Sunday, April 13, 2014

Vinayapiṭake ( Parivārapāḷi - Mahāvibhaṅgo ) Part V

Namo tassa bhagavato arahato sammā sambuddhassa

Khandhakapucchā

  1. Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ dve āpattiyo.

  2. Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: uposathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

  3. Vassūpanāyikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: vassūpanāyikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

  4. Pavāraṇaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: pavāraṇaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

  5. Cammasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: cammasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

  6. Bhesajjaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: bhesajjaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

  7. Kaṭhinakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: kaṭhinakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ natthi tattha āpatti.

  8. Cīvarasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: cīvarasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

    [BJT Page 004] [\x 4/]


  9. Campeyyakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: campeyyakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

  10. Kosambakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: kosambakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

  11. Kammakkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: kammakkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

  12. Pārivāsikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: pārivāsikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

  13. Samuccayaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: samuccayaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

  14. Samathaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: samathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ dve āpattiyo.

  15. Khuddakavatthukaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: khuddakavatthukaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

  16. Senāsanaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: senāsanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

  17. Saṅghabhedaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: saṅghabhedaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ dve āpattiyo.

  18. Samācāraṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: samācāraṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

  19. hapanaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: ṭhapanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

  20. Bhikkhunīkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: bhikkhunīkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ dve āpattiyo.

    [BJT Page 006] [\x 6/]

  21. Pañcasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: pañcasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ natthi tattha āpatti.

  22. Sattasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo: sattasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ natthi tattha āpattīti. Khandhakapucchā niṭṭhitā paṭhamā.

    Tassuddānaṃ:

    1. Upasampadūposathā1 - vassūpanāyikapavāraṇā, 2
    Cammabhesajjakaṭhinā - cīvaraṃ campeyyakena ca.

    2. Kosambakkhandhakaṃ kammaṃ - parivāsisamuccayā,
    Samathakhuddakā senā - saṅghabhedaṃ samācāro, 3
    hapanaṃ bhikkhunīkhandhaṃ - pañcasattasatena cāti.

    1. Upasampaduposathaṃ - syā.
    2. Vassupanāpavāraṇaṃ - syā.
    3. Saṅghabhedasamācarā - syā.

    [BJT Page 008] [\x 8/]
    [PTS Page 115] [\q 115/]

    Ekuttarikaṃ

Ekakaṃ

  1. Āpattikarā dhammā jānitabbā, anāpattikarā dhammā jānitabbā.

    Āpatti jānitabbā, anāpatti jānitabbā.

    Lahukā āpatti jānitabbā, garukā āpatti jānitabbā.

    Sāvasesā āpatti jānitabbā, anavasesā āpatti jānitabbā.

    Duṭṭhullā āpatti jānitabbā, aduṭṭhullā āpatti jānitabbā.

    Sappaṭikammā āpatti jānitabbā, appaṭikammā āpatti jānitabbā.

    Desanāgāminī āpatti jānitabbā, adesanāgāminī āpatti jānitabbā.

    Antarāyikā āpatti jānitabbā, anantarāyikā āpatti jānitabbā.

    Sāvajjapaññatti āpatti jānitabbā, anavajjapaññatti āpatti jānitabbā.

    Kiriyato samuṭṭhitā āpatti jānitabbā, akiriyato samuṭṭhitā āpatti jānitabbā. Kiriyākiriyato samuṭṭhitā āpatti jānitabbā.

    Pubbāpatti jānitabbā, aparāpatti jānitabbā.

    Pubbāpattīnaṃ antarāpatti jānitabbā, aparāpattīnaṃ antarāpatti jānitabbā.
    Desitā gaṇanūpagā āpatti jānitabbā, desitā na gaṇanūpagā āpatti jānitabbā.

    Paññatti jānitabbā, anupaññatti jānitabbā. Anuppanna paññatti jānitabbā.

    Sabbattha paññatti jānitabbā, padesapaññatti jānitabbā,

    Sādhāraṇapaññatti jānitabbā, asādhāraṇapaññatti jānitabbā.

    Ekato paññatti jānitabbā, ubhato paññatti jānitabbā.

    Thullavajjā āpatti jānitabbā, athullavajjā āpatti jānitabbā.

    [BJT Page 010] [\x 10/]


    Gihīpaṭisaññuttā āpatti jānitabbā, na gihīpaṭisaññuttā āpatti jānitabbā.

    Niyatā āpatti jānitabbā, aniyatā āpatti jānitabbā.

    Ādikaro puggalo jānitabbo, anādikaro puggalo jānitabbo.

    Adhiccāpattiko puggalo jānitabbo, abhiṇhāpattiko puggalo jānitabbo.

    Codako puggalo jānitabbo, cuditako puggalo jānitabbo.

    Adhammacodako puggalo jānitabbo, adhammacuditako puggalo jānitabbo.

    Dhammacodako puggalo jānitabbo, dhammacuditako puggalo jānitabbo.

    Niyato puggalo jānitabbo, aniyato puggalo jānitabbo.

    Bhabbāpattiko puggalo jānitabbo, abhabbāpattiko puggalo jānitabbo.

    Ukkhittako puggalo jānitabbo, anukkhittako puggalo jānitabbo.

    Nāsitako puggalo jānitabbo, anāsitako puggalo jānitabbo.

    Samānasaṃvāsako puggalo jānitabbo, asamānasaṃvāsako puggalo jānitabbo. hapanaṃ jānitabbanti.

    Ekakaṃ niṭṭhitaṃ.

    Tassuddānaṃ:

    1. Karā āpatti lahukā sāvasesā ca duṭṭhullā,
    Paṭikammadesanā ceva antarāvajjakiriyā1

    2. Kiriyākiriyaṃ pubbā antarā gaṇanūpagā,
    Paññatti anānuppanna sabbattha padesasādhāraṇā ca ekato. 2
    [PTS Page 116] [\q 116/]

    3. Thullagihīniyatā ca ādi adhicca codakā,
    Adhammadhamma niyato abhabbokkhitta nāsitā,
    Samānaṃ ṭhapanaṃ ceva uddānaṃ ekake idanti.

    1. Paṭikamma desanā ca antarāvajjakiriyaṃ - machasaṃ.
    2. Sabbatthādhāranā ca ekako - machasaṃ.

    Paññattānuppannā sabbā sādhāraṇe ca ekato - syā.

    [BJT Page 012] [\x 12/]

    [PTS Page 116] [\q 116/]

Dukaṃ

  1. Atthāpatthi saññāvimokkhā, atthāpatti no saññāvimokkhā.

    Atthāpatti laddhasamāpattikassa, atthāpatti na laddhasamāpattikassa.

    Atthāpatti saddhammapaṭisaññuttā, atthāpatti asaddhammapaṭisaññuttā.

    Atthāpatti saparikkhārapaṭisaññuttā, atthāpatti paraparikkhārapaṭisaññuttā.

    Atthāpatti sapuggalapaṭisaññuttā, atthāpatti parapuggalapaṭisaññuttā.

    Atthi saccaṃ bhaṇanno garukaṃ āpattiṃ āpajjati, atthi saccaṃ bhaṇanno lahukaṃ āpattiṃ āpajjati.
    Atthi musā bhaṇanno garukaṃ āpattiṃ āpajjati, atthi musā bhaṇanno lahukaṃ āpattiṃ āpajjati.

    Atthāpatti bhumigato āpajjati no vehāsagato, atthāpatti vehāsagato āpajjati no bhūmigato.

    Atthāpatti nikkhamanto āpajjati no pavisanto, atthāpatti pavisanto āpajjati no nikkhamanto.

    Atthāpatti ādiyanno āpajjati, atthāpatti anādiyanto āpajjati.

    Atthāpatti samādiyanto āpajjati, atthāpatti na samādiyanto āpajjati.

    Atthāpatti karonto āpajjati, atthāpatti na karonto āpajjati.

    Atthāpatti dento āpajjati, atthāpatti na dento āpajjati.

    Atthāpatti desento āpajjati, atthāpatti na desento āpajjati.

    Atthāpatti paṭigaṇhanto āpajjati, atthāpatti na paṭigaṇhanto āpajjati.

    Atthāpatti paribhogena āpajjati, atthāpatti na paribhogena āpajjiti.

    Atthāpatti rattiṃ āpajjati no divā, atthāpatti divā āpajjati no rattiṃ.

    Atthāpatti aruṇugge āpajjati, atthāpatti na aruṇugge āpajjati.

    [BJT Page 014] [\x 14/]


    Atthāpatti chindanto āpajjati, atthāpatti na chindanto āpajjati.

    Atthāpatti chādento āpajjati, atthāpatti na chādento āpajjati.

    Atthāpatti dhārento āpajjati, atthāpatti na dhārento āpajjati.

  2. Dve uposathā: cātuddasiko ca paṇṇarasiko ca.

    Dve pavāraṇā: cātuddasiko ca paṇṇarasiko ca.

    Dve kammāni: apalokanakammaṃ, ñattikammaṃ. Aparānipi dve kammāni: ñattidutiyakammaṃ, ñatticatutthakammaṃ.

    Dve kammavatthūni: apalokanakammassa vatthu, ñattikammassa vatthu. Aparānipi dve kammavatthūni: ñattidutiyakammassa vatthu, ñatticatuttha kammassa vatthu.

    Dve kammadosā: apalokanakammassa doso, ñattikammassa doso. Aparepi dve kammadosā: ñattidutiyakammassa doso, ñatticatutthakammassa doso.

    Dve kammasampattiyo: apalokanakammassa sampatti, ñattikammassa sampatti. Aparāpi dve kammasampattiyo: ñattidutiyakammassa sampatti, ñatticatutthakammassa sampatti.

    Dve nānāsaṃvāsakabhūmiyo: attanāva attānaṃ nānāsaṃvāsakaṃ karoti, samaggo vā naṃ saṅgho ukkhipati adassane vā appaṭikamme vā appaṭinissagge vā.

    Dve samānasaṃvāsakabhūmiyo: attanāva [PTS Page 117] [\q 117/] attānaṃ samānasaṃvāsakaṃ karoti, samaggo vā naṃ saṅgho ukkhittaṃ osāreti dassane vā paṭikamme vā paṭinissagge vā.

    Dve pārājikā: bhikkhūnañca bhikkhunīnañca, dve saṅghādisesā bhikkhūnañca bhikkhunīnañca, dve thullaccayā bhikkhūnañca bhikkhunīnañca, dve pācittiyā bhikkhūnañca bhikkhunīnañca, dve pāṭidesanīyā bhikkhūnañca bhikkhunīnañca, dve dukkaṭā bhikkhūnañca bhikkhunīnañca, dve dubbhāsitā bhikkhūnañca bhikkhunīnañca.

    Satta āpattiyo, satta āpattikkhandhā.

    Dvīhākārehi saṅgho bhijjati: kammena vā, salākagāhena vā.

  3. Dve puggalā na upasampādetabbā: addhānahīno aṅgahīno. Aparepi dve puggalā na upasampādetabbā: vatthuvipanno karaṇadukkaṭako. Aparepi dve puggalā na upasampādetabbā: aparipūro paripūro no ca yācati.

    Dvinnaṃ puggalānaṃ nissāya na vatthabbaṃ: alajjissa ca bālassa ca.

    [BJT Page 016] [\x 16/]


    Dvinnaṃ puggalānaṃ nissayo na dātabbo: alajjissa ca lajjino ca na yācati.

    Dvinnaṃ puggalānaṃ nissayo dātabbo: bālassa ca lajjissa ca yācati.

    Dve puggalā abhabbā āpattiṃ āpajjituṃ: buddhā ca. Paccekabuddhā ca.

    Dve puggalā bhabbā āpattiṃ āpajjituṃ: bhikkhū ca bhikkhuniyo ca.

    Dve puggalā abhabbā sañcicca āpattiṃ āpajjituṃ: bhikkhū ca bhikkhuniyo ca ariyapuggalā.

    Dve puggalā bhabbā sañcicca āpattiṃ āpajjitūṃ: bhikkhū ca bhikkhuniyo ca puthujjanā.

    Dve puggalā abhabbā sañcicca sātisāraṃ vatthuṃ ajjhācarituṃ: bhikkhū ca bhikkhuniyo ca ariyapuggalā.

    Dve puggalā bhabbā sañcicca sātisāraṃ vatthuṃ ajjhācarituṃ: bhikkhū ca bhikkhuniyo ca puthujjanā.

    Dve paṭikkosā: kāyena vā paṭikkosāti, vācāya vā paṭikkosati.

    Dve nissāraṇā: atthi puggalo appatto nissāraṇaṃ tañce saṅgho nissāreti, ekacco sunissārito, ekacco dunnissārito.

    Dve osāraṇā: atthi puggalo appatto osāraṇaṃ tañce saṅgho osāreti, ekacco sosārito, ekacco dosārito.

    Dve paṭiññā: kāyena vā paṭijānāti, vācāya vā paṭijānāti.

    Dve paṭiggahā: kāyena vā paṭigaṇhāti, kāyapaṭibaddhena vā paṭigaṇhāti.

    Dve paṭikkhepā: kāyena vā paṭikkhipati vācāya vā paṭikkhipati.

    Dve upaghātikā: sikkhūpaghātikā ca bhogūpaghātikā ca.

    Dve codanā: kāyena vā codeti, vācāya vā codeti.

  4. Dve kaṭhinassa palibodhā: āvāsapalibodho ca cīvarapalibodho ca.

    Dve kaṭhinassa apalibodhā: āvāsa apalibodho ca cīvaraapalibodho ca.

    Dve cīvarāni: gahapatikañca paṃsukulikañca.

    Dve pattā: ayopatto mattikā patto.

    Dve maṇḍalāni: tipumayaṃ sīsamayaṃ.

    [BJT Page 018] [\x 18/]

    Dve pattassa adhiṭṭhānā: kāyena vā adhiṭṭheti, vācāya vā adhiṭṭheti.

    Dve cīvarassa [PTS Page 118] [\q 118/] adhiṭṭhānā: kāyena vā adhiṭṭheti, vācāya vā adhiṭṭheti.

    Dve vikappanā: sammukhāvikappanā ca parammukhāvikappanā ca.

  5. Dve vinayā: bhikkhūnañca bhikkhunīnañca.

    Dve venayikā: paññattañca paññattānulomañca.

    Dve vinayassa sallekhā: akappiye setughāto, kappiye mattakāritā.

    Dvīhākārehi āpattiṃ āpajjati: kāyena vā āpajjati, vācāya vā āpajjati.

    Dvīhākārehi āpattiyā vuṭṭhāti: kāyena vā vuṭṭhāti, vācāya vā vuṭṭhāti.

    Dve parivāsā: paṭicchannaparivāso apaṭicchannaparivāso, aparepi dve parivāsā: suddhantaparivāso samodhānaparivāso.

    Dve mānattā: paṭicchannamānattaṃ apaṭicchannamānattaṃ. Aparepi dve mānattā: pakkhamānattaṃ samodhānamānattaṃ.

    Dvinnaṃ puggalānaṃ ratticchedo: pārivāsikassa ca mānattacārikassa ca.

    Dve anādariyāni: puggalaanādariyañca dhammaanādariyañca.

  6. Dve loṇāni: jātimañca kārimañca, 1 aparānipi dve loṇāni: sāmuddaṃ kāḷaloṇaṃ.

    Aparānipi dve loṇāni: sindhavaṃ ubbhidaṃ. Aparānipi dve loṇāni: romakaṃ pakkālakaṃ.

    Dve paribhogā: abbhantaraparibhogo ca bāhiraparibhogo ca.

    Dve akkosā: hīno ca akkoso ukkaṭṭho ca akkoso.

    Dvīhākārehi pesuññaṃ hoti: piyakamyassa vā bhedādhippā yassa vā.

    Dvīhākārehi gaṇabhojanaṃ pasavati: nimantanato vā viññattito vā.

  7. Dve vassūpanāyikā: purimikā ca pacchimikā ca.

    Dve adhammikāni pātimokkhaṭṭhapanāni.

    Dve dhammikāni pātimokkhaṭṭhapanāni.

    1. Khātimayañca byārimayañca - syā.

    [BJT Page 020] [\x 20/]


  8. Dve puggalā bālā: yo ca anāgataṃ bhāraṃ vahati, yo ca āgataṃ bhāraṃ na vahati. Dve puggalā paṇḍitā: yo ca anāgataṃ bhāraṃ na vahati, yo ca āgataṃ bhāraṃ vahati.

    Aparepi dve puggalā bālā: yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī, dve puggalā paṇḍitā: yo ca akappiye akappiyasaññī, yo ca kappiye kappiya saññī.

    Aparepi puggalā bālā: yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī. Dve puggalā paṇḍitā: yo ca āpattiyā āpattisaññī, yo ca anāpattiyā anāpattisaññī.

    Aparepi dve puggalā bālā: yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Dve puggalā paṇḍitā: yo ca adhamme adhammasaññī, yo ca dhamme dhammasaññī.

    Aparepi dve puggalā bālā: yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī, dve puggalā paṇḍitā: yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī.

  9. Dvinnaṃ puggalānaṃ āsavā vaḍḍhanti: yo ca na kukkuccāyitabbaṃ kukkuccāyati, yo ca kukkuccāyitabbaṃ [PTS Page 119] [\q 119/] na kukkuccāyati. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti: yo na kukkuccāyitabbaṃ na kukkuccāyati yo ca kukkuccāyitabbaṃ kukkuccāyati.

    Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti: yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti: yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī.

    Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti: yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti: yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī.

    Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti: yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti: yo ca adhamme adhammasaññī, yo ca dhamme dhammasaññī.

    Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti: yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti: yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī.

    Dukaṃ niṭṭhitaṃ.

    [BJT Page 022] [\x 22/]


    Tassuddānaṃ:

    1. Saññā laddhā ca saddhammā parikkhārā ca puggalā,
    Saccaṃ bhūmi nikkhamanto ādiyanto samādiyaṃ.

    2. Karonto dento gaṇhanto paribhogena ratti ca,
    Aruṇā chindaṃ chādento dhārento ca uposathā.

    3. Pavāraṇā kammā parā vatthu aparā dosā ca,
    Aparā dve ca sampatti nānā samānameva ca.

    4. Pārājikā saṅghā thullacca1 pācittiyā pāṭidesanī,
    Dukkaṭā dubbhāsitā ceva2 sattāpattikkhandhā ca.

    5. Bhijjati upasampadā tatheva apare duve,
    Na vatthabbaṃ na dātabbaṃ abhabbābhabbameva ca.

    6. Sañcicca sātisārā ca paṭikkosā ca nissāraṇā,
    Osāraṇā paṭiññā ca paṭiggahā paṭikkhipā.

    7. Upaghāti codanā ca kaṭhinā ca duve tathā,
    Cīvarā pattamaṇḍalā adhiṭṭhānā tatheva dve.

    8. Vikappanā ca vinayā venayikā sallekhā,
    Āpajjati ca vuṭṭhāti parivāsā apare duve.

    9. Dve mānattā apare ca ratticchedo anādari,
    Dve loṇā tayo apare paribhogakkosanā ca.

    10. Pesuñño ca gaṇāvassaṭṭhapanā bhārakappiyā,
    Anāpatti adhammadhammā vinaye āsave tathā ti.

Tikaṃ

  1. Atthāpatti tiṭṭhante bhagavati āpajjati no parinibbute, atthāpatti parinibbute bhagavati āpajjati no tiṭṭhante, [PTS Page 120] [\q 120/] atthāpatti tiṭṭhantepi bhagavati āpajjati parinibbutepi.

    Atthāpatti kāle āpajjati no vikāle, atthāpatti vikāle āpajjati no kāle, atthāpatti kāle ceva āpajjati vikāle ca.

    Atthāpatti rattiṃ āpajjati no divā, atthāpatti divā āpajjati no rattiṃ, atthāpatti rattiṃ ceva āpajjati divā ca.

    1. Pārāji saṅghā thullaccaṃ - syā.
    2. Bhāsitāceva - syā.

    [BJT Page 024] [\x 24/]

    Atthāpatthi dasavasso āpajjati no ūnadasavasso, atthāpatti ūnadasavasso āpajjati no dasavasso, atthāpatti dasavasso ceva āpajjati ūnadasavasso ca. Atthāpatti pañcavasso āpajjati no ūnapañcavasso, atthāpatti ūnapañcavasso āpajjati no pañcavasso, atthāpatti pañcavasso ceva āpajjati ūnapañcavasso ca.

    Atthāpatti kusalacitto āpajjati, atthāpatti akusalacitto āpajjati, atthāpatti abyākatacitto āpajjati.

    Atthāpatti sukhavedanāsamaṅgī āpajjati, atthāpatti dukkhavedanāsamaṅgī āpajjati, atthāpatti adukkhamasukhavedanāsamaṅgī āpajjati.

  2. Tīṇi codanāvatthūni: diṭṭhena sutena parisaṅkāya.

    Tayo salākagāhā: gūḷhako vivaṭako sakaṇṇajappako.

    Tayo paṭikkhepā: mahicchatā asantuṭṭhitā1 asallekhatā.

    Tayo anuññātā: appicchā santuṭṭhitā sallekhatā. Aparepi

    Tayo paṭikkhepā: mahicchatā asantuṭṭhitā amattaññutā.

    Tayo anuññātā: appicchatā santuṭṭhitā mattaññutā.

    Tisso paññattiyo: paññatti anupaññatti anuppannapaññatti, aparāpi tisso paññattiyo: sabbattha paññatti padesapaññatti sādhāraṇapaññatti, aparāpi tisso paññattiyo: asādhāraṇapaññatti ekato paññatti ubhato paññatti.

  3. Atthāpatti bālo āpajajati no paṇḍito, atthāpatti paṇḍito āpajjati no bālo, atthāpatti bālo ceva āpajjati paṇḍito ca.

    Atthāpatti kāḷe āpajjati no juṇhe, atthāpatti juṇhe āpajjati no kāḷe, atthāpatti kāḷe ceva āpajjati juṇhe ca.

    Atthi kāḷe kappati no juṇhe, atthi juṇhe kappati no kāḷe, atthi kāḷe ceva kappati juṇhe ca.

    Atthāpatti hemante āpajjati no gimhe no vasse, atthāpatti gimhe āpajjati no hemante no vasse, atthāpatti vasse āpajjati no gimhe no hemante.

    Atthāpatti saṅgho āpajjati na gaṇo na puggalo, atthāpatti gaṇo āpajjati na saṅgho na puggalo, atthāpatti puggalo āpajjati na saṅgho na gaṇo.

    1. Asantuṭṭhatā - syā.

    [BJT Page 026] [\x 26/]

    Atthi saṅghassa kappati na gaṇassa na puggalassa, atthi gaṇassa kappati na saṅghassa na puggalassa, atthi puggalassa kappati na saṅghassa na gaṇassa.

    Tisso chādanā: vatthuṃ chādeti no āpattiṃ, āpattiṃ chādeti na vatthuṃ, vatthuñce va chādeti āpattiñca.

    Tisso paṭicchādiyo: chantāgharapaṭicchādi, udakapaṭicchādi vatthapaṭicchādi.

    Tīṇi paṭicchannāni vahanti no vivaṭāni: mātugāmo paṭicchanno vahati no vivaṭo, brāhmaṇānaṃ mantā paṭicchannā vahanti no vivaṭā, micchādiṭṭhi
    [PTS Page 121] [\q 121/] paṭicchinnā vahati no vivaṭā.

    Tīṇi vivaṭāni virocanti no paṭicchannāni: candamaṇḍalaṃ vivaṭaṃ virocati no paṭicchannaṃ, suriyamaṇḍalaṃ vivaṭaṃ virocati no paṭicchannaṃ, tathāgatappavedito dhammavinayo vivaṭo virocati no paṭicchanno.

    Tayo senāsanagāhā: purimako pacchimako antarāmuttako.

    Atthāpatti gilāno āpajjati no agilāno, atthāpatti agilāno āpajjati no gilāno, atthāpatti gilāno ceva āpajjati agilāno ca.

  4. Tīṇi adhammikāni pātimokkhaṭṭhapanāni. Tīṇi dhammikāni pātimokkhaṭṭhapanāni.

    Tayo parivāsā: paṭicchannaparivāso, apaṭicchanna parivāso, suddhantaparivāso.

    Tayo mānattā: paṭicchannamānattaṃ, apaṭicchannamānattaṃ, pakkhamānattaṃ.

    Tayo pārivāsikassa bhikkhuno ratticchedā: sahavāso, vippavāso, anārocanā.

    Atthāpatti anto āpajjati no bahi, atthāpatti bahi āpajjati no anto, atthāpatti anto ceva āpajjati bahi ca.

    Atthāpatti antosīmāya āpajjati no bahisīmāya, atthāpatti bahisīmāya āpajjati no antosīmāya, atthāpatti antosīmāya ceva āpajjati bahisīmāya ca.

    Tīhākārehi āpattiṃ āpajjati: kāyena āpajjati, vācāya āpajjati, kāyena vācāya āpajjati. Aparehipi tīhākārehi āpattiṃ āpajjati: saṅghamajjhe, gaṇamajjhe, puggalassa santike.

    Tīhākārehi āpattiyā vuṭṭhāti: kāyena vuṭṭhāti, vācāya vuṭṭhāti, kāyena vācāya vuṭṭhāti.

    Aparehipi tīhākārehi āpattiyā vuṭṭhāti: saṅghamajjhe, gaṇamajjhe, puggalassa santike.

    [BJT Page 028] [\x 28/]

    Tīṇi adhammikāni amūḷhavinayassa dānāni: tīṇi dhammikāni amūḷhavinayassa dānāni.

  5. Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi.

    Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya: Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi.

    Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, kuladūsako hoti pāpakā samācārā suyyanti ca.

    Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, gihī Akkosati paribhāsati.

    Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho Āpattiyā adassane ukkhepanīyakammaṃ [PTS Page 122] [\q 122/] kareyya: Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ.

    Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho Āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya: Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ.

    Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya: Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ.

    Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āgāḷhāya ceteyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi.

    [BJT Page 030] [\x 30/]

  6. Tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: alajjī ca hoti. Bālo ca, apakatatto ca.

    Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti.

    Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti.

    Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti.

    Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti.

    Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti.

    Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: āpattiṃ āpanno kammakato upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti.

    Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: yāya āpattiyā saṅghena kammaṃ kataṃ hoti, taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ.

    Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.

  7. Tīhaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ ṭhapentassa ''alaṃ bhikkhu mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādaṃ''ti omadditvā saṅghena uposatho kātabbo: alajji ca hoti, bālo ca apakatatto ca.

    Tīhaṅgehi samannāgatassa bhikkhuno saṅghamajjhe pavāraṇaṃ ṭhapentassa ''alaṃ bhikkhu Mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādaṃ''ti omadditvā saṅghena pavāretabbaṃ: alajji ca hoti, bālo ca apakatatto ca.

    1. Ovaditvā - sīmu 1, 2.

    [BJT Page 032] [\x 32/]


  8. Tīhaṅgehi samannāgatassa bhikkhuno na kāci saṅghasammuti dātabbā: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ1 alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgato bhikkhu na kismicī paccekaṭṭhāne ṭhapetabbo: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatassa [PTS Page 123] [\q 123/] bhikkhuno nissāya na vatthabbaṃ: alajjīca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatassa bhikkhuno nissayo na dātabbo: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatassa bhikkhuno savacanīyaṃ nādātabbaṃ2: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatassa bhikkhuno na vinayo pucchitabbo: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatena bhikkhunā vinayo na pucchitabbo: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatassa bhikkhuno na vinayo vissajjitabbo: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatena bhikkhunā vinayo na vissajjitabbo: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchitabbo3: alajjī ca hoti, bālo ca, apakatatto ca.

    Tīhaṅgehi samannāgatena bhikkhunā na upasampādetabbo, na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo: alajjī ca hoti, bālo ca, apakatatto ca.

  9. Tayo uposathā: cātuddasiko, paṇṇarasiko, sāmaggiuposatho. Aparepi tayo uposathā: saṅghe uposatho, gaṇe uposatho puggale uposatho aparepi tayo uposathā: suttuddeso uposatho, pārisuddhi uposatho, adhiṭṭhānuposatho.

    1. Saṅgho na voharitabbo - syā.
    2. Na dātabbaṃ - sīmu. 1, 2.
    3. Sākacchātabbo machasaṃ, syā.

    [BJT Page 034] [\x 34/]


    Tisso pavāraṇā: cātuddasikā, paṇṇarasikā, sāmaggīpavāraṇā. Aparāpi tisso pavāraṇā: saṅghe pavāraṇā, gaṇe pavāraṇā, puggale pavāraṇā. Aparāpi tisso pavāraṇā: tevācikā pavāraṇā, dvevācikā pavāraṇā, samānavassikā pavāraṇā.

  10. Tayo āpāyikā nerayikā idamappahāya: yo ca abrahmacārī brahmacārīpaṭiñño, yo ca suddhaṃ brahmacāriṃ1 parisuddhaṃ2 brahmacariyaṃ carannaṃ amūlakena abrahmacariyena3 anuddhaṃseti, yo cāyaṃ evaṃvādī evaṃdiṭṭhi ''natthi kāmesu doso''ti so kāmesu pātavyataṃ āpajjati. ''

  11. Tīṇi akusalamūlāni: lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Tīṇi kusalamūlāni: alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.

    Tīṇi duccaritāni: kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Tīṇi sucaritāni: kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ.

  12. Tayo atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattaṃ: dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya, mā pāpicchā pakkhaṃ nissāya saṅghaṃ [PTS Page 124] [\q 124/] bhindeyyuṃ, kulānuddayatāya ca.

    Tīhi asaddhammehi abhibhuto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho: pāpicchatā, pāpamittatā, oramattakena visesādhigamena antarāvosānaṃ āpādi.

  13. Tisso sammutiyo: daṇḍasammuti, sikkāsammuti, daṇḍasikkā sammuti.

    Tisso pādukā dhuvaṭṭhāniyā4 asaṅkamanīyā: vaccapādukā, passāvapādukā, ācamanapādukā.

    Tisso pādaghaṃsaniyo: sakkharā kaṭhalā, samuddapheṇakoti.

    Tikaṃ niṭṭhitaṃ.

Tassuddānaṃ:

  1. Tiṭṭhante kāle rattiṃ ca dasa pañca kusalena,
    Vedanā codanā vatthu salākā dve paṭikkhipā.

  2. Paññatti apare dve ca bālo kāḷe ca kappati,
    Hemante saṅgho saṅghassa chādanā ca paṭicchādi

    1. Asuddha brahmacāri - sīmu 1.
    2. Suddhaṃ - syā,
    3. Brahmacariyena - sīmu 1.
    4. Dhuvaṭṭhitikā - machasaṃ.

    [BJT Page 036] [\x 36/]


  3. Paṭicchannā vivaṭā ca senāsanagilāyanā,
    Pātimokkhaṃ parivāsaṃ mānattāpārivāsikā.

  4. Atto ante ca sīmāya āpajjati punāpare,
    Vuṭṭhāti apare ceva amūḷhavinayā duve.

  5. Tajjanīyā niyassā ca pabbājapaṭisāraṇi,
    Adassanāpaṭikamme anissagge va1 diṭṭhiyā.

  6. Āgāḷhakammādhisīle davānācāraghātikā,
    Ājīvāpannātādisikā avaṇṇuposathena ca

  7. Pavāraṇā sammuti ca vohārapaccekena ca
    Na vatthabbaṃ na dātabbaṃ okāsaṃ na kare tathā.

  8. Na kare savacanīyaṃ na pucchitabbakā duve,
    Na vissajje duve ceva anuyogampi no dade.

  9. Sākacchā upasampadā nissayasāmaṇerā ca,
    Uposathā tikā tīṇi pavāraṇā tikā tayo.

  10. Āpāyikā akusalā kusalā caritā duve,
    Tikabhojanasaddhamme sammuti pādukena ca.
    Pādaghaṃsanikā ceva udānaṃ tikake idanti.

Catukkaṃ

  1. Atthāpatti sakavācāya āpajjati, paravācāya vuṭṭhāti. Atthāpatti paravācāya āpajjati, sakavācāya vuṭṭhāti. Atthāpatti sakavācāya āpajjati, sakāvācāya vuṭṭhāti. Atthāpatti paravācāya āpajjati, paravācāya vuṭṭhāti.

    Atthāpatti kāyena āpajjati, vācāya vuṭṭhāti. Atthāpatti vācāya āpajjati, kāyena vuṭṭhāti.

    Atthāpatti kāyena āpajjati, kāyena vuṭṭhāti. Atthāpatti vācāya āpajjati, vācāya vuṭṭhāti.

    Atthāpatti pasutto āpajjati, paṭibuddho vuṭṭhāti. Atthāpatti paṭibuddho
    [PTS Page 125] [\q 125/] āpajjati, pasutto vuṭṭhāti. Atthāpatti pasutto āpajjati, pasutto vuṭṭhāti. Atthāpatti paṭibuddho āpajjati, paṭibuddho vuṭṭhāti.

    Atthāpatti acittako āpajjati, sacittako vuṭṭhāti. Atthāpatti sacittako āpajjati, acittako vuṭṭhāti.

    Atthāpatti acittako āpajjati, acittako vuṭṭhāti. Atthāpatti sacittako āpajjati, sacittako vuṭṭhāti.

    1. Anissaggī ca - sīmu.

    [BJT Page 038] [\x 38/]


    Atthāpatti āpajjanto deseti, desento āpajjati. Atthāpatti āpajjanato vuṭṭhāti, vuṭṭhahanto āpajjati.

    Atthāpatti kammena āpajjati, akammena vuṭṭhāti. Atthāpatti akammena āpajjati, kammena vuṭṭhāti. Atthāpatti kammena āpajjati, kammena vuṭṭhāti. Atthāpatti akammena āpajjati, akammena vuṭṭhāti.

  2. Cattāro anariyavohārā: adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.

    Cattāro ariyavohārā: adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, aviññāte viññātavāditā.

    Aparepi cattāro anariyavohārā: diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā.

    Cattāro ariyavohārā: diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

  3. Cattāro pārājikā bhikkhūnaṃ bhikkhunīhi sādhāraṇā, cattāro pārājikā bhikkhunīnaṃ bhikkhūhi asādhāraṇā.

    Cattāro parikkhārā: atthi parikkhāro rakkhitabbo gopetabbo mamāyitabbo paribhuñjitabbo, atthi parikkhāro rakkhitabbo gopetabbo mamāyitabbo na paribhuñjitabbo, atthi parikkhāro rakkhitabbo gopetabbo na mamāyitabbo na paribhuñjitabbo, atthi parikkhāro na rakkhitabbo na gopetabbo na mamāyitabbo na paribhuñjitabbo.

    Atthāpatti sammukhā āpajjati, parammukhā vuṭṭhāti. Atthāpatti parammukhā āpajjati, sammukhā vuṭṭhāti. Atthāpatti sammukhā āpajjati sammukhā vuṭṭhāti. Atthāpatti parammukhā āpajjati, parammukhā vuṭṭhāti.
    Atthāpatti ajānanto āpajjati, jānanto vuṭṭhāti atthāpatti jānanto āpajjati, ajānanto vuṭṭhāti.

    Atthāpatti ajānanto āpajjati, ajānanto vuṭṭhāti.
    Atthāpatti jānanto āpajjati jānanto vuṭṭhāti.

  4. Catuhākārehi āpattiṃ āpajjati: kāyena āpajjati, vācāya āpajjati, kāyena vācāya āpajjati, kammavācāya āpajjati. Aparehipi catuhākārehi āpattiṃ āpajjiti: saṅghamajjhe, gaṇamajjhe, puggalassa santike, liṅgapātubhāvena.

    Catuhākārehi āpattiyā vuṭṭhāti: kāyena vuṭṭhāti, vācāya vuṭṭhāti. Kāyena vācāya vuṭṭhāti, kammavācāya vuṭṭhāti.

    [BJT Page 040] [\x 40/]


    Aparehipi catuhākārehi āpattiyā vuṭṭhāti: saṅghamajjhe, gaṇamajjhe, puggalassa santike, liṅgapātubhāvena. Sahapaṭilābhena purimaṃ jahāti, pacchime patiṭṭhāti, viññattiyo paṭippassambhanti, paññattiyo1 nirujjhanti. Sahapaṭilābhena pacchimaṃ jahāti, purime patiṭṭhāti, viññattiyo paṭippassambhanti, paññattiyo nirujjhanti.

  5. Catasso codanā: sīlavipattiyā [PTS Page 126] [\q 126/] codeti, ācāravipattiyā codeti, diṭṭhivipattiyā codeti, ājīvavipattiyā codeti.

    Cattāro parivāsā: paṭicchannaparivāso, apaṭicchannaparivāso, suddhantaparivāso, samodhānaparivāso.

    Cattāri mānattāni2: paṭicchannamānattaṃ, apaṭicchannamānattaṃ, pakkhamānattaṃ, samodhānamānattaṃ.

    Cattāro mānattacārikassa bhikkhuno ratticchedā: sahavāso vippavāso, anārocanā, ūne gaṇe carati

    Cattāro sāmukkaṃsā.

  6. Cattāro paṭiggahitaparibhogā: yāvakālikaṃ, yāmakālikaṃ, sattāhakālikaṃ, yāvajīvikaṃ.

    Cattāri mahāvikaṭāni: gūtho, muttaṃ, chārikā, mattikā

    Cattāri kammāni: apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ.

    Aparānipi cattāri kammāni: adhammena vaggakammaṃ, adhammena samaggakammaṃ, dhammena vaggakammaṃ dhammena samaggakammaṃ.

    Catasso vipattiyo: sīlavipatti, ācāravipatti, diṭṭhivipatti, ājīvavipatti.

    Cattāri adhikaraṇāni: vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

    Cattāro parisadūsanā: bhikkhū dussīlo pāpadhammo parisadūsano, bhikkhunī dussīlā pāpadhammā parisadūsanā, upāsako dussīlo pāpadhammo parisadūsano, upāsikā dussīlā pāpadhammā parisadūsanā.

    Cattāro parisasobhanā: bhikkhu sīlavā kalyāṇadhammo parisasobhano, bhikkhunī sīlavatī kalyāṇadhammā parisasobhanā, upāsako sīlavā kalyāṇadhammo parisasobhano, upāsikā sīlavatī kalyāṇadhammā parisasobhanā.

    1. Paṇṇattiyo - machasaṃ.
    2. Cattāro mānattā - sīmu 1. 2.

    [BJT Page 042] [\x 42/]


  7. Atthāpatti āgantuko āpajjati no āvāsiko. Atthāpatti āvāsiko āpajjiti no āgantuko. Atthāpatti āgantuko ceva āpajjati āvāsiko ca. Atthāpatti neva āgantuko āpajjati no āvāsiko.

    Atthāpatti gamiko āpajjati no āvāsiko. Atthāpatti āvāsiko āpajjati no gamiko. Atthāpatti gamiko ceva āpajjati āvāsiko ca. Atthāpatti neva gamiko āpajjati no āvāsiko.

    Atthi vatthunānattatā no āpattinānattatā. , Atthi āpatti nānattatā no vatthunānattatā. Atthi vatthunānattatā ceva āpattinānattatā ca. Atthi neva vatthunānattatā no āpattinātattatā.

    Atthi vatthusabhāgatā no āpattisabhāgatā, atthi āpattisabhāgatā no vatthusabhāgatā, atthi vatthusabhāgatā ceva āpattisabhāgatā ca. Atthi neva vatthusabhāgatā no āpattisabhāgatā.

    Atthāpatti upajjhāyo āpajjati no saddhivihāriko. Atthāpatti saddhivihāriko āpajjati no upajjhāyo. Atthāpatti upajjhāyo ceva āpajjati saddhivihāriko ca. Atthāpatti neva upajjhāyo āpajjati no saddhivihāriko.

    Atthāpatti ācariyo āpajjati no antevāsiko. Atthāpatti antevāsiko āpajjati no ācariyo atthāpatti ācariyo ceva āpajjati antevāsiko ca. Atthāpatti neva ācariyo āpajjati no antevāsiko.

  8. Cattāro paccayā anāpatti vassacchedassa: saṅgho vā bhinno hoti, saṅghaṃ bhinditukāmā vā honti, jīvitantarāyo vā hoti, brahmacariyantarāyo vā.

    Cattāri vacīduccaritāni: musāvādo, pisunā vācā, pharusā vācā, samphappalāpo.

    Cattāri vacīsucaritāni: saccavācā, apisunā vācā, saṇhā vācā, mantābhāsā.
    [PTS Page 127] [\q 127/]

    Atthi ādiyanto garukaṃ āpattiṃ āpajjati, payojento lahukaṃ. Atthi ādiyanto lahukaṃ āpattiṃ āpajjati, payojento garukaṃ. Atthi ādiyantopi payojentopi garukaṃ āpattiṃ āpajjati. Atthi ādiyantopi payojentopi lahukaṃ āpattiṃ āpajjati.

  9. Atthi puggalo abhivādanāraho no paccuṭṭhānāraho. Atthi puggalo paccuṭṭhānāraho no abhivādanāraho. Atthi puggalo abhivādanāraho ceva paccuṭṭhānāraho ca. Atthi puggalo neva abhivādanāraho no paccuṭṭhānāraho.

    [BJT Page 044] [\x 44/]

    Atthi puggalo āsanāraho no abhivādanāraho. Atthi puggalo abhivādanāraho no āsanāraho. Atthi puggalo āsanāraho ceva abhivādanāraho ca. Atthi puggalo neva āsanāraho no abhivādanāraho.

  10. Atthāpatti kāle āpajjati no vikāle. Atthāpatti vikāle āpajjati no kāle. Atthāpatti kāle ceva āpajjati vikāle ca, atthāpatti neva kāle āpajjati no vikāle.

    Atthi paṭiggahitaṃ kāle kappati no vikāle atthi paṭiggahitaṃ vikāle kappati no kāle. Atthi paṭiggahitaṃ kāle ceva kappati vikāle ca. Atthi paṭiggahitaṃ neva kāle kappati no vikāle.

    Atthāpatti paccantimesu janapadesu āpajjati no majjhimesu janapadesu, atthāpatti majjhimesu janapadesu āpajjati no paccantimesu janapadesu, atthāpatti paccantimesu janapadesu ceva āpajjati majjhimesu janapadesu ca, atthāpatti neva paccantimesu janapadesu āpajjati no majjhimesu janapadesu.

    Atthi paccantimesu janapadesu kappati no majjhimesu janapadesu, atthi majjhimesu janapadesu kappati no paccantimesu janapadesu. Atthi paccantimesu janapadesu ceva kappati majjhimesu janapadesu ca. Atthi neva paccantimesu janapadesu kappati. No majjhimesu janapadesu.

    Atthāpatti anto āpajjati no bahi, atthāpatti bahi āpajjati no anto. Atthāpatti anto ceva āpajjati bahi ca. Atthāpatti neva anto āpajjati no bahi.

    Atthāpatti antosīmāya āpajjati no bahisīmāya. Atthāpatti bahisīmāya āpajjati no antosīmāya. Atthāpatti antosīmāya ceva āpajjati bahisīmāya ca. Atthāpatti neva antosīmāya āpajjati no bahisīmāya.

    Atthāpatti gāme āpajjati no araññe. Atthāpatti araññe āpajjati no gāme. Atthāpatti gāme ceva āpajjati araññe ca atthāpatti neva gāme āpajjati no araññe.

  11. Catasso codanā: vatthusandassanā āpattisandassanā, saṃvāsapaṭikkhepo, sāmīcipaṭikkhepo.

    Cattāro pubbakiccā. Cattāro pattakallā. Cattāri anaññapācittiyāni. Catasso bhikkhusammutiyo.

    Cattāri agatigamanāni: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

    Cattāri nāgatigamanāni: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati.

    [BJT Page 046] [\x 46/]


  12. Catuhaṅgehi samannāgato alajji bhikkhu saṅghaṃ bhindati. Chandāgatiṃ gacchanto, dosāgatiṃ gacchanto, mohāgatiṃ gacchanto, bhayāgatiṃ gacchanto.

    Catuhaṅgehi samannāgato pesalo bhikkhu bhinnaṃ saṅghaṃ samaggaṃ karoti.

    Na chandāgatiṃ gacchanto, na dosāgatiṃ na gacchanto, na mohāgatiṃ gacchanto, na bhayāgatiṃ gacchanto.

    Catuhaṅgehi samannāgatassa bhikkhuno vinayo na pucchitabbo: chandāgatiṃ gacchati, Dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

    Catuhaṅgehi samannāgatena bhikkhunā vinayo na pucchitabbo: chandāgatiṃ gacchati, Dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

    Catuhaṅgehi samannāgatassa bhikkhuno vinayo na visajjetabbo: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

    Catuhaṅgehi samannāgatena bhikkhunā vinayo na vissajjetabbo: chandāgatiṃ gacchati, Dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

    Catuhaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

    Catuhaṅgehi [PTS Page 128] [\q 128/] samannāgatena bhikkhunā saddhiṃ vinayo na sākacchitabbo: chandāgatiṃ gacchati, Dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

  13. Atthāpatti gilāno āpajjati no agilāno, atthāpatti agilāno āpajjati no gilāno, atthāpatti gilāno ceva āpajjati agilāno ca, atthāpatti neva gilāno āpajjati no agilāno.

  14. Cattāri adhammikāni pātimokkhaṭṭhapanāni. Cattāri dhammikāni pātimokkhaṭṭhapanānīti.

    Catukkaṃ niṭṭhitaṃ.

Tassuddānaṃ:

  1. Sakavācāya kāyena pasutto ca acittako
    Āpajjanto ca kammena vohārā caturo tathā

  2. Bhikkhūnaṃ bhikkhunīnañca parikkhāro ca sammukhā
    Ajānakāle1 majjhe ca vuṭṭhāti duvidhā tathā

    1. Ājānakāle - machasaṃ.

    [BJT Page 048] [\x 48/]

  3. Paṭilābhā1 ca codanā parivāsā ca vuccati,
    Mānattacārikā cāpi sāmukkaṃsā paṭiggahā2

  4. Mahāvikaṭakammāni puna kammavipattiyo, 3
    Adhikaraṇā dussīlā ca sobhanāgantukena ca

  5. Gamiko vatthunānattā sabhāgupajjhāyena ca,
    Ācariyo paccayā ca duccaritaṃ sucaritaṃ

  6. Ādiyanto puggalo ca arahā āsanena ca,
    Kāle ca kappati ceva paccantimesu kappati

  7. Anto anto ca sīmāya gāme ca codanāya ca,
    Pubbakiccaṃ pattakallaṃ anaññāsammutiyo ca

  8. Agati nāgati ceva alajji pesalena ca,
    Pucchitabbā duve ceva vissajjeyyā tathā duve:
    Anuyogo ca sākacchā gilāno ṭhapanena cā ti.

Pañcakaṃ

  1. Pañca āpattiyo. Pañca āpattikkhandhā. Pañca vinītavatthūni. Pañca kammāni ānantarikāni. Pañca pullalā niyatā. Pañca chedanakā āpattiyo. Pañcahākārehī āpattiṃ āpajjati. Pañca āpattiyo musāvādapaccayā.

  2. Pañcahākārehi kammaṃ na upeti: sayaṃvā kammaṃ na karoti, paraṃ vā nājjhesati, chandaṃ vā pārisuddhiṃ vā na deti, kayiramāne kamme paṭikkosati, kate vā pana kamme adhammadiṭṭhi hoti.

    Pañcahākārehi kammaṃ upeti: sayaṃ vā kammaṃ karoti, paraṃ vā ajjhesati, chandaṃ vā pārisuddhiṃ vā deti, kayiramāne kamme na paṭikkosati, kate vā pana kamme dhammadiṭṭhi hoti.

  3. Pañca piṇḍapātikassa bhikkhuno kappanti: anāmantacāro, gaṇabhojanaṃ, paramparabhojanaṃ, anadhiṭṭhānaṃ, avikappanā.

  4. Pañcahaṅgehi samannāgato bhikkhu [PTS Page 129] [\q 129/] ussaṅkitaparisaṅkito hoti pāpabhikkhupi akuppadhammopi: vesiyagocaro4 vā hoti, vidhavāgocaro vā hoti, thullakumārīgocaro5 vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti.

    1. Paṭilābhena - machasaṃ.
    2. Paṭiggahi - machasaṃ.
    3. Puna kamme - machasaṃ.
    4. Vesiyāgocaro - sīmu2.
    5. Thullakumārigocaro - machasaṃ.

    [BJT Page 050] [\x 50/]


  5. Pañca telāni: tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍatelaṃ, vasātelaṃ.
    Pañca vasāni: acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasaṃ.

  6. Pañca byasanāni: ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ.

    Pañca sampadā: ñātisampadā, bhogasampadā, arogasampadā, sīlasampadā, diṭṭhisampadā.

  7. Pañca nissayapaṭippassaddhiyo upajjhāyamhā: upajjhāyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī.

    Pañca puggalā na upasampādetabbā: addhānahīno, aṅgahīno, vatthuvipanno, karaṇadukkaṭako, aparipūro.

  8. Pañca paṃsukūlāni: sosānikaṃ, pāpaṇikaṃ undurakhāyitaṃ, upavikā khāyitaṃ, aggidaḍḍhaṃ.

    Aparānipi pañca paṃsukūlāni: gokhāyitaṃ, ajakhāyitaṃ, thūpacīvaraṃ, ābhisekikaṃ, gatapaṭiyāgataṃ.

  9. Pañca avahārā: theyyāvahāro, pasayhāvahāro, parikappāvahāro, paṭicchannāvahāro, kusāvāharo.

  10. Pañca mahācorā santo saṃvijjamānā lokasmiṃ.

    Pañca avissajjīyāni.
    Pañca avehaṅgiyāni.
    Pañcāpattiyo kāyato samuṭṭhahanti na vācato na cittato.
    Pañcāpattiyo kāyato ca vācato ca samuṭṭhahanti na cittato.
    Pañcāpattiyo desanāgāminiyo.
    Pañca saṅghā.
    Pañca pātimokkhuddesā.
    Sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampādetabbaṃ.
    Pañca ānisaṃsā kaṭhinatthāre.
    Pañca kammāni.
    Yāvatatiyake pañcāpattiyo.

    [BJT Page 052] [\x 52/]


    Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa.
    Pañcahākārehi adinnaṃ ādiyantassa āpatti thullavaccayassa.
    Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa.

  11. Pañca akappiyāni na paribhuñjitabbāni: adinnañca hoti, aviditañca hoti, akappiyañca hoti, apaṭiggahitañca hoti, akatātirittañca hoti.

    Pañcakappiyāni paribhuñjitabbāni: dinnañceva hoti, viditañca hoti, kappiyañca hoti, paṭiggahitañca hoti, katātirittañca hoti.

    Pañca dānāni apuññāni puññasammatāni lokassa1: majjadānaṃ, samajjadānaṃ, itthidānaṃ, usabhadānaṃ cittakammadānaṃ.

    Pañca uppannā duppaṭivinodayā2: uppanno rāgo duppaṭivinodayo, uppanno doso duppaṭivinodayo, uppanno moho duppaṭivinodayo, uppannaṃ paṭibhānaṃ duppaṭivinodayaṃ, uppannaṃ gamiyacittaṃ duppaṭivinodayaṃ.

    Pañcānisaṃsā sammajjaniyā: sakacittaṃ pasīdati, paracittaṃ pasīdati, devatā attamanā honti, [PTS Page 130] [\q 130/] pāsādikasaṃvattanikaṃ3 kammaṃ upacināti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

    Aparepi pañcānisaṃsā sammajjaniyā: sakacittaṃ pasīdati. Paracittaṃ pasīdati, devatā attamanā honti satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati.

  12. Pañcahaṅgehi samannāgato vinayadharo bālottheva saṅkhaṃ gacchati: attano bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti, attano bhāsapariyantaṃ anuggahetvā4 parassa bhāsapariyantaṃ anuggahetvā, adhammena kāreti apaṭiññāya.

    Pañcahaṅgehi samannāgato vinayadharo paṇḍitottheva saṅkhaṃ gacchati: attano bhāsapariyantaṃ uggaṇhāti, parassa bhāsapariyantaṃ uggaṇhāti, attano bhāsapariyantaṃ uggahetvā parassa bhāsapariyantaṃ uggahetvā, dhammena kāreti paṭiññāya.

    Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: āpattiṃ na jānāti, āpattiyā mūlaṃ na jānāti, āpattisamudayaṃ na jānāti, āpattinirodhaṃ na jānāti, āpattinirodhagāminiṃ paṭipadaṃ5 na jānāti.

    1. Lokasmiṃ - sīmu 1, 2. Machasaṃ.
    2. Duppaṭivinodiyā - syā.
    3. Pāsādika saṃvattiyaṃ - sīmu. 1, 2.
    Pāsādika saṃvattiyaṃ - syā.
    Pāsādika saṃvattikakammaṃ - machasaṃ.
    4. Na uggahetvā - machasaṃ.
    5. Āpattinirodhagāmiṇipaṭipadaṃ - sīmu, 1.

    [BJT Page 054] [\x 54/]


    Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: āpattiṃ jānāti, āpattiyā mūlaṃ jānāti, āpattisamudayaṃ jānāti, āpattinirodhaṃ jānāti, āpattinirodhagāminiṃ paṭipadaṃ jānāti.

    Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: adhikaraṇaṃ na jānāti, adhikaraṇassa mūlaṃ na jānāti, adhikaraṇasamudayaṃ na jānāti, adhikaraṇanirodhaṃ na jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti.

    Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: adhikaraṇaṃ jānāti, adhikaraṇassa mūlaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti.

    Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, anupaññattiṃ

    Na jānāti, anusandhivacanapathaṃ na jānāti.

    Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, anupaññattiṃ jānāti,

    Anusandhivacanapathaṃ jānāti.

    Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, na pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti.

    Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: ñattiṃ jānāti, ñattiyā karaṇaṃ jānāti, pubbakusalo hoti, aparakusalo hoti, kālaññū ca hoti.

    Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti. Sāvasesānavasesaṃ āpattiṃ na jānāti, duṭaṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ācariyaparamparā kho panassa na suggahītā hoti na sumanasikatā na sūpadhāritā

    Pañchaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti. Sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā.

    Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ [PTS Page 131] [\q 131/] na jānāti, ubhayāni kho panassa pātimokkhāni na vitthārena svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso.

    [BJT Page 056] [\x 56/]

    Pañcahaṅgehi samannāgato vinayadharo paṇḍitottheva saṅkhaṃ gacchati: āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso.

    Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchayakusalo hoti.

    Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, adhikaraṇe ca vinicchayakusalo hoti.

  13. Pañca āraññakā1: mandattā momuhattā āraññako hoti, pāpiccho icchāpakato āraññako hoti, ummādā cittakkhepā āraññako hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti āraññako hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva2 nissāya āraññako hoti.

    Pañca piṇḍapātikā: mandattā momuhattā piṇḍapātiko hoti, pāpiccho Icchāpakato piṇḍapātiko hoti, ummādā cittakkhepā piṇḍapātiko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti piṇḍapātiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya piṇḍapātiko hoti.

    Pañca paṃsukūlikā: mandattā momuhattā paṃsakūliko hoti, pāpiccho Icchāpakato paṃsakūliko hoti, ummādā cittakkhepā paṃsakūliko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti paṃsakūliko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya paṃsakūliko hoti.

    Pañca rukkhamūlikā: mandattā momuhattā rukkhamūliko hoti, pāpiccho Icchāpakato rukkhamūliko hoti, ummādā cittakkhepā rukkhamūliko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti rukkhamūliko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya rukkhamūliko hoti.

    Pañca sosānikā: mandattā momuhattā sosāniko hoti, pāpiccho Icchāpakato sosāniko hoti, ummādā cittakkhepā sosāniko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti sosāniko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya sosāniko hoti.

    Pañca abbhokāsikā: mandattā momuhattā abbhokāsiko hoti, pāpiccho icchāpakato abbhokāsiko hoti, ummādā cittakkhepā abbhokāsiko hoti, vaṇṇitaṃ khuddhehi Buddhasāvakehīti abbhokāsiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya abbhokāsiko hoti.

    Pañca tecīvarikā: mandattā momuhattā tecīvariko hoti, pāpiccho Icchāpakato tecīvariko hoti, ummādā cittakkhepā tecīvariko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti tecīvariko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya tecīvariko hoti.

    Pañca sapadānacārikā: mandattā momuhattā sapadānacāriko hoti, pāpiccho icchāpakato sapadānacāriko hoti, ummādā cittakkhepā sapadānacāriko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti Sapadānacāriko hoti, api ca appicchaññeva nissāya Santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya sapadānacāriko hoti.

    Pañca nesajjīkā: mandattā momuhattā nesajjīko hoti, pāpiccho
    Icchāpakato nesajjīko hoti, ummādā cittakkhepā nesajjīko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti nesajjīko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya nesajjīko hoti.

    Pañca yathāsanthatikā: mandattā momuhattā yathāsanthatiko hoti, pāpiccho Icchāpakato yathāsanthatiko hoti, ummādā cittakkhe Pā yathāsanthatiko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti Yathāsanthatiko hoti, api ca appicchaññeva nissāya Santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya yathāsanthatiko hoti.

    Pañca ekāsanikā: mandattā momuhattā ekāsaniko hoti, pāpiccho Icchāpakato ekāsaniko hoti, ummādā cittakkhepā ekāsaniko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti ekāsaniko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya ekāsaniko hoti.

    Pañca khalupacchābhattikā: mandattā momuhattā khalupacchābhattiko hoti, pāpiccho icchāpakato khalupacchābhattiko hoti, ummādā cittakkhe Pā khalupacchābhattiko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti Khalupacchābhattiko hoti, api ca appicchaññeva nissāya Santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya khalupacchābhattiko hoti.

    Pañca pattapiṇḍikā: mandattā momuhattā pattapiṇḍiko hoti, pāpiccho Icchāpakato pattapiṇḍiko hoti, ummādā cittakkhepā pattapiṇḍiko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti pattapiṇḍiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti.

  14. Pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ: uposathaṃ na jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti,

    Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ: uposathaṃ jānāti, uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavasso vā hoti atirekavañcavasso vā.

    1. Āraññikā - sīmu. 1
    2. Idamaṭṭhitaññeva - sīmu 1

    [BJT Page 058] [\x 58/]


    Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ: pavāraṇaṃ na jānāti, pavāraṇakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti.

    Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ: pavāraṇaṃ jānāti, pavāraṇakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti. Pañcavasso vā hoti atirekapañcavasso vā.

    Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, Sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na Jānāti, ūnapañcavasso hoti.

    Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ:
    Āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭuṭhullāduṭṭhullaṃ āpattiṃ jānāti.
    Pañcavasso vā hoti atirekapañcavasso vā.

  15. Pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ: uposathaṃ na Jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavassā hoti. [PTS Page 132] [\q 132/]

    Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ: uposathaṃ jānāti, uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti. Pañcavassā vā hoti atirekapañcavassā vā.

    Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ: pavāraṇaṃ na jānāti, pavāraṇakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavassā hoti.

    Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ: pavāraṇaṃ jānāti, pavāraṇakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti. Pañcavassā vā hoti atirekapañcavassā vā.

    Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya Vatthabbaṃ: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, Sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na Jānāti, ūnapañcavassā hoti.

    Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ: Āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭuṭhullāduṭṭhullaṃ āpattiṃ jānāti.

    Pañcavassā vā hoti atirekapañcavassā vā.

    [BJT Page 060] [\x 60/]

  16. Pañca ādīnavā apāsādike: attāpi attānaṃ upavadati, anuvicca1 viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

    Pañcānisaṃsā pāsādike: attāpi attānaṃ na upavadati, anuvicca viññu pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

    Aparepi pañca ādīnavā apāsādike: appasannā nappasīdanti, pasannānaṃ ekaccānaṃ aññathattaṃ hoti, satthusāsanaṃ akataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa nappasīdati.

    Pañcānisaṃsā pāsādike: appasannā pasīdanti, pasannānaṃ bhiyyobhāvāya hoti, satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa pasīdati.

  17. Pañca ādīnavā kulūpage3: anāmantacāro2 āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desento āpajjati, kāmasaṅkappabahulo ca viharati.

    Pañca ādīnavā kulūpagassa4 bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato: mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati otāro, otiṇṇacittassetaṃ bhikkhuno pāṭikaṅkhaṃ: anabhirato vā brahmacariyaṃ carissati, aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjissati, sikkhaṃ vā paccakkhāya hīnāyāvattissatīti.

  18. Pañca bījāni: mūlabījaṃ, khandhabījaṃ, phalubījaṃ, aggabījaṃ, bījabījaññeva pañcamaṃ. Pañcahi samaṇakappehi phalaṃ paribhuñjitabbaṃ: aggiparicitaṃ, satthaparicitaṃ, nakhaparicitaṃ, abījaṃ, nibbaṭṭabījaññeva5 pañcamaṃ.

  19. Pañca visuddhiyo: nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ paṭhamā visuddhi, nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ dutiyā visuddhi, nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ tatiyā visuddhi, nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve [PTS Page 133] [\q 133/] aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ catutthā visuddhi, vitthāreneva pañcamī.

    1. Anuviccapi - machasaṃ
    2. Anāmantacāre - machasaṃ
    3. Kulūpage - sīmu.
    4. Kulūpakassa - sīmu.
    5. Nibbatta bījaññeva - machasaṃ.
    Nibbaṭa bījaññeva - syā.

    [BJT Page 062] [\x 62/]

    Aparāpi pañca visuddhiyo: suttuddeso, pārisuddhiuposatho, adhiṭṭhānuposatho, pavāraṇā, sāmaggiuposathoyeva pañcamo.

  20. Pañcānisaṃsā vinayadhare: attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati, paccatthike sahadhammena suniggahītaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hoti.

  21. Pañca adhammikāni pātimokkhaṭṭhapanāni.

    Pañca dhammikāni pātimokkhaṭṭhapanānīti.

    Pañcakaṃ niṭṭhitaṃ.

Tassuddānaṃ:

  1. Āpatti āpattikkhandhā vinītānantarena ca,
    Puggalacchedanā ceva āpajjati ca paccayā.

  2. Na upeti upeti ca kappantūssaṅkitelaṃ ca,
    Vasaṃ byasanasampadā passaddhi puggalena ca.

  3. Sosānikaṃ khāyitañca theyyaṃ coro pavuccati, 1
    Avissajji avebhaṅgi kāyato kāyavācato.

  4. Desanā saṅghauddesā paccanti kaṭhinena ca,
    Kammāni yāva tatiyaṃ pārājikā thulladukkaṭaṃ.

  5. Akappiyaṃ kappiyañca apuññā duvinodayā,
    Sammajjanī apare ca bhāsaṃ āpatti meva ca.

  6. Adhikaraṇaṃ vatthu ñatti āpattā ubhayāni ca,
    Lahukaṭṭhamakā ete kaṇhasukkā vijānatha.

  7. Araññaṃ piṇḍapātañca paṃsurukkhasusānikā,
    Abbhokāso cīvarañca sapadāna nisajjikā2

  8. Satthati khalupacchāpi pattapiṇḍikameva ca,
    Uposathaṃ pavāraṇaṃ āpattānāpattipi ca,
    Kaṇhasukkapadā ete bhikkhunīnampi te tathā.

  9. Apāsādikapāsādi tatheva apare duve,
    Kulūpake ativelaṃ bījaṃ samaṇakappā ca.

  10. Visuddhi apare ceva vinayā dhammikena ca,
    Dhammikā ca tathā vuttā niṭṭhitā suddhipaññakāti.

    1. Vuccati - machasaṃ.
    2. Sapadāno nissajjiko – machasaṃ

    [BJT Page 064] [\x 64/]

Chakkaṃ

  1. Cha agāravā, cha gāravā, cha vinītavatthūni, cha sāmīciyo, cha āpattisamuṭṭhānā, cha chedanakā āpattiyo, chahākārehi āpattiṃ āpajjati, cha ānisaṃsā vinayadhare, cha paramāni, chārattaṃ ticīvarena vippavasitabbaṃ, cha [PTS Page 134] [\q 134/] cīvarāni, cha rajanāni, cha āpattiyo kāyato ca cittato ca samuṭṭhahanti na vācato, cha āpattiyo vācato ca cittato ca samuṭṭhahanti na kāyato, cha āpattiyo kāyato ca vācato ca cittato ca samuṭṭhahanti, cha kammāni, cha vivādamūlāni, cha anuvādamūlāni, cha sārāṇiyadhammā, dīghato cha vidatthiyo sugata vidatthiyā tiriyaṃ cha vidatthiyo, cha nissayapaṭippassaddhiyo ācariyamhā, cha nahāne anupaññattiyo, vippakatacīvaraṃ ādāya pakkamati. Vippakatacīvaraṃ samādāya pakkamati.

  2. Chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo: asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Dasavasso vā hoti atirekadasavasso vā.

    Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo: attanā asekkhena sīlakkhandhena samannāgato hoti paraṃ asekkhe sīlakkhandhe samādapetā, attanā asekkhena samādhikkhandhena samannāgato hoti paraṃ asekkhe samādhikkhandhe samādapetā, attanā asekkhena paññākkhandhena samannāgato hoti paraṃ asekkhe paññākkhandhe samādapetā, attanā asekkhena vimuttikkhandhena samannāgato hoti paraṃ asekkhe vimuttikkhandhe samādapetā, attanā asekkhe vimuttiñāṇadassanakkhandhena samannāgato hoti paraṃ asekkhe vimuttiñāṇadassanakkhandhe samādapetā, dasavasso vā hoti atirekadasavasso vā.

    Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo: saddho hoti, hirimā hoti, ottappī hoti, āraddhaviriyo hoti, upaṭṭhitasati hoti, dasavasso vā hoti atirekadasavasso vā.

    Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo: na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, dasavasso vā hoti atirekadasavasso vā.

    [BJT Page 066] [\x 66/]

    Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo: paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ1 vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ2, āpattiṃ jānāti, āpattivuṭṭhānaṃ jānāti, dasavasso vā hoti atirekadasavasso vā.

    Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo: paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyakāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, Dasavasso vā hoti atirekadasavasso vā.

    Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso dasavasso vā hoti atirekadasavasso vā.

  3. Cha adhammikāni pātimokkhaṭṭhapanāni.

    Cha dhammikāni pātimokkhaṭṭhapanānīti.

    Chakkaṃ niṭṭhitaṃ

Tassuddānaṃ:

  1. Agāravā gāravā ca vinītā sāmīcīpi ca,
    Samuṭṭhānā chedanā ceva ākārānisaṃsena ca.

  2. Paramāni cha chārattaṃ cīvaraṃ rajanāni ca,
    Kāyato cittato cāpi vācato cittatopi ca.

  3. Kāyavācā cittato ca kammavivādameva ca:
    Anuvādā dīghato ca tiriyaṃ nissayena ca.

  4. Anupaññatti ādāya samādāya tatheva ca,
    Asekkhe samādapetā saddho adhisīlena ca,
    Gilānābhisamācārī āpattādhammadhammikāti.

    1. Anabhiratiṃ - sīmu.
    2. Vinodetuṃ vā vinodāpetuṃ vā - syā.

    [BJT Page 068] [\x 68/]

Sattakaṃ

  1. Satta āpattiyo, satta āpattikkhandhā, satta vinītavatthūni, satta sāmīciyo, satta adhammikā paṭiññātakaraṇā, satta dhammikā paṭiññātakaraṇā, sattannaṃ anāpatti1 sattāhakaraṇiyena gantuṃ, sattānisaṃsā vinayadhare, satta [PTS Page 135] [\q 135/] paramāni, sattame aruṇuggamane nissaggiyaṃ hoti, satta samathā, satta kammāni, satta āmakadhaññāni, tiriyaṃ sattantarā, gaṇabhojane satta anupaññattiyo, bhesajjāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, katacīvaraṃ ādāya pakkamati, katacīvaraṃ samādāya pakkamati, bhikkhussa na hoti āpatti daṭṭhabbā, bhikkhussa hoti āpatti daṭṭhabbā, bhikkhussa hoti āpatti paṭikātabbā, satta adhammikāni pātimokkhaṭṭhapanāni, satta dhammikāti patimokkhaṭṭhapanāni.

  2. Sattahaṅgehi samannāgato bhikkhu vinayadharo hoti: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

  3. Aparehipi sattahaṅgehi samannāgato vinayadharo hoti: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā2 savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

  4. Aparehipi sattahaṅgehi samannāgato bhikkhu vinayadharo hoti: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

    1. Sattannaṃ āpatti. Simu. Potthakesu adhikaṃ.
    2. Sātthaṃ - simū 2.
    3. Dhātā - machasaṃ.

    [BJT Page 070] [\x 70/]


  5. Aparehipi sattahaṅgehi samannāgato vinayadharo hoti: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti'' iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

    Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ''ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti'' iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate dūggate yathākammūpage satte pajānāti.

    Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

  6. Sattahaṅgehi samannāgato vinayadharo [PTS Page 136] [\q 136/] sobhati: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ vetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

  7. Aparehipi sattahaṅgehi samannāgato vinayadharo sobhati: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

    [BJT Page 072] [\x 72/]

  8. Aparehipi sattahaṅgehi samannāgato bhikkhu vinayadharo sobhati: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

  9. Aparehipi sattahaṅgehi samannāgato vinayadharo sobhati: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti'' iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

    Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ''ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anūpavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti'' iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate dūggate yathākammūpage satte pajānāti.

    Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

  10. Satta asaddhammā: assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.

  11. Satta saddhammā: saddho hoti, hirimā hoti, ottappī hoti, bahassuto hoti, āraddhaviriyo hoti, upaṭṭhitasati1 hoti, paññavā hotīti.

    Sattakaṃ niṭṭhitaṃ

Tassuddānaṃ:

  1. Āpatti āpattikkhandhā vinītā sāmīcipi ca,
    Adhammikā dhammikā ca anāpattī ca sattāhaṃ

  2. Ānisaṃsaparamāni aruṇā samathena ca,
    Kammā āmakadhaññā ca tiriyaṃ gaṇabhojane.

  3. Sattāhaparamaṃ ādāya samādāya tatheva ca,
    Na hoti hoti hoti ca adhammadhammikāni ca.

  4. Cattāro2 vinayadharā catu bhikkhū ca sobhane,
    Satta ceva asaddhammā satta saddhammadesitāti.

    1. Upaṭṭhitassati - machasaṃ, syā
    2. Caturo - machasaṃ,

    [BJT Page 074] [\x 74/]

Aṭṭhakaṃ

  1. Aṭṭhānisaṃse sampassamānena na so bhikkhu āpattiyā adassane ukkhipitabbo, aṭṭhānisaṃse sampassamānena paresampi saddhāya sā āpatti desetabbā, aṭṭha yāvatatiyakā, aṭṭhahākārehi kulāni dūseti, aṭṭha mātikā cīvarassa uppādāya, aṭṭha mātikā kaṭhinassa ubbhārāya, aṭṭha pānāni, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho, aṭṭha lokadhammā, aṭṭha garudhammā, aṭṭha pāṭidesanīyā, aṭṭhaṅgiko [PTS Page 137] [\q 137/] musāvādo, aṭṭha uposathaṅgāni, aṭṭha dūteyyaṅgāni, aṭṭha titthiyavattāni, aṭṭha acchariyabbhutā dhammā mahāsamudde, aṭṭha acchariyā abbhutā dhammā imasmiṃ dhammavinaye, aṭṭha anatirittā, aṭṭha atirittā, aṭṭhame aruṇuggamane nissaggiyaṃ hoti, aṭṭha pārājikā, aṭṭhamaṃ vatthuṃ paripūrenti nāsetabbā, aṭṭhamaṃ vatthuṃ paripūrentiyā desitāpi adesitā hoti, aṭṭhavācikā upasampadā, aṭṭhannaṃ paccuṭṭhātabbaṃ, aṭṭhannaṃ āsanaṃ dātabbaṃ, upāsikā aṭṭha varāni yācati, aṭṭhahaṅgehi samannāgato bhikkhu bhikkhūnovādako sammannitabbo, aṭṭhānisaṃsā vinayadhare, aṭṭha paramāni, tassapāpiyyasikā kammakatena bhikkhūnā aṭṭhasu dhammesu sammā vattitabbaṃ. Aṭṭha adhammikāni pātimokkhaṭṭhapanāni, aṭṭha dhammikāni pātimokkhaṭṭhapanānīti.

    Aṭṭhakaṃ niṭṭhitaṃ

    Tassuddānaṃ:

    1. Na so bhikkhu paresampi yāvatatiyaṃ dūsanā,
    Mātikā kaṭhinubbhārā pānā abhibhūtena ca.
    2. Lokadhammā garudhammā pāṭidesanīyā musā,
    Uposathā ca dūtaṅgā titthikā samuddepi ca.
    3. Abbhutā anatirittaṃ atirittaṃ nissaggiyaṃ,
    Pārājikaṭṭhamaṃ vatthu adesitūpasampadā.
    4. Paccuṭṭhānāsanañceva varaṃ ovādakena ca,
    Ānisaṃsaparamāni aṭṭha dhammesu vattanā,
    Adhammikā dhammikā ca aṭṭhakā suppakāsitā ti.

    [BJT Page 076] [\x 76/]

Navakaṃ

  1. Nava āghātavatthūni, nava āghātapaṭivinayā, nava vinītavatthūni, nava paṭhamāpattikā, navahi saṅgho bhijjati, nava paṇitabhojanāni, navamaṃsehi dukkaṭaṃ, nava pātimokkhuddesā, nava paramāni, nava taṇhāmūlakā dhammā, navavidhamānā, nava cīvarāni adhiṭṭhātabbāni, nava cīvarāni na vikappetabbāni, dīghaso nava vidatthiyo sugatavidatthiyā, nava adhammikāni dānāni, nava adhammikā paṭiggahā, nava adhammikā paribhogā, tīṇi dhammikāni dānāni, tayo dhammikā paṭiggahā, tayo dhammikā paribhogā, nava adhammikā saññattiyo1, nava dhammikā saññattiyo1, adhammakamme dve navakāni, dhammakamme [PTS Page 138] [\q 138/] dve navakāni, nava adhammikāni pātimokkhaṭṭhapanāni, nava dhammakāni pātimokkhaṭṭhapanānīti.

    Navakaṃ niṭṭhitaṃ

Tassuddānaṃ:

  1. Āghātavatthu vinayā vinītā paṭhamena ca,
    Bhijjati ca paṇitañca maṃsuddesaparamāni ca.

  2. Taṇhā mānā adhiṭṭhānā vikappe ca vidatthiyo,
    Dānā paṭiggahā bhogā tividhā puna dhammikā.

  3. Adhamma dhamma saññatti2 duve dve navakāni ca,
    Pātimokkhaṭhapanāni adhammikāni cāti.

Dasakaṃ

  1. Dasa āghātavatthūni, dasa āghāta paṭivinayā, 3 dasa vinītavatthūni, dasavatthukā micchādiṭṭhi, dasavatthukā sammādiṭṭhi, dasa antaggāhikā diṭṭhi, dasa micchattā, dasa sammattā, dasa akusalakammapathā, dasa kusala kammapathā, dasa adhammikā salākagāhā, dasa dhammikā salākagāhā, sāmaṇerānaṃ dasa sikkhāpadāni, dasahaṅgehi samannāgato sāmaṇero nāsetabbo.

  2. Dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: attano bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti, attano bhāsapariyantaṃ anuggahetvā parassa bhāsapariyantaṃ anuggahetvā adhammena kāreti.

    Apaṭiññāya, āpattiṃ na jānāti, āpattiyā mūlaṃ na jānāti, āpatti samudayaṃ na jānāti, āpatti nirodhaṃ na jānāti, āpatti nirodhagāminīpaṭipadaṃ na jānāti.

    1. Paññattiyo - sīmu. 1, 2,
    2. Paññatti - sīmu 1 2,
    3. Dasa āghātacatthupaṭinayā - sīmu. 2

    [BJT Page 078] [\x 78/]


    Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: Attano bhāsapariyantaṃ uggaṇhāti, parassa bhāsapariyantaṃ uggaṇhāti, attano bhāsapariyantaṃ uggahetvā parassa bhāsapariyantaṃ uggahetvā dhammena kāreti. Paṭiññāya, āpattiṃ jānāti, āpattiyā mūlaṃ jānāti, āpatti samudayaṃ jānāti, āpatti nirodhaṃ jānāti, āpatti nirodhagāminīpaṭipadaṃ jānāti.

  3. Aparehipi dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: adhiraṇaṃ na jānāti, adhikaraṇassa mūlaṃ na jānāti, adhikaraṇasamudayaṃ na jānāti, adhikaraṇanirodhaṃ na jānāti, adhikaraṇanirodhagāminīpaṭipadaṃ na jānāti, vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, anupaññattiṃ na jānāti, anusandhivacanapathaṃ na jānāti.

    Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: adhiraṇaṃ Jānāti, adhikaraṇassa mūlaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ Jānāti, adhikaraṇanirodhagāminīpaṭipadaṃ jānāti, vatthuṃ jānāti, nidānaṃ Jānāti, paññattiṃ jānāti, anupaññattiṃ jānāti, anusandhivacanapathaṃ jānāti.

  4. Aparehipi dasahaṅgehi [PTS Page 139] [\q 139/] samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, na pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti, āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ācariyaparamparā kho panassa na suggahitā hoti na sumanasikatā na sūpadhāritā.

    Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: ñattiṃ Jānāti, ñattiyā karaṇaṃ karaṇaṃ jānāti, pubbakusalo hoti, aparakusalo Hoti, kālaññū ca hoti, āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā.

  5. Aparehipi dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso, āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchakusalo hoti.

    Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: Āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni

    [BJT Page 080] [\x 80/]

    Honti suvibhattāni suppavattīni

    Suvinicchitāni suttaso anubyañjanaso, āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, adhikaraṇe ca vinicchayakusalo hoti.

  6. Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo, dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, dasa ādīnavā rājante purappavesane, dasa dānavatthūni, dasa ratanāni, dasavaggo bhikkhusaṅgho, dasavaggena gaṇena upasampādetabbaṃ, dasa paṃsakulāni, dasa cīvaradhāraṇā, dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, dasa sukkāni, dasa itthiyo, dasa bhariyāyo, vesāliyaṃ dasa vatthūni dīpenti.

    Dasa puggalā avandiyā, dasa akkosavatthūni, dasahākārehi pesuññaṃ upasaṃharati, dasa senāsanāni, dasa varāni yāciṃsu, dasa adhammikāni pātimokkhaṭhapanāni, dasa dhammikāni pātimokkhaṭhapanāni, dasānisaṃsā yāguyā, dasa maṃsā akappiyā, dasa paramāni, dasavassena bhikkhunā byattena paṭibalena pabbājetabbaṃ upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo, dasavassāya bhikkhuniyā byattāya paṭibalāya pabbājetabbā upasampādetabbā nissayo dātabbo sāmaṇerī upaṭṭhāpetabbā, dasavassāya bhikkhuniyā byattāya paṭibalāya uṭṭhāpanasammuti sāditabbā, dasavassāya gihīgatāya sikkhā dātabbāti.

    Dasakaṃ niṭṭhitaṃ

Tassuddānaṃ:
[PTS Page 140] [\q 140/]

  1. Āghātavinayā1 vatthu micchā sammā ca antagā,
    Micchattā ceva sammattā akusalā kusalāpī ca.

  2. Salākā adhammā dhammā ca sāmaṇerā ca nāsanā,
    Bhāsādhikaraṇā2 ceva paññatti lahukameva ca.

  3. Lahukā garukā ete kaṇhasukkā vijānatha,
    Ubbāhikā ca sikkhā ca antopure ca vatthuni.

  4. Ratanaṃ dasavaggo ca tatheva upasampadā,
    Paṃsukūladhāraṇā ca dasāhasukkaitthiyo.

  5. Bhariyā dasa vatthūni avandiyakkosena ca,
    Pesuññā ceva senāni varāni ca adhammikā.

  6. Dhammikā yāgumaṃsā ca paramā bhikkhu bhikkhunī,
    Vuṭṭhāpanā gihīgatā dasakā suppakāsitāti.

    1. Āghātavinayaṃ - machasaṃ.
    2. Bhāsādhikaraṇañceva - machasaṃ.

    [BJT Page 082] [\x 82/]

Ekādasakaṃ

  1. Ekādasa puggalā anupasampannā na upasampādetabbā upasampannā nāsetabbā, ekādasa pādukā akappiyā, ekādasa pattā akappiyā, ekādasa cīvarāni akappiyāni, ekādasa yāvatatiyakā bhikkhunīnaṃ, ekādasa antarāyikā dhammā pucchitabbā, ekādasa cīvarāni adhiṭṭhātabbāni, ekādasa cīvarāni na vikappetabbāni, ekādasa aruṇuggamane nissaggiyaṃ hoti, ekādasa gaṇṭhikā kappiyā, ekādasa vīṭhā1 kappiyā, ekādasa paṭhaviyo akappiyā.

    Ekādasa paṭhaviyo kappiyā, ekādasa nissayapaṭippassaddhiyo, ekādasa puggalā avandiyā, ekādasa paramāni, ekādasa varāni yāciṃsu, ekādasa sīmādosā, akkosakaparibhāsake puggale ekādasa ādīnavā pāṭikaṅkhā.

  2. Mettāya ceto vimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya parivitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā: sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago hoti. Mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhāti.

    Ekādasakaṃ niṭṭhitaṃ

Tassuddānaṃ:

  1. Nāsetabbā2 pādukā ca pattā ca cīvarāni ca,
    Tatiyā pucchitabbā ca adhiṭṭhāna vikappanā.
    [PTS Page 141] [\q 141/]

  2. Aruṇā gaṇṭhikā vīṭhā1 akappiyā ca kappiyā,
    Nissayā vandiyā ceva paramāni varāni ca:
    Sīmādosā ca akkosā mettāyekādasā katāti.

Ekuttarikaṃ niṭṭhitaṃ.

Tassuddānaṃ:

  1. Ekakā ca dukā ceva tikā ca catu pañcakā,
    Cha sattaṭṭha navakā ca dasa ekādasāni ca.

  2. Hitāya sabbasattānaṃ ñātadhammena tādinā
    Ekuttarikā vimalā mahāvīrena desitāti.

    1. Vidhā - machasaṃ, vīṭā - syā.
    2. Nāsetabbo - sīmu 2.

    [BJT Page 084] [\x 84/]
    [PTS Page 142] [\q 142/]

Uposathādi pucchā vissajjanā

Pucchā

  1. Uposathakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Pavāraṇassa kammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Tajjanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Niyassakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Pabbājanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Paṭisāraṇīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Ukkhepanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Parivāsadānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Mūlāya paṭikassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Mānattadānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Abbhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Upasampadakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.

  2. Tajjanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Niyassakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Pabbājanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Paṭisāraṇīyanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Ukkhepanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.

  3. Sativinayassa ko [PTS Page 143] [\q 143/] ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Amūḷhavinayassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Tassapāpiyyasikāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Tiṇavatthārakassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Bhikkhunovādakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Ticīvarena avippavāsasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Santhatasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Rūpiyachaḍḍakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Sāṭiyagāhāpakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Pattagāhāpakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Daṇḍasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Sikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
    Daṇḍasikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.

Pucchā niṭṭhitā

Vissajjanā

  1. Uposathakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: uposathakammassa sāmaggi ādi, kiriyā majjhe, niṭṭhānaṃ pariyosānaṃ.

  2. Pavāraṇākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: pavāraṇākammassa sāmaggi ādi, kiriyā majjhe, niṭṭhānaṃ pariyosānaṃ.

  3. Tajjanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: tajjanīyakammassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

  4. Niyassakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: niyassakammassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ. Pabbājanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: pabbājanīyakammassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Paṭisāraṇīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: paṭisāraṇīyakammassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Ukkhepanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: ukkhepanīyakammassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Parivāsadānassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: parivāsadānassa Vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Mūlāya paṭikassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānanti: mūlāya paṭikassanāya vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Mānattadānassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: mānattadānassa
    Vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Abbhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: abbhānassa
    Vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    [BJT Page 086] [\x 86/]

  5. Upasampadakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: upasampadakammassa puggalo ādi, ñatti majjhe, kammavācā pariyosānaṃ.

  6. Tajjanīyakammassa paṭipassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti: tajjanīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ.

  7. Niyassakammassa paṭipassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti: niyassakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Pabbājanīyakammassa paṭipassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti: pabbājanīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Paṭisāraṇīyakammassa paṭipassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti: paṭisāraṇīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Ukkhepanīyakammassa paṭipassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti: ukkhepanīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ.

  8. Sativinayassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Sativinayassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

  9. Amūḷhavinayassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Amūḷhavinayassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
    Tassa pāpiyyasikāya ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Tassa pāpiyyasikāya vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Tiṇavatthārakassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Tiṇavatthārakassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
    Bhikkhunovādakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Bhikkhunovādakasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Ticīvarena avippavāsasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti: ticīvarena avippavāsasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe,
    Kammavācā pariyosānaṃ.

    Santhatasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Santhatasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
    Rupiyachaḍḍakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Rupiyachaḍḍakasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Sāṭiyagāhāpakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Sāṭiyagāhāpakasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Pattagāhāpakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Pattagāhāpakasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Daṇḍasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Daṇḍasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
    Sikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Sikkāsammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

    Daṇḍasikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
    Daṇḍasikkāsammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā
    Pariyosānaṃ.

    Vissajjanā niṭṭhitā

    Uposathādi pucchāvissajjanā niṭṭhitā.

    [BJT Page 088] [\x 88/]

Atthavasappakaraṇaṃ

  1. Dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhiyā, vinayānuggahāya.

  2. Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu. Yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvāraya, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Taṃ appasannānaṃ pasādāya. Yaṃ appasannānaṃ pasādāya, taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ pasannānaṃ bhiyyobhāvāya, taṃ saddhammaṭṭhitiyā, taṃ vinayānuggahāya.

  3. Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu. Yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ saṅghasuṭṭhu, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ saṅghasuṭṭhu, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ saṅghasuṭṭhu, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ saṅghasuṭṭhu, taṃ appasannānaṃ pasādāya. Yaṃ saṅghasuṭṭhu, taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ saṅghasuṭṭhu, taṃ saddhammaṭṭhitiyā. Yaṃ saṅghasuṭṭhu, taṃ vinayānuggahāya.

  4. Yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ saṅghaphāsu, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ saṅghaphāsu, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ saṅghaphāsu, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ saṅghaphāsu, taṃ appasannānaṃ pasādāya. Yaṃ saṅghaphāsu, taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ saṅghaphāsu, taṃ saddhammaṭṭhitiyā. Yaṃ saṅghaphāsu, taṃ vinayānuggahāya. Yaṃ saṅghaphāsu, taṃ saṅghasuṭṭhu.

  5. Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Taṃ pesalānaṃ Bhikkhūnaṃ phāsuvihārāya. Yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, Taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ appasannānaṃ Pasādāya. Taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ Saddhammaṭṭhitiyā. Taṃ vinayānuggahāya.

    [BJT Page 090] [\x 90/]

  6. Yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhu. Yaṃ vinayānuggahāya, taṃ saṅghaphāsu. Yaṃ vinayānuggahāya, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ vinayānuggahāya, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ vinayānuggahāya, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ vinayānuggahāya, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ vinayānuggahāya, taṃ appasannānaṃ pasādāya. Yaṃ vinayānuggahāya, taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ vinayānuggahāya, taṃ saddhammaṭṭhitiyāti.

    Atthasataṃ dhammasataṃ dve niruttisatāni ca,
    Cattāri ñāṇasatāni atthavase pakaraṇeti.

    Atthavasappakaraṇaṃ niṭṭhitaṃ

    Mahāvaggo niṭṭhito

Tassuddānaṃ:

  1. Paṭhamaṃ aṭṭha pucchāya paccayesu punaṭṭha ca,
    Bhikkhūnaṃ soḷasa ete bhikkhunīnampi soḷasa.

  2. Peyyāla antarā bhedā ekuttarikameva ca,
    Pavāraṇatthavasikā mahāvaggassa saṅgahoti.

    [BJT Page 092] [\x 92/]
    [PTS Page 144] [\q 144/]

Input By Srilanka Tipitaka Project

Related Links:
www.sub.uni-goettingen.de

No comments: