Saturday, April 19, 2014

Suttantapiṭake ( Dīghanikāyo – Sīlakkhandhavaggo ) Part I

Input by the Sri Lanka Tripitaka Project

[PTS Vol D - 1] [\z D /] [\f I /]
[PTS Page 001] [\q 1/]

[BJT Vol D - 1] [\z D /] [\w I /]
[BJT Page 002] [\x 2/]


Suttantapiṭake

Dīghanikāyo

Sīlakkhandhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. Brahmajālasuttaṃ

  1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca nālandaṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Suppiyo'pi kho paribbājako antarā ca rājagahaṃ antarā ca nālandaṃ addhānamaggapaṭipanno hoti saddhiṃ antevāsinā brahmadattena māṇavena.

    Tatra sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā1 honti bhikkhusaṅghaṃ ca.

  2. Atha kho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagaṃchi saddhiṃ bhikkhusaṅghena. Suppiyo'pi kho paribbājako ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagaṃchi saddhiṃ antevāsinā brahmadattena māṇavena. Tatra'pi sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa [PTS Page 002] [\q 2/] pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.
    - - - - - - - - - - - - - - - - - - - - - - - - - -
    1. Anubandhā, ma cha saṃ.

    [BJT Page 004] [\x 4/]

  3. Atha kho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyādhammo udapādi: "acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati.

    Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṅghaṃ cā"ti.

  4. Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyādhammaṃ viditvā yena maṇḍalamāḷo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāya nu'ttha bhikkhave etarahi kathāya sannisinnā sannipatitā? Kā ca pana vo antarā kathā vippakatā?"Ti.

    Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ: "idha bhante amhākaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyādhammo udapādi "acchariyaṃ āvuso, abbhutaṃ āvuso yāvañcidaṃ tena bhagavatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati.

    Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṅghañcā'ti.

    Ayaṃ kho no bhante antarākathā vippakatā.

    Atha bhagavā anuppatto"ti.

  5. "Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā [PTS Page 003] [\q 3/] avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṃ yevassa tena antarāyo. Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhe assatha kupitā vā anattamanā vā, api nu paresaṃ subhāsitaṃ dubbhāsitaṃ tumhe ājāneyyāthā?"Ti.

    "No hetaṃ bhante. "

    "Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ: 'iti'petaṃ abhūtaṃ. Iti'petaṃ atacchaṃ. Natthi cetaṃ amhesu. Na ca panetaṃ amhesu saṃvijjatī'ti. "

    [BJT Page 006] [\x 6/]


  6. "Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ1 karaṇīyaṃ. Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā ubbilāvino2, tumhaṃ yevassa tena antarāyo. Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra vā tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ: "iti'petaṃ bhūtaṃ, iti'petaṃ tacchaṃ. Atthi cetaṃ amhesu. Saṃvijjati ca panetaṃ amhesū'ti. "

  7. "Appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. Katamañca taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. ?

  8. [PTS Page 004] [\q 4/] "pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharatī"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  9. "Adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharatī"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  10. "Abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  11. "Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto paccayiko avisaṃvādako lokassā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

    1. Ubbillāvitattaṃ, ma cha saṃ.
    2. Ubbillāvino, ma cha saṃ.

    [BJT Page 008] [\x 8/]

  12. "Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo. Ito sutvā na amutra akkhātā imesambhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsambhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā. Samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  13. "Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato samaṇo gotamo. Yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  14. "Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo gotamo, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena [PTS Page 005] [\q 5/] sāpadesaṃ pariyantavatiṃ atthasaṃhitanti" iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  15. "Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo.
    Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā.
    Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo.
    Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo.
    Uccāsayanamahāsayanā paṭivirato samaṇo gotamo.
    Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo.
    Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo.
    Āmakamaṃsapaṭiggahaṇā paṭivirato samaṇo gotamo.
    Itthikumārikapaṭiggahaṇā paṭivirato samaṇo gotamo.
    Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo.
    Ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo.
    Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo.
    Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo.
    Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo.
    Dūteyya pahiṇagamanānuyogā paṭivirato samaṇo gotamo.
    Kayavikkayā paṭivirato samaṇo gotamo.
    Tulākūṭa - kaṃsakūṭa - mānakūṭā paṭivirato samaṇo gotamo.
    Ukkoṭana - vañcananikati - sāciyogā paṭivirato samaṇo gotamo.
    Chedana - vadhabandhana - viparāmosa - ālopasahasākārā paṭivirato samaṇo gotamo "ti.

    Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

    Cullasīlaṃ niṭṭhitaṃ.

    [BJT Page 010] [\x 10/]

  16. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  17. [PTS Page 006] [\q 6/] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti. Seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  18. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ1 kumbhathūnaṃ sobhanakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ3 hatthiyuddhaṃ assayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ anīkadassanaṃ. Iti vā itievarūpā visūkadassanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

    1. Vetālaṃ,
    [P T S.]
    2. Sobhaṇa garakaṃ,
    [P T S.]
    3. Dhopanaṃ,
    [P T S.]
    4. Meṇḍakayuddhaṃ, katthaci.

    [BJT Page 012] [\x 12/]


  19. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti - seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ [PTS Page 007] [\q 7/] dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  20. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti. Seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ1 cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ  kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā itievarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  21. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti - seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ asiṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

    1. Goṇakaṃ, katthaci.

    [BJT Page 014] [\x 14/]


  22. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ1 [PTS Page 008] [\q 8/] sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  23. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti. Seyyathīdaṃ: na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?

    Micchāpaṭipanno tvamasi, ahamasmi sammā paṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ2 te viparāvattaṃ. Āropito te vādo. Niggahito tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī'ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  24. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogaṃ anuyuttā viharanti. Seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ 'idha gaccha.

    Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā'ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  25. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

    Majjhimasīlaṃ niṭṭhitaṃ.

    1. Itthi kathaṃ purisa kathaṃ, machasaṃ.
    2. Adhiciṇṇaṃ, machasaṃ.

    [BJT Page 016] [\x 16/]


  26. [PTS Page 009] [\q 9/] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ homaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ1 saraparittāṇaṃ migapakkhaṃ.

    Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  27. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: maṇilakkhaṇaṃ daṇḍalakkhaṇaṃ vatthalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārīlakkhaṇaṃ dāsalakkhaṇaṃ dāsīlakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ.

    Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  28. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: 'raññaṃ niyyānaṃ bhavissati. Raññaṃ atiyānaṃ bhavissati. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati.

    Bāhirānaṃ [PTS Page 010] [\q 10/] raññaṃ apayānaṃ bhavissati Bāhirānaṃ raññaṃ upayānaṃ bhavissati. Abbhantarānaṃ raññaṃ apayānaṃ bhavissati. Abbhantarānaṃ raññaṃ jayo bhavissati. Bāhirānaṃ raññaṃ parājayo bhavissati. Bāhirānaṃ raññaṃ jayo bhavissati. Abbhantarānaṃ raññaṃ parājayo bhavissati'. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā bhikkhave puthujjano tathāgatassa vaṇaṇaṃ vadamāno vadeyya.

    1. Pakkhajjhānaṃ, katthaci

    [BJT Page 018] [\x 18/]

  29. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: candaggāho bhavissati, suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaṃ pathagamanaṃ bhavissati, candimasuriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ pathagamanaṃ bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadundubhi bhavissati, candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati.

    Evaṃvipāko candaggāho bhavissati, evaṃvipāko suriyaggāho bhavissati, evaṃvipāko nakkhattaggāho bhavissati, evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati, evaṃ vipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati, evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati, evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati, evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā [PTS Page 011] [\q 11/] itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  30. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati. Muddā gaṇanā saṅkhānaṃ kāveyyaṃ lokāyataṃ.

    Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  31. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṅkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ1 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumārikapañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhānaṃ.

    Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

    1. Nitthaddhanaṃ. Bahūsu.

    [BJT Page 020] [\x 20/]


  32. [PTS Page 012] [\q 12/] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūrikammaṃ1 vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho.

    Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

  33. Idaṃ kho taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

    Mahāsīlaṃ niṭṭhitaṃ.

  34. Atthi bhikkhave aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. Katame ca te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ?

  35. Santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni [PTS Page 013] [\q 13/] adhivuttipadāni abhivadanti aṭṭhādasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi?

    1. Bhūtakammaṃ. Kesūci.

    [BJT Page 022] [\x 22/]


  36. Santi bhikkhave eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi?

  37. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: "ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra upapādiṃ1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. "

    Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ [PTS Page 014] [\q 14/] anussarati. So evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: "ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Imināmahaṃ etaṃ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisama"nti.

    Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā ssasataṃ attānañca lokañca paññāpenti.

    1. Udapādiṃ sī mu.

    [BJT Page 24] [\x 24/]


  38. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti?

    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati - seyyathīdaṃ: ekampi saṃvaṭṭavivaṭṭaṃ dve'pi saṃvaṭṭavivaṭṭāni tīṇi'pi saṃvaṭṭavivaṭṭāni cattāri'pi saṃvaṭṭavivaṭṭāni pañca'pi saṃvaṭṭavivaṭṭāni' dasa'pi saṃvaṭṭavivaṭṭāni 'amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
    [PTS Page 015] [\q 15/] evamāyupariyanto.

    So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha: 'sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṃ cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ: ekampi saṃvaṭṭavivaṭṭaṃ dve'pi saṃvaṭṭavivaṭṭāni tīṇi'pi saṃvaṭṭavivaṭṭāni cattāri'pi saṃvaṭṭavivaṭṭāni pañca'pi saṃvaṭṭavivaṭṭāni' dasa'pi saṃvaṭṭavivaṭṭāni 'amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṃ sauddesaṃ aneka vihitaṃ pubbenivāsaṃ anussarāmi. Iminā'pāhaṃ etaṃ jānāmi yathā sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti.

    Atthitveva sassatisamaṃ'ti. "

    Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassatā attānañca lokañca paññāpenti.

  39. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti?

    [BJT Page 26] [\x 26/]


    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati - seyyathīdaṃ: dasa'pi saṃvaṭṭavivaṭṭaṃ vīsatimpi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattārīsampi saṃvaṭṭavivaṭṭāni "amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. 1 Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṃ sauddesaṃ aneka vihitaṃ pubbenivāsaṃ anussarati.

    So evamāha: "sassato attā ca 016 loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ: dasa'pi saṃvaṭṭavivaṭṭāni vīsatimpi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattārīsampi saṃvaṭṭavivaṭṭāni "amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Iminā mahaṃ etaṃ jānāmi. Yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ'ti. "

    Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānaṃ ca lokaṃ ca paññāpenti.

  40. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti. ?

    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamanti.

    1. Udapādiṃ, sī mu.

    [BJT Page 28] [\x 28/]

    Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānaṃ ca lokaṃ ca paññāpenti.

  41. Imehi kho te bhikkhave samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā sassatavādā sassataṃ attānañca lokañca paññāpenti, sabbe te imeheva catūhi etesaṃ vā aññatarena natthi ito bahiddhā.

  42. Tayidaṃ bhikkhave tathāgato pajānāti: 'ime kho diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Taṃ ca pajānanaṃ [PTS Page 017] [\q 17/] na parāmasati.

    Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

  43. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā1 atakkāvacarā nipuṇā paṇḍita vedanīyā2 ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

    Paṭhamakabhāṇavāraṃ

  44. Santi bhikkhave eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. ?

    1. Panītā, ma cha saṃ
    2. Vedanīyā, ma cha saṃ

    [BJT Page 30] [\x 30/]


  45. Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti.

    Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Athaññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī ciraṃ dīghamaddhānaṃ tiṭṭhati. Tassa tattha ekakassa dīgharattaṃ nibbusitattā anabhirati paritassanā uppajjati: 'aho vata aññe'pi sattā itthattaṃ āgaccheyyunti'. Atha aññatare'pi sattā āyukkhayā [PTS Page 018] [\q 18/] vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṃ upapajjanti tassa sattassa sahavyataṃ. Te'pi tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti.

    Tatra bhikkhave yo so satto paṭhamaṃ upapanno tassa evaṃ hoti: 'ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaṃ. Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamaṃ hi pubbe etadahosi: aho vata aññe'pi sattā itthattaṃ āgaccheyyunti. Iti mamañca2 manopaṇidhi. Ime ca sattā itthattaṃ āgatā'ti. Ye'pi te sattā pacchā upapannā3 tesampi evaṃ hoti: ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṃ. Iminā mayaṃ bhotā brahmuṇā nimmitā.

    Taṃ kissa hetu? Mamaṃ hi mayaṃ addasāma idha paṭhamaṃ upapannaṃ. Mayaṃ panamhā pacchā upapannā'ti.

    1. Saṃjitā. [PTS.]
    2. Mama ca. Machasaṃ.
    3. Upapannā. Sī mu. 1.

    [BJT Page 32] [\x 32/]

  46. Tatra bhikkhave yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. hānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.

    Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati. So evamāha:

    'Yo kho so bhavaṃ brahmā mahābrahmā abhibhu anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṃ, yena mayaṃ bhotā brahmuṇā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā [PTS Page 019] [\q 19/] brahmuṇā nimmitā, te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.

    Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.

  47. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti?

    [BJT Page 34] [\x 34/]

    Santi bhikkhave khiḍḍāpadosikā nāma devā. Te ativelaṃ hassakhiḍḍāratidhammasamāpannā vibharanti. Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati mussati. Satiyā sammosā te devā tamhā kāyā cavanti.

    hānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.

    So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na mussati. Satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva
    [PTS Page 020] [\q 20/] ṭhassati. Ye pana mayaṃ ahumbha khiḍḍāpadosikā, te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimbha. Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati mussi. Satiyā sammosā evaṃ mayaṃ tambhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.

    Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa brāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.

  48. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti?

    Santi bhikkhave manopadāsikā nāma devā. Te ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.

    [BJT Page 36] [\x 36/]


    hānaṃ kho bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussarati.

    So evamāha: ye kho te bhonto devā na manopadosikā, te na ativelaṃ aññamaññaṃ upanijjhāyanti. Te na ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ [PTS Page 021] [\q 21/] tatheva ṭhassanti. Ye pana mayaṃ ahumha manopadosikā, te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimha. Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi1 cittāni padūsimha. Te mayaṃ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.

    Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.

  49. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekacca asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attatāṇañca lokañca paññāpenti?

    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vimaṃsānucaritaṃ sayampaṭibhānaṃ evamāhaṃ: yaṃ kho idaṃ vuccati cakkhunti'pi sotanti'pi ghāṇaṃ'ti'pi kāyo'ti'pi, ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo. Yaṃ ca kho idaṃ vuccati cittanti vā mano'ti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī ti.

    Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti.

    1. Aññamaññaṃ. Sīmu.

    [BJT Page 38] [\x 38/]


    Ime hi kho te bhikkhave samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi.

    Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

  50. Tayidaṃ bhikkhave tathāgato pajānāti: "ime [PTS Page 022] [\q 22/] diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃ abhisamparāyā"ti. Taṃ ca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Taṃ ca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃyeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

  51. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

  52. Santi bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi?

    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte antasaññī lokasmiṃ viharati. So evamāha: "antavā ayaṃ loko parivaṭumo. Tiṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte antasaññī lokasmiṃ viharāmi. Iminā mahaṃ etaṃ jānāmi: yathā antavā ayaṃ loko parivaṭumo"ti.

    Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

    [BJT Page 40] [\x 40/]


  53. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?

    Idhe bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anantasaññī lokasmiṃ viharati. So evamāha: "ananto ayaṃ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaṃsu: antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ananto ayaṃ loko apariyanto. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte antasaññī lokasmiṃ viharāmi.

    Imināmahaṃ etaṃ jānāmi yathā ananto ayaṃ loko apariyanto'ti. "

    Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

  54. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?

    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ
    [PTS Page 023] [\q 23/] cetosamādhiṃ phusati, yathā samāhite citte uddhamadho antasaññī lokasmiṃ viharati tiriyaṃ anattasaññī. So evamāha: "antavā ca ayaṃ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaṃsu: 'antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ye'pi te samaṇabrāhmaṇā evamāhaṃsu: 'ananto ayaṃ loko apariyanto'ti, tesampi musā. Antavā ca ayaṃ loko ananto ca. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte uddhamadho antasaññī lokasmiṃ viharāmi tiriyaṃ anantasaññī. Imināmahaṃ etaṃ jānāmi: yathā antavā ca ayaṃ loko ananto" cāti.

    Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

  55. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?

    [BJT Page 42] [\x 42/]


    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: "nevāyaṃ loko antavā na panānanto. Ye te samaṇabrāhmaṇā evamāhaṃsu: 'antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ye'pi te samaṇabrāhmaṇā [PTS Page 024] [\q 24/] evamāhaṃsu: 'ananto ayaṃ loko apariyanto'ti, tesampi musā. Ye'pi te samaṇabrāhmaṇā evamāhaṃsu: 'antavā ca ayaṃ loko ananto cā'ti tesampi musā. Nevāyaṃ loko antavā na panānanto"ti.

    Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

  56. Imehi kho te bhikkhave samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

  57. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃ abhisamparāyā"ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā.

    Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

  58. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, ye hi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

    [BJT Page 44] [\x 44/]

  59. Santi bhikkhave eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhaṃ samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi?

  60. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: "ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ [PTS Page 025] [\q 25/] akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taṃ mamassa musā. Yaṃ mamassa musā, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.

    Iti so musāvādabhayā musāvādaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.

    Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.

  61. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?

    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: "ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taṃ mamassa upādānaṃ. Yaṃ mamassa upādānaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.

    [BJT Page 46] [\x 46/]
    [PTS Page 026] [\q 26/]

    Iti so upādānabhayā upādānaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.

    Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.

  62. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?

    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: "ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, santi hi kho pana samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ, tesāhaṃ na sampāyeyyaṃ. Yesāhaṃ na sampāyeyyaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.

    Iti so anuyogabhayā anuyogaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.

    Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ [PTS Page 27] [\q 27/] ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.

    [BJT Page 48] [\x 48/]


  63. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?

    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā mando hoti momuho. So mandattā momuhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: "atthi paro loko'ti iti ce maṃ pucchasi, atthi paro loko'ti iti ce me assa, atthi paro loko'ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Natthi paro loko'ti? Iti ce maṃ pucchasi, natthi paro loko'ti iti ce me assa, natthi paro loko'ti iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Atthi ca natthi ca paro loko? Iti ce maṃ pucchasi, atthi ca natthi ca paro loko'ti iti ce me assa, atthi ca natthi ca paro loko'ti iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi sattā opapātikā? Iti ce maṃ pucachasi, atthi sattā opapātikā iti ce maṃ assa, atthi sattā opapātikā iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sattā opapātikā iti ce maṃ pucchasi, natthi sattā opapātikā iti ce me assa, natthi satthā opapātikā iti te naṃ vyākareyya.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca sattā opapātikā iti ce maṃ pucchasi, atthi ca natthi ca sattā opapātikā iti ce me assa, atthi ca natthi ca sattā opapātikā iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā? Iti ce maṃ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti ce naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā iti ce maṃ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No
    no'ti'pi me no. "Hoti tathāgato parammaraṇā iti ce maṃ pucchasi, hoti tathāgato parammaraṇā iti ce me assa, hoti tathāgato parammaraṇā iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā iti ce maṃ pucchasi, na hoti tathāgato parammaraṇā iti ce me assa, na hoti tathāgato parammaraṇā iti te naṃ vyākareyya.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Na hoti tathāgato parammaraṇā? Hoti ca na hoti ca tathāgato parammaraṇā iti ce maṃ pucchasi, hoti ca na hoti ca tathāgato parammaraṇā iti ce me assa, hoti ca na hoti ca tathāgato parammaraṇā iti te naṃ vyākareyya.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti ca na hoti ca tathāgato parammaraṇā? Neva hoti na na hoti tathāgato parammaraṇā iti ce maṃ pucchasi, iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā iti te naṃ vyākareyya.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Neva hoti na na hoti tathāgato parammaraṇā ti? Iti ce maṃ pucchasi "neva hoti na na hoti tathāgato parammaraṇā'ti iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā'ti iti te naṃ vyākareyyaṃ.

    Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no 'ti'pi me no"ti.

    Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.

  64. Imehi kho te bhikkhave samaṇabrāhmaṇā amarāvikkhepikā [PTS Page 28] [\q 28/] tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti, amarāvikkhepaṃ, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

    [BJT Page 50] [\x 50/]

  65. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

    Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

  66. Santi bhikkhave eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi?

    Santi bhikkhave asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. hānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte saññuppādaṃ anussarati tato [PTS Page 029] [\q 29/] paraṃ nānussarati. So evamāha: "adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? Ahaṃ hi pubbe nāhosiṃ. So'mhi etarahi ahutvā santattāya1 pariṇato"ti.

    Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti.

    1. Sattattāya, katthaci.

    [BJT Page 52] [\x 52/]

  67. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti?

    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: "adhiccasamuppanno attā ca loko cā"ti.

    Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti.

  68. Imehi kho te bhikkhave samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi.

    Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti, sabbe te imeheva dvīhi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

  69. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

    Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā
    [PTS Page 030] [\q 30/] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

  70. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

  71. Tayidaṃ bhikkhave tathāgato pajānāti "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

    [BJT Page 54] [\x 54/]

    Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

  72. Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi?

  73. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā [PTS Page 031] [\q 31/] saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanika saññivādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi?

    Rūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Arūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Rūpī ca arūpī ca attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Neva rūpī na rūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Antavā attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Anantavā attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Antavā ca anantavā ca attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Nevantavā1 ca nānantavā ca attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Ekattasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Nānattasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti.

    Parittasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Appamāṇasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Ekantasukhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Ekantadukkhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Sukhadukkhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Adukkhamasukhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti.

    1. Nevantavā ca. Katthaci

    [BJT Page 56] [\x 56/]


  74. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā saññivādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi.

    Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā saññivādā uddhamāghātanā saññiṃ attānaṃ paññāpenti sabbe te imeheva soḷasahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

  75. Tayidaṃ bhikkhave tathāgato pajānāti "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

  76. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā [PTS Page 032] [\q 32/] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

    Dutiyabhāṇavāraṃ.

  77. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi?

  78. 'Rūpī attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Arūpī attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Neva rūpi nārūpī attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Antavā attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti.

    [BJT Page 58] [\x 58/]

  79. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

  80. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
    Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

    Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā
    [PTS Page 033] [\q 33/] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

  81. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi?

  82. "Rūpi attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Arūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Nevarūpī nārūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Antavā attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī"ti naṃ paññāpenti.

  83. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

  84. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
    Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

    Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

    [BJT Page 60] [\x 60/]


  85. [PTS Page 034] [\q 34/] santi bhikkhave eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi?

  86. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi: 'yato kho bho ayaṃ attā rūpī cātummahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

  87. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinto hoti. Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārā1 hārabhakkho, taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā.
    Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

  88. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Na so natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā.
    Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

  89. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā2 nānāttasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago. Taṃ tvaṃ na [PTS Page 035] [\q 35/] jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

    1. Kabalīkārāhāra bhakkho, machasaṃ
    2. Atthaṅgamā, machasaṃ.

    [BJT Page 62] [\x 62/]


  90. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññaṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

  91. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Na so natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho aññā attā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpago taṃ tvaṃ na jānāsi na passasi. Tamhaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ viditvā paññāpenti.

  92. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma santametaṃ paṇītametanti nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassatī na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

  93. Imehi kho te bhikkhave samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. Ye hi keci bhikkhave samaṇā vā [PTS Page 36] [\q 36/] brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, sabbe te imeheva sattahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

  94. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
    Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

    Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

  95. Santi bhikkhave eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhamma nibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi?

    [BJT Page 64] [\x 64/]

    Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi ' yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.



  96.  
  97. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti taṃ kissa hetu? Kāmā hi bho aniccā dukkhā vipariṇāmadhammā tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā yato [PTS Page 037] [\q 37/] kho bho ayaṃ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

  98. Tamañño evamāha: ' atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu?
    Yadeva tattha vitakkitaṃ vicāritaṃ etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodībhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

  99. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu?
    Yadeva tattha pītigataṃ cetaso ubbillāvitattaṃ etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

    [BJT Page 66] [\x 66/]


  100. Tamañño evamāha: 'atthi kho bho eso attā, yaṃ tvaṃ vadesi, neso natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu?
    Yadeva tattha sukhamiti cetaso ābhogo etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā1 adukkhamasukhaṃ [PTS Page 038] [\q 38/] upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

  101. Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti, sabbe te imeheva pañcahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

  102. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
    Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

    Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

  103. Imehi kho te bhikkhave samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

  104. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ [PTS Page 039] [\q 39/] na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

    Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

  105. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

    1. Atthaṅgamā, kesuci potthakesu.

    [BJT Page 68] [\x 68/]


  106. Tayidaṃ bhikkhave tathāgato pajānāti: ime diṭṭhiṭṭhānā evaṃ āgatā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā.
    Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto bhikkhave tathāgato.

  107. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇīnā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

  108. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi [PTS Page 040] [\q 40/] vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.

  109. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇahāgatānaṃ paritasitavipphanditameva.

  110. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.

  111. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha1 tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.

    1. Tatra tatra. Kesuci potthakesu

    [BJT Page 070] [\x 70/
    ]

  112. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ parisitavipphanditameva.

  113. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

  114. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

  115. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

  116. [PTS Page 041] [\q 41/] tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññīvādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

  117. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphandimeva.

  118. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

  119. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

    [BJT Page 72] [\x 72/]


  120. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

  121. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā [PTS Page 042] [\q 42/] sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

  122. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

  123. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

  124. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthuhi, tadapi phassapaccayā.

  125. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi phassapaccayā.

  126. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.

  127. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tadapi phassapaccayā.

  128. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi phassapaccayā.

    [BJT Page 74] [\x 74/]


  129. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññivādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpeti aṭṭhahi vatthūhi, tadapi phassapaccayā.

  130. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tadapi phassapaccayā.

  131. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, tadapi phassapaccayā.

  132. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā [PTS Page 043] [\q 43/] aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi phassapaccayā.

  133. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.

  134. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  135. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  136. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  137. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

    [BJT Page 76] [\x 76/]

  138. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  139. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  140. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā [PTS Page 044] [\q 44/] saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  141. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  142. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  143. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  144. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  145. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

  146. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

    [BJT Page 78] [\x 78/]

  147. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catuhi vatthūhi, ye'pi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā, ye'pi te samaṇabrāhmaṇā antānantikā, ye'pi te samaṇabrāhmaṇā amarāvikkhepikā, ye'pi te [PTS Page 045] [\q 45/] samaṇabrāhmaṇā adhiccasamuppannikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, ye'pi te samaṇabrāhmaṇā ucchedavādā, ye'pi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā, ye'pi te samaṇabrāhmaṇā aparantakappikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca, pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedenti. Tesaṃ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Yato kho bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayaṃ ca atthagamaṃ ca assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānāti, ayaṃ imehi sabbeheva uttaritaraṃ pajānāti.

  148. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. ) Ettha pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )*

    Seyyathāpi bhikkhave dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaṃ udakadahaṃ otthareyya, tassa evamassa: "ye kho keci imasmiṃ udakadahe oḷārikā pāṇā, sabbe te antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti). Ettha pariyāpannā [PTS Page 046] [\q 46/] antojālīkatā 'va ummujjamānā ummujjanti, (nimujjamānā nimujjantī"ti)* evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimmujjamānā nimujjanti. )* Ettha pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )*

    *()Ciṇhantarita padāni potthakesu na dissanti.

    [BJT Page 80] [\x 80/]

  149. Ucchinnabhavanettiko bhikkhave tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṃ dakkhinti devamanussā. Kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhinti devamanussā.

    Seyyathāpi bhikkhave ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibaddhāni, sabbāni tāni tadanvayāni bhavanti, evameva kho bhikkhave ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṃ dakkhinti devamanussā. Kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhinti devamanussā'ti.

  150. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: 'acchariyaṃ bhante, abbhutaṃ bhante, ko nāmāyaṃ bhante dhammapariyāyo?'Ti.

    "Tasmātiha tvaṃ ānanda imaṃ dhammapariyāyaṃ atthajālanti'pi naṃ dhārehi. Dhammajālanti'pi naṃ dhārehi. Brahmajālanti'pi naṃ dhārehi. Diṭṭhijālanti'pi naṃ dhārehi. Anuttaro saṅgāmavijayo'ti'pi naṃ dhārehī"ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthāti.

    Brahmajālasuttaṃ niṭṭhitaṃ paṭhamaṃ.

    [BJT Page 82] [\x 82/]

2. Sāmaññaphalasuttaṃ
[PTS Page 047] [\q 47/]

  1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto tadahuposathe paṇṇarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmaccaparivuto uparipāsādavaragato nisinno hoti. Atha kho rājā māgadho ajātasattu vedehiputto tadahuposathe udānaṃ udānesi:

    "Ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti. Kannu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma yanno payirupāsato cittaṃ pasīdeyyā"ti

  2. Evaṃ vutte aññataro rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro1 sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo pūraṇaṃ kassapaṃ payirupāsatu. Appevanāma devassa pūraṇaṃ kassapaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.

  3. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva [PTS Page 048] [\q 48/] makkhalī gosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo makkhaliṃ gosālaṃ payirupāsatu. Appevanāma devassa makkhaliṃ gosālaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

    1. Titthakaro, bahusu.

    [BJT Page 84] [\x 84/]

  4. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo ajitaṃ kesakambalaṃ payirupāsatu. Appevanāma devassa ajitaṃ kesakambalaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

  5. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva pakudho kaccāyano1 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo pakudhaṃ kaccāyanaṃ payirupāsatu. Appevanāma devassa pakudhaṃ kaccāyanaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

  6. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva sañjayo beḷaṭṭhaputto saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo sañjayaṃ beḷaṭṭhaputtaṃ payirupāsatu. Appevanāma devassa sañjayaṃ beḷaṭṭhaputtaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

  7. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ deva [PTS Page 049] [\q 49/] nigaṇṭho nātaputto saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo nigaṇṭhaṃ nātaputtaṃ payirupāsatu. Appevanāma devassa nigaṇṭhaṃ nātaputtaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

  8. Tena kho pana samayena jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa avidūre tuṇhībhūto nisinno hoti. Atha kho rājā māgadho ajātasattu vedehiputto jīvakaṃ komārabhaccaṃ etadavoca: 'tvaṃ pana samma jīvaka kiṃ tuṇhī?'Ti.

    1. Kaccāno, katthaci.

    [BJT Page 86] [\x 86/]

    "Ayaṃ deva bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Taṃ devo bhagavantaṃ payirupāsatu. Appevanāma devassa bhagavantaṃ payirupāsato cittaṃ pasīdeyyā"ti.

    "Tena hi samma jīvaka hatthiyānāni kappāpehī"ti.

  9. 'Evaṃ devā'ti kho jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā1 pañcamattāni hatthinikāsatāni2 kappāpetvā rañño ca ārohanīyaṃ nāgaṃ, rañño māgadhassa ajātasattussa vedehiputtassa paṭivedesi: 'kappitāni kho te deva hatthiyānāni yassa'dāni kālaṃ maññasī'ti.

    Atha kho rājā māgadho ajātasattu vedehiputto pañcasu hatthinikāsatesu paccekā itthiyo āropetvā ārohaṇīyaṃ nāgaṃ abhirūhitvā ukkāsu dhāriyāmānāsu rājagahamhā niyyāsi mahacca rājānubhāvena. Yena jīvakassa komārabhaccassa ambavanaṃ tena pāyāsi.

  10. Atha kho rañño māgadhassa ajātasattussa vedehiputtassa avidūre ambavanassa ahudeva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso. Atha kho rājā māgadho [PTS Page 050] [\q 50/] ajātasattu vedehiputto bhīto saṃviggo lomahaṭṭhajāto jīvakaṃ komārabhaccaṃ etadavoca:

    'kacci maṃ samma jīvaka na vañcesi? Kacci maṃ samma jīvaka na palambhesi? Kacci maṃ samma jīvaka na paccatthikānaṃ desi? Kathaṃ hi nāma tāva mahato bhikkhusaṅghassa aḍḍhateḷasānaṃ bhikkhusatānaṃ neva khipitasaddo bhavissati na ukkāsitasaddo na nigghoso?'Ti.

    "Mā bhāyi mahārāja3 na taṃ deva vañcemi. Na taṃ deva palambhemi. Na taṃ deva paccatthikānaṃ demi. Abhikkama mahārāja, abhikkama mahārāja. Ete maṇḍalamāḷe4 dīpā jhāyantī"ti.

    1. Paṭissuṇitvā, machasaṃ.
    2. Hatthikā, sī. Hatthiniyā, katthaci.
    3. Mā hāyi mahārāja mā bhāyi mahārāja, sitri.
    4. Maṇḍalasāḷe, machasaṃ.

    [BJT Page 88] [\x 88/]


  11. Atha kho rājā māgadho ajātasattu vedehiputto yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattiko'va yena maṇḍalamāḷassa dvāraṃ tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: kahaṃ pana samma jīvaka bhagavā?Ti.

    "Eso mahārāja bhagavā. Eso mahārāja bhagavā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisinno purakkhato bhikkhusaṅghassā"ti.

  12. Atha kho rājā māgadho ajātasattu vedehiputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ dhito kho rājā māgadho ajātasattu vedehiputto tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā rahadamiva vippasannaṃ, udānaṃ udānesi: 'iminā me upasamena udāyibhaddo1 kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho samannāgato'ti.

    "Āgamā kho tvaṃ mahārāja yathāpemaṃ"ti?

    "Piyo me bhante udāyibhaddo1 kumāro. Iminā me bhante upasamena udāyibhaddo1 kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho samannāgato"ti.

  13. Atha kho rājā māgadho ajātasattu vedehiputto bhagavantaṃ abhivādetvā bhikkhusaṅghassa añjalimpaṇāmetvā [PTS Page 051] [\q 51/] ekamantaṃ nisīdi.

    Ekamantaṃ nisinno kho rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca: "puccheyyāmahaṃ bhante bhagavantaṃ kiñcideva desaṃ, sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā"ti.

    "Puccha mahārāja yadākaṅkhasī"ti.

  14. "Yathā nu kho imāni bhante puthusippāyatanāni seyyathīdaṃ2: hatthārohā assārohā rathikā dhanuggahā3 celakā calakā piṇḍadāyakā4 uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā5 āḷārikā6 kappakā nahāpakā7 sūdā8 mālākārā9 rajakā pesakārā naḷakārā10 kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni11 puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. 12 Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.

    Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti14 sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante evameva15 diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti". 16

    1. Udayabhaddo, kesuvi.
    2. Seyyathīdaṃ, machasaṃ.
    3. Dhanuggāhā, sitri.
    4. Dosikā, sitira. Dāsaka
    [PTS.]
    5. Dāsikaṃ, machasaṃ.
    6. Ālārikā, sitira.
    7. Nahāpakaṃ, machasaṃ. Nahāpikā, syā.
    8. Sūrā, machasaṃ.
    9. Māla, machasaṃ.
    10. Nāla, syā.
    11. Gatāni, sī. [I.]
    12. Pinenti, machasaṃ. Pīṇenti, syā (sabbattha)
    13. Samaṇabrāhmaṇesu, sī. [I.] Sītira.
    14. Patiṭṭha, sī. [I]
    15. Evamevaṃ, (katthaci. )
    16. Paññāpenti, sī. [I.]

    [BJT Page 90] [\x 90/]


  15. "Abhijānāsi no tvaṃ mahārāja imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā"ti.

    "Abhijānāmahaṃ bhante imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā"ti.

    "Yathākathaṃ pana te mahārāja byākariṃsu, sace te agaru bhāsassū"ti.

    "Na kho me bhante garu yatthassa bhagavā vā nisinno bhagavantarūpo vā"ti.
    [PTS Page 052] [\q 52/] "tena hi mahārāja bhāsassū"ti.

  16. "Ekamidāhaṃ bhante samayaṃ yena pūraṇo kassapo tenupasaṅkamiṃ. Upasaṅkamitvā pūraṇena kassapena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante pūraṇaṃ kassapaṃ etavocaṃ: yathā nu kho imāni bho kassapa puthusippāyatanāni seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.

    Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho kassapa evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti".

  17. Evaṃ vutte bhante pūraṇo kassapo maṃ etadavoca: karoto kho mahārāja kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamayato1 kilamāpayato phandayato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto na karīyati pāpaṃ. Khurapariyantena ce'pi cakkena yo imissā paṭhaviyā2 pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ, natthipāpassa āgamo.

    Dakkhiṇañce'pi gaṅgāya3 tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañce'pi gaṅgāya3 tīraṃ gaccheyya dadanto dāpento yajanto yajāpento, natthi tato nidānaṃ puññaṃ, natthi puññassa āgamo. [PTS Page 053] [\q 53/] dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo'ti.

    1. Kilamato, kesuci.
    2. Karato phandato, [PTS.]
    3. Gaṃgātīraṃ,
    [PTS.]

    [BJT Page 92] [\x 92/]


    Itthaṃ kho me bhante pūraṇo1 kassapo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno akiriyaṃ byākāsi. 2

    Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya2 labujaṃ vā puṭṭho ambaṃ byākareyya2, evameva kho me bhante pūraṇo1 kassapo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno akiriyaṃ byākāsi. 2

    Tassa mayhaṃ etadahosi: 'kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā'ti. So kho ahaṃ bhante pūraṇassa kassapassa bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. 3 Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto4 anikujjanto5 uṭṭhāyāsanā pakkāmiṃ. 6

  18. Ekamidāhaṃ bhante samayaṃ yena makkhalī gosālo tenupasaṃkamiṃ. Upasaṃkamitvā makkhalinā gosālena7 saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇiyaṃ8 vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante makkhaliṃ gosālaṃ9 etadavocaṃ:10 'yathā nu kho imāni bho gosāla puthusippāyatanāni seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.

    Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti".

  19. Evaṃ vutte bhante makkhali gosālo maṃ etadavoca: 'natthi mahārāja hetu natthi paccayo sattānaṃ saṃkilesāya. Ahetu appaccayā sattā saṃkilissanti. Natthi hetu natthi paccayo sattānaṃ visuddhiyā. Ahetu appaccayā sattā visujjhanti. Natthi attakāre natthi parakāre natthi purisakāre natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo.

    Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṃ paṭisaṃvedenti.

    Cuddasa [PTS Page 054] [\q 54/] kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca ca kammuno satāni, pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca.

    1. Purāṇo, machasaṃ.
    2. Vyā,
    [PTS.]
    3. Napaṭikkosiṃ, [PTS.]
    4. Anugaṇhanto, [PTS.]
    5. Anikkujjanto, machasaṃ. Syā.
    6. Pakkāmiṃ, machasaṃ.
    7. Makkhaligosālena,
    [PTS.]
    8. Sāraṇīyaṃ, machasaṃ
    9. Makkhaligosālaṃ,
    [PTS.]
    10. Etadavoca,
    [PTS]
    11. Paññāpenti [PTS.]

    [BJT Page 94] [\x 94/]

    Dvaṭṭhi paṭipadā, dvaṭṭhantarakappo, chaḷabhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate, vīse indriyasate, tiṃsa nirayasate, chattiṃsa rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta pavuṭasatāni, satta papātā, satta papātasatāni, satta supinā, satta supinasatāni, cūḷāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.

    Tattha natthi imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmīti paripakkaṃ vā kammaṃ phussa phussa byantī karissāmīti hevaṃ natthi. Doṇamite sukhadukkhe pariyantakate. Saṃsāre natthi hāyanavaḍḍhane, natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paḷeti, evameva bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantīti.

    Itthaṃ kho me bhante makkhalī gosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno saṃsārasuddhiṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho me bhante makkhalī gosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno saṃsārasuddhiṃ byākāsi. Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti. So kho ahaṃ bhante makkhalissa [PTS Page 055] [\q 55/] gosālassa bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikujjanto uṭṭhāyāsanā pakkāmiṃ.

  20. Ekamidāhaṃ bhante samayaṃ yena ajito kesakambalo1 tenupasaṅkamiṃ. Upasaṅkamitvā ajitena kesakambalena2 saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante ajitaṃ kesakambalaṃ4 etadavocaṃ:5 'yathā nu kho imāni bho ajita puthusippāyatanāni seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.

    Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti?"8.

    1. Kesakambalī, katthaci.
    2. Kesakambalinā, katthaci
    3. Sāraṇīyaṃ. Machasaṃ.
    4. Kesakambaliṃ, katthaci
    5. Etadavoca, katthaci.
    6. Seyyathīdaṃ, machasaṃ.
    7. Kho ajito, katthaci
    8. Paññāpenti, machasaṃ.

    [BJT Page 96] [\x 96/]

    Evaṃ vutte bhante ajito kesakambalo1 maṃ etadavoca: "natthi mahārāja dinnaṃ. Natthi yiṭṭhaṃ. Natthi hutaṃ. Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko. Natthi ayaṃ loko. Natthi paro2 loko. Natthi mātā. Natthi pitā. Natthi sattā opapātikā. Natthi loke samaṇabrāhmaṇā sammaggatā3 sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso yadā kālaṃ karoti, paṭhavī paṭhavikāyaṃ anupeti anupagacchati. Āpo āpokāyaṃ anupeti anupagacchati. Tejo tejokāyaṃ anupeti anupagacchati. Vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ induyāni saṃkamanti. Āsandipañcamā purisā mataṃ ādāya gacchanti. Yāva āḷahanā padāni paññāyanti. Kāpotakāni aṭṭhīni bhavanti. Bhasmantā āhutiyo. Dattupaññattaṃ yadidaṃ dānaṃ. Tesaṃ tucchaṃ musā vilāpo ye keci atthikavādaṃ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti parammaraṇā"ti.

    Itthaṃ kho me bhante ajito kesakambalo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno ucchedaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ
    [PTS Page 056] [\q 56/] byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho bhante ajito kesakambalo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno ucchedaṃ byākāsi.

    Tassa mayhaṃ bhante etadahosi: 'kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā'ti so kho ahaṃ bhante ajitassa kesakambalassa bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikujjanto uṭṭhāyāsanā pakkāmiṃ.

    1. Kesakambali,
    [PTS.]
    2. Paraloko, katthaci.
    3. Samaggatā, samaggagatā, machasaṃ.

    [BJT Page 98] [\x 98/]


  21. Ekamidāhaṃ bhante samayaṃ yena pakudho kaccāyano tenupasaṅkamiṃ. Upasaṅkamitvā pakudhena kaccāyanena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante pakudhaṃ kaccāyanaṃ etadavocaṃ: yathā nu kho imāni bho kaccāyana puthusippāyatanāni, seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.

    Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho kaccāyana evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu?Nti.

    Evaṃ vutte bhante pakudho kaccāyano maṃ etadavoca: "sattime mahārāja kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaṃ vyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta? Paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve sattame. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaṃ vyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Yo'pi tiṇhena satthena sīsaṃ chindati, na koci kañci jīvitā voropeti. Sattannaṃ yeva kāyānamantarena satthaṃ vivaramanupatatī"ti.

    [PTS Page 057] [\q 57/]
    itthaṃ kho me bhante pakudho kaccāyano sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno aññena aññaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho me bhante pakudho kaccāyano sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno aññena aññaṃ byākāsi.

    Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā?Ti. So kho ahaṃ bhante pakudhassa kaccāyanassa bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṃ.

  22. Ekamidāhaṃ bhante samayaṃ yena nigaṇṭho nātaputto tenupasaṅkamiṃ. Upasaṅkamitvā nigaṇṭhena nātaputtena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante nigaṇṭhaṃ nātaputtaṃ etadavocaṃ:

    [BJT Page 100] [\x 100/]

    "Yathā nu kho imāni bho aggivessana puthusippāyatanāni, seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.

    Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bho aggivessana evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu"?Nti

    Evaṃ vutte bhante nigaṇṭho nātaputto maṃ etadavoca: "idha mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti. Kathañca mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti? Idha mahārāja nigaṇṭho sabbavārivārito ca hoti, sabbavāriyuto ca, sabbavāridhuto ca, sabbavāriphuṭo 1ca. Evaṃ kho mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti. Yato kho mahārāja nigaṇṭho evaṃ cātuyāmasaṃvarasaṃvuto hoti, ayaṃ vuccati mahārāja nigaṇṭho gatatto ca yatatto ca ṭhitatto cā"ti.

    [PTS Page 058] [\q 58/]
    itthaṃ kho me bhante nigaṇṭho nātaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno cātuyāmasaṃvaraṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho bhante nigaṇṭho nātaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno cātuyāmasaṃvaraṃ byākāsi.

    Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā?'Ti. So kho ahaṃ bhante nigaṇṭhassa nātaputtassa bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṃ.

  23. Ekamidāhaṃ bhante samayaṃ yena sañjayo belaṭṭhiputto2 tenupasaṅkamiṃ. Upasaṅkamitvā sañjayena belaṭṭhiputtena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante sañjayaṃ belaṭṭhiputtaṃ etadavocaṃ: "yathā nu kho imāni bho sañjaya puthusippāyatanāni, seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti.

    Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho sañjaya evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu"?Nti

    1. Phuṭṭho, [PTS.] Phuḍo (jenamāgadhī).
    2. Belaṭṭhaputto, katthaci.

    [BJT Page 102] [\x 102/]


    Evaṃ vutte bhante sañjayo belaṭṭhiputto maṃ etadavoca: 'atthi paro loko?'Ti iti ce maṃ pucchasi, 'atthi paro loko'ti iti ce me assa, 'atthi paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi paro loko?'Ti iti ce maṃ pucchasi, 'natthi paro loko'ti iti ce me assa, 'natthi paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no.

    No no 'ti'pi me no. 'Atthi ca natthi ca paro loko?'Ti iti ce maṃ pucchasi, 'atthi ca natthi ca paro loko'ti iti ce me assa, 'atthi ca natthi ca paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi paro loko?'Ti iti ce maṃ pucchasi, 'nevatthi na natthi paro loko'ti iti ce me assa, 'nevatthi na natthi paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sattā opapātikā?'Ti iti ce maṃ pucchasi, 'atthi sattā opapātikā'ti iti ce me assa, 'atthi sattā opapātikā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca sattā opapātikā?'Ti iti ce maṃ pucchasi, 'atthi ca natthi ca sattā opapātikā'ti iti ce me assa, 'atthi ca natthi ca sattā opapātikā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sattā opapātikā?'Ti iti ce maṃ pucchasi, 'nevatthi na natthi sattā opapātikā'ti iti ce me assa, 'nevatthi na natthi sattā opapātikā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ pucchasi, 'atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me assa, 'atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ pucchasi, 'natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me assa, 'natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ pucchasi, 'atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me assa, 'atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ pucchasi, 'nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me assa, 'nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti tathāgato [PTS Page 059] [\q 59/] parammaraṇā?'Ti iti ce maṃ pucchasi, 'hoti tathāgato parammaraṇā'ti iti ce me assa, 'hoti tathāgato parammaraṇā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. ' Na hoti tathāgato parammaraṇā?'Ti iti ce maṃ pucchasi, 'na hoti tathāgato parammaraṇā'ti iti ce me assa, 'na hoti tathāgato paramaraṇā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti ca na hoti ca tathāgato parammaraṇā?'Ti iti ce maṃ pucchasi, 'hoti ca na hoti ca tathāgato parammaraṇā'ti iti ce me assa, 'hoti ca na hoti ca tathāgato parammaraṇā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Neva hoti na na hoti tathāgato parammaraṇā?'Ti iti ce maṃ pucchasi, 'neva hoti na na hoti tathāgato parammaraṇā'ti iti ce me assa, 'neva hoti na na hoti tathāgato parammaraṇā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no'ti.

    Itthaṃ kho me bhante sañjayo belaṭṭhiputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho bhante sañjayo belaṭṭhiputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ byākāsi.

    Tassa mayhaṃ bhante etadahosi: ayañca imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho. Kathaṃ hi nāma sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ byākarissati?Ti. Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā?Ti. So kho ahaṃ bhante sañjayassa belaṭṭhiputtassa bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṃ.

    [BJT Page 104] [\x 104/]

  24. So 'haṃ bhante bhagavantampi pucchāmi: yathā nu kho imāni bhante puthusippāyatanāni, seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti.  Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu [PTS Page 060] [\q 60/] kho me bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu"?Nti

    "Sakkā mahārāja ". Tena hi mahārāja taññevettha paṭipucchissāmi. Yathā te khameyya, tathā naṃ byākareyyāsi".

  25. "Taṃ kimmaññasi, mahārāja, idha te assa puriso dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. Tassa evamassa: 'acchariyaṃ vata bho, abbhutaṃ vata bho, puññānaṃ gati puññānaṃ vipāko. Ayaṃ hi rājā māgadho ajātasattu vedehiputto manusso. Ahampi manusso. Ayaṃ hi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti devo maññe. Ahampanambhi'ssa dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. So vatassāhaṃ puññāni kareyyaṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

    So aparena samayena kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya. So evaṃ pabbajito samāno kāyena saṃvuto vihareyya, vācāya saṃvuto vihareyya, manasā saṃvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.

    Tañce te purisā evamāroceyyuṃ: 'yagghe deva jāneyyāsi, yo te puriso dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako, so deva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. So evaṃ pabbajito samāno kāyena saṃvuto viharati, vācāya saṃvuto viharati, manasā saṃvuto viharati, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke'ti. Api nu tvaṃ evaṃ vadeyyāsi: etu me bho so puriso. Punadeva hotu dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako"ti.

    [BJT Page 106] [\x 106/]

    "No hetaṃ bhante. Atha kho naṃ mayameva [PTS Page 061] [\q 61/] abhivādeyyāmapi, paccuṭṭheyyāmapi, āsanenapi nimanteyyāma. Abhinimanteyyāmapi naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Dhammikampi'ssa rakkhāvaraṇaguttiṃ saṃvidaheyyāmā"ti.

    "Taṃ kimmaññasi mahārāja, yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmaññaphalaṃ no vā?"Ti.

    "Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ sāmaññaphalaṃ"ti.

    "Idaṃ kho te mahārāja mayā paṭhamaṃ diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññatta"nti.

  26. "Sakkā pana bhante aññampi evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetu?"Nti.

    "Sakkā mahārāja. Tena hi mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kimmaññasi mahārāja idha te assa puriso kassako gahapatiko kārakārako rāsivaḍḍhako, tassa evamassa: "acchariyaṃ vata bho abbhutaṃ vata bho puññānaṃ gati puññānaṃ vipāko. Ayaṃ hi rājā māgadho ajātasattu vedehiputto manusso.
    Ahampi manusso. Ayaṃ hi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti devo maññe. Ahampanambhi'ssa kassako gahapatiko kārakārako rāsivaḍḍhako. So vatassāhaṃ puññāni kareyyaṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

    So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya. So evaṃ pabbajito samāno kāyena saṃvuto vihareyya, vācāya saṃvuto vihareyya, manasā saṃvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.

    Taṃ ce te purisā evamāroceyyuṃ: 'yagghe deva jāneyyāsi. Yo te puriso kassako gahapatiko kārakārako rāsivaḍḍhako, so deva kesamassuṃ ogāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. So evaṃ pabbajito samāno kāyena saṃvuto viharati vācāya saṃvuto viharati, manasā saṃvuto viharati, [PTS Page 062] [\q 62/] ghāsacchādanaparamatāya santuṭṭho abhirato paviveke'ti. Api nu tvaṃ evaṃ vadeyyāsi: 'etu me bho so puriso. Punadeva hotu kassako gahapatiko kārakārako rāsivaḍḍhako'ti?

    [BJT Page 108] [\x 108/]

    "No hotaṃ bhante. Atha kho naṃ mayameva abhivādeyyāmapi paccuṭṭheyyāmapi, āsanenapi nimanteyyāma, abhinimanteyyāmapi naṃ
    cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Dhammikampi'ssa rakkhāvaraṇaguttiṃ saṃvidaheyyāmā"ti.

    "Taṃ kimmaññesi mahārāja, yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmaññaphalaṃ no vā?"Ti.

    "Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ samāññaphala"nti.

    "Idaṃ kho te mahārāja mayā dutiyaṃ diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññattanti".

  27. "Sakkā pana bhante aññampi diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetuṃ imehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇitatarañcā?"Ti

    "Sakkā mahārāja. Tena hi mahārāja suṇohi sādhukaṃ manasi karohi bhāsissāmī"ti.

    "Evaṃ bhante"ti kho rājā māgadho ajātasattu vedehiputto bhagavato paccassosi.

  28. Bhagavā etadavoca: "idha mahārāja tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

  29. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ [PTS Page 063] [\q 63/] sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1.

    Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

    1. Rajopatho, katthaci.

    [BJT Page 110] [\x 110/]

    So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato sattuṭṭho.

  30. Kathañca mahārāja bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.

    Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

    Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

    Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

    Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

    Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. [PTS Page 064] [\q 64/] amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

    Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

    Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

    1. Anācāri, machasaṃ.
    2. heto, syā.
    3. Pisuṇāvācaṃ,
    [PTS.]
    4. Anuppādātā,
    [PTS.]
    5. Samaggarāmo, machasaṃ.
    6. Pharusāvācaṃ, [PTS.] Sitira
    7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.

    [BJT Page 112] [\x 112/]

  31. Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti.
    Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
    Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
    Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
    Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
    Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
    Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti.
    Khettavatthupaṭiggahaṇā paṭivirato hoti.
    Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti.
    Kayavikkayā paṭivirato hoti.
    Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
    Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
    Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    Cullasīlaṃ12 niṭṭhitaṃ

  32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ.

    Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 [PTS Page 065] [\q 65/] paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  33. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Samārabbhā, machasaṃ.
    2. Ekaṃ bhattiko, machasaṃ.
    3. Rattuparato, machasaṃ.
    4. Virato, the. Se.
    5. Visūkaṃ, machasaṃ.
    6. Pariggahaṇā, (sabbattha)
    7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
    8. Pahiṇa, sīmu. Machasa. Syā.
    9. Kūṭaṃ, machasaṃ.
    10. Sāvi, machasaṃ.
    11. Sahasaṃ, machasaṃ.
    12. Cūḷa sīlaṃ, machasaṃ.
    13. Samārabbhā, machasaṃ.
    14. Phalaṃ, se. Phaluṃ, si. The.
    15. Bija bījaṃ eva. The.
    16. Iti evarupā, kesuci.
    17. Samārabbhā, machasaṃ.

    [BJT Page 114] [\x 114/]

  34. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  35. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti [PTS Page 066] [\q 66/] evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
    2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
    3. Mahiṃsaṃ, machasaṃ.
    4. Meṇḍakaṃ, machasaṃ.
    5. Sīhala potthakesu na dissati.
    6. Anīka - kesuci.

    [BJT Page 116] [\x 116/]


  37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?

    Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā [PTS Page 067] [\q 67/] viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Mukhacuṇṇaṃ, machasaṃ.
    2. Mukhālepanaṃ, sīmu.
    3. Marammapotthakesuyeva dissate
    4. Aviciṇṇaṃ, kesuci.

    [BJT Page 118] [\x 118/]

  41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    Majjhimasīlaṃ niṭṭhitaṃ.

  42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya [PTS Page 068] [\q 68/] micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.

    Idampi'ssa hoti sīlasmiṃ.

    1. Jīvitaṃ, machasaṃ.
    2. Uppādaṃ, sīmu.
    3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
    4. Khettaṃ, kesuci.
    5. Pakkha, kesuci.
    6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
    7. Āyudha, kesuci.
    8. Mahiṃsa, machasaṃ.
    9. Goṇa, machasaṃ.
    10. Meṇḍaka, kesuci.

    [BJT Page 120] [\x 120/]


  45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.  Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya [PTS Page 069] [\q 69/] micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  47. Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Oggamanaṃ, kesuci.
    2. Jivhānitthaddhanaṃ. Bahusu.

    [BJT Page 122] [\x 122/]

  48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  49. Sa kho1 so mahārāja bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto2 nihatapaccāmitto na [PTS Page 070] [\q 70/] kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho mahārāja bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho mahārāja bhikkhu sīlasampanno hoti.

  50. Kathañca mahārāja bhikkhu indriyesu guttadvāro hoti? Idha mahārāja bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho mahārāja bhikkhu indriyesu guttadvāro hoti.

    1. Atha kho, kesuci.
    2. Muddhābhisinto, kesuci.
    3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

    [BJT Page 124] [\x 124/]

  51. Kathañca mahārāja bhikkhu satisampajaññena samannāgato hoti? Idha mahārāja bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho [PTS Page 071] [\q 71/] mahārāja bhikkhu satisampajaññena samannāgato hoti.

  52. Kathañca mahārāja bhikkhu santuṭṭho hoti? Idha mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi mahārāja pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho mahārāja bhikkhu santuṭṭho hoti.

  53. So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā.

  54. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

    1. Sammiñjite, kesuci.
    2. Paribhārikena, sīmu.
    3. Iminā sīlakkhandhena, sabbattha.

    [BJT Page 126] [\x 126/]

  55. Seyyathāpi mahārāja puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. [PTS Page 072] [\q 72/] tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti.

    So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

  56. Seyyathāpi mahārāja puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

  57. Seyyathāpi mahārāja puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

  58. Seyyathāpi mahārāja puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So [PTS Page 073] [\q 73/] tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

    1. Avyayena,
    [PTS.]

    [BJT Page 128] [\x 128/]

  59. Seyyathāpi mahārāja puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

  60. Evameva kho mahārāja bhikkhu yathā guṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi mahārāja ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho mahārāja bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

  61. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

  62. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti1 parisanneti2 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

  63. [PTS Page 074] [\q 74/] seyyathāpi mahārāja dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya3 sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -

    Evameva kho mahārāja bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

    1. Abhisandeti sīmu, machasaṃ.
    2. Parisandeti. Sīmu, machasaṃ.
    3. Sandeyya. Sīmu, machasaṃ.

    [BJT Page 130] [\x 130/]


  64. Puna ca paraṃ mahārāja bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

  65. Seyyathāpi mahārāja udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

    Evameva kho mahārāja bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti [PTS Page 075] [\q 75/] paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

    Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

  66. Puna ca paraṃ mahārāja bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.

    So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

  67. Seyyathāpi mahārāja uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni1 tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni3 paripūrāni, paripphuṭāni nāssā4 kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

    1. Anto nimugga posinī, bau. Sa. Sa.
    2. Abhisandāni, bau. Sa. Sa.
    3. Parisandāni, lau. Sa. Sa.
    4. Nāssa, bahusu.

    [BJT Page 132] [\x 132/]

    Evameva kho mahārāja bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

    Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

  68. Puna ca paraṃ mahārāja bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena [PTS Page 076] [\q 76/] pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

    Seyyathāpi mahārāja puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

    Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

  69. Puna ca paraṃ mahārāja so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

  70. Seyyathāpi mahārāja maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā"ti.

    [BJT Page 134] [\x 134/]

    Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo.
    [PTS Page 077] [\q 77/] idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

    Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

  71. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

    Seyyathāpi mahārāja puriso muñjamhā isikaṃ2 pavāheyya3. Tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti4.

    Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya. Tassa evamassa: "ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.

    Seyyathāpi vā pana mahārāja puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: "ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti5.

    Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

    1. Abhinimmināya. Bausasa.
    2. Īsikaṃ. Bausasa.
    3. Pabbābheyya. Bausasa.
    4. Pabbāḷahā. Bausasa.
    5. Uddharito. Syā.

    [BJT Page 136] [\x 136/]


  72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. [PTS Page 078] [\q 78/] so anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

  73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

    Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

    Seyyathāpi vā pana mahārāja dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

    Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti.

    Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve
    [PTS Page 079] [\q 79/] pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

    [BJT Page 138] [\x 138/]

    Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

  74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

  75. Seyyathāpi mahārāja puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

    Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

  76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. [PTS Page 080] [\q 80/] sadosaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti.

    Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.

    Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

  77. Seyyathāpi mahārāja itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -

    [BJT Page 140] [\x 140/]


    Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

    So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. [PTS Page 081] [\q 81/] anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

    Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

  78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

  79. Seyyathāpi mahārāja puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā [PTS Page 082] [\q 82/] gāmā sakaññeva gāmaṃ paccāgato'ti.

    [BJT Page 142] [\x 142/]

    Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

    Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

  80. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena [PTS Page 083] [\q 83/] satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

    [BJT Page 144] [\x 144/]

  81. Seyyathāpi mahārāja majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti.

    Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

    Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

  82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ [PTS Page 084] [\q 84/] pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti.
    Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ Pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

    [BJT Page 146] [\x 146/]

  83. Seyyathāpi mahārāja pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.

    Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
    Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

    Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pī cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

    [PTS Page 085] [\q 85/]
    idaṃ kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Imasmā ca pana mahārāja sandiṭṭhikā sāmaññaphalā aññaṃ sandiṭṭhikaṃ sāmaññaphalaṃ uttaritaraṃ vā paṇītataraṃ vā natthīti.

  84. Evaṃ vutte rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca: 'abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca.

    Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yo'haṃ pītaraṃ dhammikaṃ dhammarājānaṃ issariyassa kāraṇā jīvitā voropesiṃ. Tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā'ti.

    [BJT Page 148] [\x 148/]

  85. Taggha tvaṃ mahārāja accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yo tvaṃ pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā coropesi. Yato ca kho tvaṃ mahārāja accayaṃ accayato disvā yathādhammaṃ paṭikarosi. Tante mayaṃ paṭigaṇhāma. Vuddhi hesā mahārāja ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.

  86. Evaṃ vutte rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca: handa ca dāni mayaṃ bhante gacchāmi bahukiccā mayaṃ bahukaraṇīyā'ti.

    "Yassa 'dāni tvaṃ mahārāja kālaṃ maññasī"ti.

    Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  87. Atha kho bhagavā acirapakkantassa rañño māgadhassa [PTS Page 086] [\q 86/] ajātasattussa vedehiputtassa bhikkhū āmantesi: khatāyaṃ bhikkhave rājā, upahatāyaṃ bhikkhave rājā. Sacāyaṃ bhikkhave rājā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha imasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ uppajjissathāti.

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    Sāmaññaphalasuttaṃ niṭṭhitaṃ dutiyaṃ.

    [BJT Page 150] [\x 150/]

3. Ambaṭṭhasuttaṃ
[PTS Page 087] [\q 87/]

  1. Evaṃ me1 sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena icchānaṅgalaṃ2 nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale3 viharati icchānaṅgalavanasaṇḍe.

  2. Tena kho pana samayena brāhmaṇo pokkharasātī4 ukkaṭṭhaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā5 kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Assosi kho brāhmaṇo pokkharasāti:

    "Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī6 satthā devamanussānaṃ buddho bhagavā. 7 So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ8 kevalaparipuṇṇaṃ parisuddhaṃ [PTS Page 088] [\q 88/] brahmacariyaṃ pakāseti.

    Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

  3. Tena kho pana samayena brāhmaṇassa pokkharasātissa ambaṭṭho nāma māṇavo9 antevāsī hoti ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane yamahaṃ jānāmi taṃ tvaṃ jānāsi, yaṃ tvaṃ jānāsi tamahaṃ jānāmīti.

    1. Evamema,
    [PTS.]
    2. Naṅkala, [PTS.] Icchānaṅkalantipi pāṭho, a.
    3. Icchānaṅkalo, [PTS.] Sabbattha.
    4. Sādi, sabbattha. Pokkharasātī itipi vuccati, a.
    5. Pasenadi, [PTS.] Passenadinā, sīmu.
    6. Sārathī, sīmu. Syā.
    7. Bhagavāti, machasaṃ. Syā.
    8. Savyañjanaṃ,
    [PTS.]
    9. Ambaṭṭho māṇavo, [PTS.] Mānavo, [PTS - n.]

    [BJT Page 152] [\x 152/]

  4. Atha kho brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ āmantesi: "ayaṃ tāta ambaṭṭha samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

    Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

    Ehi tvaṃ tāta ambaṭṭha yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṃ gotamaṃ jānāhi yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso, yadivā na tādiso, tathā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāmāti.

  5. "Yathā kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso yadi vā na tādiso"ti.

  6. "Āgatāni kho tāta ambaṭṭha amhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā: sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. [PTS Page 089] [\q 89/] tassimāni sattaratanāni bhavanti.

    Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.

    Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivattacchado1. Ahaṃ kho pana tāta ambaṭṭha mantānaṃ dātā tvaṃ mantānaṃ paṭiggahetā"ti.

    1. Vivittacchaddo. Bau. Sa. Sa. Vivaṭṭacchado. Syā. Vivaṭṭacchado. Machasaṃ.

    [BJT Page 154] [\x 154/]


    "Evaṃ bho'ti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaṃ pokkharasātiṃ abhivādetvā padakkhiṇaṃ katvā vaḷavārathamāruyha sambahulehi māṇavehi1 saddhiṃ yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va ārāmaṃ pāvisi.

  7. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kahannu kho bho etarahi so bhavaṃ gotamo viharati? Taṃ hi mayaṃ bhavantaṃ gotamaṃ dassanāya idhūpasaṅkantā"ti.

  8. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "ayaṃ kho ambaṭṭho māṇavo abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa pokkharasātissa antevāsī. Agaru kho pana bhagavato evarūpehi kulaputtehi saddhiṃ kathāsallāpo hotī"ti. Te ambaṭṭhaṃ māṇavaṃ etadavocuṃ: "eso ambaṭṭha vihāro saṃvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati te bhagavā dvāranti. "

  9. Atha kho ambaṭṭho māṇavo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Pāvisi ambaṭṭho māṇavo. Māṇavakā'pi pavisitvā bhagavatā saddhiṃ sammodiṃsu.

    Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ambaṭṭho pana māṇavo caṅkamanto'pi nisinnena bhagavatā [PTS Page 090] [\q 90/] kañci kañci kathaṃ sārāṇīyaṃ vītisāreti. hito'pi nisinnena bhagavatā kañci kañci kathaṃ sārāṇīyaṃ vītisāreti.

  10. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: evannu kho te2 ambaṭṭha brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiṃ kathāsallāpo hoti yathayidaṃ caraṃ tiṭṭhaṃ nisinnena mayā kañci kañci kathaṃ sārāṇīyaṃ vītisāresī?"Ti.

    "Nohidaṃ bho gotama. Gacchanto vā hi bho gotama gacchantena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. hito vā hi bho gotama ṭhitena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Nisinno vā hi bho gotama nisinnena brāhmaṇo buhmaṇena saddhiṃ sallapitumarahati. Sayāno vā hi bho gotama sayānena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Ye ca kho te bho gotama muṇḍakā samaṇakā ibbhā kaṇhā2 bandhupādāpaccā, tehipi me saddhiṃ evaṃ kathāsallāpo hoti yathariva bhotā gotamenā"ti.

    1. Mānavakehi, katthavi.
    2. Kiṇahā, machasaṃ.

    [BJT Page 156] [\x 156/]

  11. "Atthikavato kho pana te ambaṭṭha idhāgamanaṃ ahosi. Yāyeva kho panatthāya āgaccheyyātho tameva atthaṃ sādhukaṃ manasi kareyyātho1. Avusitavā yeva kho pana bho ayaṃ ambaṭṭho māṇavo, vusitamānī2 kimaññatra avusitattā"ti.

  12. Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva upavadamāno samaṇo ca me bho gotamo pāpito bhavissatīti bhagavantaṃ etadavoca: "caṇḍā bho gotama sakyajāti, pharusā bho gotama sakyajāti, lahusā [PTS Page 091] [\q 91/] bho gotama sakyajāti, rabhasā bho gotama sakyājāti. Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyanti. Tayidaṃ bho gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garu karonti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.

    Itiha ambaṭṭho māṇavo idaṃ paṭhamaṃ sakkesu ibbhavādaṃ nipātesi.

  13. "Kimpana te ambaṭṭha sakyā aparaddhunti?"

    "Eka midāhaṃ bho gotama samayaṃ ācariyassa brāhmaṇassa pokkharasātissa kenavideva karaṇīyena kapilavatthuṃ agamāsiṃ. Yena sakyānaṃ santhāgāraṃ tenupasaṅkamiṃ. Tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca santhāgāre uccesu āsanesu nisinnā honti aññamaññaṃ aṅgulipatodakehi sañjagghantā saṃkīḷantā aññadatthu mamaññeva maññe anujagghantā. Na maṃ koci āsanena'pi nimantesi. Tayidaṃ bho gotama nacchannaṃ, tayidaṃ nappaṭirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī"ti.

    1. Kareyyātha, sīmu. [II]
    2. Vāsitavāmānī, sīmu. [II.]

    [BJT Page 158] [\x 158/]


    Itiha ambaṭṭho māṇavo idaṃ dutiyaṃ sakkesu ibbhavādaṃ nipātesi.

  14. "Laṭukikāpi kho ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti. Sakaṃ kho panetaṃ ambaṭṭha sakyānaṃ yadidaṃ kapilavatthu. Na arahatāyasmā ambaṭṭho imāya appamattāya abhisajjituntī. "

  15. "Cattāro'me bho gotama vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ hi bho gotama catunnaṃ vaṇṇānaṃ tayo vaṇṇā khattiyā ca vessā ca suddā ca aññadatthu brāhmaṇasseva paricārikā sampajjanti. Tayidaṃ bho [PTS Page 092] [\q 92/] gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yadi me sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe karukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī"ti.

    Itiha ambaṭṭho māṇavo idaṃ tatiyaṃ sakkesu ibbhavādaṃ nipātesi.

  16. Atha kho bhagavato etadahosi: atibāḷhaṃ kho ayaṃ ambaṭṭho māṇavo sakkesu ibbhavādena nimmāneti1. Yannūnāhaṃ gottaṃ puccheyyenti.

    Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: 'kathaṃ gottosi ambaṭṭhā?Ti'

    "kaṇhāyano'hamasmi bho gotamā"ti.

  17. "Porāṇaṃ kho pana te ambaṭṭha mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyānaṃ. Sakyā kho pana ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahanti.

    "Bhūtapubbaṃ ambaṭṭha rājā okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaṃ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi ukkāmukhaṃ2 karakaṇḍaṃ3 hatthinikaṃ nipuraṃ4. Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tattha vāsaṃ kappesuṃ. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappesuṃ.

    1. Nimmādeti, katthaci.
    2. Ekāmukhaṃ, katthaci.
    3. Karakaṇḍuṃ, katthaci.
    4. Sinipuraṃ bau. Sa. Sa. Sinupuraṃ,
    [PTS.]

    [
    BJT Page 160] [\x 160/]

    Atha kho ambaṭṭha rājā okkāko amacce pārisajje āmantesi: "kahannu kho bho etarahi kumārā sammantīti"?

    "Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappenti"ti.

    Atha kho ambaṭṭha rājā okkāko udānaṃ udānesi: [PTS Page 093] [\q 93/] "sakyā vata bho kumārā paramasakyā vata bho kumārā"ti. Tadagge kho pana ambaṭṭha sakyā paññāyanti. So'va1 nesaṃ pubbapuriso.

    Rañño ca kho pana ambaṭṭha okkākassa disā nāma dāsī ahosi. Sā kaṇhaṃ2 nāma janesi. Jāto kaṇho pabyāhāsi: "dhovatha maṃ amma, nahāpetha maṃ amma, imasmā maṃ amma asucismā parimocetha, atthāya vo bhavissāmī"ti.

    Yathā kho pana ambaṭṭha etarahi manussā pisāce disvā 'pisācā'ti sañjānanti. Evameva kho ambaṭṭha tena samayena manussā pisāce 'kaṇhā'ti sañjānanti. Te evamāhaṃsu: ayaṃ jāto pabyāhāsi: 'kaṇho jāto pisāco jāto'ti.

    Tadagge kho pana ambaṭṭha kaṇhāyanā paññāyanti. So ca kaṇhāyanānaṃ pubbapuriso. Iti kho te ambaṭṭha porāṇaṃ mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti.

    Dāsiputto tvamasi sakyānanti.

  18. Evaṃ vutte te māṇavakā bhagavantaṃ etadavocuṃ: "mā bhavaṃ gotamo ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānesi. Sujāto ca bho gotama ambaṭṭho māṇavo kulaputto ca ambaṭṭho māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo. Pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetu"nti.

    1. Soca. Sīmu. 1.
    2. Kaṇaṃ. Sīmu. [II.]

    [BJT Page 162] [\x 162/]


  19. Atha kho bhagavā te māṇavake etadavoca: "sace kho tumhākaṃ māṇavakā evaṃ hoti 'dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto [PTS Page 094] [\q 94/] ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddiṃ mantayavho1 asmiṃ vacane. Sace pana tumhākaṃ māṇavakā evaṃ hoti: sujāto ca ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti, tiṭṭhatha tumhe, ambaṭṭho māṇavo mayā saddhiṃ paṭimantetu"ti.

  20. "Sujāto ca bho gotama ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetuṃ.

    Tuṇhī mayaṃ bhavissāma. Ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetū"ti.

  21. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: ayaṃ kho pana te ambaṭṭha sahadhammiko pañho āgacchati. Akāmāpi vyākātabbo. Sace tvaṃ na vyākarissasi aññena vā aññaṃ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi vā, ettheva te sattadhā muddhā phalissati. Taṃ kiṃ maññasi ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ kutopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ pubbapuriso?Ti.

    Evaṃ vutte ambaṭṭho māṇavo tuṇhī ahosi. Dutiyampi kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: taṃ kimmaññasi ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ kukopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ
    [PTS Page 095] [\q 95/] pubbapuriso?Ti dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi.

    Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: vyākarohi 'dāni ambaṭṭha, na 'dāni te tuṇhībhāvassa kālo. Yo kho ambaṭṭha tathāgatena yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākaroti etthevassa sattadhā muddhā phalissati.

    1. Mantaveha. Machasaṃ.

    [BJT Page 164] [\x 164/]


  22. Tena kho pana samayena vajirapāṇi yakkho mahantaṃ ayokūṭaṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ ambaṭṭhassa māṇavassa uparivehāsaṃ ṭhito hoti: sacāyaṃ ambaṭṭho māṇavo bhagavatā yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākarissati etthevassa sattadhā muddhaṃ phālessāmīti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati ambaṭṭho ca māṇavo.

  23. Atha kho ambaṭṭho māṇavo bhīto saṃviggo lomahaṭṭhajāto bhagavantaṃyeva tāṇagavesī bhagavantaṃyeva leṇagavesī bhagavantaṃyeva saraṇagavesi upanisīditvā bhagavantaṃ etadavoca: "kiṃ me taṃ bhavaṃ gotamo āha? Puna bhavaṃ gotamo bravītū"ti.

    "Taṃ kimmaññasī ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallākānaṃ ācariyapācariyānaṃ bhāsamānānaṃ, kutoppabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ pubbapuriso?Ti. "

    "Evameva me bho gotama sutaṃ, yatheva bhavaṃ gotamo āha. Tatoppabhūtikā kaṇhāyanā. So ca kaṇhāyanānaṃ pubbapuriso"ti.

  24. Evaṃ vutte te māṇavakā unnādino uccāsaddamahāsaddā ahesuṃ: "dujjāto kira bho ambaṭṭho māṇavo, akulaputto kira bho ambaṭṭho māṇavo, dāsiputto kira bho ambaṭṭho māṇavo sakyānaṃ, ayyaputtā kira bho ambaṭṭhassa māṇavassa sakyā bhavanti.

    Dhammavādiṃ yeva kira mayaṃ samaṇaṃ gotamaṃ apasādetabbaṃ amaññimhā"ti.

  25. Atha kho bhagavato etadahosi: "atibāḷhaṃ kho [PTS Page 096] [\q 96/] ime māṇavakā ambaṭṭhaṃ māṇavaṃ dāsiputtavādena nimmānenti. Yannūnāhaṃ parimoceyyanti.

    " Atha kho bhagavā te māṇavake etadavoca: "mā kho tumhe māṇavakā ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi. So dakkhiṇaṃ janapadaṃ gantvā brahme mante adhīyitvā rājānaṃ okkānaṃ upasaṅkamitvā maṭṭharūpiṃ1 dhītaraṃ yāci. Tassa rājā okkāko 'ko neva re ayaṃ mayhaṃ dāsiputto samāno maṭṭharūpiṃ dhītaraṃ yācatī'ti kupito anattamano khurappaṃ sannayhi. So taṃ khurappaṃ neva asakkhi muñcituṃ, no paṭisaṃharituṃ.

    1. Maddarūpiṃ, machasaṃ.

    [BJT Page 166] [\x 166/]

    Atha kho māṇavakā amaccā pārisajjā kaṇhaṃ isiṃ upasaṅkamitvā etadavocuṃ: "sotthi bhadante hotu rañño, sotthi bhadante hotu rañño"ti.

    "Sotthi bhavissati rañño, api ca rājā yadi adho khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā paṭhavī udrīyissatī"ti.

    "Sotthi bhadante hotu rañño, sotthi janapadassā"ti.

    "Sotthi bhavissati rañño, sotthi janapadassa. Api ca rājā yadi uddhaṃ khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā sattavassāni devo na vassissatī"ti.

    "Sotthi bhadante hotu rañño, sotthi janapadassa, devo ca vassatū"ti.

    "Sotthi bhavissati rañño, sotthi janapadassa, devo ca vassissati. Api ca rājā jeṭṭhakumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro, pallomo bhavissatī"ti.

    Atha kho māṇavakā, amaccā okkākassa ārocesuṃ: "devo jeṭṭhakumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī"ti. Atha kho rājā okkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpesi. Sotthi kumāro pallomo bhavi.

    Atha kho tassa rājā okkāko bhīto saṃviggo lomahaṭṭhajāto brahmadaṇḍena
    [PTS Page 097] [\q 97/] tajjito maṭṭharūpiṃ dhītaraṃ adāsi. Mā kho tumhe māṇavakā ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi.

  26. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ āmantesi: "taṃ kimmaññasi ambaṭṭha? Idha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha, yo so khattiyakumārena brāhmaṇakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?'Ti,

    "Labhetha bho gotama".

    "Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti.

    [BJT Page 168] [\x 168/]

    "Bhojeyyuṃ bho gotama. "

    "Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti

    "Vāceyyuṃ bho gotama. "

    "Apinu'ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā?"Ti

    "Anāvaṭaṃ hi'ssa bho gotama".

    "Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?"

    "No hidaṃ bho gotama. "

    "Taṃ kissa hetu?"

    "Mātito hi bho gotama anuppanno"ti.

  27. "Taṃ kimmaññasi ambaṭṭha? Idha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha, yo so brāhmaṇakumārena khattiyakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?"Ti

    "Labhetha bho gotama. "

    "Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti

    "Bhojeyyuṃ bho gotama. "

    "Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti

    "Vāceyyuṃ bho gotama. "

    [PTS Page 098] [\q 98/]
    "apinu'ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā?"Ti

    "Anāvaṭaṃ hi'ssa bho gotama. "

    "Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?"

    "No hidaṃ bho gotama. "

    "Taṃ kissa hetu?"

    "Pitito hi bho gotama anuppanno"ti.

  28. "Iti kho ambaṭṭha itthiyā vā itthiṃ karitvā purisena vā purisaṃ karitvā khattiyā 'va seṭṭhā, hīnā brāhmaṇā. Taṃ kimmaññasi ambaṭṭha? Idha brāhmaṇā brāhmaṇaṃ kismicideva pakaraṇe khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?"Ti

    [BJT Page 170] [\x 170/]


    "No hidaṃ bho gotama. "

    "Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti

    "No hidaṃ bho gotama. "

    "Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti.

    "No hidaṃ bho gotama. "

    "Api nu'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā?Ti"

    "Āvaṭaṃ hi'ssa bho gotama. "

  29. "Taṃ kimmaññasi ambaṭṭha? Idha khattiyā khattiyaṃ kismicideva pakaraṇe khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ, api nu so
    labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?Ti"

    "Labhetha bho gotama"

    "Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?Ti"

    "Bhojeyyuṃ bho gotama. "

    "Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti

    "Vāceyyuṃ bho gotama. "

    "Api nu'ssa ithīsu āvaṭaṃ vā assa anāvaṭaṃ vā?"Ti

    "Anāvaṭaṃ hi'ssa bho gotama. "

    "Ettāvatā kho ambaṭṭha khattiyo paramanihīnataṃ [PTS Page 099] [\q 99/] patto hoti, yadeva naṃ khattiyā khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. Iti kho ambaṭṭha yadā khattiyo paramanihīnataṃ patto hoti, tadāpi khattiyā'va seṭṭhā hīnā brāhmaṇā.

  30. Brahmunā'pi ambaṭṭha sanaṅkumārena gāthā bhāsitā:

    'Khattiyo seṭṭho janetasmiṃ
    Ye gottapaṭisārino,
    Vijjācaraṇasampanno
    So seṭṭho devamānuse'ti

    Sā kho panesā ambaṭṭha brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā mayā. Ahampi1 ambaṭṭha evaṃ vadāmi:

    'Khattiyo seṭṭho janetasmiṃ
    Ye gottapaṭisārino,
    Vijjācaraṇasampanno
    So seṭṭho devamānuse'ti.

    Bhāṇāvāro paṭhamo.

    1. Ahampibhi, machasaṃ.

    [BJT Page 172] [\x 172/]

  31. "Katamaṃ pana taṃ bho gotama caraṇaṃ, katamā ca pana sā vijjā?"Ti. "Na kho ambaṭṭha anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati gottavādo vā vuccati mānavādo vā vuccati: 'arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī'ti. Yattha kho ambaṭṭha āvāho vā hoti, vivāho vā hoti, āvāhavivāho vā hoti, etthetaṃ vuccati jātivādo vā itipi, gottavādo vā itipi, mānavādo vā itipi:'arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī'ti. Ye hi keci ambaṭṭha jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā, ārakā te anuttarāya vijjācaraṇasampadāya. Pahāya kho ambaṭṭha jātivādavinibaddhañca gottavādavinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca [PTS Page 100] [\q 100/] anuttarāya vijjācaraṇasampadāya sacchikiriyā hotī"ti.

  32. "Katamaṃ pana taṃ bho gotama caraṇaṃ? Katamā ca sā vijjā?"Ti "idha ambaṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

  33. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: "sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretthā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti.

    So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato santuṭṭho.

    [BJT Page 174] [\x 174/]

  34. Kathañca ambaṭṭha bhikkhu sīlasampanno hoti?

    Idha ambaṭṭha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

    Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

    Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

    Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

    Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

    Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

    Idampi'ssa hoti sīlasmiṃ.

    Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ idampi'ssa hoti sīlasmiṃ.

  35. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
    Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
    Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
    Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti.
    Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti.
    Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
    Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
    Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
    Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti.
    Ukkoṭanavañcananikatisāciyogā paṭivirato hoti.
    Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
    Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 176] [\x 176/]

  36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti idampi'ssa hoti sīlasmiṃ.

  37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā visūkadassanaṃ anuyuttā viharanti seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanagarakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ aṇīkadassanaṃ. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti. Seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.

    Idampi'ssa hoti sīlasmiṃ.

  40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ - iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 178] [\x 178/]


  41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: uccādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ kumārakathaṃ kumārīkathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?

    Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭinno. Sahitamme1 asahitanne. Pure vacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ. Āropito te vādo niggahito'si. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosīti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ: idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti. Iti vā evarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    1. Saṃhitamme asaṃhitaṃ te. Kesuci.

    [BJT Page 180] [\x 180/]

  45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati. Bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati. Abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati. Bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 182] [\x 182/]


  49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: candaggāho bhavissati suriyaggāho bhavissati nakkhattaggāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati candimasuriyānaṃ uppathagamanaṃ bhavissati nakkhattānaṃ pathagamanaṃ bhavissati nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Disāḍāho bhavissati. Bhūmicālo bhavissati. Evaṃ vipāko devadundubhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkileso vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: subbuṭṭhikā bhavissati dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati dubbhikkhaṃ bhavissati. Khemaṃ bhavissati bhayaṃ bhavissati. Rogo bhavissati ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

    [BJT Page 184] [\x 184/]

  52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettapatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

  53. Atha kho so ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi ambaṭṭha khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha bhikkhu sīlasampanno hoti.

  54. Kathañca ambaṭṭha bhikkhu indirayesu gutatadvāro hoti? Idha ambaṭṭha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.

    Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ, cakkhundriya saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.

    Yatvādhikaraṇametaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati sotendriyaṃ, sotendriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī.

    Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī.

    Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī.

    Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.

    Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati.

    So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha bhikkhu indriyesu guttadvāro hoti.

    [BJT Page 186] [\x 186/]

  55. Kathañca ambaṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha ambaṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho ambaṭṭha bhikkhu satisampajaññena samannāgato hoti.

  56. Kathañca ambaṭṭha bhikkhu santuṭṭho hoti?

    Idha ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpī ambaṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho ambaṭṭha bhikkhu santuṭṭho hoti.

  57. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

  58. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi, byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccaṃ cittaṃ parisodheti.

    Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

    [BJT Page 188] [\x 188/]


  59. Seyyathāpi ambaṭṭha puriso iṇaṃ ādāya kammante payojeyya tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: 'ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ tassa me te kammantā samijjhiṃsu so'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

  60. Seyyathāpi ambaṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tambhā ābādhā mucceyya bhattañcassa chādeyya siyā cassa kāye balamattā. Tassa evamassa: 'ahaṃ bo pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno bhattaṃ me nacchādesi na cassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti atthi ca me kāye balamattā'ti, so tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

  61. Seyyathāpi ambaṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tambhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṃ vayo. Tassa evamassa: 'ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo'ti. So tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

  62. Seyyathāpi ambaṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: 'ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo. So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

    [BJT Page 190] [\x 190/]

  63. Seyyathāpi ambaṭṭha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa evamassa: 'ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya'nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

    Evameva kho ambaṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi ambaṭṭha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho ambaṭṭha bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.

  64. Tassime pañcanīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

  65. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

  66. Seyyathāpi ambaṭṭha dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ nahānīyapiṇḍī snehānugatā snehaparetā sāntarabāhirā phuṭā snehena, na ca pagghariṇī,

    Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

  67. Puna ca paraṃ ambaṭṭha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

    [BJT Page 192] [\x 192/]

  68. Seyyathāpi ambaṭṭha udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya1 parisanneyya2 paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa,

    Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

  69. Puna ca paraṃ ambaṭṭha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.

    So imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

    Seyyathāpi ambaṭṭha uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena cārinā abhisannāni parisannāni3 paripūrāni paripphuṭāni nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa,

    Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

  70. Puna ca paraṃ ambaṭṭha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

    Seyyathāpi ambaṭṭha puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho ambaṭṭha bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

    Idaṃ kho taṃ ambaṭṭha caraṇaṃ.

    1. Abhisandeyya, machasaṃ.
    2. Parisandeyya, machasaṃ.
    3. Abhisandāni parisandāni, machasaṃ. Abhisaniddhāni parisaniddhāni?

    [BJT Page 194] [\x 194/]

  71. (Puna ca paraṃ ambaṭṭha) so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

    Seyyathāpi ambaṭṭha maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā'ti.

    Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti. Idampi'ssa hoti vijjāya.

  72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imambhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

    [BJT Page 196] [\x 196/]

    Seyyathāpi ambaṭṭha puriso muñjamhā īsikaṃ pabbāheyya. Tassa evamassa: ayaṃ muñjo, ayaṃ īsikā, añño muñjo, aññā īsikā, muñjamhātveva īsikā pabbāḷhā'ti. Seyyathā vā pana ambaṭṭha puriso asiṃ kosiyā pabbāheyya, tassa evamassa: ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyā tveva asi pabbāḷho'ti. Seyyathā vā pana ambaṭṭha puriso ahiṃ karaṇḍā uddhareyya, tassa evamassa: ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho ambaṭṭha bhikkhu evaṃsamāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Idampi'ssa hoti vijjāya.

  73. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati, abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, ācībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Pathaviyā pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi pathaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā'pi kāyena vasaṃ vatteti.

    Seyyathāpi ambaṭṭha dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho dantakārovā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vīgatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti.

    [BJT Page 198] [\x 198/]

    So anekavihitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati. Parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Idampi'ssa hoti vijjāya.

  74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre sannike ca.

    Seyyathāpi ambaṭṭha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa: bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadeṇḍisaddo itipi. Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti.

    So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti vijjāya.

  75. So evaṃ samāhite citte parisuddhe pariyodāte āneñjappatte cetopariyañāṇāya cittaṃ abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:

    Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,
    Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti,
    Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,
    Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti,
    Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,
    Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti,
    Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,
    Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,
    Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,
    Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,
    Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti,
    Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,
    Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,
    Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,
    Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,
    Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,

    1. Ānejjappatte (kesuci potthakesu)

    [BJT Page 200] [\x 200/]

    Seyyathāpi ambaṭṭha itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

    So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:

    "Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,
    Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti,
    Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,
    Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti,
    Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,
    Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti,
    Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,
    Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,
    Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,
    Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,
    Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti,
    Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,
    Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,
    Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,
    Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,
    Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,
    Idampissa hoti vijjāya.

  76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjeppatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.

    So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe "amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

    [BJT Page 202] [\x 202/]


    Seyyathāpi ambaṭṭha puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya, tassa evamassa: ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ. Tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mhi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti,

    Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati: seyyathīdaṃ ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampī jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idampi'ssa hoti vijjāya.

  77. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā vīsuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

    [BJT Page 204] [\x 204/]

    Seyyathāpi ambaṭṭha majjhe siṃghāṭake pasādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi. Tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti.

    Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubabaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhīkā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākapammūpage satte pajānāti. Idampi'ssa hoti vijjāya.

  78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti.

    So idaṃ dukkhanti yathābhūtaṃ pajānāti.
    Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti.
    Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
    Ayaṃ dukkhanirodhagāminipaṭipadā'ti yathābhūtaṃ pajānāti.
    Ime āsavā'ti yathābhūtaṃ pajānāti.
    Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.
    Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti.
    Ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.

    Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

    'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.

    [BJT Page 206] [\x 206/]

    Seyyathāpi ambaṭṭha pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatirame sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti'pīti. Evameva kho ambaṭṭha bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti.

    So 'idaṃ dukkhanti' yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti.

    'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.

    'Ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.

    'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

    Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

    'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Ayaṃ kho sā ambaṭṭha vijjā.

  79. Ayaṃ vuccati ambaṭṭha bhikkhu vijjāsampanno itipi, caraṇa sampanno itipi, vijjācaraṇasampanno itipi. Imāya ca ambaṭṭha vijjācaraṇasampadāya caraṇasampadāya ca aññā vijjāsampadā ca caraṇasampadā ca uttaritarā vā paṇītatarā vā natthi.

  80. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya [PTS Page 101] [\q 101/] cattāri apāyamukhāni bhavanti. Katamāni cattāri? Idha ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno khārivivadhamādāya araññāyatanaṃ ajjhogāhati pavattaphalabhojano bhavissāmīti.

    So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ paṭhamaṃ apāyamukhaṃ bhavati.

  81. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaṃ ādāya araññāyatanamajjhogāhati kandamūlaphalabhojano bhavissāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya ca kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ dutiyaṃ apāyamukhaṃ bhavati.

    [BJT Page 208] [\x 208/]

  82. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchati. So aññadatthu vijjācaraṇasampannasseva paricāriko sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ tatiyaṃ apāyamukhaṃ bhavati.

  83. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanañca anabhisambhuṇamāno kandamūlaphalabhojananañca anabhisambhuṇamāno aggiparicariyañca anabhisambhuṇamāno [PTS Page 102] [\q 102/] cātummahāpathe catudvāraṃ agāraṃ karitvā acchati: yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tamahaṃ yathāsatti yathābalaṃ paṭipūjessāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ catutthaṃ apāyamukhaṃ bhavati.

    Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni bhavanti.

  84. Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako?"Ti.

    "No hidaṃ bho gotama. Ko cāhaṃ bho gotama sācariyako? Kā ca anuttarā vijjācaraṇasampadā? Ārakā'haṃ bho gotama anuttarāya vijjācaraṇasampadāya sācariyako"ti.

    "Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno khārivivadhamādāya araññavanamajjhogāhasi sācariyako pavattaphalabhojano bhavissāmiti?"

    "No hidaṃ bho gotama. "

    "Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaṃ ādāya araññavanamajjhogāhasi sācariyako kandamūlaphalabhojano bhavissāmīti?"

    "No hidaṃ bho gotama. "

    "Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojananañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchasi sācariyako? "Ti

    [PTS Page 103] [\q 103/]
    "no hidaṃ bho gotama. "

    [BJT Page 210] [\x 210/]

    "Taṃ kimmaññasi ambaṭṭha api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggiparicariyañca anabhisambhuṇamāno cātummahāpathe catudvāraṃ agāraṃ karitvā acchasi sācariyako, yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā taṃ mayaṃ yathāsatti yathābalaṃ paṭipūjessāmāti?"

    "No hidaṃ bho gotama. "

  85. Iti kho ambaṭṭha imāya ceva tvaṃ anuttarāya vijjācaraṇasampadāya parihīno sācariyako. Ye cime anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti, tato ca tvaṃ parihīno sācariyako. Bhāsitā kho pana te esā ambaṭṭha ācariyena brāhmaṇena pokkharasādinā vācā "ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā, kā ca tevijjānaṃ brāhmaṇānaṃ sākacchā"ti, attanā āpāyiko'pi aparipūrayamāno. Passa ambaṭṭha yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasādissa.

  86. Brāhmaṇo kho pana ambaṭṭha pokkharasādī rañño pasenadissa kosalassa dattikaṃ bhuñjati. Tassa rājā pasenadi kosalo sammukhībhāvampi na dadāti. Yadāpi tena manteti tirodussena manteti. Yassa kho pana ambaṭṭha dhammikaṃ payataṃ bhikkhaṃ patigaṇheyya, kathaṃ tassa rājā pasenadī kosalo sammukhībhāvampi na dadeyya? Passa ambaṭṭha yāvaaparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasādissa.

    Taṃ kimmaññasi ambaṭṭha? Rājā pasenadi kosalo hatthigīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñcideva [PTS Page 104] [\q 104/] mantaṇaṃ manteyya, so tamhā padesā apakkamma ekamantaṃ tiṭṭheyya. Atha āgaccheyya suddo vā suddadāso vā, so tasmiṃ padese ṭhito tadeva mantaṇaṃ manteyya: evampi rājā pasenadi kosalo āha evampi rājā pasenadī kosalo āhāti. Api nu so rājabhaṇitaṃ vā bhaṇati rājamantaṃ vā manteti, ettāvatā so assa rājā vā rājamahāmatto vāti?"

    "No hidaṃ bho gotama. "

  87. Evameva kho tvaṃ ambaṭṭha, ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanuggāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, tyāhaṃ mante adhiyāmi sācariyako'ti tāvatā tvaṃ bhavissasi isi vā isittāya vā paṭinno'ti netaṃ ṭhānaṃ vijjati.

    [BJT Page 212] [\x 212/]

  88. Taṃ kimmaññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: "ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi, aṅgiraso, bhāradvājo, vāseṭṭho, kassapo, bhagu - evaṃ su te sunhātā suvilittā kappitakesamassū āmuttamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyako?"Ti.

    [PTS Page 105] [\q 105/]
    "no hidaṃ bho gotama. "

  89. "Evaṃ su te sālīnaṃ odanaṃ sucimaṃsūpasecanaṃ vicitakālakaṃ anekasūpaṃ anekabyañjanaṃ paribhuñjanti, seyyathāpi tvaṃ etarahi sācariyako?"Ti.

    "No hidaṃ bho gotama. "

    "Evaṃ su te veṭhanakapassāhi nārīhi paricārenti seyyathāpi tvaṃ etarahi sācariyako?"Ti.

    "No hidaṃ bho gotama. "

    "Evaṃ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhihi vāhane vitudentā vipariyāyanti seyyathāpi tvaṃ etarahi sācariyako?"Ti.

    " No hidaṃ bho gotama. "

    "Evaṃ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsibaddhehi purisehi rakkhāpeti seyyathāpi tvaṃ etarahi sācariyako?"Ti.

    " No hidaṃ bho gotama. "

    Iti kho ambaṭṭha neva tvaṃ isi, na isittāya paṭipanno sācariyako. Yassa kho pana ambaṭṭha mayi kaṅkhā vā vimati vā, so maṃ pañhena, ahaṃ veyyakaraṇena sodhissāmī"ti.

  90. Atha kho bhagavā vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Ambaṭṭho'pi māṇavo vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Atha kho ambaṭṭho māṇavo bhagavantaṃ caṅkamantaṃ anucaṅkamamāno kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasa kho ambaṭṭho māṇavo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā [PTS Page 106] [\q 106/] dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe1 pahūtajivhatāya ca.

    1. Kośāvahita vasatuguhya. (Mahāyānikādīnaṃ ganthesu)

    [BJT Page 214] [\x 214/]

  91. Atha kho bhagavato etadahosi: passati kho me ayaṃ ambaṭṭho māṇavo dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.

    Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkāsi yathā addasa ambaṭṭho māṇavo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubho'pi kaṇṇasotāni anumasi parimasi. Ubho'pi nāsikāsotāni anumasi parimasi. Kevalampi naḷāṭamaṇḍalaṃ jivhāya chādesi.

    Atha kho ambaṭṭhassa māṇavassa etadahosi: samannāgato kho samaṇo gotavo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti bhagavantaṃ etadavoca:

    "handa ca'dāni mayaṃ bho gotama gacchāma. Bahukiccā mayaṃ bahukaraṇīyā"ti.

    "Yassa'dāni tvaṃ ambaṭṭha kālaṃ maññasīti".
    Atha kho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.

  92. Tena kho pana samayena brahmaṇo pokkharasādi ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiṃ sake ārāme nisinno hoti ambaṭṭhaṃ yeva māṇavaṃ patimānento.

    Atha kho ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena brāhmaṇo pokkharasādī tenupasaṅkami, upasaṅkamitvā brāhmaṇaṃ pokkharasādiṃ abhivādetvā ekamantaṃ nisīdi.

  93. Ekamantaṃ nisinnaṃ kho ambaṭṭhaṃ māṇavaṃ brāhmaṇo pokkharasādī etadavoca: kacci tāta ambaṭṭha addasa taṃ bhavantaṃ gotamanti?.

    "Addasāma kho bho taṃ bhavantaṃ gotamanti. "

    "Kacci tāta ambaṭṭha taṃ bhavantaṃ gotamaṃ tathā [PTS Page 107] [\q 107/] santo yeva saddo abbhuggato no aññathā? Kacci pana bho so bhavaṃ gotamo tādiso no aññādiso?"Ti.

    "Tathā santo yeva bho taṃ bhavantaṃ gotamaṃ saddo abbhuggato no aññathā. Tādiso'va bho so bhavaṃ gotamo no aññādiso. Samannāgato ca bho so bhavaṃ gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī"ti.

    [BJT Page 216] [\x 216/]

    "Ahu pana te tāta ambaṭṭha samaṇena gotamena saddhiṃ kocideva kathāsallāpo?"Ti.

    "Ahu kho yeva bho samaṇena gotamena saddhiṃ kocideva kathāsallāpo?"Ti.

    "Yathākathaṃ pana te tāta ambaṭṭha ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpo?"Ti.

    Atha kho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ brāhmaṇassa pokkharasādissa ārocesi.

  94. Evaṃ vutte brāhmaṇo pokkharasādī ambaṭṭhaṃ māṇavaṃ etadavoca: "aho vata re, amhākaṃ paṇḍitaka! Aho vata re amhākaṃ bahussutaka! Aho vata re, amhākaṃ tevijjaka!

    Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yadeva kho tvaṃ ambaṭṭha taṃ bhavantaṃ gotamaṃ evaṃ āsajja āsajja avacāsi. Atha kho bhavaṃ gotamo amhe'pi evaṃ upaneyya upaneyya avaca.

    Abho vata re, amhākaṃ paṇḍitaka! Aho vata re, amhākaṃ bahussutaka! Aho vata re, amhākaṃ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā"ti kupito anattamano ambaṭṭhaṃ māṇavaṃ padasā yeva pavattesi. Icchati ca tāvadeva bhagavantaṃ dassanāya upasaṅkamituṃ.

  95. [PTS Page 108] [\q 108/] atha kho te brāhmaṇā brāhmaṇaṃ pokkharasādiṃ etadavocuṃ: ativikālo kho bho ajja samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Svedāni bhavaṃ pokkharasātī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti.

    Atha kho brāhmaṇo sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā yānesu āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi. Yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho brāhmaṇo pokkharasādī bhagavantaṃ etadavoca: "āgamānukhavidha bho gotama amhākaṃ antevāsī ambaṭṭho māṇavo?"Ti.

    [BJT Page 218] [\x 218/]

    "Āgamā kho te antevāsī ambaṭṭho māṇavo"ti.

    "Ahu pana te bho gotama ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo?"Ti.

    "Ahu kho me brāhmaṇa ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo"ti.

    "Yathākathaṃ pana te bho gotama ahu ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo?"Ti.

    Atha kho bhagavā yāvatiko ahosi ambaṭṭhena māṇavena saddhiṃ kathāsallāpo, taṃ sabbaṃ brāhmaṇassa pokkharasādissa ārocesi.

    "Evaṃ vutte brāhmaṇo pokkharasādi bhagavantaṃ etadavoca: bālo bho gotama ambaṭṭho māṇavo. Khamatu bhavaṃ gotamo ambaṭṭhassa māṇavassā"ti.

    "Sukhī hotu brāhmaṇa ambaṭṭho māṇavo"ti.

  96. [PTS Page 109] [\q 109/] atha kho brāhmaṇo pokkharasādi bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasā kho brāhmaṇo pokkharasādī bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya ca.

  97. Atha kho bhagavato etadahosi: passati kho me ayaṃ brāhmaṇo pokkharasādī dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.

    Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsī yathā addasa brāhmaṇo pokkharasādī bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubho'pi kaṇṇasotāni anumasi, paṭimasi, ubho'pi nāsikāsotāni anumasi, paṭimasi. Kevalampi naḷāṭamaṇḍalaṃ jivhāya chādesi.

  98. Atha kho brāhmaṇassa pokkharasādissa etadahosi: "samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī"ti bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

  99. Atha kho brāhmaṇo pokkharasādī bhagavato, adhivāsanaṃ viditvā bhagavato kālaṃ ārocesi: kālo bho gotama, niṭṭhitaṃ bhattanti. '

    [BJT Page 220] [\x 220/]

    Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena buhmaṇassa pokkharasādissa parivesanā tenupasaṅkhami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho brāhmaṇo pokkharasātī bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Māṇavakā'pi bhikkhusaṅghaṃ. Atha kho brāhmaṇo pokkharasātī bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

  100. Ekamantaṃ nisinnassa kho brāhmaṇassa pokkharasādissa [PTS Page 110] [\q 110/] bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi brāhmaṇaṃ pokkharasātiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.

    Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva brāhmaṇassa pokkharasādissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.

  101. Atha kho brāhmaṇo pokkharasādī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bho gotama abhikkantaṃ bho gotama.

    Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bho gotama saputto sabhariyo sapariso sāmacco bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Yathā ca bhavaṃ gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati evameva bhavaṃ gotamo pokkharasādikulaṃ upasaṅkamatu. Tattha ye te māṇavakā vā māṇavikā vā bhavantaṃ gotamaṃ abhivādessanti vā paccuṭṭhissanti vā āsanaṃ vā udakaṃ vā dassanti cittaṃ vā pasādessanti, tesaṃ taṃ bhavissanti dīgharattaṃ hitāya sukhāyā"ti. "Kalyāṇaṃ vuccati brāhmaṇā"ti.

    Ambaṭṭhasuttaṃ tatiyaṃ.

    Piṭava:222

Related Links:
www.sub.uni-goettingen.de

No comments: