷibodhā ca - vatthu āsā ca - anāsā ca paccayanidānā, paccayasamudayā, paccayajātikā, paccayapabhavā, paccayasambhārā, paccayasamuṭṭhānā.

Saṅgahavāro

Pubbakaraṇaṃ katīhi dhammehi saṅgahītaṃ: pubbakaraṇaṃ sattahi dhammehi saṅgahītaṃ: dhovanena vicārena chedanena bandhanena sibbanena rajanena kappakaraṇena pubbakaraṇaṃ imehi sattahi dhammehi saṅgahītaṃ.

Paccuddhāro katīhi dhammehi saṅgahīto, paccuddhāro tīhi dhammehi saṅgahīto: saṅghāṭiyā uttarāsaṅgena antaravāsakena.

Adhiṭṭhānaṃ katīhi dhammehi saṅgahītaṃ: adhiṭṭhānaṃ tīhi dhammehi saṅgahītaṃ: saṅghāṭiyā uttarāsaṅgena antaravāsakena.

Atthāro katīhi dhammehi saṅgahīto: atthāro ekena dhammena saṅgahīto: vacībhedena.

Kaṭhinassa kati mūlāni, kati vatthūni, kati bhūmiyo: [PTS Page 175] [\q 175/] kaṭhinassa ekaṃ mūlaṃ: saṅgho. Tīṇi vatthūni: saṅghāṭi, uttarāsaṅgo, antaravāsako. Cha bhūmiyo: khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ.

Kaṭhinassa ko ādi, kiṃ majjhaṃ, kiṃ pariyosānaṃ: kaṭhinassa pubbakaraṇaṃ ādi, kiriyā majjhaṃ, atthāro pariyosānaṃ.

Katīhaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ,
Katīhaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ,
Aṭṭhahaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ,
Aṭṭhahaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ,

Katamehi aṭṭhahaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ: pubbakaraṇaṃ na jānāti, paccuddhāraṃ na jānāti, adhiṭṭhānaṃ na jānāti, atthāraṃ na jānāti, mātikaṃ na jānāti, paḷibodhaṃ na jānāti, uddhāraṃ na jānāti, ānasaṃsaṃ na jānāti. Imehi aṭṭhahaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ.

[BJT Page 180] [\x 180/]

Katamehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ: pubbakaraṇaṃ jānāti, paccuddhāraṃ jānāti, adhiṭṭhānaṃ jānāti, atthāraṃ jānāti, mātikaṃ jānāti, paḷibodhaṃ jānāti, uddhāraṃ jānāti, ānisaṃsaṃ jānāti. Imehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ.

Katinnaṃ1 puggalānaṃ kaṭhinatthārā na rūhanti, katinnaṃ puggalānaṃ kaṭhinatthārā rūhanti: tiṇṇaṃ puggalānaṃ kaṭhinatthārā na rūhanti. Tiṇṇaṃ puggalānaṃ kaṭhinatthārā rūhanti.

Katamesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā na rūhanti: nissīmaṭṭho anumodati, anumodanto na vācaṃ bhindati, vācaṃ bhindanto na paraṃ viññāpeti. Imesaṃ Tiṇṇaṃ puggalānaṃ kaṭhinatthārā na rūhanti.

Katamesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā rūhanti: sīmaṭṭho anumodati, anumodanto vācaṃ bhindati, vācaṃ bhindanto paraṃ viññāpeti. Imesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā rūhanti.

Kati kaṭhinatthārā na rūhanti, kati kaṭhinatthārā rūhanti: tayo kaṭhinatthārā na rūhanti, tayo kaṭhinatthārā rūhanti.

Katame tayo kaṭhinatthārā na rūhanti: vatthuvipannañceva hoti, kālavipannañca, karaṇavipannañca. Ime tayo kaṭhinatthārā na rūhanti.

Katame tayo kaṭhinatthārā rūhanti: vatthusampannañceva hoti, kālasampannañca, karaṇasampannañca. Ime tayo kaṭhinatthārā rūhanti.

  1. Kaṭhinaṃ jānitabbaṃ, kaṭhinatthāro jānitabbo, kaṭhinassa atthāramāso jānitabbo, kaṭhinassa atthāravipatti jānitabbā, kaṭhinassa atthārasampatti jānitabbā, nimittakammaṃ jānitabbaṃ, parikathā jānitabbā, kukkukataṃ jānitabbaṃ. Sannidhi jānitabbā, nissaggiyaṃ jānitabbaṃ.
    [PTS Page 176] [\q 176/]

  2. Kaṭhinaṃ jānitabbanti: tesaññeva dhammānaṃ saṅgaho, samavāyo, nāmaṃ, nāmakammaṃ, nāmadheyyaṃ, nirutti, byañjanaṃ, abhilāpo, yadidaṃ kaṭhinanti.

  3. Kaṭhinassa atthāramāso jānitabboti: vassānassa pacchimo māso jānitabbo.

  4. Kaṭhinassa atthāravipatti jānitabbāti: catuvisatiyā ākārehi kaṭhinassa atthāravipatti jānitabbā.

  5. Kaṭhinassa atthārasampatti jānitabbāti: sattarasahi ākārehi kaṭhinassa atthārasampatti jānitabbā.

    1. Katīnaṃ - sīmu. Machasaṃ, syā.

    [BJT Page 182] [\x 182/]

  6. Nimittakammaṃ jānitabbanti: nimittakammaṃ karoti 'iminā dussena kaṭhinaṃ
    attharissāmī'ti.

  7. Parikathā jānitabbāti: parikathaṃ karoti 'imāya parikathāya kaṭhinadussaṃ nibbattessāmī'ti.

  8. Kukkukataṃ jānitabbanti: anādiyadānaṃ jānitabbaṃ.

  9. Sannidhijānitabbāti: dve sannidhiyo jānitabbā: karaṇa sannidhi ca nicayasannidhi ca.

  10. Nissaggiyaṃ jānitabbanti: karīyamāne aruṇaṃ udīrayati. 1

  11. Kaṭhinatthāro jānitabboti: sace saṅghassa kaṭhinadussaṃ uppannaṃ hoti: saṅghena kathaṃ paṭipajjitabbaṃ, atthārakena kathaṃ paṭipajjitabbaṃ, anumodakena kathaṃ paṭipajjitabbaṃ:

  12. Saṅghena ñattidutiyakammena kaṭhinatthārakassa bhikkhuno dātabbaṃ. Tena kaṭhinatthārakena bhikkhunā tadaheva dhovitvā vimajjitvā vicāretvā jinditvā sibbetvā rajitvā kappaṃ katvā kaṭhinaṃ attharitabbaṃ. Sace saṅghāṭiyā kaṭhinaṃ attharitukāmo hoti, porāṇakā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā. ''Imāya saṅghāṭiyā kaṭhinaṃ attharāmī''ti vācā bhinditabbā. Sace uttarā saṅghena kaṭhinaṃ attharitukāmo hoti, porāṇako uttarāsaṅgo paccuddharitabbo, navo uttarāsaṅgo adhiṭṭhātabbo, ''iminā uttarāsaṅgena kaṭhinaṃ attharāmī"ti vācā bhanditabbā. Sace antaravāsakena kaṭhinaṃ attharitukāmo hoti, porāṇako antaravāsako paccuddharitabbo, navo antaravāsako adhiṭṭhātabbo, ''iminā antaravāsakena kaṭhinaṃ attharāmī''ti vācā bhinditabbā.

  13. Tena kaṭhinatthārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ bhante saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro, anumodathā''ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā [PTS Page 177] [\q 177/] añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ āvuso saṅghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodāmā''ti.

  14. Tena kaṭhinatthārakena bhikkhunā sambahule bhikkhū
    Upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā
    Añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ bhante saṅghassa kaṭhinaṃ. Dhammiko kaṭhinatthāro, anumodathā''ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ āvuso saṅghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodāmā''ti.

    1. Uṭṭhahati - machasaṃ.

    [BJT Page 184] [\x 184/]

  15. Tena kaṭhinatthārakena bhikkhunā ekaṃ bhikkhuṃ
    Upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā
    Añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ āvuso saṅghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodathā''ti. Tehi anumodakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ āvuso saṅghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodāmī''ti.

    Saṅgho kaṭhinaṃ attharati, gaṇo kaṭhinaṃ attharati, puggalo kaṭhinaṃ attharatīti: na saṅgho kaṭhinaṃ attharati, na gaṇo kaṭhinaṃ attharati, puggalo kaṭhinaṃ attharati. Hañci na saṅgho kaṭhinaṃ attharati, na gaṇo kaṭhinaṃ attharati, puggalo kaṭhinaṃ attharati: saṅghassa anatthataṃ hoti kaṭhinaṃ, gaṇassa anatthataṃ hoti kaṭhinaṃ, puggalassa atthataṃ hoti kaṭhinaṃ.

    Saṅgho pātimokkhaṃ uddisati, gaṇo pātimokkhaṃ uddisati,
    Puggalo pātimokkhaṃ uddisati, na saṅgho pātimokkhaṃ uddisati,
    Na gaṇo pātimokkhaṃ uddisati, puggalo pātimokkhaṃ uddisati,
    Hañci na saṅgho pātimokkhaṃ uddisati, na gaṇo pātimokkhaṃ uddisati,
    Puggalo pātimokkhaṃ uddisati, saṅghassa anudiṭṭhaṃ hoti pātimokkhaṃ,
    Gaṇassa anudiṭṭhaṃ hoti pātimokkhaṃ, puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ,
    Saṅghassa sāmaggiyā gaṇassa sāmaggiyā puggalassa uddesā saṅghassa uddiṭṭhaṃ hoti pātimokkhaṃ, gaṇassa uddiṭṭhaṃ hoti pātimokkhaṃ,
    Puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ,

    Evameva na saṅgho kaṭhinaṃ attharati, na gaṇo kaṭhinaṃ attharati, puggalo kaṭhinaṃ attharati, saṅghassa anumodanāya gaṇassa anumodanāya puggalassa atthārā saṅghassa atthataṃ hoti kaṭhinaṃ, gaṇassa atthataṃ hoti kaṭhinaṃ, puggalassa atthataṃ hoti kaṭhinanti.

 

  1. Pakkamantiko kaṭhinuddhāro vutto ādiccabandhunā.
    Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:
    [PTS Page 178] [\q 178/]

  2. Pakkamanantiko kaṭhinuddhāro vutto ādiccabandhūnā,
    Etañca tāhaṃ vissajjissaṃ cīvarapaḷibodho paṭhamaṃ chajjati:
    Tassa saha bahisīmagamanā āvāsapaḷibodho chajjati.

  3. Niṭṭhānanniko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

  4. Niṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ vissajjissaṃ āvāsapaḷibodho paṭhamaṃ chijjati:
    Cīvare niṭṭhite cīvarapaḷibodho chijjati.

  5. Sanniṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

    [BJT Page 186] [\x 186/]

  6. Sanniṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ vissajjissaṃ dve paḷibodhā apubbaṃ acarimaṃ chijjanti.

  7. Nāsanantiko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

  8. Nāsanantiko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ vissajjissaṃ āvāsapaḷibodho paṭhamaṃ chijjati:
    Cīvare naṭṭhe cīvarapaḷibodho chijjati.

  9. Savaṇantiko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati.

  10. Savaṇantiko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ vissajjissaṃ cīvarapaḷibodho paṭhamaṃ chijjati:
    Tassa saha savaṇena āvāsapaḷibodho chijjati.

  11. Āsāvacchediko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

  12. Āsāvacchediko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ vissajjissaṃ āvāsapaḷibodho paṭhamaṃ chijjati,
    Cīvarāsāya upacchinnāya cīvarapaḷibodho chijjati.

  13. Sīmātikkantiko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

  14. Sīmātikkantiko kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ vissajjissaṃ cīvarapaḷibodho paṭhamaṃ chijjati:
    Tassa bahisīmagatassa āvāsapaḷibodho chijjati.

  15. Sahubbhāro kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

  16. Sahubbhāro kaṭhinuddhāro vutto ādiccabandhunā,
    Etañca tāhaṃ vissajjissaṃ dve paḷibodhā apubbaṃ acarimaṃ chijjantīti.

  17. Kati kaṭhinuddhārā saṅghādhīnā, kati kaṭhinuddhārā puggalādhīnā, kati kaṭhinuddhārā neva saṅghādhīnā na puggalādhīnā: eko kaṭhinuddhāro saṅghādhīno: antarubbhāro.

    Cattāro kaṭhinuddhārā puggalādhīnā: pakkamanantiko niṭṭhānantiko sanniṭṭhānantiko sīmātikkantiko. Cattāro kaṭhinuddhārā neva saṅghādhīnā na puggalādhīnā nāsanantiko savaṇantiko āsāvacchediko sahubbhāro.

    [BJT Page 188] [\x 188/]
    [PTS Page 179] [\q 179/]

  18. Kati kaṭhinuddhārā antosīmāya uddharīyanti, kati kaṭhinuddhārā bahisīmāya uddharīyanti, kati kaṭhinuddhārā siyā antosīmāya uddharīyanti, siyā bahisīmāya uddharīyanni: dve kaṭhinuddhārā antosīmāya uddharīyanti: antarubbhāro sahubbhāro.

    Tayo kaṭhinuddhāro bahisīmāya uddharīyanti: pakkamanantiko savaṇantiko sīmātikkantiko. Cattāro kaṭhinuddhārā siyā antosīmāya uddharīyanti, siyā bahisīmāya uddharīyanti: niṭṭhānantiko sanniṭhānantiko savaṇantiko āsāvacchediko.

  19. Kati kaṭhinuddhārā1 ekuppādā, ekanirodhā, kati kaṭhinuddhārā ekuppādā, nānānirodhā: dve kaṭhinuddhārā ekuppādā ekanirodhā: antarubbhāro sahubbhāro. Avasesā kaṭhinuddhārā ekuppādā nānānirodhāti.

    Kaṭhinabhedo2 niṭṭhito

Tassuddānaṃ:

  1. Kassa kinti paṇṇarasa dhammā nidānahetu ca,
    Paccaya saṃgaha mūlā ādi ca atthāra puggalā. 3

  2. Bhedā tiṇṇaṃ4 tayo jānitabbaṃ atthāraṃ uddesena ca,
    Paḷibodhādhīnā sīmāya uppādanirodhena cāti.

    1. Kathinuddhārā - machasaṃ,
    2. Kathinabhedo - machasaṃ,
    Kaṭhinabhedaṃ - syā,
    3. Aṭṭhārapuggalā - sīmu.
    4. Tiṇṇaṃ tayo - machasaṃ.

    [BJT Page 190] [\x 190/]

    [PTS Page 180] [\q 180/]

Upāli pañcakaṃ

1. Anissita vaggo

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: ''katīhi nukho bhante aṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabba''nti.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ, katamehi pañcahi: uposathaṃ na jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ, katamehi pañcahi: uposathaṃ jānāti, uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavasso vā hoti atirepañcavasso vā. Imehi kho upāli, Pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ.

  2. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena Vatthabbaṃ, katamehi pañcahi: pavāraṇaṃ na jānāti, pavāraṇakammaṃ na jānāti, Pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. Imehi kho upāli, Pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ, katamehi pañcahi: pavāraṇaṃ jānāti, pavāraṇakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. Imehi kho upāli,

    Pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ.

  3. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena Vatthabbaṃ, katamehi pañcahi: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ūnapañcavasso hoti. Imehi kho upāli,

    Pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ.

    [BJT Page 192] [\x 192/]

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ, katamehi pañcahi: āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavasso vā hoti atireka pañcavasso vā. Imehi kho upāli,

    Pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ.
    [PTS Page 181] [\q 181/]

  4. Katīhi nu kho bhante, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabboti.

    Pañcahupāli aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, katamehi pañcahi: na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, uppannaṃ anabhiratiṃ vūpakāsetuṃ vā, vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinayato vinodetuṃ vā, vinodāpetuṃ vā, abhidhamme vinetuṃ, abhivinaye vinetuṃ. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

    Pañcahupāli aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo, katamehi pañcahi: paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, uppannaṃ anabhiratiṃ vūpakāsetuṃ vā, vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinayato vinodetuṃ vā, vinodāpetuṃ vā, abhidhamme vinetuṃ, abhivinaye vinetuṃ. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

  5. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo,
    Katamehi pañcahi: na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā
    Ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, adhisīle vinetuṃ, adhicitte vinetuṃ, adhipaññāya vinetuṃ. Imehi
    Kho upāli, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ,
    Nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo,
    Katamehi pañcahi: paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā
    Ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, adhisīle vinetuṃ, adhicitte vinetuṃ, adhipaññāya vinetuṃ. Imehi
    Kho upāli, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo.
    Sāmaṇero upaṭṭhāpetabboti.

    [BJT Page 194] [\x 194/]

  6. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno kammaṃ kātabbanti.

    Pañcahupāli, aṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi pañcahi: alajji ca hoti, bālo ca, apakatatto ca, micchādiṭṭhiko ca hoti, ājīvavipanno ca, imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

  7. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi pañcahi: adhisīle sīlavipanto hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, micchādiṭṭhiko ca hoti, ājīvavipanno ca, imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

  8. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi pañcahi: kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti, [PTS Page 182] [\q 182/] micchādiṭṭhiko ca hoti, ājīvavipanno ca. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

  9. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi pañcahi: kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti, micchādiṭṭhiko ca hoti, ājīvavipanno ca. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

  10. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi pañcahi: kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti, micchādiṭṭhiko ca hoti, ājīvavipanno ca. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

  11. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi pañcahi: kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti, micchādiṭṭhiko ca hoti, ājīvavipanno ca. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

  12. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi pañcahi: āpattiṃ āpanno kammakato upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādaka sammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

    [BJT Page 196] [\x 196/]


  13. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi pañcahi: yāya āpattiyā saṅghena kammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ garahati, kammike garahati, Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

  14. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi pañcahi: buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko ca hoti, ājīvavipanno ca. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

    Anissitavaggo paṭhamo

Tassuddānaṃ:

  1. Uposathaṃ pavāraṇaṃ āpatti ca gilānakaṃ,
    Ābhisamācāralajjī ca adhisīladavena ca.

  2. Anācāraṃ upaghāti micchā āpattimeva ca,
    Yāya āpattiyā buddhassa paṭhamo vaggasaṅgahoti.

2. Na paṭippasambhanavaggo

  1. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbanti.

    Pañcahupāli, aṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ.

    Katamehi pañcahi: [PTS Page 183] [\q 183/] āpattiṃ āpanno kammakato upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādaka sammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ.

  2. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ
    Na paṭippassambhetabbaṃ. Katamehi pañcahi: yāya āpattiyā saṅghena kammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ garahati. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ.

  3. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ
    Na paṭippassambhetabbaṃ. Katamehi pañcahi: buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko ca hoti, ājīvavipanno ca. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ.

    [BJT Page 198] [\x 198/]


  4. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ. Katamehi pañcahi: alajji ca hoti, bālo ca, apakatatto ca, omaddakārako ca hoti vattesu, sikkhāya ca na paripūrakārī. Imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbanti.

  5. Saṅgāmāvacarena bhante, bhikkhunā saṅghaṃ upasaṅkamantena kati dhamme ajjhattaṃ upaṭṭhapetvā saṅgho upasaṅkamitabboti.

    Saṅgāmāvacarena upāli, bhikkhunā saṅghaṃ upasaṅkamantena pañca dhamme ajjhattaṃ upaṭṭhapetvā saṅgho upasaṅkamitabbo. Katame pañca: saṅgāmāvacarena upāli bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇa samena cittena, āsanakusalena bhavitabbaṃ nisajjākusalena there bhikkhū anupakhajjantena nave bhikkhū āsanena appaṭibāhantena tathārūpe āsane nisīditabbaṃ, anānākathikena bhavitabbaṃ atiracchānakathikena, sāmaṃ vā dhammo bhāsitabbo paro vā ajjhesitabbo ariyo vā tuṇhībhāvo nātimaññitabbo, sace upāli, saṅgho samaggakaraṇiyāni kammāni karoti, tatra ce upāli, bhikkhuno nakkhamati api diṭṭhāvikammaṃ katvā upetabbā sāmaggi. Taṃ kissa hetu: māhaṃ saṅghena nānatto assanti. Saṅgāmāvacarena upāli, bhikkhunā saṅghaṃ upasaṅkamantena ime pañca dhamme ajjhattaṃ upaṭṭhapetvā saṅgho upasaṅkamitabboti.

  6. Katīhi nu kho bhante, aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanaakanto ca hoti bahujanaamanāpo ca bahujanaarucito cāti.

    Pañcahupāli, aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanaakanto ca hoti, bahujanaamanāpo ca bahujanaarucito ca. Katamehi pañcahi: ussitamantī ca hoti, nissitajappī ca hoti na ca bhāsānusandhikusalo hoti, na yathādhamme yathāvinaye yathāpattiyā codetā hoti, na yathādhamme yathāvinaye yathāpattiyā kāretā hoti. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanaakanto ca hoti bahujanaamanāpo ca bahujanaarucito ca.

    Pañcahupāli, aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto ca hoti, bahujanamanāpo ca bahujanarucito ca. [PTS Page 184] [\q 184/] katamehi pañcahi: na ussitamantī ca hoti, na nissitajappī ca hoti bhāsānusandhikusalo hoti, yathādhamme yathāvinaye

    Yathāpattiyā codetā hoti, yathādhamme yathāvinaye yathāpattiyā kāretā hoti. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca.

    [BJT Page 200] [\x 200/]


    Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanaakanto ca hoti, bahujanaamanāpo ca bahujanaarucito ca. Katamehi pañcahi: ussādetā hoti, apasādetā hoti, adhammaṃ gaṇhāti, dhammaṃ paṭibāhati, samphaṃ ca bahuṃ bhāsati. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanaakanto ca hoti bahujanaamanāpo ca bahujanaarucito ca.

    Pañcahupāli, aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto Ca hoti, bahujanamanāpo ca bahujanarucito ca. Katamehi pañcahi: na ussādetā hoti, na apasādetā hoti, dhammaṃ gaṇhāti, adhammaṃ paṭibāhati, samphañca na bahuṃ bhāsati. Imehi kho upāli pañcahaṅgehi samannāgato

    Bhikkhu saṅghe voharanto bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca.

  7. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto Bahujanaakanto ca hoti, bahujanaamanāpo ca bahujanaarucito ca. Katamehi pañcahi: pasayhapavattā hoti, anokāsakammaṃ kāretvā pavattā hoti, na yathādhamme yathāvinaye yathāpattiyā codetā hoti, na yathādhamme yathāvinaye yathāpattiyā kāretā hoti, na yathādiṭṭhiyā byākattā hoti. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto Bahujanaakanto ca hoti bahujanaamanāpo ca bahujanaarucito ca.

    Pañcahupāli, aṅgehi samannāgato bhikkhu saṅghe voharanto Bahujanakanto ca hoti, bahujanamanāpo ca bahujanarucito ca. Katamehi pañcahi: na pasayhapavattā hoti, na okāsakammaṃ kāretvā pavattā hoti, yathādhamme yathāvinaye yathāpattiyā codetā hoti, yathādhamme yathāvinaye yathāpattiyā kāretā hoti, yathādiṭṭhiyā byākattā hoti. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto

    Bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito cāti.

  8. Kati nu kho bhante, ānisaṃsā vinayapariyattiyāti?
    Pañcime upāli, ānisaṃsā vinayapariyattiyā. Katame pañca: attano sīlakkhandho sugutto hoti surakkhito, kukkuccāpakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati, paccatthike sahadhammena suniggahītaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hoti. Ime kho upāli, pañcānisaṃsā vinayapariyattiyāti.

    Na paṭippassambhanavaggo dutiyo

    [BJT Page 202] [\x 202/]

Tassuddānaṃ:

  1. Āpanno yāya vaṇṇañca alajjī saṅgāmena ca,
    Ussitā ussādetā ca pasayhapariyattiyāti.
    Paṭhamayamakapaññattī
    [PTS Page 185] [\q 185/]

3. Vohāravaggo

  1. Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā saṅghe na voharitabbanti?

    Pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: āpattiṃ na jānāti, āpattisamuṭṭhānaṃ na jānāti, āpattiyā payogaṃ na jānāti, āpattiyā vūpasamaṃ na jānāti, āpattiyā na vinicchayakusalo hoti. Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

    Pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ katamehi pañcahi: āpattiṃ jānāti, āpattisamuṭṭhānaṃ jānāti, āpattiyā payogaṃ jānāti, āpattiyā vūpasamaṃ jānāti, āpattiyā vinicchayakusalo hoti. Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

  2. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: adhikaraṇaṃ na jānāti, adhikaraṇasamuṭṭhānaṃ na jānāti, adhikaraṇassa payogaṃ na jānāti, adhikaraṇassa vūpasamaṃ na jānāti, adhikaraṇassa na vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ Katamehi pañcahi: adhikaraṇaṃ jānāti, adhikaraṇasamuṭṭhānaṃ jānāti, adhikaraṇassa payogaṃ jānāti, adhikaraṇassa vūpasamaṃ jānāti, adhikaraṇassa vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

  3. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: pasayha pavattā hoti, anokāsakammaṃ kāretvā pavattā hoti, na yathādhamme yathāvinaye yathāpattiyā codetā hoti, na yathādhamme yathāvinaye yathāpattiyā kāretā hoti, na yathādiṭṭhiyā byākattā hoti.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

    [BJT Page 204] [\x 204/]


    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. Katamehi pañcahi: na pasayha pavattā hoti, okāsakammaṃ kāretvā pavattā hoti, yathādhamme yathāvinaye yathāpattiyā codetā hoti, yathādhamme yathāvinaye yathāpattiyā kāretā hoti, yathādiṭṭhiyā byākattā hoti.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

  4. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, sappaṭikammaṃ appaṭikammaṃ āpattiṃ na jānāti,

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ Katamehi pañcahi: āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, sappaṭikammaṃ appaṭikammaṃ āpattiṃ jānāti,

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

  5. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: kammaṃ na jānāti, kammassa karaṇaṃ na jānāti, kammassa vatthuṃ na jānāti, kammassa vattaṃ na jānāti, kammassa vūpasamaṃ na jānāti,

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ. [PTS Page 186] [\q 186/]

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ Katamehi pañcahi: kammaṃ jānāti, kammassa karaṇaṃ jānāti, kammassa vatthuṃ jānāti, kammassa vattaṃ jānāti, kammassa vūpasamaṃ jānāti,

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

  6. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ

    Na jānāti, padapaccābhaṭṭhaṃ na jānāti, anusandhivacanapathaṃ na jānāti,

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ
    Katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ
    Jānāti, padapaccābhaṭṭhaṃ jānāti, anusandhipacanapathaṃ jānāti,
    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

    [BJT Page 206] [\x 206/]


  7. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, alajjī ca hoti.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na Mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, lajjī ca hoti.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

  8. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, akusalo ca hoti vinaye.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na Mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, kusalo ca hoti vinaye.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

  9. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, ñattiyā anusāvaṇaṃ na jānāti, ñattiyā samathaṃ na jānāti, ñattiyā vūpasamaṃ na jānāti.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ Katamehi pañcahi: ñattiṃ jānāti, ñattiyā karaṇaṃ jānāti, ñattiyā anusāvaṇaṃ jānāti, ñattiyā samathaṃ jānāti, ñattiyā vūpasamaṃ jānāti.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

  10. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: suttaṃ na jānāti, suttānulomaṃ na jānāti,
    Vinayaṃ na jānāti, vinayānulomaṃ na jānāti, na ca ṭhānāṭhānakusalo hoti.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ Katamehi pañcahi: suttaṃ jānāti, suttānulomaṃ jānāti, Vinayaṃ jānāti, vinayānulomaṃ jānāti, ṭhānāṭhānakusalo ca hoti.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

    [BJT Page 208] [\x 208/]


  11. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi: dhammaṃ na jānāti, dhammānulomaṃ na jānāti, Vinayaṃ na jānāti, vinayānulomaṃ na jānāti, na ca pubbāparakusalo hoti.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ Katamehi pañcahi: dhammaṃ jānāti, dhammānulomaṃ jānāti, Vinayaṃ jānāti, vinayānulomaṃ jānāti, pubbāparakusalo ca hoti.

    [PTS Page 187] [\q 187/]
    imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbanti.

    Vohāravaggo tatiyo

Tassuddānaṃ:

Āpatti adhikaraṇaṃ pasayhāpatti jānatā. 1
Kammaṃ vatthuṃ alajji ca akusalo ca ñattiyā:
Suttaṃ na jānāti dhammaṃ tatiyo viggasaṅgahoti.

4. Diṭṭhāvīkammavaggo

  1. Kati nu kho bhante, adhammikā diṭṭhāvīkammāti. ?

    Pañcime upāli, adhammikā diṭṭhāvīkammā. Katame pañca: anāpattiyā diṭṭhiṃ āvīkaroti, adesanāgāminiyā āpattiyā diṭṭhiṃ āvīkaroti, desitāya āpattiyā diṭṭhiṃ āvīkaroti, catūhi pañcahi diṭṭhiṃ āvīkaroti, mano mānasena diṭṭhiṃ āvīkaroti. Ime kho upāli pañca adhammikā diṭṭhāvīkammā. 1

    Pañcime upāli, dhammikā diṭṭhāvīkammā. Katame pañca: āpattiyā diṭṭhiṃ āvīkaroti, desanāgāminiyā āpattiyā diṭṭhiṃ āvīkaroti, adesitāya āpattiyā diṭṭhiṃ āvīkaroti, na catūhi pañcahi diṭṭhiṃ āvīkaroti, na mano mānasena diṭṭhiṃ āvīkaroti. Ime kho upāli pañca dhammikā diṭṭhāvīkammā.

  2. Aparepi upāli pañca adhammikā diṭṭhāvīkammā. Katame pañca: nānāsaṃvāsakassa diṭṭhiṃ āvīkaroti,

    Nānāsīmāya ṭhitassa santike diṭṭhiṃ āvīkaroti, apakatattassa santike
    Diṭṭhiṃ āvīkaroti, catūhi pañcahi diṭṭhiṃ āvīkaroti, mano mānasena diṭṭhiṃ āvīkaroti. Ime kho upāli pañca adhammikā diṭṭhāvīkammā.

    1. Jānena - machasaṃ.

    [BJT Page 210] [\x 210/]

    Pañcime upāli, dhammikā diṭṭhāvīkammā. Katame pañca:
    Samāna saṃvāsakassa diṭṭhaṃ āvīkaroti,
    Samāna sīmāya ṭhitassa santike diṭṭhiṃ āvīkaroti, pakatattassa santike
    Diṭṭhiṃ āvīkaroti, na catūhi pañcahi diṭṭhiṃ āvīkaroti, na mano mānasena diṭṭhiṃ āvīkaroti. Ime kho upāli pañca dhammikā diṭṭhāvīkammāti.

  3. Kati nu kho bhante, adhammikā paṭiggahāti?

    Pañcime upāli adhammikā paṭiggahā. Katame pañca: kāyena dīyamānaṃ kāyena apaṭiggahitaṃ, kāyena dīyamānaṃ kāyapaṭibaddhena apaṭīggahitaṃ, kāyapaṭibaddhena dīyamānaṃ kāyena apaṭiggahitaṃ, kāyapaṭibaddhena dīyamānaṃ kāyapaṭibaddhena apaṭiggahitaṃ, nissaggiyena dīyamānaṃ kāyena vā kāyapaṭibaddhena vā apaṭiggahitaṃ. Ime kho upāli pañca adhammikā paṭiggahā.

    Pañcime upāli dhammikā paṭiggahā. Katame pañca: kāyena dīyamānaṃ kāyena paṭiggahitaṃ, kāyena dīyamānaṃ kāyapaṭibaddhena paṭiggahitaṃ, kāyapaṭibaddhena dīyamānaṃ kāyena paṭiggahitaṃ, kāyapaṭibaddhena dīyamānaṃ kāyapaṭibaddhena paṭiggahitaṃ, nissaggiyena dīyamānaṃ kāyena vā kāyapaṭibaddhena vā paṭiggahitaṃ. Ime kho upāli pañca dhammikā paṭiggahāti.
    [PTS Page 188] [\q 188/]

  4. Kati nu kho bhante, anatirittāti?

    Pañcime upāli: anatirittā. Katame pañca: akappiyakataṃ hoti, apaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, alametaṃ sabbanti avuttaṃ hoti. Ime kho upāli, pañca anatirittā.

    Pañcime upāli: atirittā. Katame pañca: kappiyakataṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse kataṃ hoti, alametaṃ sabbanti vuttaṃ hoti. Ime kho upāli, pañca atirittāti.

  5. Katīhi nu kho bhante, ākārehi pavāraṇā paññāyatīti?

    Pañcahupāli, ākārehi pavāraṇā paññāyati. Katamehi pañcahi: asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito, abhiharati, paṭikkhepo paññāyati. Imehi kho upāli, pañcahākārehi pavāraṇā paññāyatīti.

  6. Kati nu kho bhante, adhammikā paṭiññātakaraṇāti?

    Pañcime upāli, adhammikā paṭiññātakaraṇā. Katame pañca: bhikkhu pārājikaṃ ajjhāpanno hoti, pārājikena codiyamāne saṅghādisesaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho saṅghādisesena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.

    Bhikkhu pārājikaṃ ajjhāpanno
    Hoti, pārājikena codiyamāne pācittiyaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho pācittiyena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.
    Bhikkhu pārājikaṃ ajjhāpanno hoti,
    Pārājikena codiyamāne pāṭidesanīyaṃ ajjhāpannoti paṭijānāti, taṃ
    Saṅgho pāṭidesaniyena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.

    [BJT Page 212] [\x 212/]

    Dukkaṭaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu saṅghādisesaṃ
    Dukkaṭaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu pācittiyaṃ
    Dukkaṭaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ. Bhikkhu pāṭidenīyaṃ
    Dukkaṭaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.

    Bhikkhu dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāne pārājikaṃ
    Ajjhāpannoti paṭijānāti, taṃ saṅgho pārājikena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.
    Bhikkhu dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāne saṅghādisesaṃ
    Ajjhāpannoti paṭijānāti, taṃ saṅgho saṅghādisesena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.
    Bhikkhu dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāne pācittiyaṃ Ajjhāpannoti paṭijānāti, taṃ saṅgho pācittiyena kāreti,
    Adhammikaṃ paṭiññātakaraṇaṃ.
    Bhikkhu dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāne pāṭidesanīyaṃ
    Ajjhāpannoti paṭijānāti, taṃ saṅgho pāṭisenīyena kāreti,
    Adhammikaṃ paṭiññātakaraṇaṃ. Ime kho upāli, pañca adhammikā paṭiññātakaraṇā.

    Pañcime upāli, dhammikā paṭiññātakaraṇā, katame pañca:
    Bhikkhu pārājikaṃ ajjhāpanno
    Hoti, pārājikena codiyamāne pārājikaṃ ajjhāpannoti paṭijānāti. Taṃ saṅgho pārājikena kāreti, dhammikaṃ paṭiññātakaraṇaṃ.
    Bhikkhu saṅghādisesaṃ ajjhāpanno
    Hoti, saṅghādisesena codiyamāne saṅghādisesaṃ ajjhāpannoti paṭijānāti. Taṃ saṅgho saṅghādisesena kāreti, dhammikaṃ paṭiññātakaraṇaṃ.
    Bhikkhu pācittiyaṃ ajjhāpanno
    Hoti, pācittiyena codiyamāne pācittiyaṃ ajjhāpannoti paṭijānāti. Taṃ
    Saṅgho pācittiyena kāreti, dhammikaṃ paṭiññātakaraṇaṃ.
    Bhikkhu pāṭidesanīyaṃ ajjhāpanno
    Hoti, pāṭidesanīyena codiyamāne pāṭidesanīyaṃ ajjhāpannoti paṭijānāti. Taṃ saṅgho pāṭidesanīyena kāreti, dhammikaṃ paṭiññātakaraṇaṃ.
    Bhikkhu dukkaṭaṃ ajjhāpanno
    Hoti, dukkaṭena codiyamāne dukkaṭaṃ ajjhāpannoti paṭijānāti. Taṃ saṅgho dukkaṭena kāreti, dhammikaṃ paṭiññātakaraṇaṃ. Ime kho upāli, pañca dhammikā paṭiññātakaraṇāti.
    [PTS Page 189] [\q 189/]

  7. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātunti?

    Pañcahupāli, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ, katamehi pañcahi: alajjī ca hoti, bālo ca apakatatto ca, cāvanādhippāyo vattā hoti, na vuṭṭhānādhippāyo. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ.

    Pañcahupāli, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātuṃ, katamehi pañcahi: lajjī ca hoti, paṇḍito ca pakatatto ca, vuṭṭhānādhippāyo vattā hoti, no cāvanādhippāyo. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātunti.

  8. Katīhi nukho bhante, aṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchātabboti?

    Pañcahupāli, aṅgehi samannāgatena bhikkhūnā saddhiṃ vinayo na sākacchātabbo, katamehi pañcahi: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti. Padapaccābhaṭṭhaṃ na jānāti, anusandhivacanapathaṃ na jānāti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchātabbo.

    [BJT Page 214] [\x 214/]

    Pañcahupāli, aṅgehi samannāgatena bhikkhūnā saddhiṃ vinayo sākacchātabbo, katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti. Padapaccābhaṭṭhaṃ jānāti, anusandhivacanapathaṃ jānāti. Imehi kho upāli, pañcahaṅgehi

    Samannāgatena bhikkhunā saddhiṃ vinayo sākacchātabboti.

  9. Katthi nu kho bhante, pañhapucchāti?

    Pañcimā upāli, pañhapucchā. Katamā pañca: mandattā momūhattā pañhaṃ pucchati, pāpiccho icchāpakato pañhaṃ pucchati, aññātukāmo pañhaṃ pucchati, sace me pañhaṃ puṭṭho sammadeva byākarissati iccetaṃ kusalaṃ, no ce pañhaṃ puṭṭho sammadeva byākarissati, ahamassa sammadeva byākarissāmīti pañhaṃ pucchati. Imā kho upāli, pañca pañhapucchāti.

  10. Kati nu kho bhante, aññabyākaraṇāti?

    Pañcime upāli, aññabyākaraṇā. Katame pañca: mandattā momūhattā aññaṃ byākaroti, pāpiccho icchāpakato aññaṃ byākaroti, ummādā cittakkhepā aññaṃ byākaroti, adhimānena aññaṃ byākaroti, bhūtaṃ aññaṃ byākaroti. Ime kho upāli, pañca aññabyākaraṇāti.

  11. Kati nu kho bhante, visuddhiyoti?

    Pañcimā upāli, visuddhiyo. Katamā pañca: nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamā visuddhi. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyā visuddhi. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyā visuddhi. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ catutthā visuddhi, vitthāreneva pañcamī. Imā kho upāli, pañca visuddhiyoti.
    [PTS Page 190] [\q 190/]

  12. Kati nu kho bhante, bhojanāti?

    Pañcime upāli bhojanā. Katame pañca: odano, kummāso, sattu, maccho, maṃsaṃ. Ime kho upāli, pañca bhojanāti.

    Diṭṭhāvīkammavaggo catuttho

Tassuddānaṃ:

Diṭṭhāvīkammā apare paṭiggahā anatirittā,
Pavāraṇā paṭiññātaṃ okāsaṃ sākacchena ca:
Pañhaṃ aññabyākaraṇā visuddhi cāpi bhojanāti

[BJT Page 216] [\x 216/]

5. Attādāna vaggo

  1. Codakena bhante, bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ paccavekkhitvā paro codetabboti?

    Codakenupāli, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabbo. Katame pañca: codakenupāli, bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ''parisuddhakāyasamācāro nu khomhi, parisuddhenamhi kāyasamācārena samannāgato acchiddena appaṭimaṃsena, saṃvijjati nu kho me eso dhammo udāhu noti, '' no ce upāli, bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena samantāgato acchiddena appaṭimaṃsena, tassa bhavanti vattāro: 'iṅgha tāva āyasmā kāyikaṃ sikkhassū'ti. Itissa bhavanti vattāro.

    Punacaparaṃ upāli, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: parisuddhavacīsamācāro nu khomhi, parisuddhenamhi vacīsamācārena samannāgato acchiddena appaṭimaṃsena, saṃvijjati nu kho me eso dhammo udāhu noti, no ce upāli, bhikkhu parisuddha vacīsamācāro hoti, parisuddhena vacīsamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti vattāro iṅgha tāva āyasmā vācasikaṃ sikkhassū'ti.
    Itissa bhavanti vattāro.

    Punacaparaṃ upāli, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu anāghāti, saṃvijjati nu kho me eso dhammo udāhu noti, no ce upāli, bhikkhuno mettaṃ cittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghāti, tassa bhavanti vattāro 'iṅgha tāva āyasmā sabrahmacārīsu mettaṃ cittaṃ upaṭṭhapehī'ti. Itissa bhavanti vattāro.

    Punacaparaṃ upāli, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: bahussuto nu khomhi sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalapariṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā me dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, saṃvijjati nu kho me eso dhammo udāhu noti, no ce upāli bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā na bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, tassa bhavanti vattāro: iṅgha tāva āyasmā āgamaṃ pariyāpuṇassū'ti itissa bhavanti vattāro.

    [BJT Page 218] [\x 218/]

    Punacaparaṃ upāli, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ubhayāni kho me pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso, saṃvijjati nu kho me eso dhammo udāhu noti, no ce upāli, bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, idaṃ panāvuso, kattha vuttaṃ bhagavatāti iti puṭṭho na sampādeti, na saññāyati. Tassa bhavanti vattāro: 'iṅgha tāya āyasmā vinayaṃ pariyāpuṇassū'ti itissa bhavanti vattāro. Codakenupāli, bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabboti.

  2. Codakena bhante, bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ upaṭṭhapetvā paro codetabboti?

    Codakenupāli, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo. Katame pañca: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettacitto vakkhāmi no dosantaroti. Codakenupāli, bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabboti.

  3. Codakena bhante, bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ manasikaritvā paro codetabboti?

    Codakenupāli, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo, katame pañca: kāruññatā, hitesitā, anukampitā, āpattivuṭṭhānatā, vinayapurekkhāratā. Codakenupāli, bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabboti.

  4. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātunti?

    Pañcahupāli, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ, katamehi pañcahi: aparisuddhakāyasamācāro hoti, aparisuddhavacīsamācāro hoti, aparisuddhājīvo hoti, bālo ca hoti abyatto, na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ. [PTS Page 191] [\q 191/] imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ.

    Pañcahupāli, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātuṃ, katamehi pañcahi: parisuddhakāyasamācāro hoti, parisuddhavacīsamācāro hoti, parisuddhājīvo hoti, paṇḍito hoti byatto, paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātunti.

    [BJT Page 220] [\x 220/]


  5. Attādānaṃ ādātukāmena bhante, bhikkhunā katīhaṅgehi samannāgataṃ attādānaṃ ādātabbanti?

    Attādānaṃ ādātukāmenupāli, bhikkhunā pañcahaṅgehi samannagataṃ attādānaṃ ādātabbaṃ, katamehi pañcahi: attādānaṃ ādātukāmenupāli, bhikkhunā evaṃ paccavekkhitabbaṃ: 'yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo, kālo nu kho imaṃ attādānaṃ ādātuṃ udāhu no'ti. Sace upāli, bhikkhu paccavekkhamāno evaṃ 'jānāti: akālo imaṃ attādānaṃ ādātuṃ, no kālo'ti. Na taṃ upāli, attādānaṃ ādātabbaṃ.

    Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: kālo imaṃ attādānaṃ ādātuṃ no akāloti. Tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ: 'yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo, bhūtaṃ nu kho imaṃ attādānaṃ udāhu noti. Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'abhūtaṃ imaṃ attādānaṃ, no bhūta'nti. Na taṃ upāli, attādānaṃ ādātabbaṃ.

    Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'bhūtaṃ idaṃ attādānaṃ no abhūta'nti. Tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ: yaṃ kho Ahaṃ imaṃ attādānaṃ ādātukāmo, atthasaṃhitaṃ nu kho imaṃ attādānaṃ udāhu noti. Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'anatthasaṃhitaṃ idaṃ attādānaṃ no atthasaṃhita'nti. Na taṃ upāli, attādānaṃ ādātabbaṃ.

    Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: atthasaṃhitaṃ idaṃ attādānaṃ no anatthasaṃhitanti. Tenupāli, bhikkhunā uttariṃ paccavekkhitabbaṃ. Imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhu dhammato vinayato pakkhe udāhu noti. Sace upāli, bhikkhu paccavekkhamāno evaṃ jānāti: imaṃ kho ahaṃ attādānaṃ ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti. Na taṃ upāli, attādānaṃ ādātabbaṃ.

    Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe'ti. Tenupāli, bhikkhunā uttariṃ paccavekkhitabbaṃ: 'imā kho me attādānaṃ ādiyato bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ udāhu noti. Sace upāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'imaṃ kho me attādānaṃ ādiyato bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇanti. Na taṃ upāli attādānaṃ ādātabbaṃ.

    Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'imaṃ kho me attādānaṃ ādiyato na bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅgha nānākaraṇa'nti. Taṃ ādātabbaṃ upāli, attādānaṃ. Evaṃ pañcaṅgasamannāgataṃ kho upāli attādānaṃ ādinnaṃ pacchāpi avippaṭisārakaraṃ bhavissatīti.

    [BJT Page 222] [\x 222/]

  6. Katīhi nu kho bhante, aṅgehi samannāgato bhikkhū adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hotīti?

    Pañcahupāli, aṅgehi samannāgato bhikkhū adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti, katamehi pañcahi: sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathā rūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, vinaye kho pana ṭhito hoti asaṃhīro, paṭibalo hoti ubho attapaccatthike assāsetuṃ saññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti.

    Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti, katamehi pañcahi: parisuddhakāyasamācāro hoti, parisuddhavacīsamācāro hoti. Parisuddhājīvo hoti, paṇḍito hoti byatto paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti.

    Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti. Katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti,
    [PTS Page 192] [\q 192/] padapaccābhaṭṭhaṃ jānāti, anusandhivacanapathaṃ jānāti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hotīti.

  7. Katīhi nu kho bhante, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbanti?

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi: suttaṃ na jānāti, suttānulomaṃ na jānāti, vinayaṃ na jānāti, vināyānulomaṃ na jānāti, na ca ṭhānāṭhānakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. Katamehi pañcahi: suttaṃ jānāti, suttānulomaṃ jānāti, vinayaṃ jānāti, vināyānulomaṃ jānāti, ṭhānāṭhānakusalo ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.

    [BJT Page 224] [\x 224/]

  8. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi: dhammaṃ na jānāti, dhammānulomaṃ na jānāti, vinayaṃ na jānāti, vināyānulomaṃ na jānāti, na ca pubbāparakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. Katamehi pañcahi: dhammaṃ jānāti, dhammānulomaṃ jānāti, vinayaṃ jānāti, vināyānulomaṃ jānāti, pubbāparakusalo ca hoti.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.

  9. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, padapaccābhaṭṭhaṃ na jānāti, anusandhivacanapathaṃ na jānāti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. Katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, Padapaccābhaṭṭhaṃ jānāti, anusandhivacanapathaṃ jānāti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.

  10. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi: āpattiṃ na jānāti, āpatti samuṭṭhānaṃ na jānāti, āpattiyā payogaṃ na jānāti, āpattiyā vūpasamaṃ na jānāti, na āpattiyā vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. Katamehi pañcahi: āpattiṃ jānāti, āpatti samuṭṭhānaṃ jānāti, āpattiyā payogaṃ jānāti, āpattiyā vūpasamaṃ jānāti, āpattiyā vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.

  11. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi: adhikaraṇaṃ na jānāti, adhikaraṇa samuṭṭhānaṃ na jānāti, adhikaraṇassa payogaṃ na jānāti, adhikaraṇassa vūpasamaṃ na jānāti, adhikaraṇassa na vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā Nānuyuñjitabbaṃ.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. Katamehi pañcahi: adhikaraṇaṃ jānāti, adhikaraṇa samuṭṭhānaṃ jānāti, adhikaraṇassa payogaṃ jānāti, adhikaraṇassa vūpasamaṃ jānāti, adhikaraṇassa Vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā Anuyuñjitabbaṃ.

    Attādānavaggo pañcamo

    [BJT Page 226] [\x 226/]

Tassuddānaṃ:

Parisuddhañca kālena kāruññena1 okāsena ca,
Attādānaṃ adhikaraṇaṃ aparehi ca vatthū ca:
Suttaṃ dhammaṃ puna vatthu ca āpatti adhikaraṇena cāti.
[PTS Page 193] [\q 193/]

6. Dhutaṅga vaggo

  1. Kati nu kho bhante āraññakāti?

    Pañcime upāli, āraññakā. Katame pañca: mandattā momuhattā āraññako hoti, pāpiccho icchāpakato āraññako hoti. Ummādā cittakkhepā āraññako hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti āraññako hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññako hoti. Ime kho upāli, pañca āraññakāti. 2. Kati nu kho bhante piṇḍapātikāti?

    Pañcime upāli, piṇḍapātikā. Katame pañca: mandattā momuhattā
    Piṇḍapātiko hoti, pāpiccho icchāpakato piṇḍapātiko hoti.
    Ummādā cittakkhepā piṇḍapātiko hoti, vaṇṇitaṃ
    Buddhehi buddhasāvakehīti piṇḍapātiko hoti, api ca appicchataññeva
    Nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya piṇḍapātiko hoti. Ime kho upāli, pañca piṇḍapātikāti.



  2.  
  3. Kati nu kho bhante, paṃsukūlikāti?

    Pañcime upāli, paṃsakūlikā. Katame pañca: mandattā momuhattā paṃsakūliko hoti, pāpiccho icchāpakato paṃsakūliko hoti. Ummādā cittakkhepā paṃsakūliko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti paṃsakūliko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya paṃsakūliko hoti. Ime kho upāli, pañca paṃsakūlikāti.

  4. Kati nu kho bhante, rukkhamūlikāti?

    Pañcime upāli, rukkhamūlikā. Katame pañca: mandattā momuhattā rukkhamūliko hoti, pāpiccho icchāpakato rukkhamūliko hoti. Ummādā cittakkhepā rukkhamūliko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti rukkhamūliko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya

    Pavivekaññeva nissāya idamatthitaññeva nissāya rukkhamūliko hoti. Ime kho upāli, pañca rukkhamūlikāti.

  5. Kati nu kho bhante, sosānikāti?

    Pañcime upāli, sosānikā. Katame pañca: mandattā momuhattā sosāniko hoti, pāpiccho icchāpakato sosāniko hoti. Ummādā cittakkhepā sosāniko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti sosāniko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya

    Pavivekaññeva nissāya idamatthitaññeva nissāya sosāniko hoti. Ime kho upāli, pañca sosānikāti.

  6. Kati nu kho bhante, abbhokāsikāti?

    Pañcime upāli, abbhokāsikā. Katame pañca: mandattā momuhattā abbhokāsiko hoti, pāpiccho icchāpakato abbhokāsiko hoti. Ummādā cittakkhepā abbhokāsiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti abbhokāsiko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya abbhokāsiko hoti. Ime kho upāli, pañca abbhokāsikāti.

  7. Kati nu kho bhante, tecīvarikāti?

    Pañcime upāli, tecīvarikā. Katame pañca: mandattā momuhattā tecīvariko Hoti, pāpiccho icchāpakato tecīvariko hoti. Ummādā cittakkhepā tecīvariko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti tecīvariko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya

    Pavivekaññeva nissāya idamatthitaññeva nissāya tecīvariko hoti. Ime kho upāli, pañca tecīvarikāti.

  8. Kati nu kho bhante, sapadānacārikāti?

    Pañcime upāli, sapadānacārikā. Katame pañca: mandattā momuhattā sapadānacāriko hoti, pāpiccho icchāpakato sapadānacāriko hoti. Ummādā cittakkhepā sapadānacāriko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti sapadānacāriko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya sapadānacāriko hoti. Ime kho upāli, pañca sapadānacārikāti.

  9. Kati nu kho bhante, nesajjikāti?

    Pañcime upāli, nesajjikā. Katame pañca: mandattā momuhattā nesajjiko Hoti, pāpiccho icchāpakato nesajjiko hoti. Ummādā cittakkhepā nesajjiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti nesajjiko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya

    Pavivekaññeva nissāya idamatthitaññeva nissāya nesajjiko hoti. Ime kho upāli, pañca nesajjikāti.

  10. Kati nu kho bhante, yathāsanthatikāti?

    Pañcime upāli, yathāsanthatikā. Katame pañca: mandattā momuhattā yathāsanthatiko hoti, pāpiccho icchāpakato yathāsanthatiko hoti. Ummādā cittakkhepā yathāsanthatiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti yathāsanthatiko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya yathāsanthatiko hoti. Ime kho upāli, pañca yathāsanthatikāti.

  11. Kati nu kho bhante, ekāsanikāti?

    Pañcime upāli, ekāsanikā. Katame pañca: mandattā momuhattā ekāsaniko Hoti, pāpiccho icchāpakato ekāsaniko hoti. Ummādā cittakkhepā ekāsaniko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti ekāsaniko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya

    Pavivekaññeva nissāya idamatthitaññeva nissāya ekāsaniko hoti. Ime kho upāli, pañca ekāsanikāti.

  12. Kati nu kho bhante, khalupacchābhattikāti?

    Pañcime upāli, khalupacchābhattikā. Katame pañca: mandattā momuhattā Khalupacchābhattiko hoti, pāpiccho icchāpakato khalupacchābhattiko hoti. Ummādā cittakkhepā khalupacchābhattiko hoti,
    Vaṇṇitaṃ buddhehi buddhasāvakehīti khalupacchābhattiko hoti, api ca
    Appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya
    Pavivekaññeva nissāya idamatthitaññeva nissāya khalupacchābhattiko hoti. Ime kho upāli, pañca khalupacchābhattikāti.

  13. Kati nu kho bhante pattapiṇḍikāti?

    Pañcime upāli, pattapiṇḍikā. Katame pañca: mandattā momuhattā pattapiṇḍiko hoti, pāpiccho icchāpakato pattapiṇḍiko hoti. Ummādā cittakkhepā pattapiṇḍiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti pattapiṇḍiko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya

    Pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti. Ime kho upāli, pañca pattapiṇḍikāti.

    Dhutaṅgavaggo chaṭṭho

Tassuddānaṃ:

Āraññako piṇḍa paṃsu rukkha susāna pañcamaṃ,
Abbho tecīvarañceva sapadāna nesajjikā:
Santhatekāsanañceva khalūpacchā pattapiṇḍikāti.

1. Kāruññaṃ - machasaṃ.

[BJT Page 228] [\x 228/]

7. Musāvāda vaggo

  1. Kati nu kho bhante musāvādāti?

    Pañcime upāli, musāvādā katame pañca: atthi musāvādo pārājikagāmī, atthi musāvādo saṅghādisesagāmī, atthi musāvādo thullaccayagāmī, atthi musāvādo pācittiyagāmī, atthi musāvādo dukkaṭagāmī, ime kho upāli, pañca musāvādāti.

  2. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇā vā ṭhapentassa ''alaṃ bhikkhu mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda''nti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbāti?

    Pañcahupāli, aṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa ''alaṃ bhikkhu mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda''nti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā. Katamehi pañcahi: alajjī ca hoti, bālo vā, apakatatto vā, cāvanādhippāyo vattā hoti, no vuṭṭhānādhippāyo, imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa ''alaṃ bhikkhu mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, vā vivāda''nti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā.

    Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa ''alaṃ bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda'nti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā. Katamehi pañcahi: aparisuddhakāyasamācāro hoti. [PTS Page 194] [\q 194/] aparisuddha vacīsamācāro hoti. Aparisuddhājīvo hoti. Bālo hoti avyatto, bhaṇḍanakārako hoti kalahakārako. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa ''alaṃ bhikkhu mā bhaṇaḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda'nti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbāti.

  3. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno anuyogo na dātabboti?

    Pañcahupāli, aṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo. Katamehi pañcahi: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, sappaṭīkammaṃ appaṭikammaṃ āpattiṃ na jānāti. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo.

    [BJT Page 230] [\x 230/]


    Pañcahupāli, aṅgehi samannāgatassa bhikkhuno anuyogo dātabbo. Katamehi pañcahi: āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, sappaṭīkammaṃ appaṭikammaṃ āpattiṃ jānāti. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno anuyogo dātabbo.

  4. Katīhi nu kho bhante ākārehi bhikkhu āpattiṃ āpajjatīti?

    Pañcahupāli, ākārehi bhikkhu āpattiṃ āpajjati. Katamehi pañcahi: alajjītā aññāṇatā, kukkuccāpakattā, akappiye kappiyasaññitā kappiye akappiyasaññitā. Imehi kho upāli, pañcahākārehi bhikkhu āpattiṃ āpajjati.

    Aparehipi upāli, pañcahākārehi bhikkhu āpattiṃ āpajjati. Katamehi pañcahi: adassanena, assanavaṇena, payuttakatā, tathāsaññī, satisammosā. Imehi
    Kho upāli, pañcahākārehi bhikkhu āpattiṃ āpajjatīti.

  5. Kati nu kho bhante, verāti?

    Pañcime upāli, verā. Katame pañca: pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Ime kho upāli, pañca verāti.

  6. Kati nu kho bhante, veramaṇiyoti?

    Pañcimā upāli, veramaṇiyo. Katamā pañca: pāṇātipātā veramaṇī, Adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhānā veramaṇī. Imā kho upāli, pañca veramaṇiyoti.

  7. Kati nu kho bhante, byasanānīti?

    Pañcimāni upāli, byasanāni. Katamāni pañca: ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ. Imāni kho upāli, pañcabyasanānīti.

  8. Kati nu kho bhante, sampadāti?

    Pañcimā upāli, sampadā. Katamā pañca: ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā. Imā kho upāli, pañca sampadāti.

    Musāvādavaggo sattamo

Tassuddānaṃ:
[PTS Page 195] [\q 195/]

Musāvādo ca omaddā apare anuyogo ca āpatti,
Apare verā veramaṇī byasana sampadā ceva sattamo vaggasaṅgahoti,

[BJT Page 232] [\x 232/]

8. Bhikkhunovāda vaggo

  1. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbanti?

    Pañcahupāli, aṅgehi samannāgatassa bhikkhuno bhikkhūnīsaṅgheneva kammaṃ kātabbaṃ, avandiyo so bhikkhu bhikkhunīsaṅghena. Katamehi pañcahi: vivaritvā kāyaṃ bhikkhunīyaṃ dasseti: ūruṃ dasseti, aṅgajātaṃ dasseti, ubho aṃsakūṭe dasseti, obhāsati, gihī sampayojeti. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ, avandiyo so bhikkhu bhikkhunīsaṅghena.

    Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ, avandiyo so bhikkhu bhikkhunīsaṅghena. Katamehi pañcahi: bhikkhunīnaṃ alābhāya parisakkati, bhikkhunīnaṃ anatthāya parisakkati, bhikkhunīnaṃ avāsāya parisakkati, bhikkhuniyo akkosati paribhāsati, bhikkhū bhikkhunīhi bhedeti. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ, avandiyo so bhikkhu bhikkhunīsaṅghena.

    Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ, avandiyo so bhikkhu bhikkhunīsaṅghena. Katamehi pañcahi: bhikkhunīnaṃ alābhāya parisakkati, bhikkhunīnaṃ anatthāya parisakkati, bhikkhunīnaṃ avāsāya parisakkati, bhikkhuniyo akkosati paribhāsati, bhikkhū bhikkhunīhi sampayojeti. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ, Avandiyo so bhikkhu bhikkhunīsaṅghena.

  2. Katīhi nu kho bhante, aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbanti?

    Pañcahupāli, aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ, katamehi pañcahi: vivaritvā kāyaṃ bhikkhūnaṃ dasseti, ūruṃ dasseti, aṅgajātaṃ dasseti, ubho aṃsakūṭe dasseti, obhāsati, gihī sampayojeti. Imehi kho upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ.

    Aparehipi upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ. Katamehi pañcahi: bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhuniyo bhikkhūhi bhedeti. Imehi kho upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ.

    Aparehipi upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ. Katamehi pañcahi: bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhuniyo bhikkhūhi sampayojeti. Imehi kho upāli, [PTS Page 196] [\q 196/] pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ.

    [BJT Page 234] [\x 234/]

  3. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabboti?

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo. Katamehi pañcahi: alajjī ca hoti, bālo ca, apakatatto ca, cāvanādhipāyo vattā hoti, no vuṭṭhānādhippayo. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo.

    Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na hapetabbo. Katamehi pañcahi: aparisuddhakāyasamācāro hoti, aparisuddhavacīsamācāro hoti, aparisuddhājīvo hoti, bālo hoti avyatto, na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo.

    Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na hapetabbo. Katamehi pañcahi: kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti, bhikkhunīnaṃ akkosakaparibhāsako hoti, bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena saṃsaggena.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo.

    Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo. Katamehi pañcahi: alajjī ca hoti, bālo ca, apakatatto ca, bhaṇḍanakārako ca hoti kalahakārako, sikkhāya na paripūrakārī. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabboti.

  4. Katīhi nu kho bhante, aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabboti?

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na Gahetabbo. Katamehi pañcahi: kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti, bhikkhunīnaṃ akkosakaparibhāsako hoti, bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena saṃsaggena.

    Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo.

    Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo. Katamehi pañcahi: alajjī ca hoti, bālo ca, apakatatto ca, gamiko vā hoti, gilāno vā. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabboti.

    [BJT Page 236] [\x 236/]

  5. Katīhi nu kho bhante, aṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabboti?

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo. Katamehi pañcahi: na asekkhena sīlakkhandhena samannāgato hoti, na asekkhena samādhikkhandhena samannāgato hoti, na asekkhena paññākkhandhena samannāgato hoti, na asekkhe vimuttikkhandhena samannāgato hoti, na asekkhena
    [PTS Page 197] [\q 197/] vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo. Katamehi pañcahi: asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena Samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti, asekkhe vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo.

    Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo, katamehi pañcahi: na atthapaṭisambhidāppatto hoti, na dhammapaṭisambhidāppatto hoti, na nirutti paṭisambhidāppatto hoti, na paṭibhānapaṭisambhidāppatto hoti, na yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo.

    Pañcahupāli, aṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo, katamehi pañcahi: atthapaṭisambhidāppatto hoti, dhammapaṭisambhidāppatto hoti, nirutti paṭisambhidāppatto hoti, paṭibhānapaṭisambhidāppatto hoti, yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo.

    Bhikkhunovādavaggo aṭṭhamo

Tassuddānaṃ:

Bhikkhunīheva kātabbaṃ aparehi tathā duve,
Bhikkhunīnaṃ tayo kammā na ṭhapetabbā duve dukā:
Na gahetabbā dve vuttā sākacchāsu ca dve dukāti.

[BJT Page 238] [\x 238/]

9. Ubbāhikā vaggo

  1. Katīhi nu kho bhante, aṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabboti? Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo, katamehi pañcahi: na atthakusalo hoti, na dhammakusalo hoti, na niruttikusalo hoti, na byañjanakusalo hoti, na pubbāparakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo.

    Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo, katamehi pañcahi: atthakusalo hoti, dhammakusalo hoti, niruttikusalo hoti, byañjanakusalo hoti, pubbāparakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.

  2. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na Sammannitabbo, katamehi pañcahi: kodhano hoti kodhābhibhūto, makkhī hoti makkhābhibhūto, palāsī hoti palāsābhibhūto, issukī hoti issābhibhūto, sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo.

    Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo, katamehi pañcahi: na kodhano hoti na kodhābhibhūto, na makkhī hoti na makkhābhibhūto, na palāsī hoti na palāsābhibhūto, na issukī hoti na issābhibhūto, asandiṭṭhiparāmāsī hoti ādhānagāhī suppaṭinissaggī. Imehi kho Upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo. [PTS Page 198] [\q 198/]

  3. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na Sammannitabbo, katamehi pañcahi: kuppati, byāpajjati, patitthiyati, kopaṃ janeti, akkhamo hoti apadakkhiṇaggāhī anusāsaniṃ. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo.

    Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya Sammannitabbo, katamehi pañcahi: na kuppati, na byāpajjati, na Patitthiyati, na kopaṃ Janeti, khamo hoti padakkhiṇaggāhī anusāsaniṃ. Imehi kho upāli, pañcahaṅgehi Samannāgato bhikkhu ubbāhikāya sammannitabbo.

    [BJT Page 240] [\x 240/]

  4. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na Sammannitabbo, katamehi pañcahi: pasāretā hoti no sāretā, anokāsakammaṃ kāretvā pavattā hoti, na yathādhamme yathāvinaye yathāpattiyā codetā hoti, na yathādhamme yathāvinaye yathāpattiyā kāretā hoti, na yathādiṭṭhiyā byākattā hoti. Imehi kho pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo.

    Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya Sammannitabbo, katamehi pañcahi: sāretā hoti no pasāretā, okāsakammaṃ kāretvā pavattā hoti, yathādhamme yathāvinaye yathāpattiyā codetā hoti, yathādhamme yathāvinaye yathāpattiyā kāretā hoti, yathādiṭṭhiyā byākattā hoti. Imehi kho pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.

  5. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo. Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, alajjī ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo.

    Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, lajjī ca hoti. Imehi kho upāli,
    Pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.

  6. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo. Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, akusalo ca hoti vinaye. Imehi kho upāli, pañcahaṅgehi Samannāgato bhikkhu ubbāhikāya na sammannitabbo.

    Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, kusalo ca hoti. Imehi kho upāli, Pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.

  7. Katīhi nu kho bhante, aṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchatīti? Pañcahupāli, aṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati. Katamehi pañcahi: suttaṃ na jānāti, suttānulomaṃ na jānāti, vinayaṃ na jānāti, vinayānulomaṃ na jānāti, na ca ṭhānāṭhānakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.

    [BJT Page 242] [\x 242/]

    Pañcahupāli, aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati. Katamehi pañcahi: suttaṃ jānāti, suttānulomaṃ jānāti, vinayaṃ jānāti, vinayānulomaṃ jānāti, ṭhānāṭhānakusalo ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.

  8. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati. Katamehi pañcahi: dhammaṃ na jānāti, dhammānulomaṃ [PTS Page 199] [\q 199/] na jānāti, vinayaṃ na jānāti, vināyānulomaṃ na jānāti, na ca pubbāparakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.

    Pañcahupāli, aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati. Katamehi pañcahi: dhammaṃ jānāti, dhammānulomaṃ jānāti, vinayaṃ jānāti, vināyānulomaṃ jānāti, pubbāparakusalo ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.

  9. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati. Katamehi pañcahi: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, padapaccābhaṭṭhaṃ na jānāti, anusandhivacanapathaṃ na jānāti. Imehi kho upāli, Pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.

    Pañcahupāli, aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati. Katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, Padapaccābhaṭṭhaṃ jānāti, anusandhivacanapathaṃ jānāti. Imehi kho upāli, Pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.

  10. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati. Katamehi pañcahi: āpattiṃ na jānāti, āpatti samuṭṭhānaṃ na jānāti, āpattiyā payogaṃ na jānāti, āpattiyā vūpasamaṃ na jānāti, āpattiyā vinicchayakusalo na hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.

    Pañcahupāli, pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati. Katamehi pañcahi: āpattiṃ jānāti, āpatti samuṭṭhānaṃ jānāti, āpattiyā payogaṃ jānāti, āpattiyā vūpasamaṃ jānāti, āpattiyā vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.

  11. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati. Katamehi pañcahi: adhikaraṇaṃ na jānāti, adhikaraṇa samuṭṭhānaṃ na jānāti, adhikaraṇassa payogaṃ na jānāti, adhikaraṇassa vūpasamaṃ na jānāti, adhikaraṇassa vinicchayakusalo na hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu Bālotveva saṅkhaṃ gacchati.

    [BJT Page 244] [\x 244/]


    Pañcahupāli, aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati. Katamehi pañcahi: adhikaraṇaṃ jānāti, adhikaraṇa samuṭṭhānaṃ jānāti, adhikaraṇassa payogaṃ jānāti, adhikaraṇassa vūpasamaṃ jānāti, adhikaraṇassa Vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu Paṇḍitotveva saṅkhaṃ gacchati.

    Ubbāhikāvaggo navamo

Tassuddānaṃ:

Na atthakusalo ceva kodhano kuppatī ca yo,
Pasāretā chandāgati na kusalo tatheva ca.

Suttaṃ dhammañca vatthuñca āpattiṃ adhikaraṇaṃ,
Dve dve pakāsitā sabbe kaṇhasukkā vijānathāti

10. Adhikaraṇavūpasama vaggo

  1. Katīhi nu kho bhante aṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametunti?

    Pañcahupāli aṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: [PTS Page 200] [\q 200/] āpattiṃ na jānāti, āpatti samuṭṭhānaṃ na jānāti, āpattiyā payogaṃ na jānāti, āpattiyā vūpasamaṃ na jānāti, āpattiyā na vinicchayakusalo hoti. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.

    Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: āpattiṃ jānāti, āpatti samuṭṭhānaṃ jānāti, āpattiyā payogaṃ jānāti, āpattiyā vūpasamaṃ jānāti, āpattiyā vinicchayakusalo hoti. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ Vūpasametuṃ.

  2. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: adhikaraṇaṃ na jānāti, adhikaraṇasamuṭṭhānaṃ na jānāti, adhikaraṇassa payogaṃ na jānāti, adhikaraṇassa vūpasamaṃ na jānāti, adhikaraṇassa na vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.

    [BJT Page 246] [\x 246/]


    Pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: adhikaraṇaṃ jānāti, adhikaraṇasamuṭṭhānaṃ jānāti, adhikaraṇassa payogaṃ jānāti, adhikaraṇassa vūpasamaṃ jānāti, adhikaraṇassa Vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.

  3. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, alajjī ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.

    Pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na Mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, lajjī ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.

  4. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, appassuto ca hoti. Imehi kho upāli, pañcahaṅgehi Samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.

    Pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na Mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, bahussuto ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.

  5. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, padapaccābhaṭṭhaṃ na jānāti, anusandhivacanapathaṃ na jānāti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.

    Pañcahupāli, aṅgehi samannāgato bhikkhū ālaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, padapaccābhaṭṭhaṃ jānāti, anusandhivacanapathaṃ jānāti.

    Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.

  6. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, akusalo ca hoti vinaye.

    Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.

    [BJT Page 248] [\x 248/]

    Pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, kusalo ca hoti vinaye.

    Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.

  7. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, puggalagaruko hoti no saṅghagaruko.

    Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.

    [PTS Page 201] [\q 201/] pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, saṅghagaruko hoti no puggalagaruko. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.

  8. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, āmisagaruko hoti no saddhammagaruko.

    Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.

    Pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, saddhammagaruko hoti no āmisagaruko. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.

  9. Katīhu nu kho bhante ākārehi saṅgho bhijjatīti?

    Pañcahupāli ākārehi saṅgho bhijjati. Katamehi pañcahi: kammena, uddesena, voharanto, anusāvaṇena, salākagāhena. Imehi kho upāli pañcahākārehi saṅgho bhijjatīti.

  10. Saṅgharājī saṅgharājīti bhante vuccati. Kittāvatā nu kho bhante saṅgharāji hoti no ca saṅghabhedo?

    Kittāvatā ca pana saṅgharāji ceva hoti saṅghabhedo cāti? Paññattetaṃ upāli mayā āgantukānaṃ bhikkhūnaṃ āgantukavattaṃ, evaṃ supaññatena kho upāli mayā sikkhāpade āgantukā bhikkhu āgantukavatte na vattanti, evampi kho upāli saṅgharājī hoti no ca saṅghabhedo. Paññattetaṃ upāli mayā āvāsikānaṃ bhikkhūnaṃ āvāsikavattaṃ. Evaṃ supaññatte kho upāli mayā sikkhāpade āvāsikā bhikkhū āvāsikavatte na vattanti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. Paññattetaṃ upāli mayā

    [BJT Page 250] [\x 250/]

    Bhikkhūnaṃ bhattagge bhattaggavattaṃ yathākhuḍḍhaṃ yathārattaṃ yathā patirūpaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. Evaṃ supaññatte kho upāli mayā sikkhāpade navā bhikkhū bhattagge therānaṃ bhikkhūnaṃ āsanaṃ paṭibāhanti. Evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. Paññattetaṃ upāli mayā bhikkhūnaṃ senāsane senāsanavattaṃ yathābuḍḍhaṃ yathārattaṃ yathāpatirūpaṃ, evaṃ supaññatte kho upāli mayā sikkhāpade navā bhikkhū therānaṃ bhikkhūnaṃ āsanaṃ paṭibāhanti. Evampi kho upāli saṅgharājī hoti no ca saṅghabhedo. Paññattetaṃ upāli mayā bhikkhūnaṃ antosīmāya ekaṃ uposathaṃ ekaṃ pavāraṇaṃ ekaṃ saṅghakammaṃ ekaṃ kammākammaṃ. Evaṃ uposathaṃ ekaṃ pavāraṇaṃ ekaṃ saṅghakammaṃ ekaṃ kammākammaṃ. Evaṃ supaññatte kho upāli mayā sikkhāpade tattheva antosīmāya āveṇibhāvaṃ karitvā gaṇaṃ bandhitvā āveṇiuposathaṃ karonti āveṇipavāraṇaṃ [PTS Page 202] [\q 202/] karonti, āveṇisaṅghakammaṃ karonti, āveṇikammākammāni karonti. Evaṃ kho upāli saṅgharājī ceva hoti saṅghabhedo cāti.

    Adhikaraṇavūpasamavaggo dasamo

Tassuddānaṃ:

Āpattiṃ adhikaraṇaṃ chandā appassutena ca,
Vatthuñca akusalo ca puggalo āmisena ca:
Bhijjati saṅgharājī ca saṅghabhedo tatheva cāti.

11. Saṅghabhedaka vaggo

  1. Katīhi nu kho bhante aṅgehi samannāgato saṅghabhedako āpāyiko nerayiko kappaṭṭho atekicchoti?

    Pañcahupāli aṅgehi samannāgato saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya diṭṭhiṃ kammena.

    Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko nerayiko kappaṭṭho atekiccho.

  2. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya diṭṭhiṃ uddesena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    [BJT Page 252] [\x 252/]

  3. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya diṭṭhiṃ voharanto. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

  4. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya diṭṭhiṃ anusāvaṇena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

  5. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya diṭṭhiṃ salākagāhena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
    Nerayiko kappaṭṭho atekiccho.

  6. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya khantiṃ kammena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya khantiṃ uddesena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya khantiṃ voharanto. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya khantiṃ anusāvaṇena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya khantiṃ salākagāhena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

  7. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya ruciṃ kammena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya ruciṃ uddesena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya ruciṃ voharanto. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya ruciṃ anusāvaṇena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya ruciṃ salākagāhena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

  8. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya saññaṃ

    [BJT Page 254] [\x 254/]

    Kammena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko nerayiko kappaṭṭho atekiccho. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya saññaṃ uddesena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya saññaṃ voharanto. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,

    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya saññaṃ anusāvaṇena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli
    [PTS Page 203] [\q 203/] bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya saññaṃ salākagāhena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko Nerayiko kappaṭṭho atekiccho.

    Saṅghabhedakavaggo ekādasamo

Tassuddānaṃ:

Vinidhāya diṭṭhiṃ kammena uddesena vohārena ca,
Anusāvaṇena salākena pañcete diṭṭhinissitā:
Khanti ruci ca saññā ca1 tayo te pañcadhā nayāti

12. Dutiya saṅghabhedaka vaggo

  1. Katīhi nu kho bhante aṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti?

    Pañcahupāli aṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: Idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ Adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya diṭṭhiṃ kammena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako.

    Na āpāyiko na nerayiko na kappaṭṭho na atekiccho.

  2. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya diṭṭhiṃ uddesena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

  3. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli Bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya diṭṭhiṃ voharanto. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    1. Khanti ruciṃ ca saññañca - machasaṃ.

    [BJT Page 256] [\x 256/]


  4. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya diṭṭhiṃ anusāvaṇena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

  5. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya diṭṭhiṃ salākagāhena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

  6. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya khantiṃ kammena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya khantiṃ uddesena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya khantiṃ voharanto. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya khantiṃ anusāvaṇena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya khantiṃ salākagāhena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

  7. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya ruciṃ kammena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya ruciṃ uddesena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya ruciṃ voharanto. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya ruciṃ anusāvaṇena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya ruciṃ salākagāhena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

  8. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya saññaṃ kammena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya saññaṃ uddesena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya saññaṃ voharanto. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya saññaṃ anusāvaṇena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
    Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya saññaṃ salākagāhena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
    Na nerayiko na kappaṭṭho na atekiccho.

    Dutiyasaṅghabhedakavaggo dvādasamo

    [BJT Page 258] [\x 258/]

Tassuddānaṃ:

Avinidhāya diṭṭhiṃ kammena uddesena vohārena ca,
Anusāvaṇena salākena pañcete diṭṭhinissitā.

Khanti ruci ca saññā ca tayo te pañcadhā nayā,
Heṭṭhime kaṇhapakkhamhi samavīsavidhī yathā:
Tatheva sukkapakkhamhi samavīsati jānathāti.

13. Āvāsika vaggo

  1. Katīhi nu kho bhante aṅgehi samannāgato āvāsiko bhikkhū yathābhataṃ nikkhitto evaṃ nirayeti:

    Pañcahupāli aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi: chandāgatiṃ gacchati, [PTS Page 204] [\q 204/] dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, saṅghikaṃ puggalikaparibhogena paribhuñjati.

    Imehi kho upāli pañcahaṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

  2. Pañcahupāli aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ
    Nikkhitto evaṃ sagge. Katamehi pañcahi: na chandāgatiṃ gacchati,
    Na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati,
    Saṅghikaṃ na puggalikaparibhogena paribhuñjati. Imehi kho upāli pañcahaṅgehi
    Samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge.

  3. Kati nu kho bhante adhammikā vinayabyākaraṇāti?

    Pañcime upāli adhammikā vinayabyākaraṇā. Katame pañca: idhūpāli bhikkhu adhammaṃ dhammoti pariṇāmeti, dhammaṃ adhammoti pariṇāmeti, avinayaṃ vinayoti pariṇāmeti, vinayaṃ avinayoti pariṇāmeti, apaññattaṃ paññāpeti, paññattaṃ samucchindati. Ime kho upāli pañca adhammikā vinayabyākaraṇā.

  4. Pañcime upāli dhammikā vinayabyākaraṇā. Katame pañca: idhūpāli bhikkhu adhammaṃ adhammoti pariṇāmeti, dhammaṃ dhammoti pariṇāmeti, avinayaṃ avinayoti
    Pariṇāmeti, vinayaṃ vinayoti pariṇāmeti, apaññattaṃ na paññāpeti, paññattaṃ na
    Samucchindati. Ime kho upāli pañca adhammikā vinayabyākaraṇā.

  5. Katīhi nu kho bhante aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ nirayeti?

    Pañcahupāli aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.
    Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ na jānāti. Imehi kho upāli pañcahaṅgehi
    Samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.

    [BJT Page 260] [\x 260/]


  6. Pañcahupāli aṅgehi samannāgato bhattuddesako yathābhataṃ
    Nikkhitto evaṃ sagge. Katamehi pañcahi: na chandāgatiṃ gacchati,
    Na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati,
    Uddiṭṭhānuddiṭṭhaṃ jānāti. Imehi kho upāli pañcahaṅgehi
    Samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge.

  7. Katī hi nu kho bhante aṅgehi samannāgato senāsanapaññāpako yathābhataṃ nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato bhaṇḍāgāriko yathābhataṃ

    Nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato cīvarapaṭiggāhako yathābhataṃ

    Nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato cīvarabhājako yathābhataṃ

    Nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato yāgubhājako yathābhataṃ

    Nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato phalabhājako yathābhataṃ

    Nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato khajjabhājako yathābhataṃ

    Nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato appamattakavissajjako

    yathābhataṃ nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato sāṭiyagāhāpako yathābhataṃ

    Nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato pattagāhāpako yathābhataṃ

    Nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato ārāmikapesako yathābhataṃ

    Nikkhitto evaṃ nirayeti?
    Katī hi nu kho bhante aṅgehi samannāgato sāmaṇerapesako yathābhataṃ

    Nikkhitto evaṃ nirayeti?
    Pañcahupāli aṅgehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ nirayeti.

    Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti. Imehi kho upāli pañcahaṅgehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ niraye.

  8. Pañcahupāli aṅgehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ sagge.
    Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti. Imehi kho upāli pañcahaṅgehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ saggeti.

    Āvāsikavaggo terasamo

Tassuddānaṃ:
[PTS Page 205] [\q 205/]

Āvāsikā byākaraṇā bhattuddesasenāsanāni ca,
Bhaṇḍacīvaragāho ca cīvarassa ca bhājako.

Yāgu phalaṃ khajjakañca appasāṭiyagāhako,
Pattaārāmikā ceva sāmaṇerena pesakoti.

14. Kaṭhinatthāra vaggo

  1. Kati nu kho bhante ānisaṃsā kaṭhinatthāreti?

    Pañcime upāli ānisaṃsā kaṭhinatthāre. Katame pañca: anāmantacāro, asamādānacāro, gaṇabhojanaṃ, yāvadatthacīvaraṃ, yo ca tattha cīvaruppādo so tesaṃ bhavissati ime kho upāli pañca ānisaṃsā kaṭhinatthāreti.

    [BJT Page 262] [\x 262/]

  2. Kati nu kho bhante ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamatoti?

    Pañcime upāli ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato. Katame pañca: dukkhaṃ supati, dukkhaṃ paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti, asuci muccati. Ime kho upāli pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.

    Pañcime upāli ānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ okkamato. Katame pañca: sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, devatā rakkhanti, asuci na muccati. Ime kho upāli pañcānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ Okkamato.

  3. Kati nu kho bhante avandiyāti?

    Pañcime upāli avandiyā. Katame pañca: antaragharaṃ paviṭṭho avandiyo, racchāgato avandiyo, otamasiko avandiyo, asamannāharanto avandiyo, sutto avandiyo. Ime kho upāli pañca avandiyā.

  4. Aparepi upāli pañca avandiyā. Katame pañca: yāgupāne avandiyo, bhattagge avandiyo, ekāvatto avandiyo, aññavihito avandiyo, naggo avandiyo. Ime kho upāli pañca avandiyā.

  5. Aparepi upāli pañca avandiyā. Katame pañca: khādanto avandiyo, bhuñjanto avandiyo, uccāraṃ karonto avandiyo, passāvaṃ karonto avandiyo, ukkhittako avandiyo. Ime kho upāli pañca avandiyā.

  6. Aparepi upāli pañca avandiyā. Katame pañca: pure upasampannena pacchā upasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako buḍḍhataro adhammavādī avandiyo, mātugāmo avandiyo, paṇḍako avandiyo. Ime kho upāli pañca avandiyā.

  7. Aparepi upāli pañca avandiyā. Katame pañca: pārivāsiko avandiyo, mūlāya paṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacārī avandiyo, abbhānāraho avandiyo. Ime kho upāli pañca avandiyāti.
    [PTS Page 206] [\q 206/]

  8. Kati nu kho bhante vandiyāti?

    Pañcime upāli vandiyā. Katame pañca: pacchā upasampannena pūre upasampanno vandiyo, nānāsaṃvāsako buḍḍhataro dhammāvādī vandiyo, ācariyo vandiyo, upajjhāyo vandiyo, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo. Ime kho upāli pañca vandiyāti.

    [BJT Page 264] [\x 264/]

  9. Navakatarena bhante bhikkhunā buḍḍhatarassa bhikkhuno pāde vandantena kati dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbāti?

    Navakatarenupāli, bhikkhunā buḍḍhatarassa bhikkhuno pāde vandantena pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā. Katame pañca: navakatarenupāli, bhikkhunā buḍḍhatarassa bhikkhuno pāde vandantena ekaṃsaṃ uttarāsaṅgaṃ karitvā añjalimpaggahetvā ubhohi pāṇitalehi pādāni parisambāhantena pemañca gāravañca upaṭṭhāpetvā pādā vanditabbā. Navakatarenupāli bhikkhunā buḍḍhatarassa bhikkhuno pāde vandantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbāti.

    Kaṭhinatthāravaggo cuddasamo.

Tassuddānaṃ:

Kaṭhinatthāra niddā ca antarā yāgu khādane,
Pure ca pārivāsī ca vandiyā vanditabbakanti.

Upālipañcakaṃ niṭṭhitaṃ.

Tesaṃ vaggānaṃ uddānaṃ:

Anissitena kammañca vohārāvīkammena ca,
Codanā ca dhutaṅgā ca musā bhikkhunimeva ca.
Ubbahikādhikaraṇaṃ bhedakā pañcā pure,

Āvāsikā kaṭhinañca cuddasa suppakāsikāti.

[BJT Page 266] [\x 266/]

[PTS Page 207] [\q 207/]

Samuṭṭhānaṃ

Atthāpatti acittako āpajjati sacittako vuṭṭhāti, atthāpatti sacittako āpajjati acittako vuṭṭhāti, atthāpatti acittako āpajjati acittako vuṭṭhāti, atthāpatti sacittako āpajjati sacittako vuṭṭhāti, atthāpatti kusalacitto āpajjati kusalacitto vuṭṭhāti, atthāpatti kusalacitto āpajjati, akusalacitto vuṭṭhāti, atthāpatti kusalacitto āpajjati abyākatacitto vuṭṭhāti, atthāpatti akusalacitto āpajjati akusalacitto vuṭṭhāti, atthāpatti akusalacitto āpajjati kusalacitto vuṭṭhāti, atthāpatti akusalacitto āpajjati abyākatacitto vuṭṭhāti, atthāpatti abyākatacitto āpajjati kusalacitto vuṭṭhāti, atthāpatti abyākatacitto āpajjati akusalacitto vuṭṭhāti, atthāpatti abyākatacitto āpajjati abyākatacitto vuṭṭhāti.

Paṭhamaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti: paṭhamaṃ pārājikaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.

Dutiyaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti: dutiyaṃ pārājikaṃ tīhi samuṭṭhānena samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato. Siyā vācato ca cittato ca samuṭṭhāti, na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Tatiyaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti: tatiyaṃ pārājikaṃ tīhi samuṭṭhānena samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato. Siyā vācato ca cittato ca samuṭṭhāti, na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Catutthaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti: catutthaṃ pārājikaṃ tīhi samuṭṭhānena samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato. Siyā vācato ca cittato ca samuṭṭhāti, na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Cattāro pārājikā niṭṭhitā.

  1. Upakkamitvā asuciṃ mocentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: upakkamitvā asuciṃ mocentassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti na vācato.

    [BJT Page 268] [\x 268/]

  2. Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti na vācato.

  3. Mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: mātugāmā duṭṭhullāhi vācāhi obhāsantassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā [PTS Page 208] [\q 208/] vācato ca cittato ca samuṭṭhāti. Na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

  4. Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso tīhi samuṭṭhānehi Samuṭṭhāti: siyā kāyato ca cittato ca samuṭṭhāti na vācato, vācato ca cittato ca samuṭṭhāti.
    Na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

  5. Sañcarittaṃ samāpajjantassa saṅghādisesā katīhi samuṭṭhānehi samuṭṭhāti: sañcarittaṃ samāpajjantassa saṅghādiseso chahi samuṭṭhānehani samuṭṭhāti: siyā kāyato samuṭṭhāti na vācato na cittato, siyā vācato samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

  6. Saññācikāya kuṭiṃ kārāpentassa katīhi samuṭṭhānehi samuṭṭhāti: saññācikāya kuṭiṃ kārāpentassa saṅghādiseso chahi samuṭṭhānehani samuṭṭhāti: siyā kāyato samuṭṭhāti na vācato na cittato, siyā vācato samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

  7. Mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso
    Chahi samuṭṭhānehani samuṭṭhāti: siyā kāyato samuṭṭhāti na
    Vācato na cittato, siyā vācato samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

  8. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa
    Saṅghādiseso tīhi samuṭṭhānehi
    Samuṭṭhāti: siyā kāyato ca cittato ca samuṭṭhāti na vācato, vācato ca cittato ca samuṭṭhāti.
    Na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

  9. Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṅghādiseso tīhi samuṭṭhānehi
    Samuṭṭhāti: siyā kāyato ca cittato ca samuṭṭhāti na vācato, vācato ca cittato ca samuṭṭhāti.
    Na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

    [BJT Page 270] [\x 270/]

  10. Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca samuṭṭhāti.

  11. Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya Nappaṭinissajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti:
    Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ
    Samanubhāsanāya nappaṭinissajjantānaṃ saṅghādiseso ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca samuṭṭhāti.

  12. Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca samuṭṭhāti.

  13. Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca samuṭṭhāti.

    Terasasaṅghādisesā niṭṭhitā

    -Pe-------------------------------------------

    Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ katīhi samuṭṭhānehi samuṭṭhāti: anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca sumuṭṭhāti, na vācato.

Sekhiyā niṭṭhitā

  1. Catatāro pārājikā kati samuṭṭhānehi samuṭṭhahanti: cattāro pārājikā tīhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato ca cittato ca samuṭṭhahanti na vācato, siyā vācato ca cittato ca samuṭṭhahanti. Na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.
    [PTS Page 209] [\q 209/]

  2. Terasa saṅghādisesā katīhi samuṭṭhānehi samuṭṭhahanti: terasa saṅghādisesā chahi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti na vācato na cittato, siyā vācato samuṭṭhahanti na kāyato na cittato, siyā kāyato ca vācato ca samuṭṭhahanti.

    [BJT Page 272] [\x 272/]


    Na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca samuṭṭhahanti na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

  3. Dve aniyatā katīhi samuṭṭhānehi samuṭṭhahanti: dve aniyatā tīhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca samuṭṭhahanti. Na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

  4. Tiṃsa nissaggiyā pācittiyā katīhi samuṭṭhānehi samuṭṭhahanti: tiṃsa nissaggiyā pācittiyā chahi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti na vācato na cittato. Siyā vācato samuṭṭhahanti na kāyato na cittato. Siyā kāyato ca vācato ca samuṭṭhahanti na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca samuṭṭhahanti na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

  5. Dve navuti pācittiyā katīhi samuṭṭhānehi samuṭṭhahanti: dve navuti pācittiyā chahi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti na vācato na cittato. Siyā vācato samuṭṭhahanti na kāyato na cittato. Siyā kāyato ca vācato ca samuṭṭhahanti na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca samuṭṭhahanti na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

  6. Cattāro pāṭidesanīyā katīhi samuṭṭhānehi samuṭṭhahanti: cattāro pāṭidesanīyā catūhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti na vācato na cittato. Siyā kāyato ca vācato ca samuṭṭhahanti na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti. Na vācato.
    Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

  7. Pañcasattati sekhiyā katīhi samuṭṭhānehi samuṭṭhahanti: pañca sattati sekhiyā tīhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca samuṭṭhahanti na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

    Samuṭṭhānaṃ niṭṭhitaṃ.

Tassuddānaṃ:

Acittakusalañceva1 samuṭṭhānañca sabbathā
Yathā dhammena ñāyena samuṭṭhānaṃ vijānathāti.

1. Acittakusalo ceva - machasaṃ. Syā.

[BJT Page 274] [\x 274/]

[PTS Page 210] [\q 210/]

Dutiyagāthāsaṅgaṇikaṃ

  1. Katāpattiyo kāyikā kati vācasikā katā,
    Chādentassa kati āpattiyo kati saṃsaggapaccayā.

  2. Cha āpattiyo kāyikā cha vācasikā katā,
    Chādentassa tisso āpattiyo pañca saṃsaggapaccayā.

  3. Aruṇugge ti āpattiyo kati yāvatatiyakā,
    Katettha aṭṭhavatthukā katīhi sabbasaṅgaho.

  4. Aruṇugge tisso āpattiyo duve yāvatatiyakā,
    Ekettha aṭṭhavatthukā ekena sabbasaṅgaho.

  5. Vinayassa kati mūlāni yāni buddhena paññattā,
    Vinayagarukā kati vuttā duṭṭhullachādanā kati.

  6. Vinayassa dve mūlāni yāni buddhena paññattā,
    Vinayagarukā dve vuttā dve duṭṭhullachādanā.

  7. Gāmantare kati āpattiyo kati nadīpārapaccayā,
    Kati maṃsesu thullaccayaṃ kati maṃsesu dukkaṭaṃ.

  8. Gāmantare catasso āpattiyo catasso nadīpārapaccayā,
    Ekamaṃse thullaccayaṃ nava maṃsesu dukkaṭaṃ.

  9. Kati vācasikā rattiṃ kati vācasikā divā,
    Dadamānassa kati āpattiyo paṭiggaṇhantassa kittakā.

  10. Dve vācasikā rattiṃ dve vācasikā divā,
    Dadamānassa tisso āpattiyo cattāro ca paṭiggahe.

  11. Kati desanāgāminiyo kati sappaṭikammā katā,
    Katettha appaṭikammā vuttā buddhenādiccabandhunā.

    [BJT Page 276] [\x 276/]


  12. Pañcadesanāgāminiyo cha sappaṭikammā katā,
    Ekettha appaṭikammā vuttā buddhenādiccabandhunā.

  13. Vinayagarukā kati vuttā kāyavācasikāni ca,
    Kati vikāle dhaññaraso kati ñatticatutthena sammuti.

  14. Vinayagarukā dve vuttā kāyavācasikāni ca,
    Eko vikāle dhaññaraso ekā ñatticatutthena sammuti.

  15. Pārājikā kāyikā kati kati saṃvāsabhūmiyo,
    Katinnaṃ1 ratticchedo paññattā dvaṅgulā kati.
    [PTS Page 211] [\q 211/]

  16. Pārājikā kāyikā dve dve saṃvāsabhūmiyo,
    Dvinnañca ratticchedo paññattā dvaṅgulā duve.

  17. Katattānaṃ vadhitvāna katīhi saṅgho bhijjati,
    Katettha paṭhamāpattikaṃ ñattiyā karaṇā kati.

  18. Dve attānaṃ vadhītvā dvīhi saṅgho bhijjati,
    Dvettha paṭhamāpattikā ñattiyā karaṇā duve.

  19. Pāṇātipāte kati āpattiyo vācā pārājikā kati,
    Obhāsanā kati vuttā sañcarittena vā kati.

  20. Pāṇātipāte tisso āpattiyo vācā pārājikā tayo,
    Obhāsanā tayo vuttā sañcarittena vā tayo.

  21. Kati puggalā na upasampādetabbā kati kammānaṃ saṅgahā,
    Nāsikatā kati vuttā katinnaṃ ekavācikā.

  22. Tayo puggalā na upasampādetabbā kati kammānaṃ saṅgahā,
    Nāsikatā tayo vuttā tiṇṇannaṃ ekavācikā.

  23. Adinnādāne kati āpattiyo kati methunapaccayā,
    Chindantassa kati āpattiyo kati chaḍḍitapaccayā.

    1. Katīnaṃ - sīmu. Katinaṃ - machasaṃ.

    [BJT Page 278] [\x 278/]


  24. Adinnādāne tisso āpattiyo catasso methunapaccayā,
    Chindantassa tisso āpattiyo pañca chaḍḍītapaccayā.

  25. Bhikkhunovādakavaggasmiṃ pācittiyena dukkaṭā,
    Katettha navakā vuttā katinnaṃ1 cīvarena ca.

  26. Bhikkhunovādakavaggasmiṃ pācittiyena dukkaṭā,
    Katā caturettha navakā2 vuttā dvinnaṃ cīvarena ca.

  27. Bhikkhunīnañca akkhātā pāṭidesanīyā kati,
    Bhuñjantāmakadhaññena pācittiyena dukkaṭā kati.

  28. Bhikkhunīnañca akkhātā aṭṭha pāṭidesanīyā katā,
    Bhuñjantāmakadhaññena pācittiyena dukkaṭā katā.

  29. Gacchantassa kati āpattiyo ṭhitassa vāpi kittakā,
    Nissannassa kati āpattiyo nipannassāpi kittakā.

  30. Gacchantassa catasso āpattiyo ṭhitassa vāpi tattikā,
    Nisinnassa catasso āpattiyo nipannassāpi tattikā.

  31. Kati pācittiyāni sabbāni nānāvatthukāni,
    Apubbaṃ acarimaṃ āpajjeyya ekato.

  32. Pañca pācittiyāni sabbāni nānāvatthukāni,
    Apubbaṃ acarimaṃ āpajjeyya ekato.
    [PTS Page 212] [\q 212/]

  33. Kati pācittiyāni sabbāni nānāvatthukāni,
    Apubbaṃ acarimaṃ āpajjeyya ekato.

  34. Nava pācittiyāni sabbāni nānā vatthukāni,
    Apubbaṃ acarimaṃ āpajjeyya ekato.

  35. Kati pācittiyāni sabbāni nānā vatthukāni,
    Kati vācāya deseyya vuttā ādiccabandhunā.

  36. Pañca pācittiyāni sabbāni nānāvatthukāni,
    Ekavācāya deseyya vuttā ādiccabandhunā.

    1. Katīnaṃ - sīmu, katinaṃ - machasaṃ.
    2. Caturettha navakāvuttā - machasaṃ.

    [BJT Page 280] [\x 280/]


  37. Kati pācittiyāni sabbāni nānā vatthukāni,
    Kati vācāya deseyya vuttā ādiccabandhunā.

  38. Nava pācittiyāni sabbāni nānāvatthukāni,
    Ekavācāya deseyya vuttā ādiccabandhunā.

  39. Kati pācittiyāni sabbāni nānāvatthukāni,
    Kiñca kittetvā deseyya vuttā ādiccabandhunā.

  40. Pañca pācittiyāni sabbāni nānāvatthukāni,
    Vatthuṃ kittetvā deseyya vuttā ādiccabandhunā.

  41. Kati pācittiyāni sabbāni nānāvatthukāni,
    Kiñca kittetvā deseyya vuttā ādiccabandhunā.

  42. Nava pācittiyāni sabbāni nānāvatthukāni,
    Vatthuṃ kittetvā deseyya vuttā ādiccabandhunā.

  43. Yāvatatiyakā kati āpattiyo kati vohārapaccayā,
    Khādantassa kati āpattiyo kati bhojanapaccayā.

  44. Yāvatatiyakā tisso āpattiyo cha vohārapaccayā,
    Khādantassa tisso āpattiyo pañca bhojanapaccayā.

  45. Sabbā yāvatatiyakā kati ṭhānāni gacchanti,
    Katinnañceva āpattiyo katinnaṃ adhikaraṇena ca.

  46. Sabbā yāvatatiyakā pañca ṭhānāni gacchanti,
    Pañcannañceva āpatti pañcannaṃ adhikaraṇena ca.

  47. Katinnaṃ vinicchayo hoti katinnaṃ vūpasamena ca,
    Katinnañceva anāpatti katīhi ṭhānehi sobhati.

  48. Pañcannaṃ vinicchayo hoti pañcannaṃ vūpasamena ca,
    Pañcannañceva anāpatti tīhi ṭhānehi sobhati.

  49. Kati kāyikā rattiṃ kati kāyikā divā,
    Nijjhāyantassa kati āpatti kati piṇḍapātapaccayā.

  50. Dve kāyikā rattiṃ dve kāyikā divā,
    Nijjhāyantassa ekā āpatti ekā piṇḍapātapaccayā.

    [BJT Page 282] [\x 282/]

    [PTS Page 213] [\q 213/]

  51. Katānisaṃse sampassaṃ paresaṃ saddhāya desaye,
    Ukkhittakā kati vuttā kati sammā pavattanā.

  52. Aṭṭhānisaṃse sampassaṃ paresaṃ saddhāya desaye,
    Ukkhittakā tayo vuttā te cattārīsa sammāvattanā.

  53. Kati ṭhāne musāvādo kati paramanti vuccati,
    Kati pāṭidesanīyā katinnaṃ desanāya ca.

  54. Pañca ṭhāne musāvādo cuddasa paramanti vuccati,
    Dvādasa pāṭidesanīyā catunnaṃ desanāya ca.

  55. Kataṅgiko musāvādo kati uposathaṅgāni,
    Kati dūteyyaṅgāni aṭṭha titthiyavattanā.

  56. Aṭṭhaṅgiko musāvādo aṭṭha uposathaṅgāni,
    Aṭṭha duteyyaṅgāni aṭṭha titthiyavattanā.

  57. Kati vācikā upasampadā katinnaṃ paccuṭṭhātabbaṃ,
    Katinnaṃ āsanaṃ dātabbaṃ bhikkhunovādako katīhi.

  58. Aṭṭha vācikā upasampadā aṭṭhannaṃ paccuṭṭhātabbaṃ,
    Aṭṭhannaṃ āsanaṃ dātabbaṃ bhikkhunovādako aṭṭhahi.

  59. Katinnaṃ chejjaṃ hoti katinnaṃ thullaccayaṃ,
    Katinnañceva anāpatti sabbesaṃ ekavatthukā.

  60. Ekassa chejjaṃ hoti catunnaṃ thullaccayaṃ,
    Catunnañceva anāpatti sabbesaṃ ekavatthukā.

  61. Kati āghātavatthūni katīhi saṅgho bhijjati,
    Katettha paṭhamāpattikā ñattiyā karaṇā kati.

  62. Nava āghātavatthūni navahi saṅgho bhijjati,
    Navettha paṭhamāpattikā ñattiyā karaṇā nava.

  63. Kati puggalā nābhivādetabbā añjali sāmicena ca,
    Katinnaṃ dukkaṭaṃ hoti kati cīvaradhāraṇā.

    [BJT Page 284] [\x 284/]


  64. Dasa puggalā nābhivādetabbā añjali sāmicena ca,
    Dasannaṃ dukkaṭaṃ hoti dasa cīvaradhāraṇā.

  65. Katinnaṃ vassaṃ vutthānaṃ dātabbaṃ idha cīvaraṃ,
    Katinnaṃ sante dātabbaṃ katinnañceva na dātabbaṃ

  66. Pañcannaṃ vassaṃ dātabbaṃ idha cīvaraṃ,
    Sattannaṃ sante dātabbaṃ soḷasannaṃ na dātabbaṃ.

  67. Kati sataṃ ratti sataṃ āpattiyo chādayitvāna,
    Kati rattiyo vasitvāna mucceyya pārivāsiko.

  68. Dasasataṃ ratti sataṃ āpattiyo chādayitvāna,
    Dasa rattiyo vasitvāna mucceyya pārivāsiko.

  69. Kati kammadosā vuttā buddhenādiccabandhunā,
    Campāyaṃ vinayavatthusmiṃ sabbe adhammikā1 kati.

  70. Dvādasa kammadosā vuttā buddhenādiccabandhunā,
    Campāyaṃ vinayavatthusmiṃ sabbevādhammikā katā.
    [PTS Page 214] [\q 214/]

  71. Kati kammasampattiyo vuttā buddhenādiccabandhunā,
    Campāyaṃ vinayavatthusmiṃ sabbeva dhammikā kati.

  72. Catasso sampattiyo vuttā buddhenādiccabandhunā,
    Campāyaṃ vinayavatthusmiṃ sabbeva dhammikā katā.

  73. Kati kammāni vuttāni buddhenādiccabandhunā,
    Cha campāyaṃ vinayavatthusmiṃ dhammikā adhammikā kati.

  74. Cha kammāni vuttāni buddhenādiccabandhunā,
    Campāyaṃ vinayavatthusmiṃ ekettha dhammikā katā:
    Pañca adhammikā vuttā buddhenādiccabandhunā.

  75. Kati kammāni vuttāni buddhenādiccabandhunā,
    Campāyaṃ vinayavatthusmiṃ dhammikā adhammikā kati.

  76. Cattāri kammāni vuttāni buddhenādiccabandhunā,
    Campāyaṃ vinayavatthusmiṃ ekettha dhammikā katā:
    Tayo adhammikā vuttā buddhenādiccabandhunā.

  77. Yaṃ desitā anantajinena tādinā
    Āpattikkhandhāni vivekadassinā,
    Katettha sammanti vinā samathehi
    Pucchāmi taṃ buhi vibhaṅgakovida.

    1. Sabbeva adhammikā - machasaṃ.

    [BJT Page 286] [\x 286/]

  78. Yaṃ desitā anantajinena tādinā,
    Āpattikkhandhāni vivekadassinā:
    Ekettha sammati vinā samathehi,
    Etaṃ te akkhāmi vibhaṅgakovida.

  79. Kati āpāyikā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni1 suṇoma te.

  80. Cha ūnadiyaḍḍhasatā vuttā buddhenādiccabandhunā,
    Āpāyikā nerayikā kappaṭṭhā saṅghabhedakā:
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  81. Kati nāpāyikā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

  82. Aṭṭhārasa nāpāyikā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  83. Kati aṭṭhakā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

  84. Aṭṭhārasaṭṭhakā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  85. Kati kammāni vuttāni buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.
    [PTS Page 215] [\q 215/]

  86. Soḷasa kammāni vuttāni buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  87. Kati kammadosā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

  88. Dvādasa kammadosā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  89. Kati kammasampattiyo vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

  90. Catasso kammasampattiyo vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  91. Kati kammāni vuttāni buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

  92. Cha kammāni vuttāni buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  93. Kati kammāni vuttāni buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

    1. Vinayāni - machasaṃ.

    [BJT Page 288] [\x 288/]


  94. Cattāri kammāni vuttāni buddhenādiccabandhūnā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  95. Kati pārājikā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  96. Aṭṭha pārājikā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  97. Kati saṅghādisesā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

  98. Tevisa saṅghādisesā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  99. Kati aniyatā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

  100. Dve aniyatā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  101. Kati nissaggiyā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

  102. Dve cattārīsa nissaggiyā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  103. Kati pācittiyā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

  104. Aṭṭhāsīti sataṃ pācittiyā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  105. Kati pāṭidesanīyā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇoma te.

  106. Dvādasa pāṭidesanīyā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  107. Kati sekhiyā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijāntassa visayāni suṇoma te.

  108. Pañcasattati sekhiyā vuttā buddhenādiccabandhunā,
    Vinayaṃ paṭijānantassa visayāni suṇohi me.

  109. Yāva supucchitaṃ tayā yāva suvijjitaṃ mayā:
    Pucchāya vissajjanāya vā natthi kiñci ayuttikanti.

    Dutiyagāthāsaṅgaṇikaṃ niṭṭhitaṃ

    [BJT Page 290] [\x 290/]
    [PTS Page 216] [\q 216/]

Sedamocanagāthā

  1. Asaṃvāso bhikkhūhi ca bhikkhunīhi ca
    Sambhogo ekacco tahiṃ na labbhati,
    Avippavāsena anāpatti
    Pañhā mesā kusalehi cintitā.

  2. Avissajjiyaṃ1 avebhaṅgiyaṃ2
    Pañca vuttā mahesinā,
    Vissajjentassa paribhuñjantassa anāpatti
    Pañhā mesā kusalehi cintitā

  3. Dasa puggale na vadāmi ekādasa vivajjiya,
    Buḍḍhaṃ vandantassa āpatti pañhā mesā kusalehi cintitā

  4. Na ukkhittako na ca pana parivāsiko,
    Na saṅghabhinno na ca pana pakkhasaṅkanto.
    Samānasaṃvāsabhūmiyā ṭhito
    Kathannusikkhāya asādhāraṇo siyā
    Pañhā mesā kusalehi cintitā.

  5. Upeti dhammaṃ paripucchamāno
    Kusalaṃ atthūpasaṃhitaṃ,
    Na jīvati na mato na nibbuto
    Taṃ puggalaṃ katamaṃ vadanti buddhā
    Pañhā mesā kusalehi cintitā.

  6. Ubbhakkhake na vadāmi adho nābhiṃ vivajjiya,
    Methunadhammapaccayā kathaṃ pārājiko siyā:
    Pañhā mesā kusalehi cintitā.

  7. Bhikkhu saññācikāya kuṭiṃ karoti
    Adesitavatthukaṃ pamāṇātikkantā,
    Sārambhaṃ aparikkamanaṃ anāpatti
    Pañhā mesā kusalehi cintitā.

  8. Bhikkhu saññācikāya kuṭiṃ karoti
    Desitavatthūkaṃ pamāṇikā,
    Anārambhaṃ saparikkamanaṃ āpatti
    Pañhā mesā kusalehi cintitā.

    1. Avissajjikaṃ - sīmu 1.
    Avissajjitaṃ - syā.
    2. Avebhaṅgikaṃ - sīmu 1.

    [BJT Page 292] [\x 292/]

  9. Na kāyikaṃ kañci payogamācare
    Na cāpi vācāya pare bhaṇeyya,
    Āpajjeyya garukaṃ chejjavatthuṃ
    Pañhā mesā kusalehi cintitā.

  10. Na kāyikaṃ vācasikañca kiñci
    Manasāpi santo na kareyya pāpaṃ,
    So nāsito kiñci sunāsito bhave
    Pañhā mesā kusalehi cintitā.
    [PTS Page 217] [\q 217/]

  11. Anālapanto manujena kenaci
    Vācā giraṃ no ca pare bhaṇeyya,
    Āpajjeyya vācasikaṃ na kāyikā
    Pañhā mesā kusalehi cintitā.

  12. Sikkhāpadā buddhavarena vaṇṇitā
    Saṅghādisesā caturo bhaveyyuṃ
    Āpajjeyya ekappayogena sabbe
    Pañhā mesā kusalehi cintitā.

  13. Ubho ekato upasampannā
    Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya,
    Siyā āpattiyo nānā
    Pañhā mesā kusalehi cintitā.

  14. Caturo janā saṃvidhāya
    Garubhaṇḍaṃ avāharuṃ,
    Tayo pārājikā eko na pārājiko
    Pañhā mesā kusalehi cintitā.

  15. Itthi ca abbhantare siyā
    Bhikkhu ca bahiddhā siyā,
    Chiddaṃ tasmiṃ ghare natthi
    Methunadhammapaccayā
    Kathaṃ pārājiko siyā
    Pañhā mesā kusalehi cintitā

  16. Telaṃ madhuṃ phāṇitañcāpi sappiṃ
    Sāmaṃ gahetvāna nikkhipeyya
    Avītivatte sattāhe,
    Sati paccaye paribhuñjantassa āpatti
    Pañhā mesā kusalehi cintitā

  17. Nissaggiyena āpatti
    Suddhakena pācittiyaṃ,
    Āpajjantassa ekato
    Pañhā mesā kusalehi cintitā.

    [BJT Page 294] [\x 294/]

  18. Bhikkhu siyā vīsatiyā samāgatā
    Kammaṃ kareyyuṃ samaggasaññino,
    Bhikkhu siyā dvādasayojane ṭhito
    Kammañca taṃ kupeyya vaggapaccayā.
    Pañhā mesā kusalehi cintitā

  19. Padavītihāramattena vācāya bhaṇitena ca,
    Sabbāni garukāni sappaṭikammāni,
    Catusaṭṭhi āpattiyo āpajjeyya ekato
    Pañhā mesā kusalehi cintitā.

  20. Nivattho antaravāsakena,
    Diguṇaṃ saṅghāṭipāruto
    Sabbāni tāni nissaggiyāni honti
    Pañhā mesā kusalehi cintitā.

  21. Na cāpi ñatti na ca kammavācā
    Na cehi bhikkhūti jino avoca
    Saraṇagamanampi na tassa atthi,
    Upasampanno upasampadā cassa akuppā
    Pañhā mesā kusalehi cintitā.

  22. Itthiṃ hane na mātaraṃ purisañca na pitaraṃ,
    Bhaneyya anariyaṃ mando tena cānantaraṃ phuse,
    Pañhā mesā kusalehi cintitā.

  23. Itthiṃ hane ca mātaraṃ purisañca pitaraṃ hane,
    Mātaraṃ pitaraṃ hantvā na tenānantaraṃ phuse:
    Pañhā mesā kusalehi cintitā.
    [PTS Page 218] [\q 218/]

  24. Acodayitvā asārayitvā
    Asammukhībhūtassa kareyya kammaṃ,
    Katañca kammaṃ sukataṃ bhaveyya
    Kārako ca saṅgho anāpattiko siyā
    Pañhā mesā kusalehi cintitā.

  25. Codayitvā sārayitvā
    Sammukhībhūtassa kareyya kammaṃ
    Katañca kammaṃ akataṃ bhaveyya
    Kārako ca saṅgho sāpattiko siyā
    Pañhā mesā kusalehi cintitā.

  26. Chindantassa āpatti chindantassa anāpatti,
    Chādentassa āpatti chādentassa anāpatti:
    Pañhā mesā kusalehi cintitā.

  27. Saccaṃ bhaṇanto garukaṃ musā ca lahu bhāsato,
    Musā bhaṇanto garukaṃ saccañca lahu bhāsato:
    Pañhā mesā kusalehi cintitā.

    [BJT Page 296] [\x 296/]


  28. Adhiṭṭhitaṃ rajanāya rattaṃ
    Kappakatampi sattaṃ,
    Paribhuñjantassa āpatti
    Pañhā mesā kusalehi cintitā.

  29. Atthaṅgate suriye bhikkhu maṃsāni khādati
    Na ummattako na ca pana khittacitto,
    Na cāpi so vedanaṭṭo bhaveyya
    Na cassa hoti āpatti,
    So ca dhammo sugatena desito
    Pañhā mesā kusalehi cintitā.

  30. Na rattacitto na ca pana theyyacitto
    Na cāpi so paraṃ maraṇāya vetayi,
    Salākaṃ dentassa hoti chejjaṃ
    Paṭiggaṇhantassa thullaccayaṃ
    Pañhā mesā kusalehi cintitā.

  31. Na cāpi āraññakaṃ sāsaṅkasammataṃ
    Na cāpi saṅghena sammuti dinnā,
    Na cassa kaṭhinaṃ atthataṃ tattheva
    Cīvaraṃ nikkhipitvā gaccheyya aḍḍhayojanaṃ
    Tattheva aruṇaṃ uggacchantassa anāpatti
    Pañhā mesā kusalehi cintitā.

  32. Kāyikāni na vācasikāni
    Sabbāni nānāvatthukāni,
    Apubbaṃ acarimaṃ āpajjeyya ekato
    Pañhā mesā kusalehi cintitā.

  33. Vācasikāni na kāyikāni
    Sabbāni nānāvatthukāni,
    Apubbaṃ acarimaṃ āpajjeyya ekato
    Pañhā mesā kusalehi cintitā.

  34. Tissitthiyo methunaṃ taṃ na seve tayo purise tayo ca anariyapaṇaḍake,
    Na cācare methunaṃ byañjanasmiṃ
    Chejjaṃ siyā methunadhammapaccayā,
    Pañhā mesā kusalehi cintitā.

  35. Mātaraṃ cīvaraṃ yāce no ca saṅghassa1 pariṇataṃ,
    Tenassa hoti āpatti anāpatti ca ñātake:
    Pañhā mesā kusalehi cintitā.

    1. Saṅghe - sīmu 2. Machasaṃ.
    No ce saṅghassa - sīmu 1.

    [BJT Page 298] [\x 298/]
    [PTS Page 219] [\q 219/]

  36. Kuddho ārādhako hoti kuddho hoti garahiyo:
    Atha ko nāma so dhammo yena kuddho pasaṃsiyo:
    Pañhā mesā kusalehi cintitā.

  37. Tuṭṭho āradhako hoti tuṭṭho hoti garahiyo,
    Atha ko nāma so dhammo yena tuṭṭho garahiyo
    Pañhā mesā kusalehi cintitā.

  38. Saṅghādisesaṃ thullaccayaṃ
    Pācittiyaṃ pāṭidesanīyaṃ,
    Dukkaṭaṃ āpajjeyya ekato
    Pañhā mesā kusalehi cintitā.

  39. Ubho paripuṇaṇavīsativassā
    Ubhinnaṃ ekupajjhāyo,
    Ekācariyo ekā kammavācā
    Eko upasampanno eko anupasampanno
    Pañhā mesā kusalehi cintitā.

  40. Akappakataṃ nāpi rajanāya rattaṃ
    Tena nivattho yena kāmaṃ cajeyya,
    Na cassa hoti āpatti
    So ca dhammo sugatena desito
    Pañhā mesā kusalehi cintitā.

  41. Na deti na paṭigaṇhāti paṭiggaho tena na vijjati,
    Āpajjati garukaṃ na lahukaṃ tañca paribhogapaccayā:
    Pañhā mesā kusalehi cintitā.

  42. Na deti na paṭigaṇhāti paṭiggaho tena na vijjati,
    Āpajjati lahukaṃ na garukaṃ tañca paribhogapaccayā:
    Pañhā mesā kusalehi cintitā.

  43. Āpajjati garukaṃ sāvasesaṃ
    Chādeti anādariyaṃ paṭicca,
    Na bhikkhunī no ca phuseyya vajjaṃ
    Pañhā mesā kusalehi cintitā.
    Sedamocanagāthā niṭṭhitā.

    [BJT Page 300] [\x 300/]

Tassuddānaṃ:

  1. Asaṃvāso avissajji dasa ca anukkhittako,
    Upeti dhammaṃ ubbhakkhakaṃ tato saññācikā duve.

  2. Na kāyikañca garukaṃ kāyikaṃ subhāsitaṃ1.
    Anālapanto sikkhā ca ubho ca caturo janā.

  3. Itthi telañca nissaggi bhikkhu ca padavītiyo,
    Nivattho ca na ca paññatti na mātaraṃ pitaraṃ bhane

  4. Avodayitvā codayitvā chindantaṃ saccameva ca,
    Adhiṭṭhitañcatthaṅgate na rattaṃ na cāraññakaṃ.

  5. Kāyikā vācasikā ca tissitti cāpi mātaraṃ,
    Kuddho āraddhako tuṭṭho saṅghādisesā ca ubho.

  6. Akappakataṃ na deti na detāpajjate garuṃ,
    Sedamocanikā gāthā pañhā viññūvibhāvitāti2
    [PTS Page 220] [\q 220/]

1. Kammavaggo

  1. Cattāri kammāni: apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ imāni cattāri kammāni katīhākārehi vipajjanti, imāni cattāri kammāni pañcahākārehi vipajjanti: vatthuto vā, ñattito vā, anusāvanato vā, sīmato vā, parisato vā.

  2. Kathaṃ vatthuto kammāni vipajjanti: sammukhākaraṇīyaṃ kammaṃ asammukhā karoti vatthuvipannaṃ adhammakammaṃ. Paṭipucchā karaṇīyaṃ kammaṃ apaṭipucchā karoti vatthuvipannaṃ adhammakammaṃ. Paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti vatthuvipannaṃ adhammakammaṃ sativinayārahassa amūḷhavinayaṃ deti vatthuvipannaṃ adhammakammaṃ. Amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti vatthuvipannaṃ adhammakammaṃ. Tassapāpiyyasikākammārahassa tajjanīyakammaṃ karoti vatthūvipannaṃ adhammakammaṃ.

    Tajjanīyakammārahassa niyassakammaṃ karoti vatthuvipannaṃ adhammakammaṃ.
    Niyassakammārahassa pabbājanīyakammaṃ karoti vatthuvipannaṃ adhammakammaṃ.
    Pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti vatthuvipannaṃ adhammakammaṃ.
    Paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti vatthuvipannaṃ adhammakammaṃ.
    Ukkhepanīyakammārahassa parivāsaṃ deti vatthuvipannaṃ adhammakammaṃ.
    Parivāsārahaṃ mūlāya paṭikassati vatthuvipannaṃ adhammakammaṃ.

    Mūlāya paṭikassanārahassa

    1. Na vācasikaṃ - sīmu, machasaṃ.
    2. Viññūhi vibhācitā - sīmu 2. Machasaṃ.

    [BJT Page 302] [\x 302/]

    Mānattaṃ deti vatthuvipannaṃ adhammakammaṃ. Mānattārahaṃ abbheti vatthuvipannaṃ adhammakammaṃ. Abbhānārahaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ.
    Anuposathe uposathaṃ karoti vatthuvipannaṃ adhammakammaṃ. Apavāraṇāya pavāreti.
    Vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

  3. Kathaṃ ñattiyo kammāni vipajjanti: pañcahākārehi ñattito kammāni vipajajanti. Vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā ñattiṃ ṭhapeti, imehi pañcahākārehi ñattito kammāni vipajjanti.

  4. Kathaṃ anusāvanato kammāni vipajjanti: pañcahākārehi [PTS Page 221] [\q 221/] anusāvanato kammāni vipajjanti: vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle sāveti, imehi pañcahākārehi anusāvanato kammāni vipajjanti.

  5. Kathaṃ sīmato kammāni vipajjanti: ekādasahi ākārehi sīmato kammāni vipajjanti: anukhuddakaṃ sīmaṃ sammanti, atimahatiṃ sīmaṃ sammanti, khaṇḍanimittaṃ sīmaṃ sammanti, chāyānimittā sīmaṃ sammanti, animittaṃ sīmaṃ sammanti, bahisīme ṭhito sīmaṃ sammanti, nadiyā sīmaṃ sammanti, samudde sīmaṃ sammanti, jātassare sīmaṃ sammanti, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati. Imehi ekādasahi ākārehi sīmato kammāni vipajjanti.

  6. Kathaṃ parisato kammāni vipajjanti: dvādasahi ākārehi parisato kammāni vipajjanti:
    Catuvaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
    Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, catuvaggakaraṇe kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhu kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,

    Pañcavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
    Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, pañcavaggakaraṇe kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, pañcavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,
    Dasavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
    Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, dasavaggakaraṇe kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dasavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,
    Vīsativaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
    Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, vīsativaggakaraṇe kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhu kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, imehi dvādasahi ākārehi parisato kammāni vipajjanti.

    [BJT Page 304] [\x 304/]

  7. Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā, yassa saṅgho kammaṃ karoti so neva kammappatto nāpi chandāraho, api ca kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhu pakatattā kammappattā, avasesā pakatattā chandārahā, yassa saṅgho kammaṃ karoti so neva kammappatto nāpi chandāraho api ca kammāraho, dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā, yassa saṅgho kammaṃ karoti so neva kammappatto nāpi chandāraho api ca kammāraho, vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā, yassa saṅgho kammaṃ karoti so neva kammappatto nāpi chandāraho, api ca kammāraho.
    [PTS Page 222] [\q 222/]

  8. Cattāri kammāni: apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ, imāni cattāri kammāni katīhākārehi vipajjanti: imāni cattāri kammāni pañcahākārehi vipajajanti: vatthūto vā ñattito vā anusāvanato vā sīmato vā parisato vā.

  9. Kathaṃ vatthuto kammāni vipajjanti: paṇḍakaṃ upasampādeti. Vatthuvipannaṃ adhammakammaṃ. Theyyasaṃvāsakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ.
    Titthiyapakkantakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ. Tiracchānagataṃ upasampādeti vatthuvipannaṃ adhammakammaṃ. Pitughātakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ, arahantaghātakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ. Bhikkhunīdūsakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ.
    Saṅghabhedakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ lohituppādakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ. Ubhatobyañjanakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ, ūnavīsativassaṃ puggalaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

  10. Kathaṃ ñattito kammāni vipajjanti: pañcahākārehi ñattito kammāni vipajjanti:
    vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti, imehi pañcahākārehi ñattito kammāni vipajjanti.

  11. Kathaṃ anusāvanato kammāni vipajjanti: pañcahākārehi anusāvanato kammāni vipajjanti:
    Vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle vā sāveti, imehi pañcahākārehi anusāvanato kammāni vipajjanti.

  12. Kathaṃ sīmato kammāni vipajjanti: ekādasahi ākārehi sīmato kammāni vipajjanti: atikhuddakaṃ sīmaṃ sammanti, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ sammannati, chāyānimittaṃ sīmaṃ

    [BJT Page 306] [\x 306/]


    Sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati. Imehi ekādasahi ākārehi sīmato kammāni vipajjanti.

  13. Kathaṃ parisato kammāni vipajjanti: dvādasahākārehi parisato kammāni vipajjanti: catuvaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
    Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, catuvaggakaraṇe kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhu kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,
    Pañcavaggakaraṇe kamme yācatikā bhikkhu kammappattā te anāgatā honti,
    Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, pañcavaggakaraṇe kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, pañcavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,
    Dasavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
    Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, dasavaggakaraṇe kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dasavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,
    Vīsativaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
    Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, vīsativaggakaraṇe kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhu kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, imehi dvādasahākārehi parisato kammāni vipajjanti.

  14. Apalokanakammaṃ kati ṭhānāni gacchati, ñattikammaṃ kati ṭhānāni gacchati, ñattidutiyakammaṃ kati ṭhānāni gacchati, ñatticatutthakammaṃ kati ṭhānāni gacchati: apalokanakammaṃ pañca ṭhānāni gacchati, ñattidutiyakammaṃ nava ṭhānāni gacchati, ñattidutiyakammaṃ satta ṭhānāni gacchati, ñatticatutthakammaṃ satta ṭhānāni gacchati.

  15. Apalokanakammaṃ katamāni pañca ṭhānāni gacchati: osāraṇaṃ nissāraṇaṃ, bhaṇḍukammaṃ, brahmadaṇḍaṃ, kammalakkhaṇaññeva pañcamaṃ.
    Apalokanakammaṃ imāni pañca ṭhānāni gacchati.

  16. Ñattikammaṃ katamāni nava ṭhānāni gacchati: osāraṇaṃ, nissāraṇaṃ, uposathaṃ, pavāraṇaṃ, sammuti, dānaṃ, paṭiggahaṃ, paccukkaḍḍhanaṃ, kammalakakhaṇaññeva navamaṃ ñattikammaṃ imāni nava ṭhānāni gacchati.

  17. Ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati: osāraṇaṃ, nissāraṇaṃ, sammuti, dānaṃ, uddhāraṇaṃ, desanaṃ, kammalakkhaṇaññeva sattamaṃ. Ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.

  18. Ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati: osāraṇaṃ, nissāraṇaṃ, sammuti, dānaṃ, niggahaṃ, samanubhāsanaṃ, kammalakkhaṇaññeva sattamaṃ.
    Ñatticatutthakammaṃ imāni satta ṭhānāni gacchati.

    [BJT Page 308] [\x 308/]


  19. 1Catuvaggakaraṇe kamme cattāro bhikkhu pakatattā kammappattā avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho. Api ca kammāraho. [PTS Page 223] [\q 223/] Pañcavaggakaraṇe kamme pañca bhikkhu pakatattā kammappattā avasesā pakatattā Chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho. Api ca kammāraho.

    Dasavaggakaraṇe kamme dasa bhikkhu pakatattā kammappattā avasesā pakatattā Chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho. Api ca kammāraho.
    Vīsativaggakaraṇe kamme vīsati bhikkhu pakatattā kammappattā avasesā pakatattā Chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho. Api ca kammāraho.

    Kammavaggo paṭhamo.

2. Atthavasavaggo

  1. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

  2. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

  3. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

  4. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

  5. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

  6. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

  7. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

    [BJT Page 310] [\x 310/]

  8. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: gihīnaṃ anukampāya, pāpicchānaṃ pakkhūpacchedāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

  9. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

  10. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: saddhammaṭṭhitiyā, vinayānuggahāya, ime dve atthavase paṭicca tathāgatena Sāvakānaṃ sikkhāpadaṃ paññattaṃ.

    Atthavasavaggo dutiyo

3. Paññattavaggo

  1. Dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddeso paññatto.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāya paṭikassanā paññattā.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ apalokanakammaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.
    Dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.

    Paññattavaggo tatiyo

4. Apaññatte paññatta vaggo

  1. Apaññatte paññattaṃ saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ apaññatte paññattaṃ.

    Paññatte anupaññattaṃ saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anupaññattaṃ.

    Sammukhāvinayo paññatto saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto.

    Sativinayo paññatto [PTS Page 224] [\q 224/] saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto.

    Amūḷhavinayo paññatto saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto.

    Paṭiññātakaraṇaṃ paññattaṃ saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.

    Yebhuyyasikā paññattā saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā.

    Tassapāpiyyasikā paññattā anupaññattaṃ saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca

    Tathāgatena sāvakānaṃ tassapāpiyyasikā paññattā.

    Tiṇavatthārako paññatto saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

    [BJT Page 312] [\x 312/]

  2. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: dummaṅkunaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

  3. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: diṭṭhidhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

  4. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: diṭṭhidhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

  5. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: diṭṭhidhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

  6. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: diṭṭhidhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

  7. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: diṭṭhidhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

  8. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: gihīnaṃ anukampāya, pāpicchānaṃ pakkhūpacchedāya. Ime dve atthavase paṭicca

    Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

  9. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: appasannāṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

  10. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: saddhammatiṭṭhitiyā, vinayānuggahāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

    Apaññatte paññattavaggo catuttho

    [BJT Page 314] [\x 314/]

5. Navasaṃgahavaggo

  1. Nava saṅgahā: vatthusaṅgaho, vipattisaṅgaho, āpattisaṅgaho, nidānasaṅgaho, puggalasaṅgaho, khandhasaṅgaho, samuṭṭhānasaṅgaho, adhikaraṇasaṅgaho, samathasaṅgahoti.

  2. Adhikaraṇe samuppanne sace ubho attapaccatthikā āgacchanti, ubhinnampi vatthuṃ ārocāpetabbaṃ. Ubhinnampi vatthuṃ ārocāpetvā ubhinnampi paṭiññā sotabbā, ubhinnampi paṭiññaṃ sutvā ubhopi vattabbā amhākaṃ imasmiṃ adhikaraṇavūpasamena ubhopi tuṭṭhā bhavissathāti sace āhaṃsu 'ubhopi tuṭṭhā bhavissāmā'ti saṅghena taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. Sace alajjussannā hoti parisā, ubbāhikāya vūpasametabbaṃ sace bālussannā hoti parisā, vinayadharo pariyesitabbo. Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasameti, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.

    Vatthu jānitabbaṃ. Gottaṃ jānitabbaṃ. Nāmaṃ jānitabbaṃ. Āpatti jānitabbaṃ.

  3. Methunadhammoti vatthu ceva gottañca. Pārājikanti nāmañceva āpatti ca.

  4. Adinnādānanti vatthu ceva gottañca. Pārājikanti nāmañceva āpatti ca.

  5. Manussaviggahoti vatthu ceva gottañca. Pārājikanti nāmañceva āpatti ca.

  6. Uttarimanussadhammoti vatthu ceva gottañca. Pārājikanti nāmañceva āpatti ca.

  7. Sukkavisaṭṭhīti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.

  8. Kāyasaṃsaggoti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.

  9. Duṭṭhūllā vācāti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.

  10. Attakāmanti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.

  11. Sañcarittanti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.

  12. Saññācikāya kuṭiṃ kārāpantī ti vatthu ceva gottañca. Saṅghādisesoti Nāmañceva āpatti ca.

  13. Mahallakaṃ vihāraṃ kārāpantī ti vatthu ceva gottañca. Saṅghādisesoti
    Nāmañceva āpatti ca.

    [BJT Page 316] [\x 316/]

  14. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsananti vatthu ceva gottañca.

    Saṅghādisesoti nāmañceva āpatti ca.

  15. Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsananti [PTS Page 225] [\q 225/] vatthu ceva gottañca.

    Saṅghādisesoti nāmañca āpatti ca.

  16. Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthu ceva gottañca.

    Saṅghādisesoti nāmañca āpatti ca.

  17. Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti vatthu ceva gottañca.

    Saṅghādisesoti nāmañceva āpatti ca.

  18. Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthu ceva gottañca.

    Saṅghādisesoti nāmañceva āpatti ca.

  19. Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti vatthu ceva gottañca.

    Saṅghādisesoti nāmañceva āpatti ca ---pe--------------

  20. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇanti vatthu ceva gottañca dukkaṭanti nāmañceva āpatti cāti

    Navasaṅgahavaggo pañcamo.

    [BJT Page 316] [\x 316/]

Vaggapañcakassuddānaṃ:

  1. Apalokanaṃ ñatti ca dutiyaṃ catutthena ca,
    Vatthu ñatti anusāvanaṃ sīmāparisameva ca.

  2. Sammukhā paṭipucchā ca paṭiññā vinayāraho,
    Vatthu saṅghaṃ puggalañca ñattiṃ na pacchā ñatti ca.

  3. Vatthuṃ saṅghaṃ puggalañca sāvanaṃ akālena ca,
    Atikhuddakā mahantā ca khaṇḍa chāyā nimittakā.

  4. Bahinadi samudde ca jātassare ca bhindati.
    Ajjhottharati sīmāya catu pañca ca vaggikā.

  5. Dasa vīsativaggo ca anāhaṭā ca āhaṭā,
    Kammappattā chandārahā kammarahā ca puggalā.

  6. Apalokanaṃ pañca ṭhānaṃ ñatti ca navaṭhānikā,
    Ñattidutiyaṃ satta ṭhānaṃ catutthā sattaṭhānikā.

  7. Suṭṭhu phāsu dummaṅkūnaṃ pesalā cāpi āsavā.
    Veraṃ vajja bhayañceva akusalañca gihīnaṃ ca.

    [BJT Page 318] [\x 318/]

  8. Pāpicchā appasannānaṃ pasannā dhammaṭṭhapanā,
    Vinayānuggahā ceva pātimokakhuddesena ca.

  9. Pātimokkhañca ṭhapanā ca pavāraṇañca ṭhapanaṃ,
    Tajjanīyā niyassañca pabbajapaṭisāraṇī. 1

  10. Ukkhepana parivāsaṃ mūlaṃ mānatta abbhānaṃ,
    Osāraṇaṃ nissāraṇaṃ tatheva upasampadā.

  11. Apalokana ñattī ca dutiyañca catutthakaṃ,
    Apaññattenupaññattaṃ sammukhāvinayo sati.

  12. Amūḷhapaṭiyebhūyya pāpiyyatiṇavatthārakaṃ,
    Vatthu vipatti āpatti nidānaṃ puggalena ca.
    [PTS Page 226] [\q 226/]

  13. Khandhā ceva samuṭṭhānā adhikaraṇameva ca,
    Samathā saṅgahā ceva nāma āpattiko tathā ti.

Parivārapāḷi niṭṭhitā

  1. Pubbācariyamaggañca pucchitvā ca tahiṃ tahiṃ,
    Dīpanāmo mahāpañño sutadhārī2 vicakkhaṇo.

  2. Imaṃ vitthārasaṅkhepaṃ3 sajjhāmaggena majjhime,
    Cintayitvā likhāpesi sissakānaṃ sukhāvahaṃ.

  3. Parivāranti yaṃ vuttaṃ sabbaṃ vatthuṃ salakkhaṇaṃ,
    Atthaṃ atthena saddhamme dhammaṃ dhammena paññatte.

  4. Sāsanaṃ parivāresi jambudīpaṃ'va sāgaro,
    Parivāraṃ ajānanto kuto dhammavinicchayaṃ.

  5. Vipatti vatthu paññatti anupaññatti puggalo, ekato ubhato ceva lokapaṇṇatti vajjato

  6. Yassa jānāti vimati parivārena chijjati,
    Cakkavatti mahāsene migamajjheva kesari.

  7. Ravi raṃsiparikkhiṇṇo cando tārāgaṇe yathā,
    Brahmā brahmaparisāya gaṇamajjhe va nāyako:
    Evaṃ saddhammavinayo parivārena sobhatīti.

    1. Tajjanikā - sīmu 1, 2
    Pabbājanīyapaṭisāraṇī - machasaṃ.
    2. Sutadharo - syā.
    3. Vitthāraṃ saṅkhepaṃ - sīmu2.

Input By Srilanka Tipitaka Project

Related Links:
www.sub.uni-goettingen.de

No comments: