Monday, April 21, 2014

Suttantapiṭake ( Dīghanikāyo – Mahāvaggo ) – Part I

Input by the Sri Lanka Tripitaka Project

[PTS Vol D - 2] [\z D /] [\f II /]
[PTS Page 001] [\q 1/]

[BJT Vol D - 2] [\z D /] [\w II /]
[BJT Page 002] [\x 2/]

Suttantapiṭake

Dīghanikāyo

(Dutiyo bhāgo)

Mahāvaggo

Namo tassa bhagavato arahato sammā sambuddhassa.

1.
Mahāpadānasuttaṃ

  1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme karerikuṭikāyaṃ. Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatinānaṃ pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi: 'itipi pubbe nivāso, itipi1 pubbe nivāso'ti.

  2. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya2 tesaṃ bhikkhūnaṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā?"Ti.

  3. Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ: "idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ [PTS Page 002] [\q 2/] karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi: 'itipi pubbenivāso, itipi pubbenivāso'ti. Ayaṃ kho no bhante antarā kathā vippakathā. Atha bhagavā anuppatto"ti.

    1. Iti [PTS.]
    2. Mānusakāya – sīmu

    [BJT Page 004] [\x 4/]

  4. "Iccheyyātha no tumhe bhikkhave [PTS Page 011] [\q 11/] pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotu"nti.

    "Etassa bhagavā kālo, etasusa sugata kālo, yaṃ bhagavā pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya. Bhagavato sutvā bhikkhu dhāressantī"ti. "Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmī"ti. "Evambhante"ti kho te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:

  5. Ito so bhikkhave ekanavutokappo1 yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi. Ito so bhikkhave ekatiṃsokappo2 yaṃ sikhī bhagavā arahaṃ sammāsambuddho loke udapādi. Tasmiññeva kho bhikkhave ekatiṃse kappe vessabhū bhagavā arahaṃ sammāsambuddho loke udapādi, imasmiññeva kho bhikkhave bhaddakappe kakusandho bhagavā arahaṃ sammāsambuddho loke udapādi. Imasmiññeva kho bhikkhave bhaddakappe koṇāgamano bhagavā arahaṃ sammāsambuddho loke udapādi. Imasmiññeva kho bhikkhave bhaddakappe kassapo bhagavā arahaṃ sammāsambuddho loke udapādi.

    Imasmiññeva kho bhikkhave bhaddakappe ahaṃ etarahi arahaṃ sammāsambuddho loke uppanno.

  6. Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi.

    Sikhī bhikkhave bhagavā arahaṃ sammāsambuddho
    [PTS Page 003] [\q 3/] khattiyo jātiyā ahosi, khattiyakule udapādi.

    Vessabhū bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi.

    Kakusandho bhikkhave bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi.

    Koṇāgamano bhikkhave bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi.

    Kassapo bhikkhave bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi.

    Ahaṃ bhikkhave etarahi arahaṃ sammā sambuddho khattiyo jātiyā ahosiṃ, khattiyakule uppanno.

  7. Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi.

    Sikhī bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi.

    Vessabhū bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi.

    Kakusandho bhikkhave bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi.

    1. Ekanavutikappe - ma cha saṃ,
    2. Ekatiṃsekappe - ma cha saṃ,

    [BJT Page 006] [\x 6/]


    Koṇāgamano bhikkhave, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Kassapo bhikkhave, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Ahaṃ bhikkhave, etarahi arahaṃ sammāsambuddho gotamo gottena1.

  8. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asīti 2 vassasahassāni āyuppamāṇaṃ ahosi.

    Sikhissa bhikkhave bhagavato arahato sammā sambuddhassa sattativassasahassāni āyuppamāṇaṃ ahosi.

    Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṃ ahosi.

    Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa cattālīsa 3 vassasahassāni āyuppamāṇaṃ ahosi.

    Koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa tiṃsavassasahassāni āyuppamāṇaṃ [PTS Page 004] [\q 4/] ahosi.

    Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa vīsati 4vassasahassāni āyuppamāṇaṃ ahosi.

    Mayhaṃ bhikkhave, etarahi appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo.

  9. Vipassī bhikkhave, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Sikhī bhikkhave, bhagavā arahaṃ sammāsambuddho puṇḍarīkassa mūle abhisambuddho.

    Vessabhū bhikkhave, bhagavā arahaṃ sammāsambuddho sālassa mūle abhisambuddho.

    Kakusandho bhikkhave, bhagavā arahaṃ sammāsambuddho sirīsassa mūle abhisambuddho.

    Koṇāgamano bhikkhave, bhagavā arahaṃ sammāsambuddho udumbarassa mūle abhisambuddho.

    Kassapo bhikkhave, bhagavā arahaṃ sammāsambuddho nigrodhassa mūle abhisambuddho.

    Ahaṃ bhikkhave, etarahi arahaṃ sammāsambuddho assatthassa mūle abhisambuddho.

  10. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.

    Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.

    Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa soṇuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.

    Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.

    Koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi [PTS Page 005] [\q 5/] aggaṃ bhaddayugaṃ.

    Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.

    Mayhaṃ bhikkhave, etarahi arahato sammāsambuddhassa sāriputtamoggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhaddayugaṃ.

    1. Gotamo gottena ahosiṃ sī mu syā.
    2. Asītiṃ, [PTS.]
    3. Cattālīsaṃ ma cha saṃ,
    [PTS.]
    4. Vīsatiṃ
    [PTS.]

    [BJT Page 008] [\x 8/]

  11. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.

    Eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ.
    Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ.
    Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni.
    Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvākānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi bhikkhu satasahassaṃ.

    Eko sāvakānaṃ sannipāto ahosi asīti bhikkhusahassāni.
    Eko sāvakānaṃ sannipāto ahosi sattati bhikkhusahassāni.
    Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.

    Eko sāvakānaṃ sannipāto ahosi asīti bhikkhusahassāni.
    Eko sāvakānaṃ sannipāto ahosi sattati bhikkhusahassāni.
    Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhusahassāni.
    Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ.

    Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi cattālīsa bhikkhusahassāni. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ. Koṇāgamanassa bhikkhave, bhagavato arahato
    [PTS Page 006] [\q 6/] sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhusahassāni koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhusahassāni. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ.

    Mayhaṃ bhikkhave, etarahi arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Mayhaṃ bhikkhave ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ.

  12. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.

    Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko

    Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.

    Kakusandhassa bhikkhave, bhagavato arahato sammā sambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.

    [BJT Page 010] [\x 10/]

    Koṇāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko. Mayhaṃ bhikkhave etarahi arahato sammāsambuddhassa ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko. 1

  13. Vipassissa bhikkhatva bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī [PTS Page 007] [\q 7/] nāma devī mātā ahosi janetti. 2 Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi.

    Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi. Pabhāvatī nāma devī mātā ahosi janetti. Aruṇassa rañño aruṇavatī nāma nagaraṃ rājadhāni ahosi. Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa suppatīto3 nāma rājā pitā ahosi.

    Yasavatī nāma devī mātā ahosi janetti. Suppatītassa rañño anomaṃ nāma nagaraṃ rājadhāni ahosi. Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. Visākhā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana bhikkhave samayena khemo nāma rājā ahosi. Khemassa rañño khemavatī nāma nagaraṃ rājadhāni ahosi.

    Koṇāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. Uttarā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana bhikkhave samayena sobho nāma rājā ahosi. Sobhassa rañño sobhāvatī nāma nagaraṃ rājadhāni ahosi. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi. Dhanavatī nāma brāhmaṇī mātā ahosi janetti.

    Tena kho pana bhikkhave samayena kikī nāma nāma 4 rājā ahosi. Kikissa rañño bārāṇasī nāma nagaraṃ rājadhāni ahosi. Mayhaṃ bhikkhave etarahi arahato sammāsambuddhassa suddhodano rājā pitā ahosi, māyādevī mātā janetti. Kapilavatthu nāma nagaraṃ rājadhānī"ti.

    Idamavoca bhagavā, idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

  14. [PTS Page 008] [\q 8/] atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato ayamantarā kathā udapādi: "acchariyaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati,

    1. Upaṭṭhāko ahosi sīmu.
    2. Janetatī - syā.
    3. Suppati ko - ma cha saṃ.
    4. Kiṃki nāma - syā.

    [BJT Page 012] [\x 12/]


    Gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati: 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipīti. Kinnu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugato pi anussarati, sāvakasannipātato pi anussarati: 'evaṃ [PTS Page 010] [\q 10/] jaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipīti', udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume
    [PTS Page 009] [\q 9/] pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:

    'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipīti" ayañca hidaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti.

  15. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena, karerimaṇḍalamāḷo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakathā?" Ti. Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ: "idha bhante amhākaṃ acirapakkantassa bhagavato ayamantarā kathā udapādi:

    [BJT Page 014] [\x 14/]


    'Acchariyaṃ āvuso abbhutaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinna vaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmato pi anussarissati, gottato pi anussarissati, āyuppamāṇato pi anussarissati, sāvakayugato pi anussarissati, sāvakasannipātato pi anussarissati: 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ itipīti. Kinnu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātito pi anussarati, nāmato pi anussarati. Gottato pi anussarati, āyuppamāṇato pi anussarati, sāvakayugato pi anussarati, sāvakasannipātatopi anussarati: evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ itipīti? Udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātito pi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugato pi anussarati, sāvakasannipātatopi anussarati: 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ iti'pīti? Ayaṃ kho no bhante antarā kathā vippakatā hoti. Atha bhagavā anuppatto"ti.

  16. "Tathāgatassevesā bhikkhave dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavante ahesuṃ itipī'ti. Devatā pi tathāgatassa etamatthaṃ ārocesuṃ evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ itipī'ti. Iccheyyātha no tumhe bhikkhave bhiyyosomattāya [PTS Page 011] [\q 11/] pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotunti?"

    [BJT Page 016] [\x 16/]


  17. "Etassa bhagavā kālo, etassa sugata kālo. Yaṃ bhagavā bhiyyosomattāya pubbenivāsappaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya bhagavato sutvā bhikkhū dhāressantī"ti. "Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmī"ti.

    'Evaṃbhante'ti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

  18. "Ito so bhikkhave ekanavuto kappo1. Yaṃ vipassī bhagavā arahaṃsammāsambuddho loke udapādi. Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi.  Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusatasahassāni. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī [PTS Page 012] [\q 12/] nāma devī mātā ahosi janetti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi.

  19. Atha kho bhikkhave vipassī bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkami. Ayamettha dhammatā.

  20. Dhammatā esā bhikkhave yadā bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro2 obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yā pitā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānuhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvā. -

    1. Ekanavutikappe - ma cha saṃ,
    2. Oḷāro - syā.

    [BJT Page 018] [\x 18/]

    Ye pi tattha sattā uppannā, 1 te pi tenobhāsena aññamaññaṃ sañjānanti 'aññe pi kira bho santi sattā idhūpapannā'ti. Ayañca dasasahassī lokadhātu saṃkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.

  21. Dhammatā esā bhikkhave yadā bodhisatto mātukucchiṃ okkanto hoti, cattāro naṃ devaputtā catuddisaṃ 2 rakkhāya upagacchanti: 'mā naṃ bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesī'ti. Ayamettha dhammatā.

  22. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā, viratā adinnādānā, viratā kāmesu [PTS Page 013] [\q 13/] micchācārā, viratā musāvādā, viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā.

  23. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ. Anatikkamaniyā ca bodhisattamātā hoti kenaci purisena rattacittena. Ayamettha dhammatā.

  24. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā parivāreti. Ayamettha dhammatā.

  25. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinī bodhisattamātā hoti akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṃ abhinindriyaṃ.

    Seyyathāpi bhikkhave maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatra yaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā, tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā'ti. Evameva kho bhikkhave yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinī bodhisattamātā hoti akilantakāyā.

    Bodhisattañca [PTS Page 014] [\q 14/] bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgiṃ abhīnindriyaṃ ayamettha dhammatā:

    1. Upapannā - ma cha saṃ, syā [PTS.]
    2. Catuddisaṃ ma cha saṃ. Cātuddisaṃ - syā.

    [BJT Page 020] [\x 20/]

  26. Dhammatā esā bhikkhave, sattāhajāte bodhisatte bodhisattamātā kālaṃ karoti, tusitaṃ, kāyaṃ upapajjati. Ayamettha dhammatā.

  27. Dhammatā esā bhikkhave. Yathā aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti, na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyati. Ayamettha dhammatā.

  28. Dhammatā esā bhikkhave. Yathā aññā itthikā nisinnā vā nipannā vā vijāyanti, na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. hitā'va bodhisattaṃ bodhisattamātā vijāyati. Ayamettha dhammatā.

  29. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, devā paṭhamaṃ patigaṇhanti, pacchā manussā. Ayamettha dhammatā.

  30. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, appatto'va bodhisatto paṭhaviṃ hoti. Cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti.

    'Attamanā devi hohi mahesakkho. Te putto uppanno'ti. Ayamettha dhammatā.

  31. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, visado'va nikkhamati amakkhito uddena1 amakkhito semhena amakkhito ruhirena, amakkhito kenaci asucinā, suddho visado.

    Seyyathāpi bhikkhave maṇiratanaṃ kāsike vatthe nikkhittaṃ neva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti, nāpi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti - taṃ kissa hetu: ubhinnaṃ suddhattā. Evameva kho bhikkhave yadā bodhisatto mātukucchimhā nikkhamati, visado'va nikkhamati, amakkhito uddena amakkhito [PTS Page 015] [\q 15/] semhena amakkhito ruhirena amakkhito kenaci asucinā, suddho visado. Ayamettha dhammatā.

  32. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā2 antaḷikkhā pātubhavanti: ekā sītassa ekā uṇhassa, yena bodhisattassa udakakiccaṃ karonti mātucca 3. Ayamettha dhammatā.

    1. Udena - ma cha saṃ.
    2. Udakadhārā - sīmu.
    3. Mātu ca - sīmu. Ma cha saṃ, syā.

    [BJT Page 022] [\x 22/]

  33. Dhammatā esā bhikkhave. Sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho1 satta padavītihāre 2 gacchati setamhi chatte anuhīramāne 3, sabbā ca disā anuviloketi 4, āsahiñca vācambhāsati: "aggo'hamasmi lokassa, jeṭṭho'hasmi lokassa, seṭṭho'hamasmi lokassa, ayamantimā jāti, natthi'dāni punabbhavo"ti. Ayamettha dhammatā.

  34. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yā'pi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evammahānubhāvā ābhāya nānuhonti, tatthapi appamāṇo uḷāro obhāso pātu bhavati atikkammeva devānaṃ devānubhāvaṃ. Ye'pi tattha sattā uppannā, te'pi tenobhāsena aññamaññaṃ sañjānanti:

    "aññe'pi kira bho santi sattā idhūpapannā"ti. Ayañca dasasahassī lokadhātu saṃkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.

  35. [PTS Page 016] [\q 16/] jāte kho pana bhikkhave vipassamhi kumāre bandhumato rañño paṭivedesuṃ: 'putto te deva jāto: taṃ devo passatu'ti. Addasā kho bhikkhave bandhumā rājā vipassiṃ kumāraṃ, disvā nemitte brāhmaṇe āmantāpetvā etadavoca:

    'Passantu bhonto nemittā brāhmaṇā kumāranti. ' Addasaṃsu 5 kho bhikkhave nemittā brāhmaṇā vipassiṃ kumāraṃ disvā bandhumaṃ6 rājānaṃ etadavocuṃ: 'attamano deva hohi.

    Mahesakkho te deva putto uppanno. Lābhā te mahārāja, suladdhaṃ te mahārāja, yassa te kule evarūpo putto uppanno. '

  36. "Ayaṃ hi deva kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā – save agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti: seyyathīdaṃ -

    1. Uttarenābhimukho, syā.
    2. Padavītihārena, ma cha saṃ.
    3. Anudhāriyamāne, ma cha saṃ.
    4. Viloketi,
    [PTS.]
    5.
    Adadasāsu, ma cha saṃ.
    6. Bandhumantaṃ, ma cha saṃ.

    [BJT Page 024] [\x 24/]

    Cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā viraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijīya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado.

  37. Katamehi cāyaṃ dve kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā - sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratana samannāgato, tassimāni satta ratanāni [PTS Page 017] [\q 17/] bhavanti: seyyathīdaṃ - cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado.

    Ayaṃ hi deva kumāro suppatiṭṭhitapādo. Yampāyaṃ deva kumāro suppatiṭṭhitapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Imassa deva kumārassa heṭṭhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi. Yampi deva imassa kumārassa heṭṭhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi, idampi'ssa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro āyatapaṇhi. (Yampāyaṃ deva kumāro āyatapaṇhī idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. *)

    Ayaṃ hi deva kumāro dīghaṅgulī. Yampāyaṃ deva kumāro dīghaṅgulī, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro mudutaḷuṇahatthapādo. Yampāyaṃ deva kumāro mudutaḷuṇahatthapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro jālahatthapādo. Yampāyaṃ deva kumāro jālahatthapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro ussaṅkhapādo. Yampāyaṃ deva kumāro ussaṅkhapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro eṇijaṅgho. Yampāyaṃ deva kumāro eṇijaṅgho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    - - - - - - - - - - - - - - - - - - - - - -

    * Pāṭhoyaṃ potthakesu na dissati. Etthāpi aññesupi ṭhānesu "po" iti ca sīhala potthakesu na dissati.

    [BJT Page 026] [\x 26/]

    Ayaṃ hi deva kumāro ṭhitako'va anonamanto ubhohi pāṇitalehi channukāni parimasati1 parimajjati. Yampāyaṃ deva kumāro ṭhitako'va anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro kosohitavatthaguyho2. Yampāyaṃ deva kumāro kosohitavatthaguyho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro suvaṇṇavaṇṇo kañcanasannibhattaco. Yampāyaṃ deva kumāro suvaṇṇavaṇṇo kañcanasannibhattaco, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro sukhumacchavi. Sukhumattā [PTS Page 018] [\q 18/] chaviyā rajojallaṃ kāye na upalippati 3. Yampāyaṃ deva kumāro sukhumacchavi, sukhumattā chaviyā rajojallaṃ kāye na upalippati, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro ekekalomo. Ekekāni lomāni loma kūpesu jātāni. Yampāyaṃ deva kumāro ekekalomo. Ekekāni lomāni loma kūpesu jātāni, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro uddhaggalomo. Uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni. Yampāyaṃ deva kumāro uddhaggalomo. Uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro brahmujjugatto. Yampāyaṃ deva kumāro brahmujjugatto, idampimassa mahāpurisassa mahā purisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro sattussado. Yampāyaṃ deva kumāro sattussado, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro sīhapubbaddhakāyo. Yampāyaṃ deva kumāro sīhapubbaddhakāyo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro citantaraṃso. Yampāyaṃ deva kumāro citantaraṃso, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo. Yampāyaṃ deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro samavattakkhandho. Yampāyaṃ deva kumāro samavattakkhandho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro rasaggasaggī. Yampāyaṃ deva kumāro rasaggasaggī, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro sīhahanu. Yampāyaṃ deva kumāro sīhahanu, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro cattāḷīsadanto. Yampāyaṃ deva kumāro cattāḷīsadanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro samadanto. Yampāyaṃ deva kumāro samadanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro avivara 4danto. Yampāyaṃ deva kumāro avivaradanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro susukkadāṭho. Yampāyaṃ deva kumāro susukkadāṭho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    - - - - - - - - - - - - - - - - - - - - - - -

    1. Parāmasati, ma cha saṃ.
    2. Kośopagatavastiguhya - mahāvyutpatti, – kośagatavastiguhya - mahāyānapāṭha,
    3. Upalimpati, ma cha saṃ.
    4. Aviraḷa (sī mu. )

    [BJT Page 028] [\x 28/]

    Ayaṃ hi deva kumāro pahūtajivho. Yampāyaṃ deva kumāro pahūtajivho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro brahmassaro karavīkabhāṇī. Yampāyaṃ deva kumāro brahmassaro karavīkabhāṇī, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro abhinīlanetto. Yampāyaṃ deva kumāro abhinīlanetto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro gopakhumo. (Yampāyaṃ deva kumāro gopakhumo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. )

    Imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannihā. Yampimassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannibhā, [PTS Page 019] [\q 19/] idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

    Ayaṃ hi deva kumāro uṇhīsasīso. Yampāyaṃ deva kumāro uṇhīsasīso, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

  38. Imehi kho ayaṃ deva kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā, sace agāraṃ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti: seyyathīdaṃ – cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.

    So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena 1 abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vīvattacchado"ti.

  39. Atha kho bhikkhave bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā sabbakāmehi santappesi. Atha kho bhikkhave bandhumā rājā vipassissa kumārassa dhātiyo upaṭṭhāpesi. Aññā sudaṃ pāyenti. 2 Aññā nahāpenti. Aññā dhārenti. Aññā aṅkena pariharanti. Jātassa kho pana bhikkhave vipassissa kumārassa setacchattaṃ dhārīyittha divā ceva rattiñca 'mā naṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā ussāvo vā bādhayitthā'ti. Jāto kho pana bhikkhave vipassī kumāro bahuno janassa piyo ahosi manāpo. Seyyathāpi bhikkhave uppalaṃ vā [PTS Page 020] [\q 20/] padumaṃ vā puṇḍarīkaṃ vā bahuno janassa piyaṃ manāpaṃ, evameva kho bhikkhave vipassī kumāro bahuno janassa piyo ahosi manāpo.

    Svāssudaṃ aṅkeneva aṅkaṃ pariharīyati.

    1. Dhammena samena, syā.
    2. Khīraṃ pāyenti, sīmu.

    [BJT Page 030] [\x 30/]


  40. Jāto kho pana bhikkhave vipassī kumāro mañjussaro ca1 ahosi vaggussaro ca madhurassaro ca 2 seyyathāpi bhikkhave himavante pabbate karavīkā nāma sakuṇajāti mañjussarā ca vaggussarā ca madhurassarā ca pemanīyassarā ca, evameva kho bhikkhave vipassī kumāro mañjussaro ca ahosi vaggussaro ca madhurassaro ca pemanīyassaro ca.

    Jātassa kho pana bhikkhave vipassissa kumārassa kammavipākajaṃ dibbaṃ cakkhu pāturahosi, yena sudaṃ3 samantā yojanaṃ passati divā ceva rattiñca. Jāto kho pana bhikkhave vipassī kumāro animisanto pekkhati, seyyathāpi devā tāvatiṃsā. 'Animisanto kumāro pekkhatī'ti kho bhikkhave vipassissa kumārassa 'vipassī, vipassī' tveva samaññā udapādi.

  41. Atha kho bhikkhave bandhumā rājā atthakaraṇe 4 nisinno vipassiṃ kumāraṃ aṅke nisīdāpetvā atthe [PTS Page 021] [\q 21/] anusāsati. Tatra sudaṃ bhikkhave vipassī kumāro pitu aṅke nisinno viceyya viceyya atthe panayati ñāyena. 'Viceyya viceyya kumāro atthe panayati ñāyenā'ti kho bhikkhave vipassissa kumārassa bhiyyosomattāya 'vipassī, vipassī' tveva samaññā udapādi.

  42. Atha kho bhikkhave bandhumā rājā vipassissa kumārassa tayo pāsāde kārāpesi, ekaṃ vassikaṃ ekaṃ hemantikaṃ ekaṃ gimhikaṃ. Pañcakāmaguṇāni upaṭṭhāpesi. Tatra sudaṃ bhikkhave vipassī kumāro vassike pāsāde vassike cattāro māse 5 nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohati.

    (Paṭhamakabhāṇavāraṃ*)

    1. Brahmassaro mañjussaroca, ma cha saṃ.
    2. Vaggumadhurassarā ca, [PTS.]
    3. Yena dura, syā.
    4. Aṭṭakaraṇe, syā.
    5. Vassike pāsāde cattāro māse, machasaṃ. * Jātikakhaṇḍaṃ niṭṭhitaṃ,
    [PTS.]

    [BJT Page 032] [\x 32/]

  43. Atha kho bhikkhave vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi: 'yojehi samma sārathi bhaddāni bhaddāni yānāni. Uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā'ti. 'Evaṃ devā'ti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā1 vipassissa kumārassa paṭivedesi: yuttāni kho te deva bhaddāni bhaddāni yānāni. Yassa'dāni kālaṃ maññasī'ti.

  44. Atha kho bhikkhave vipassī kumāro bhaddaṃ2 yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi. Addasā kho bhikkhave vipassī kumāro uyyānabhūmiṃ [PTS Page 022] [\q 22/] niyyanto3 purisaṃ jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ4 daṇḍaparāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ disvā sārathiṃ āmantesi: ayampana samma sārathi puriso kiṅkato? Kesā'pi ssa na yathā aññesaṃ, kāyo'pi'ssa na yathā aññesanti". "Eso kho deva jiṇṇo nāmā"ti. "Kimpaneso samma sārathi jiṇṇo nāmā?"Ti. "Eso kho deva jiṇṇo nāma: na'dāni tena ciraṃ jīvitabbaṃ bhavissatī"ti. "Kimpana samma sārathi ahampi jarādhammo jaraṃ anatīto?'Ti. "Tvañca deva mayañcamhā sabbe jarādhammā jaraṃ anatītā"ti. "Tena hi samma sārathī alandānajja uyyānabhūmiyā. Ito'ca antepuraṃ paccaniyyāhī"ti. Evaṃ devā'ti kho bhikkhave sārathī vipassissa kumārassa paṭissutvā tato'ca antepuraṃ paccaniyyāsi. Tatra sudaṃ bhikkhave vipassī kumāro antepuragato5 dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī"ti.

  45. Atha kho bhikkhave bandhumā rājā sārathiṃ āmantāpetvā etadavoca: "kacci samma sārathi kumāro uyyānabhūmiyā abhiramittha ? Kaccī samma sārathi kumāro uyyānabhūmiyā attamano ahosī ?"Ti. "Na kho deva kumāro uyyānabhūmiyā abhiramittha.

    Na kho deva kumāro uyyānabhūmiyā attamano ahosī"ti. "Kimpana samma sārathi addasa kumāro uyyānabhūmiṃ niyyanto?"Ti.

    1. Yojāpetvā [PTS.]
    2. Bhaddaṃ bhaddaṃ, machasaṃ. Sīmu.
    3. Niyanto [PTS.]
    4. Bhaggaṃ, syā.
    5. Antepuraṃ gato, machasaṃ.

    [BJT Page 034] [\x 34/]

    [PTS Page 023] [\q 23/]

    "Addasā kho deva, kumāro uyyānabhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ. Disvā maṃ etadavoca: ayampana samma sārathi, puriso kiṅkato? Kesāpissa na yathā aññesaṃ, kāyo'pi'ssa na yathā aññesanti. " 'Eso kho deva, jiṇṇo nāmā ti. "Kimpana so samma sārathi, jiṇṇo nāmā?"Ti. 'Eso kho deva, jiṇṇo nāma. Na'dāti tena ciraṃ jīvitabbaṃ bhavissatī'ti.

    "Kimpana samma sārathi, ahampi jarādhammo jaraṃ anatīto?"Ti. 'Tvañca deva mayañcamhā sabbe jarādhammā jaraṃ anatītāti. "Tena hi samma sārathi, alandānajja uyyānabhūmiyā.

    Ito'va antepuraṃ paccaniyyāhī"ti. 'Evaṃ devā'ti kho ahaṃ deva, vipassissa kumārassa paṭissutvā tato'ca antepuraṃ paccanīyyāsiṃ. So kho kumāro antepuragato dukkhī dummano pajjhāyati: 'dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī'ti.

  46. Atha kho bhikkhave, bandhumassa rañño etadahosi: māheva kho vipassī kumāro na rajjaṃ kāresi. Māheva vipassī kumāro agārasmā anagāriyaṃ pabbaji. Māheva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanantī. Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañcakāmaguṇāni upaṭṭhāpesi yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacananti.

    Tatra sudaṃ bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti.

  47. Atha kho bhikkhave, vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi: yojehi samma sārathi, bhaddāni bhaddāni yānāni uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā'ti. 'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhadrāni bhadrāni yānāni yojetvā vipassissa kumārassa paṭivedesi: yuttāni kho te deva, bhaddāni bhaddāni yānāni, yassa dānikālaṃ maññasī'ti.

  48. Atha kho bhikkhave, vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi. [PTS Page 024] [\q 24/] addasā kho bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse paḷipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ. Disvā sārathiṃ āmantesi: ayampana, samma sārathi, puriso kiṅkate? Akkhīnipi'ssa na yathā aññesaṃ, saropi'ssa na yathā aññesanti. Eso kho deva, byādhito nāmā'ti. "Kimpana so samma sārathi, byādhito nāmā?"Ti. 'Eso kho deva, byādhito nāma, appevanāma tamhā ābādhā vuṭṭhaheyyā'ti: -

    [BJT Page 036] [\x 36/]

    "Kimpana samma sārathi, ahampi byādhidhammo byādhiṃ anatīto?"Ti. "Tvañca deva mayañcamhā sabbe byādhidhammā byādhiṃ anatītā"ti. "Tena hi samma sārathī, alandānajja uyyānabhūmiyā. Ito'va antepuraṃ paccaniyyāhī"ti. 'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā tato'va antepuraṃ paccaniyyāsi. Tatra sudaṃ bhikkhave vipassī kumāro antepuragato dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī"ti.

  49. Atha kho bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca: "kacci samma sārathī, kumāro uyyānabhūmiyā abhiramittha? Kacci samma sārathi, kumāro uyyānabhūmiyā attamano ahosī?"Ti. "Na kho deva, kumāro uyyānabhūmiyā attamano ahosī"ti. Kimpana samma sārathī, addasa kumāro uyyānabhūmiṃ, niyyanto?"Ti.

  50. "Addasā kho deva, kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhitaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse [PTS Page 025] [\q 25/] paḷipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ, disvā maṃ etadavoca: ayampana samma sārathi, puriso kiṅkato? Akkhīnipi'ssa na yathā aññesaṃ, saropi'ssa na yathā aññesanti. "Eso kho deva, byādhito nāmā"ti. "Kimpanesa samma sārathī byādhito nāmā?"Ti "eso kho deva, byādhito nāma appevanāma tamhā ābādhā vuṭṭhaheyyā"ti. "Kimpana samma sārathī, ahampi vyādhidhammo vyādhiṃ anatīto?"Ti. "Tvañca deva, mayañcamhā sabbe vyādhidhammā vyādhiṃ anatītā"ti. "Tena hi samma sārathī, alandānajja uyyānabhūmiyā ito'va antepuraṃ paccaniyyāhī'ti. 'Evaṃ devā'ti kho ahaṃ deva, vipassissa kumārassa paṭissutvā tato'va antepuraṃ paccaniyyāsiṃ. So kho deva, kumāro antepuragato dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, vyādhi paññāyissatī"ti.

  51. Atha kho bhikkhave, bandhumassa rañño etadahosi: mā heva kho vipassī kumāro na rajjaṃ kāresi. Mā heva kho vipassī kumāro agārasmā anagāriyaṃ pabbaji. Mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacananti.

    [BJT Page 038] [\x 38/]

  52. Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhapesi, yathā vipassī kumāro rajjaṃ kāreyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacananti. Tatra sudaṃ bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti.

  53. Atha kho bhikkhave, vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi: "yojehi samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā"ti. 'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi: "yuttāni kho te deva, bhaddāni bhaddāni yānāni yassa'dāni kālaṃ maññasī"ti. Atha kho bhikkhave, vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.

  54. Addasā kho bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ sannipatitaṃ nānārattānañca dussānaṃ vilātaṃ kayiramānaṃ, disvā sārathiṃ āmantesi: "kinnu kho so samma sārathi, mahājanakāyo sannipatito, nānārattānañca dussānaṃ vilātaṃ kayiratī?"Ti. [PTS Page 026] [\q 26/] "eso kho deva, kālakato nāmā'ti. "Tena hi samma sārathi, yena so kālakato tena rathaṃ pesehī"ti. 'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so kālakato tena rathaṃ pesesi.

  55. Addasā kho bhikkhave, vipassī kumāro petaṃ kālakataṃ disvā sārathiṃ āmantesi:

    "kimpanāyaṃ samma sārathi, kālakato nāmā?"Ti. "Eso kho deva kālakato nāma. Na'dāni taṃ dakkhinti mātā vā pitā vā aññe vā ñātisālohitā. So'pi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñātisālohite"ti. Kimpana samma sārathi, ahampi maraṇa dhammo maraṇaṃ anatīto? Mampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā? Ahampi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñātisālohite?"Ti.

    [BJT Page 040] [\x 40/]

    "Tvañca deva, mayañcamhā sabbe maraṇadhammā maraṇaṃ anatītā. Tampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā. Tvampi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñātisālohite"ti. "Tenahi samma sārathi, alandānajja uyyānabhūmiyā, ito'va antepuraṃ paccanīyyāhī"ti. 'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā, tato'va antepuraṃ paccanīyyāsi. Tatra sudaṃ bhikkhave, vipassī kumāro antepuragato dukkhī dummano pajjhāyati "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṃ paññāyissatī"ti.

  56. Atha kho bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca: "kacci samma sārathi, kumāro uyyānabhūmiyā abhiramittha? Kacci sammasārathī, kumāro uyyānabhūmiyā attamano ahosī?Ti" [PTS Page 027] [\q 27/] "na kho deva kumāro uyyāyanabhūmiyā abhiramittha, na kho deva kumāro uyyānabhūmiyā attamano ahosī"ti. "Kimpana samma sārathī, addasa kumāro uyyānabhūmiṃ niyyanto?"Ti.

  57. Addasā kho deva, kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ sannipatitaṃ nānārattānañca dussānaṃ vilātaṃ kayiramānaṃ, disvā maṃ etadavoca: 'kinnū kho so samma sārathi, mahājanakāyo sannipatito, nānārattānañca dussānaṃ vilātaṃ kayiratī?Ti 'eso kho deva, kālakato nāmā'ti. 'Tena hi samma sārathi, yena so kālakato tena rathaṃ pesehī'ti. 'Evaṃ devā'ti kho ahaṃ deva, vipassissa kumārassa paṭissutvā yena so kālakato tena rathaṃ pesesiṃ. Addasā kho deva, kumāro petaṃ kālakataṃ. Disvā maṃ etadavoca; 'kimpanāyaṃ samma sārathi, kālakato nāmā?'Ti. 'Eso kho deva, kālakato nāma, na'dāni taṃ dakkhinti mātā vā pitā vā aññe vā ñātisālohito'ti. 'Kimpana samma sārathi, ahampi maraṇadhammo maraṇaṃ anatīto? Mampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā? Ahampi na dakkhissāmī devaṃ vā deviṃ vā aññe vā ñātisālohite?'Ti. 'Tvañca deva, mayañcamhā sabbe maraṇadhammā maraṇaṃ anatītā. Tampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā. Tvampi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñātisālohite'ti.

    [BJT Page 042] [\x 42/]

    'Tena hi samma sārathi alandānajja uyyānabhūmiyā. Ito'va antepuraṃ paccaniyyāhī'ti. 'Evaṃ devā'ti kho ahaṃ deva, vipassissa kumārassa paṭissutvā tato'va antepuraṃ paccaniyyāsiṃ. So kho deva, kumāro antepuragato dukkhī dummano pajjhāyati: 'dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṃ paññāyissatī"ti.

  58. Atha kho bhikkhave, bandhumassa rañño etadahosi: "māheva kho vipasasī kumāro na rajjaṃ kāresi. Māheva vipassī kumāro agārasmā anagāriyaṃ pabbaji. [PTS Page 028] [\q 28/] māheva kho nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacananti. " Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhapesi, yathā vipassī kumāro rajjaṃ kāreyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacananti.

    Tatra sudaṃ bhikkhave vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.

  59. Atha kho bhikkhave, vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi: "yojehi samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā"ti. "Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi: "yuttāni kho te deva, bhaddāni bhaddāni yānāni, yassa'dāni kālaṃ maññasī"ti. Atha kho bhikkhave, vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.

  60. Addasā kho bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanno purisaṃ bhaṇḍuṃ pabbajitaṃ kāsāvavasanaṃ disvā sārathiṃ āmantesi: "ayampana samma sārathi, puriso kiṅkato? Sīsampi'ssa na yathā aññesaṃ, vatthāni pi'ssa na yathā aññesa"nti. "Eso kho deva, pabbajito nāmā'ti. Kimpaneso samma sārathi, pabbajito nāmā?"Ti. "Eso kho deva pabbajito nāma: 'sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṃsā, sādhu bhūtānukampā"ti. "Sādhu kho so samma sārathi, pabbajito nāma.

    Sādhu [PTS Page 029] [\q 29/] samma sārathi, dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṃsā, sādhu bhūtānukampā. Tena hi samma sārathi, yena so pabbajito tena rathaṃ pesehī"ti.

    [BJT Page 044] [\x 44/]


    'Evaṃ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so pabbajito tena rathaṃ pesesi. Atha kho bhikkhave, vipassī kumāro taṃ pabbajitaṃ etadavoca: "tvampana samma, kiṅkato? Sīsampi tena na yathā aññesaṃ, vatthāni'pi te na yathā aññesanti?" "Ahaṃ kho deva, pabbajito nāmā"ti, "kiṃ pana tvaṃ samma, pabbajito nāmā?"Ti. "Ahaṃ kho deva pabbajito nāma, 'sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṃsā, sādhu bhūtānukampā'ti. "Sādhu kho tvaṃ samma, pabbajito nāma, sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṃsā, sādhu bhūtānukampāti"

  61. Atha kho bhikkhave, vipassī kumāro sārathiṃ āmantesi: "tena hi samma sārathi, rathaṃ ādāya ito'va antepuraṃ paccaniyyāhi. Ahaṃ pana idheva kesamassuṃ obhāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmī"ti. 'Evaṃ devā'ti kho bhikkhave sārathī, vipassissa kumārassa paṭissutvā rathaṃ ādāya tato'ca antepuraṃ paccaniyyāsi.

  62. Vipassī pana bhikkhave, kumāro tattheva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Assosi kho bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni "vipassī kira kumāro kemassuṃ ohāretvā kāsāyāni vatthāni [PTS Page 030] [\q 30/] acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Sutvāna tesaṃ etadahosi "na hi nūna so orako dhammavinayo, na sā orakā1 pabbajjā, yattha vipassī kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito.

    Vipassī'pi 2 nāma kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati kimaṅgapana mayanti ?" Atha kho so bhikkhave mahajanakāyo caturāsītipāṇasahassāni kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā vipassiṃ bodhisattaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu. Tāya sudaṃ bhikkhave, parisāya parivuto vipassi bodhisatto gāmanigamajanapadarājadhānīsu cārikaṃ carati.

  63. Atha kho bhikkhave vipassissa bodhisattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 'na kho metaṃ patirūpaṃ yo'haṃ ākiṇṇo viharāmi, yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti'. Atha kho bhikkhave vipassī bodhisatto aparena samayena eko gaṇamhā vūpakaṭṭho vihāsi. Aññeneva tāni caturāsītipabbajitasahassāni agamaṃsu, aññena vipassī bodhisatto.

    1. Orikā - [PTS.]
    2. Vipassi hi - machasaṃ.

    [BJT Page 046] [\x 46/]

  64. Atha kho bhikkhave, vipassissa bodhisattassa vāsūpagatassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "kicchaṃ vatāyaṃ loko āpanno, jāyati ca jīyati mīyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa [PTS Page 031] [\q 31/] nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā?Ti.

  65. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarāmaraṇaṃ hoti, kimpaccayā jarāmaraṇa'nti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo "jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa"nti.

  66. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jāti hoti kimpaccayā jātī" ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "bhave kho sati jāti hoti, bhava paccayā jātī"ti.

  67. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati bhavo hoti kimpaccayā bhavo"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "upādāne kho sati bhavo hoti, upādānapaccayā bhavo"ti.

  68. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati upādānaṃ hoti kimpaccayā upādānanti. " Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "taṇhāya kho sati upādānaṃ hoti, taṇhāpaccayā upādānanti. "

  69. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati taṇhā hoti kimpaccayā taṇhā"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā"ti.

  70. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati vedanā hoti, kimpaccayā vedanā"ti. Atha kho bhikkhave, vipassissa bodhisattassa [PTS Page 032] [\q 32/] yonisomanasikārā ahu paññāya abhisamayo. "Phasse kho sati vedanā hoti, phassapaccayā vedanā"ti.

  71. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati phasso hoti, kimpaccayā phasso"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "saḷāyatane kho sati phasso hoti, saḷāyatanapaccayā phasso"ti.

    [BJT Page 048] [\x 48/]

  72. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati saḷāyatanaṃ hoti, kimpaccayā saḷāyatananti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho sati saḷāyatanaṃ hoti, nāmarūpapaccayā saḷāyatananti. "

  73. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati nāmarūpaṃ hoti, kimpaccayā nāmarūpanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "viññāṇe kho sati nāmarūpaṃ hoti, viññāṇapaccayā nāmarūpanti. "

  74. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: kimhi nu kho sati viññāṇaṃ hoti, kimpaccayā viññāṇanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho sati viññāṇaṃ hoti, nāmarūpapaccayā viññāṇanti. "

  75. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "paccudāvattati kho idaṃ viññāṇaṃ, nāmarūpamhā nāparaṃ gacchati. Ettāvatā jāyetha vā jīyetha vā cavetha vā upapajjetha vā, yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā [PTS Page 033] [\q 33/] taṇhā, taṇhā paccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

  76. "Samudayo, samudayo'ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

  77. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "jātiyā kho asati jarāmaraṇaṃ na hoti, jāti nirodho jarāmaraṇanirodho"ti.

  78. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati jāti na hoti, kissa nirodhā jātinirodho"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "bhave kho asati jāti na hoti, bhavanirodhā jātinirodho"ti.

    [BJT Page 050] [\x 50/]

  79. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho"ti. Atha kho bhikkhave vipassissa bodhisattatassa yonisomanasikārā ahu paññāya abhisamayo: "upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho"ti.

  80. Atha kho bhikkhave vipassissa bodhisattassa etadahosi: "kimhi nu kho asati upādānaṃ na hoti, kissa nirodhā upādānanirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: taṇhāya kho asati upādānaṃ na hoti, taṇhānirodhā upādānanirodho"ti.

  81. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho"ti. Atha kho bhikkhatva vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: [PTS Page 034] [\q 34/] "vedanāya kho asati taṇhā na hoti, vedanā nirodhā taṇhānirodho"ti.

  82. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhīsamayo: "phasso kho asati vedanā na hoti, phassanirodhā vedanānirodho"ti.

  83. Atha kho bhikkhave, vipassisasa bodhisattassa etadahosi: "kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "saḷāyatane kho asati phasso na hoti,

    saḷāyatana nirodhā phassanirodho"ti.

  84. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati saḷāyatanaṃ na hoti, kissa nirodhā saḷāyatana nirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho asati saḷāyatanaṃ na hoti, nāmarūpanirodhā saḷāyatananirodho"ti.

    [BJT Page 052] [\x 52/]

  85. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati nāmarūpaṃ na hoti, kissa nirodhā nāmarūpanirodho?"Ti. Atha kho bhikkhave vipassassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: "viññāṇe kho asati nāmarūpaṃ na hoti, viññāṇanirodhā nāmarūpanirodho"ti.

  86. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā viññāṇanirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho asati viññāṇaṃ na hoti.

    Nāmarūpanirodhā viññāṇanirodho"ti.

  87. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "adhigato kho myāyaṃ1 maggo sambodhāya 2: [PTS Page 035] [\q 35/] yadidaṃ nāmarūpanirodhāya viññāṇanirodho' viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti. "Nirodho, nirodho"ti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi:

  88. Atha kho bhikkhave, vipassī bodhisatto aparena samayena pañcasūpādānakkhandhesu udayabbayānupassī vihāsi: "iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo.

    Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo"ti. Tassa pañcasu upādānakkhandhesu udayabbayānupassino viharato na cirasseva anupādāya āsavehi cittaṃ vimucci"ti.

    Dutiyaṃ bhāṇavāraṃ niṭṭhitaṃ

    1. Me ayaṃ vipassanāmaggo, [PTS.]
    2. Bodhāya, syā.

    [BJT Page 054] [\x 54/]


  89. Atha kho bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "yannūnāhaṃ dhammaṃ deseyya"nti. Atha kho bhikkhave vipassissa bhagavato arahato [PTS Page 036] [\q 36/] sammāsambuddhassa etadahosi: "adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo.

    Ālayārāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayārāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ
    idappaccayatāyapaṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabba saṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ahañce ca kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ so mamassa kilamatho, sā mamassa vīhesā'ti, apissudaṃ1 bhikkhave vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā:

    "Kicchena me adhigataṃ halaṃ'dāni pakāsituṃ,
    Rāgadosaparetehi nāyaṃ dhammo susambudho.
    Paṭisogatāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,
    Rāgarattā na dakkhinti tamokkhandhena āvutā"ti.
    Itiha bhikkhave vipassissa bhagavato arahato sammāsambuddhassa paṭisaṃcikkhato appossukkatāya cittaṃ nami, no dhammadesanāya.

  90. Atha kho bhikkhave aññaratassa mahābrahmuno vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya [PTS Page 037] [\q 37/] etadahosi: "nassati vata bho loko, vinassati vata bholoko, yatra hi nāma vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyā"ti. Atha kho so bhikkhave mahā brahmā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi.

  91. Atha kho bhikkhave mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhīṇaṃ jānumaṇḍalaṃ puthuviyaṃ nihantvā, 2 yena vipassī bhagavā arahaṃ sammāsambuddho tenañjaliṃ panāmetvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: "desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi 3 sattā apparajakkhajātikā. Assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti.

    1. Apissu [PTS.] Machasaṃ.
    2. Nīdahanto - syā.
    3. Santīdha - syā.

    [BJT Page 056] [\x 56/]

  92. Atha kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho taṃ mahābrahmānaṃ etadavoca: "mayhampi kho brahme, etadahosi: "yannunāhaṃ dhammaṃ deseyya'nti. Tassa mayhaṃ brahme, etadahosi: 'adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto akattāvacaro nipuṇo paṇḍitavedanīyo. Ālayārāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayārāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā"ti. Apissudaṃ maṃ [PTS Page 038] [\q 38/] brahme imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā:

    "Kicchena me adhigataṃ halandāni pakāsituṃ,
    Rāgadosaparetehi nāyaṃ dhammo susambudho. Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ
    Rāgarattā na dakkhintī tamokkhandhena āvutā1"ti.

    Itiha me brahme paṭisaṃcikkhato appossukkatāya cittaṃ namī, no dhammadesanāyā"ti.

    Dutyampi kho bhikkhave so mahābrahmā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: "desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā. Assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Tatiyampi kho bhikkhave so mahābrahmā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: "desetu bhante bhagavā dhammaṃ, desate sugato dhammaṃ, santi sattā apparajakkhajātikā. Assavaṇatā dhammassa paribhāyanti. Bhavissanti dhammassa aññātāro"ti.

  93. Atha kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi. Addasā kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.

    1. Namokkhajhane āvuṭā - ma cha saṃ.

    [BJT Page 058] [\x 58/]

    Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udakena janāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena,
    [PTS Page 039] [\q 39/] evameva kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho buddhacakkhūnā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindiye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadasnāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.

  94. Atha kho so bhikkhave mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ gāthāhi ajjhabhāsi:

    "Sele yathā pabbatamuddhaniṭaṭhito
    Yathāpi passe janataṃ samantato, tathūpamaṃ dhammamayaṃ sumedha
    Pāsādamāruyha samantacakkhu,
    Sokāvatiṇṇaṃ janatamapetasoko
    Avekkhassu jātijarābhibhūtaṃ.
    Uṭṭhehi vīra vijitasaṅgāma satthavāha aṇana vicara loke desassu1 bhagavā dhammaṃ aññātāro bhavissantī"ti.

  95. Atha kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho taṃ mahābrahmānaṃ gāthāya ajjhabhāsi:

    "Apārutā tesaṃ amatassa dvārā ye sotavanto pamuñcantu saddhaṃ vihiṃsasaññī paguṇaṃ na bhāsiṃ

    Dhammaṃ paṇītaṃ manujesu brahme"ti.

    Atha kho so bhikkhave mahābrahmā "katāvakāso kho'mhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā"ti vipassiṃ bhagavantaṃ [PTS Page 040] [\q 40/] arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

    1. Desetu
    [PTS.]

    [BJT Page 060] [\x 60/]


  96. Atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissati"tī. Atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "ayaṃ kho khaṇḍo ca rājaputto tisso ca purohitaputto bandhumatiyā rājadhāniyā paṭivasanti paṇḍitā viyattā medhāvino dīgharattaṃ apparajakkhajātikā. Yannūnāhaṃ khaṇḍassa ca rājaputtassa tissassa ca purohitaputtassa paṭhamaṃ dhammaṃ deseyyaṃ. Te imaṃ dhammaṃ khippameva ājānissanti"ti.

  97. Atha kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho, seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva bodhirukkhamūle antarahito bandhumatiyā rājadhāniyā kheme migadāye pāturahosi. Atha kho bhikkhave vipassī bhagavā arahaṃ sammāsambuddho dāyapālaṃ āmantesi, "ehi tvaṃ samma dāyapāla bandhumatiṃ rājadhāniṃ pavisitvā khaṇḍañca rājaputtaṃ tissañca purohitaputtaṃ evaṃ vadehi: "vipassī bhante bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati. So tumhākaṃ dassanakāmo"ti.

    Evaṃ bhante'ti kho bhikkhave dāyapālo vipassissa bhagavato arahato sammāsambuddhassa paṭissutvā bandhumatiṃ rājadhāniṃ pavisitvā khaṇḍañca rājaputtaṃ tissañca purohitaputtaṃ etadavoca; "vipassī bhante bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati, so tumhākaṃ dassanakāmo"ti.

  98. Atha kho bhikkhave khaṇḍo ca rājaputto tisso [PTS Page 041] [\q 41/] vā purohitaputto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi bandhumatiyā rājadhāniyā niyyaṃsu, yena khemo migadāyo tena pāyaṃsu.

    Yāvatikā yānassa bhūmi yānena gantvā yānā paccerohitvā pattikā'ca yena vipassī bhagavā arahaṃ samamāsambuddho tenupasaṅkamiṃsu. Upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho ānupubbiṃ kathaṃ kathesi, seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva khaṇḍassa ca rājaputtassa ca tissassa ca purohitaputtassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhammanti".

    [BJT Page 062] [\x 62/]


  99. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ. "Abhikkantaṃ bhante, abhikkantaṃ bhante.

    Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhagavatā anekapariyāyena dhammo pakāsito, ete mayaṃ bhante bhagavantaṃ [PTS Page 042] [\q 42/] saraṇaṃ gacchāma dhammañca. Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ, labheyyāma upasampadanti".

  100. Alatthuṃ kho bhikkhave khaṇḍo ca rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alatthuṃ upasampadaṃ. Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Saṃkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne ca ānisaṃsaṃ pakāsesi. Tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ na cirasseva anupādāya āsavehi cittāni vimucciṃsu.

  101. Assosi kho bhikkhave bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni "vipassī kira bhagavā arahaṃ sammā sambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati. Khaṇḍo ca kira rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitā"ti. Sutvāna nesaṃ etadahosi: "na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha kho khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitā. Khaṇḍoca nāma rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissanti, kimaṅgapana mayanti. "

    [BJT Page 064] [\x 64/]


  102. Atha kho so bhikkhave mahājanakāyo caturāsītipāṇasahassāni bandhumatiyā rājadhāniyā nikkhamitvā yena khemo migadāyo, yena vipassī bhagavā arahaṃ [PTS Page 043] [\q 43/] sammāsambuddho, tenupasaṅkamiṃsu. Upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho ānupubbiṃ kathā kathesi. Seyyathīdaṃ - dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññasi kallacitte muducitte vinīvaraṇacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya. Evameva tesaṃ caturāsītipāṇasahassānaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. "Yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. "

  103. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ: "abhikkantaṃ bhante, abhikkantaṃ bhante.

    Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti. Alatthuṃ kho bhikkhave tāni caturāsītipāṇa sahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alatthuṃ upasampadaṃ.

  104. Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, [PTS Page 044] [\q 44/] saṅkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne ca ānisaṃsaṃ pakāsesi: tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṃ samādāpiyamānānaṃ samuttejīyamānānaṃ sampahaṃsiyamānānaṃ na cirasseva anupādāya āsavehi cittāni vimucciṃsu.

    [BJT Page 066] [\x 66/]

  105. Assosuṃ kho bhikkhave, tāni purimāni caturāsīti pabbajitasahassāni: 'vipassī kira bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati, dhammañca kira desetī'ti. Atha kho bhikkhave, tāni caturāsītipabbajitasahassāni yena bandhumatī rājadhāni yena khemo migadāyo yena vipassī bhagavā arahaṃ sammāsambuddho, tenupasaṅkamiṃsu. Upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

  106. Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho ānupubbiṃ kathaṃ kathesi - seyyathīdaṃ: dānakathaṃ, sīlakathaṃ, saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ samukkaṃsikā dhammadesanā, taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva tesaṃ caturāsītipabbajitasahassānaṃ tasmiñceva āsane virajaṃ vītamalaṃ. Dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. "

  107. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ: [PTS Page 045] [\q 45/] "abhikkantaṃ bhante, abhikkantaṃ bhante. . . , Seyyathāpi nāma bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampadanti. " Alatthuṃ kho bhikkhave, tāni caturāsītipabbajitasahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alatthuṃ upasampadaṃ.

  108. Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Saṅkhārānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nibbāne ca ānisaṃsaṃ pakāsesi. Tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandasyiyamānānaṃ samādāpiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ na cirasseva anupādāya āsavehi cittāni vimucciṃsu.

    [BJT Page 068] [\x 68/]

  109. Tena kho pana bhikkhave samayena bandhumatiyā rājadhāniyā mahābhikkhusaṅgho paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ. Yannūnāhaṃ bhikkhu anujāneyyaṃ 'caratha bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave [PTS Page 046] [\q 46/] dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. Api ca channaṃ channaṃ vassāna accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā'ti."

  110. Atha kho bhikkhave, aññataro mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi. Atha kho so bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena vipassī bhagavā arahaṃ sammāsambuddho tenañjalimpanāmetvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: "evametaṃ bhagavā, evameta, sugata, mahā kho bhante etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ. Anujānātu bhante bhagavā bhikkhū 'caratha bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro'ti. Api ca bhante, mayaṃ tathā karissāma yathā bhikkhu channaṃ channaṃ vassānaṃ accayena bandhumatiṃ rājadhāniṃ upasaṅkamissanti pātimokkhuddesāyā"ti. Idamavoca bhikkhave, so mahābrahmā, idaṃ vatvā [PTS Page 047] [\q 47/] vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

    [BJT Page 070] [\x 70/]

  111. Atha kho bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho sāyaṇhasamayaṃ patisallānā vuṭṭhito bhikkhu āmantesi: idha mayhaṃ bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "mahā kho etarahi bhikkhusaṅghā bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ. Yannūnāhaṃ bhikkhu anujāneyyaṃ "caratha bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā. Assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Api ca channaṃ channaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti.

  112. Atha kho bhikkhave, aññataro mahābrahmā mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito mama purato pāturahosi. Atha kho so bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjalimpanāmetvā maṃ etadavoca "evametaṃ bhagavā, evametaṃ sugata, mahā kho bhante, etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ. Anujānātu bhante, bhagavā bhikkhū "caratha bhikkhave, cārikaṃ bahujanahitāya bahujana sukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha santi sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro.

    [PTS Page 048] [\q 48/]
    api ca bhante, mayaṃ tathā karissāma, yathā bhikkhū channaṃ channaṃ vassānaṃ accayena bandhumatiṃ rājadhāniṃ upasaṅkamissanti pātimokkhuddesāyā"ti. Idamavoca so bhikkhave mahābrahmā, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

  113. "Anujānāmi bhikkhave, caratha cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha, desetha bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ, pariyosāna kalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā. Assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro.

    Api ca bhikkhave, channaṃ channaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti.

    [BJT Page 072] [\x 72/]


  114. Atha kho bhikkhave, bhikkhū yebhuyyena ekāheneva janapadacārikaṃ pakkamiṃsu. Tena kho pana bhikkhave, samayena jambudīpe caturāsīti āvāsasahassāni honti. Ekamhi vasse nikkhante devatā saddamanussāvesuṃ: "nikkhantaṃ kho mārisā ekaṃ vassaṃ pañca'dāni vassāni sesāni. Pañcannaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Dvīsu vassesu nikkhantesu devatā saddamasussāvesuṃ: "nikkhantāni kho mārisā dve vassāni, cattāridāni vassāni sesāni.

    Catunnaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Tīsu vassesu nikkhantesu devatā saddamanussāvesuṃ: 'nikkhantāni kho mārisā tīṇi vassāni. Tīṇi'dāni vassāni [PTS Page 049] [\q 49/] sesāni. Tiṇṇaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Catusu vassesu nikkhantesu devatā saddamanussāvesuṃ: "nikkhantāni kho mārisā cattāri vassāni.

    Dve'dāni vassāni sesāni. Dvinnaṃ vassānaṃ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Pañcasu vassesu nikkhantesu devatā saddamanussāvesuṃ: "nikkhantāni kho mārisā pañca vassāni. Ekaṃ'dāni vassaṃ sesaṃ.

    Ekassa vassassa accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Chasu vassesu nikkhantesu devatā saddamanussāvesuṃ: "nikkhantāni kho mārisā chabbassāni. Samayo'dāni bandhumatiṃ rājadhāniṃ upasaṅkamituṃ pātimokkhuddesāyā"ti.

  115. Atha kho te bhikkhave bhikkhu, appekacce sakena iddhānubhāvena, appekacce devatānaṃ iddhānubhāvena, ekāheneva bandhumatiṃ rājadhāniṃ upasaṅkamiṃsu pātimokkhuddesāya. Tatra sudaṃ bhikkhave vipassī bhagavā arahaṃ sammāsambuddho bhikkhusaṅghe evaṃ pātimokkhaṃ uddisati:

    "Khantī paramaṃ tapo titikkhā,
    Nibbānaṃ paramaṃ vadanti buddhā.
    Na hi pabbajito parūpaghātī
    Samaṇo hoti paraṃ viheṭhayanto.

    Sabbapāpassa akaraṇaṃ kusalassa upasampadā,
    Sacittapariyodapanaṃ etaṃ buddhānasāsanaṃ.

    Anūpavādo anūpaghāto pātimokkhe ca saṃvaro,
    [PTS Page 050] [\q 50/] mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ, Adhicitte ca āyogo etaṃ buddhāna sāsanaṃ"ti.

    [BJT Page 074] [\x 74/]

  116. Ekamidāhaṃ bhikkhave samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle. Tassa mayhaṃ bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivikko udapādi: 'na kho so sattāvāso sulabharūpo yo mayā anajjhāvutthapubbo1 iminā dīghena addhunā aññatra suddhāvāsehi devehi. Yannūnāhaṃ yena suddhāvāsā devā tenupasaṅkameyyanti". Atha kho ahaṃ2 bhikkhave seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva ukkaṭṭhāyaṃ subhagavane sālarājamūle antarahito avihesu devesu pāturahosiṃ.

  117. Tasmiṃ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etadavocuṃ: "ito so mārisa 3, ekanavuto kappe 4 yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi. Vipassī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiya kule udapādi vipassī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī mārisa, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa mārisa, [PTS Page 051] [\q 51/] bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.

    Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vipassimhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.

    - - - - - - - - - - - - - - - - - - - - - - - -

    1. Anāvutthapubbo - machasaṃ.
    2. Atha, khvāhaṃ - machasaṃ.
    3. 'Mārisā' - machasaṃ.
    4. Ekanavutikappe - machasaṃ.

    [BJT Page 076] [\x 76/]

  118. Tasmiṃyeva kho bhikkhave devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etadavocuṃ:

    "Imasmiṃ yeva kho mārisa1, bhaddakappe etarahi arahaṃ sammāsambuddho loke uppanno. Bhagavā mārisa, khattiyo jātiyā, khattiyakule uppanno. Bhagavā mārisa gotamo gottena. Bhagavato mārisa, [PTS Page 052] [\q 52/] appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ, 2 yo ciraṃ jīvati so vassasataṃ, appaṃ vā bhiyyo. Bhagavā mārisa assatthassa mūle abhisambuddho. Bhagavato mārisa, sāriputtamoggallānaṃ3 nāma sāvakayugaṃ aggaṃ bhaddayugaṃ. Bhagavato mārisa, eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni bhagavato mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Bhagavato mārisa, ānando bhikkhu upaṭṭhāko4 aggupaṭṭhāko. Bhagavato mārisa, suddhodano nāma rājāpitā, 4 māyā nāma devī mātā4 janetti. Kapilavatthu nāma nagaraṃ rājadhāni. Bhagavato mārisa, evaṃ abhinikkhamanaṃ ahosi' evaṃ pabbajjā, evaṃ padhānaṃ, evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.

  119. Atha khvāhaṃ bhikkhave, avihehi devehi saddhiṃ yena atappā devā tenupasaṅkamiṃ tasmiṃ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṃ tenupasaṅkamiṃsu.  Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ vipassī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī mārisa, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vipassimhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.

    Atha khvāhaṃ bhikkhave, avihehi ca devehi atappehi ca devehi saddhiṃ yena sudassā devā tenupasaṅkamiṃ tasmiṃ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. [PTS Page 053] [\q 53/] ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ: "ito so mārisa, ekanavuto kappo yaṃ vipassī bhagavā arahaṃ sammā sambuddho loke udapādi. Vipassī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī mārisa, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.

    Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vipassimhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.

    Atha khvāhaṃ bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhiṃ yena sudassī devā tenupasaṅkamiṃ tasmiṃ bhikkhave, devanikāye anekāni Devatāsahassāni anekāni devatā satasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ: "ito so mārisa, ekanavuto kappo yaṃ vipassī bhagavā arahaṃ sammā sambuddho loke udapādi. Vipassī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī mārisa, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.

    Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vipassimhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.

    Atha khvāhaṃ bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudassīhi ca devehi saddhiṃ yena akaniṭṭhā devā tenupasaṅkamiṃ tasmiṃ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ: "ito so mārisa, ekanavuto kappo yaṃ vipassī bhagavā arahaṃ sammā sambuddho loke udapādi. Vipassī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī mārisa, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni.

    Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vipassimhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.

    1. Mārisā, - machasaṃ.
    2. Lahusaṃ, - [PTS.]
    3. Sāriputtamoggallānā, - [PTS.]
    4. Ahosi - machasaṃ. *

    [BJT Page 078] [\x 78/]

  120. Tasmiṃ yeva kho bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ: ito kho mārisa, ekatiṃse kappe yaṃ sikhī bhagavā loke udapādi sikhī mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi sikhī mārisa, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Sikhī mārisa bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāṇaṃ ahosi. Sikhī mārisa, bhagavā arahaṃ sammāsambuddho puṇḍarīkassa mūle abhisambuddho. Sikhī mārisa, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Sikhī mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi. Pabhāvatī nāma devī mātā ahosi janenti. Aruṇassa rañño aruṇavatī nāma nagaraṃ rājadhāni ahosi. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, sikhīmhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā.

    So yeva kho mārisa, ekatiṃso kappo yaṃ vessabhū bhagavā loke udapādi. Vessabhū mārisa, bhagavā arahaṃ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi. Vessabhū mārisa, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Vessabhū mārisa bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṃ ahosi. Vessabhū mārisa, bhagavā arahaṃ sammāsambuddho sālassa mūle abhisambuddho. Vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa soṇuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ: eko sāvakānaṃ sannipāto ahosi asīti bhikkhusahassāni. Eko sāvakānaṃ sannipāto ahosi sattati bhikkhusahassāni. Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhusahassāni. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa suppatīto nāma rājā pitā ahosi. Yasavatī nāma devī mātā ahosi janenti. Suppatītassa rañño anomaṃ nāma nagaraṃ rājadhāni ahosi. Vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, vessabhūmhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā.

    Imasmiṃ yeva kho mārisa, bhadda kappe kakusandho bhagavā loke udapādi. Kakusandho mārisa, bhagavā arahaṃ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇa kule udapādi.

    Kakusandho mārisa, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Kakusandho mārisa bhagavato arahato sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaṃ ahosi. Kakusandho mārisa, bhagavā arahaṃ sammāsambuddho sirīsassa mūle abhisambuddho. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi cattāḷīsa bhikkhusahassāni. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. Visākhā nāma brāhmaṇī mātā ahosi janenti. Tena kho pana mārisa samayena khemo nāma rājā ahosi. Khemassa rañño khemavatī nāma nagaraṃ rājadhāni ahosi. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, kakusandhamhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā. Imasmiṃ yeva mārisa, bhadda kappe koṇāgamano bhagavā loke udapādi. Koṇāgamano mārisa, bhagavā arahaṃ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi koṇāgamano mārisa, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Koṇāgamano mārisa bhagavato arahato sammāsambuddhassa tiṃsavassasahassāni āyuppamāṇaṃ ahosi. Koṇāgamano mārisa, bhagavā arahaṃ sammāsambuddho udumbarassa mūle abhisambuddho. Koṇāgamano mārisa, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Koṇāgamano mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi tiṃsabhikkhusahassāni. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. Uttarā nāma brāhmaṇī mātā ahosi janenti. Tena kho pana mārisa samayena sobho nāma rājā ahosi. Sobhassa rañño sobhāvatī nāma nagaraṃ rājadhāni ahosi. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, koṇāgamanamhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā.

    Imasmiṃ yeva mārisa, bhadda kappe kassapo bhagavā loke udapādi. Kassapo mārisa, bhagavā arahaṃ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi kassapo mārisa, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Kassapo mārisa bhagavato arahato sammāsambuddhassa vīsati4vassasahassāni āyuppamāṇaṃ ahosi. Kassapo mārisa, bhagavā arahaṃ sammāsambuddho nigrodhassa mūle abhisambuddho. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa tissabhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ Bhaddayugaṃ.

    Kassapassa mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi vīsatibhikkhusahassāni. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.

    Kassapassa mārisa, bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi. Dhanavatī nāma brāhmaṇī mātā ahosi janenti. Tena kho pana mārisa samayena kikī nāma4 rājā ahosi. Kikissa rañño bārāṇasī nāma nagaraṃ rājadhāni ahosi.

    Kassapassa mārisa, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, kassapamhi bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.

  121. Tasmiṃ yeva kho bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ: "imasmiṃ yeva kho mārisa1, bhaddakappe etarahi arahaṃ sammāsambuddho loke uppanno. Bhagavā mārisa, khattiyo jātiyā, khattiyakule uppanno. Bhagavā mārisa gotamo gottena. Bhagavato mārisa, appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ, 2 yo ciraṃ jīvati so vassasataṃ, appaṃ vā bhiyyo. Bhagavā mārisa assatthassa mūle abhisambuddho. Bhagavato mārisa, sāriputtamoggallānaṃ3 nāma sāvakayugaṃ aggaṃ bhaddayugaṃ. Bhagavato mārisa, eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni bhagavato mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Bhagavato mārisa, ānando bhikkhu upaṭṭhāko4 aggupaṭṭhāko. Bhagavato mārisa, suddhodano nāma rājāpitā, 4 māyā nāma devī mātā4 janetti. Kapilavatthu nāma nagaraṃ rājadhāni. Bhagavato mārisa, evaṃ abhinikkhamanaṃ ahosi' evaṃ pabbajjā, evaṃ padhānaṃ, evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ mārisa, bhagavatī brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā"ti.

  122. Iti kho bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā yassā dhamma dhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce 'chinnavaṭume pariyādinnavaṭṭe, sabbadukkhavītivante jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati, "evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ itipī"ti. Devatā'pi tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbuto chinnapapañce 'chinnavaṭume pariyādinnavaṭṭe, sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi [PTS Page 054] [\q 54/] anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati, "evaṃ jaccā te bhagavanto ahesuṃ itipi, evaṃnāmā, evaṃgottā, evaṃsīlā, evaṃdhammā, evaṃpaññā, evaṃvihārī, evaṃvimuttā te bhagavanto ahesuṃ itipī"ti.

    Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    Mahāpadānasuttaṃ niṭṭhitaṃ paṭhamaṃ.

    [BJT Page 080] [\x 80/]

2.
Mahānidānasuttaṃ

  1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ1 nāma kurūnaṃ nigamo. Atha kho āyasmā ānando. Yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, yāvagambhīro cāyaṃ bhante, paṭiccasamuppādo gambhīravabhāso ca. Atha ca pana me uttānakuttānako viya khāyatī"ti.

  2. Mā hevaṃ ānanda avaca, mā hevaṃ ānanda avaca, gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso ca. Etassa ānanda, dhammassa ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā guḷāguṇḍikajātā2 muñjababbajabhūtā3 apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

  3. Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaṃ. Kimpaccayā jarāmaraṇanti iti ce. Vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ.

    Atthi idappaccayā jātīti iti puṭṭhena satā ānanda, [PTS Page 056] [\q 56/] atthīti'ssa vacanīyaṃ. Kimpaccayā jātīti iti ce vadeyya, bhavapaccayā jātīti iccassa vacanīyaṃ.

    Atthi idappaccayā bhavo'ti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaṃ. Kimpaccayā bhavo'ti iti ce vadeyya, upādānapaccayā bhavo'ti iccassa vacanīyaṃ.

    Atthi idappaccayā upādānanti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaṃ. Kimpaccayā upādānanti iti ce vadeyya, taṇhāpaccayā upādānanti iccassa vacanīyaṃ.

    1. Kammāsadhammaṃ - machasaṃ.
    2. Guḷāguṇḍhikajāta - sīmu gulagaṇḍhikajātā - di
    aṭṭhakathā kulagaṇḍhikajātā - guṇagaṇḍhikajātā - syā.
    3. Muñjapabbajabhūtā - machasaṃ, syā.

    [BJT Page 082] [\x 82/]

    Atthi idappaccayā taṇhā'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṃ. Kimpaccayā taṇhā'ti iti ce vadeyya, vedanāpaccayā taṇhā'ti iccassa vacanīyaṃ.

    Atthi idappaccayā vedanā'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṃ. Kimpaccayā vedanā'ti iti ce vadeyya, phassapaccayā vedanā'ti iccassa vacanīyaṃ.

    Atthi idappaccayā phasso'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṃ. Kimpaccayā phasso'ti iti ce vadeyya, nāmarūpaccayā phasso'ti iccassa vacanīyaṃ.

    Atthi idappaccayā nāmarūpanti iti puṭṭhena satā ānanda atthi'ssa vacanīyaṃ. Kimpaccayā nāmarūpanti iti ce vadeyya, viññāṇapaccayā nāmarūpanti iccassa vacanīyaṃ.

    Atthi idappaccayā viññāṇanti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṃ. Kimpaccayā viññāṇanti iti ce vadeyya, nāmarūpapaccayā viññāṇanti iccassa vacanīyaṃ.

    Iti kho ānanda nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā [PTS Page 057] [\q 57/] sambhavanti.

    Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  4. "Jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā jātipaccayā jarāmaraṇaṃ: jāti ca hi ānanda nābhavissa sabbena sababaṃ sabbathā sabbaṃ kassaci kimhivi seyyathīdaṃ: devānaṃ vā devattāya, gandhabbānaṃ vā gandhabbattāya, yakkhānaṃ vā yakkhattāya, bhūtānaṃ vā bhūtattāya, manussānaṃ vā manussattāya, catuppadānaṃ vā catuppadattāya. Pakkhinaṃ vā pakkhittāya, siriṃsapānaṃ vā siriṃsapattāya1, tesaṃ tesañca ānanda sattānaṃ tathattāya 2 jāti nābhavissa, sabbaso jātiyā asati jātinirodhā api nu kho jarāmaraṇaṃ paññāyethā?"Ti.

    "No hetaṃ bhante".

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo jarāmaraṇassa yadidaṃ jāti".

    1. Sarīsapānaṃ vā machasaṃ.
    2. Tadatadattāya - machasaṃ.

    [BJT Page 084] [\x 84/]

  5. "Bhavapaccayā jātīti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā bhavapaccayā jāti: bhavo ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassavi kimhivi seyyathīdaṃ: kāmabhavo rūpabhavo arūpabhavo, sabbaso bhave asati bhavanirodhā api nu kho jāti paññāyethā?"Ti.

    "Nohetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo jātiyā yadidaṃ bhavo. "

  6. "Upādānapaccayā bhavo'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ: yathā upādānapaccayā bhavo: upādānaṃ ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassavi [PTS Page 058] [\q 58/] kimhivi seyyathīdaṃ: kāmūpadānaṃ vā diṭṭhūpadānaṃ vā sīlabbatūpādānaṃ vā attavādūpādānaṃ vā – sabbaso upādāne asati upādānanirodhā api nu kho bhavo papaññāyethā?Ti.

    "Nohetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo bhavassa yadidaṃ upādānaṃ. "

  7. Taṇhāpaccayā upādānanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ: yathā taṇhāpaccayā upādānaṃ: taṇhā ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici - seyyathīdaṃ: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā - sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṃ paññāyethā?"Ti.

    "Nohetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo upādānassa yadidaṃ taṇhā. "

  8. "Vedanāpaccayā taṇhā'ti iti kho panetaṃ vuttaṃ. Tadānanda iminā petaṃ pariyāyena veditabbaṃ yathā vedanāpaccayā taṇhā: vedanā ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici - seyyathīdaṃ: cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasampassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, - sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā?"Ti.

    "No hetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo taṇhāya yadidaṃ vedanā. "

    [BJT Page 086] [\x 86/]

  9. Iti kho panetaṃ ānanda vedanaṃ paṭicca taṇhā, taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭiccachandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ [PTS Page 059] [\q 59/] paṭicca ārakkho, ārakkhādhikaraṇaṃ1 paṭicca daṇḍādāna satthādānakalahaviggahavivādatuvaṃtuvaṃ pesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.

  10. Ārakkhādhikaraṇaṃ daṇaḍādānasatthādānakalaha - viggaha - vivādatuvantuvaṃ - pesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantīti iti kho panetaṃ vuttaṃ.

    Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā ārakkhādhikaraṇaṃ daṇḍādāna - satthādāna - kalaha - viggaha - vivāda - tuvantuvaṃ - pesuñña - musā - vādā aneke pāpakā akusalā dhammā sambhavanti: ārakkho ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daṇḍādāna - satthādāna - kalaha - viggaha - vivāda - tuvantuvaṃ - pesuñña - musā - vādā aneke pāpakā akusalā dhammā sambhaveyyunti?.

    "No hetaṃ bhante. "

    Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo daṇḍadānasatthādānakalahaviggahavivādatuvantuvaṃpesuññamusāvādānaṃ anekesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ sambhavāya yadidaṃ ārakkho.

  11. Macchariyaṃ paṭicca ārakkho'ti iti kho panetaṃ vuttaṃ tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā macchariyaṃ paṭicca ārakkho: macchariyaṃ ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso macchariye asati macchariyanirodhā api nu kho ārakkho paññāyethāti?

    "No hetaṃ bhante. "

    Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ.

  12. Pariggahaṃ paṭicca macchariyanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā pariggahaṃ paṭicca macchariyaṃ: [PTS Page 060] [\q 60/] pariggaho ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariggahe asati pariggahanirodhā api nu kho macchariyaṃ paññāyethā ti?

    "No hetaṃ bhante. "

    Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo macchariyassa yadidaṃ pariggaho.

    1. Ārakkhaṃ paṭicca ārakkhādhikaraṇaṃ - syā.

    [BJT Page 088] [\x 88/]

  13. "Ajjhosānaṃ paṭicca pariggaho'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā ajjhosānaṃ paṭicca paṭiggaho: ajjhosānaṃ ca hi ānanda nābhavissa sabbesa sabbaṃ sabbathā sabbaṃ kassaci kimhici. Sabbaso ajjhosāne asati ajjhosānanirodhā nirodhā api nu kho pariggaho paññāyethā?"Ti.

    "No hetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariggahassa yadidiṃ ajjhosānaṃ. "

  14. "Chandarāgaṃ paṭicca ajjhosānanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā chandarāgaṃ paṭicca ajjhosānaṃ: chandarāgo ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso chandarāge asati chandarāganirodhā api nu kho ajjhosānaṃ paññāyethā?Ti. "

    "No hetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo ajjhosānassa yadidaṃ chandarāgo. "

  15. "Vinicchayaṃ paṭicca chandarāgo'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā vinicchayaṃ paṭicca chandarāgo: vinicchayo ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodhā api nu kho chandarāgo paññāyethā?"Ti.

    [PTS Page 061] [\q 61/]
    "no hetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo chandarāgassa, yadidaṃ vinicchayo. "

  16. "Lābhaṃ paṭicca vinicchayo'ti iti kho panetaṃ vuttaṃ tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā lābhaṃ paṭicca vinicchayo: lābho ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso lābhe asati lābhanirodhā api nu kho vinicchayo paññāyethā?Ti.

    "No hetaṃ bhante"

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vinicchayassa yadidaṃ lābho. "

  17. "Pariyesanaṃ paṭicca lābho'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā pariyesanaṃ paṭicca lābho: pariyesanā ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethā?"Ti.

    "No hetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo lābhassa yadidaṃ pariyesanā. "

    [BJT Page 090] [\x 90/]


  18. Taṇhaṃ paṭicca pariyesanā'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā taṇhaṃ paṭicca pariyesanā: taṇhā ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhā nirodhā api nu kho pariyesanā paññāyethā?Ti.

    "No hetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariyesanāya yadidaṃ taṇhā.

    Iti kho ānanda ime dve dhammā dvayena vedanāya ekasamosaraṇā bhavanti. "

  19. [PTS Page 062] [\q 62/] "phassapaccayā vedanā'ti iti kho panetaṃ vuttaṃ. Tadānanda iminā petaṃ pariyāyena veditabbaṃ yathā phassapaccayā vedanā: phasso ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathīdaṃ - cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, sabbaso phasse asati phassanirodhā api nu kho vedanā paññāyethā?"Ti.

    "No hetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya yadidaṃ phasso. "

  20. "Nāmarūpapaccayā phasso'ti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā nāmarūpapaccayā phasso: yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethāti

    "No hetaṃ bhante. "

    "Yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho nāmakāye paṭighasamphasso paññāyethā?"Ti.

    "No hetaṃ bhante. "

    [BJT Page 092] [\x 92/]

    "Yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa ca rūpakāyassa ca paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho adhivacanasamphasso vā paṭighasamphasso vā paññāyethā?"Ti.

    "No hetaṃ bhante. "

    "Yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmarūpassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho phasso paññāyethā?"Ti.

    "No hetaṃ bhante. "

    "Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa yadidaṃ nāmarūpaṃ.

  21. "Viññāṇapaccayā nāmarūpanti iti kho panetaṃ [PTS Page 063] [\q 63/] vuttaṃ. Tadānanda iminā petaṃ pariyāyena veditabbaṃ. Yathā viññāṇapaccayā nāmarūpaṃ. Viññāṇaṃ ca hi ānanda mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathāti"?

    "No hetaṃ bhante. "

    "Viññāṇaṃ ca hi ānanda mātukucchiṃ okkamitvā vokkamissatha, api nu kho nāmarūpaṃ itthattāya abhinibbattissathāti"?

    "No hetaṃ bhante".

    "Viññāṇaṃ ca hi ānanda daharasseva sato vocchijjissatha kumārakassa vā kumārikāya vā, api nu kho nāmarūpaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjissathāti'?

    "No hetaṃ bhante. "

    'Tasmātihānanda eseva hetu etaṃ nidānaṃ. Esa samudayo esa paccayo nāmarūpassa yadidaṃ viññāṇaṃ. "

  22. "Nāmarūpapaccayā viññāṇanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ. Yathā nāmarūpapaccayā viññāṇaṃ: viññāṇaṃ ca hi ānanda nāmarūpe patiṭṭhaṃ na labhissatha, api nu kho āyatiṃ jātijarāmaraṇaṃ dukkhasamudayasambhavo paññāyethāti"?

    "No hetaṃ bhante. "

    "Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo viññāṇassa yadidaṃ nāmarūpaṃ. "

    [BJT Page 094] [\x 94/]

    "Ettāvatā kho ānanda jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā, ettāvatā adhivacanapatho, ettāvatā niruttipatho, ettāvatā viññattipatho, ettāvatā paññāvacaraṃ ettāvatā vaṭṭaṃ vattati, (ettāvatā) [PTS Page 064] [\q 64/] itthattaṃ paññapanāya, yadidaṃ nāmarūpaṃ saha viññāṇena aññamaññapaccayatāya pavattati. "

  23. "Kittāvatā ca ānanda attānaṃ paññapento paññapeti: rūpiṃ vā hi ānanda parittaṃ attānaṃ paññapento paññapeti 'rūpī me paritto attāti'ti, rūpiṃ vā hi ānanda anantaṃ attānaṃ paññapento paññapeti 'rūpī me ananto attā'ti, 'arūpiṃ vā hi ānanda parittaṃ attānaṃ paññapento paññapeti 'arūpī me paritto attā'ti, arūpiṃ vā hi ānanda anantaṃ attānaṃ paññapento paññapeti 'arūpī me ananto attā'ti.

  24. "Tatrānanda yo so rūpiṃ parittaṃ attānaṃ paññapento paññapeti1, etarahi vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti. Tattha bhāviṃ vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti. Atathaṃ vā pana santaṃ tathattāya upakappessāmī ti iti vā panassa hoti. Evaṃ santaṃ kho ānanda rūpiṃ parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.

  25. "Tatrānanda yo so rūpiṃ anantaṃ attānaṃ paññapento paññapeti, etarahi vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti. Atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa hoti. Evaṃ santaṃ kho ānanda rūpiṃ anattattānudiṭṭhi anusetīti iccālaṃ vacanāya.

    - - - - - - - - - - - - - - - - - - - - - - -

    1. Paññāpetto paññāpeti, katthaci.

    [BJT Page 096] [\x 96/]


  26. "Tatrānanda yo so arūpiṃ parittaṃ attānaṃ paññapento paññapeti, etarahi vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti. Atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa hoti. Evaṃ santaṃ kho ānanda arūpiṃ parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.

  27. "Tatrānanda yo so arūpiṃ anantaṃ attānaṃ paññapento paññapeti, etarahi vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti. Tattha bhāviṃ vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti. Atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā [PTS Page 065] [\q 65/] panassa hoti. Evaṃ santaṃ kho ānanda arūpiṃ anattattānudiṭṭhi anusetīti iccālaṃ vacanāya. Ettāvatā kho ānanda attānaṃ paññapento paññapeti.

  28. "Kittāvatā cānanda attānaṃ na paññapento na paññapeti:

    Rūpiṃ vā hi ānanda parittaṃ attānaṃ na paññapento na paññapeti 'rūpī me paritto attā'ti.

    Rūpiṃ vā hi ānanda anantaṃ attānaṃ na paññapento na paññapeti. 'Rūpī me ananto attā'ti.

    Arūpiṃ vā hi ānanda parittaṃ attānaṃ na paññapento na paññapeti 'arūpī me paritto attā'ti.

    Arūpiṃ vā hi ānanda anantaṃ attānaṃ na paññapento na paññapeti 'arūpī me ananto attā'ti.

  29. "Tatrānanda yo so rūpiṃ parittaṃ attānaṃ na paññapento, na paññapeti, etarahi vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Tattha bhāviṃ vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Atathaṃ vā pana santaṃ tathattāya upakappessāmī ti iti vā panassa na hoti, evaṃ santaṃ kho ānanda rūpiṃ parittattānudiṭṭhi nānusetīti iccālaṃ vacanāya.

    [BJT Page 098] [\x 98/]


  30. "Tatrānanda, yo so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, etarahi vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. Tattha bhāviṃ vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. 'Atathaṃ vā pana santaṃ tathattāya upakappessāmī'ti iti vā panassa na hoti. Evaṃ santaṃ kho ānanda rūpiṃ anattattānudiṭṭhi nānusetīti iccālaṃ vacanāya.

  31. "Tatrānanda, yo so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, etarahi vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Tattha bhāviṃ vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. 'Atathaṃ vā pana santaṃ tathattāya upakappessāmī'ti iti vā panassa na hoti. Evaṃ santaṃ kho ānanda arūpiṃ parittattānudiṭṭhi nānusetīti iccālaṃ vacanāya.

  32. "Tatrānanda, yo so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, etarahi mā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. Tattha bhāviṃ vā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. 'Atathaṃ vā pana santaṃ tathattāya upakappessāmī'ti iti vā panassa [PTS Page 066] [\q 66/] na hoti. Evaṃ santaṃ kho ānanda, arūpiṃ anattattānudiṭṭhi nānusetīti iccālaṃ vacanāya. Ettāvatā kho ānanda attānaṃ na paññapento na paññapeti.

  33. "Kittāvatā ca ānanda attānaṃ samanupassamāno samanupassati.

    Vedanaṃ vāhi ānanda, attānaṃ samanupassamāno samanupassati: 'vedanā me attā'ti. 'Na heva kho me vedanā attā, appaṭisaṃvedano me attā'ti iti vā hi ānanda, attānaṃ samanupassamāno samanupassati. 'Na heva kho me vedanā attā, no'pi appaṭisaṃvedano me attā, attā me vedayati vedanādhammo hi me attā'ti iti vā hi ānanda, attānaṃ samanupassamāno samanupassati.

    [BJT Page 100] [\x 100/]

  34. Tatrānanda, yo so evamāha: 'vedanā, me attā'ti, so evamassa vacanīyo: 'tisso kho imā āvuso vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imāsaṃ kho tvaṃ tissannaṃ vedanānaṃ katamaṃ attato samanupassasī ti'. Yasmiṃ ānanda, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ ānanda, samaye dukkhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ ānanda, samaye adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.

  35. "Sukhā pi kho ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā [PTS Page 067] [\q 67/] vayadhammā virāgadhammā nirodhadhammā. Adukkhamasukhā pi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā. Tassa sukhaṃ vedanaṃ vedayamānassa1 'eso me attā'ti hoti. Tassā yeva sukhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Dukkhaṃ vedanaṃ vedayamānassa 'eso me attā'ti hoti. Tassā yeva dukkhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Adukkhamasukhaṃ vedanaṃ vedayamānassa 'eso me attā'ti hoti. Tassā yeva adukkhamasukhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Iti so diṭṭheva dhamme aniccaṃ sukhaṃ dukkhaṃ vokiṇṇaṃ2 uppādavayadhammaṃ attānaṃ samanupassamāno samanupassati. Yo so evamāha 'vedanā me attā'ti. Tasmātihānanda, etenapetaṃ nakkhamati 'vedanā me attā'ti samanupassituṃ.

  36. "Tatrānanda, yo so evamāha 'naheva kho me vedanā attā, appaṭisaṃvedano me attā'ti, so evamassa vacanīyo 'yattha panāvuso sabbaso vedayitaṃ natthi, api nu kho tattha ayamahamasmī'ti 3 siyā?"Ti.

    "No hetaṃ bhante. "

    "Tasmātihānanda, etenapetaṃ nakkhamati 'naheva kho me vedanā attā, appaṭisaṃvedano me attā'ti samanupassituṃ.

    1. Vediyamānassa - katthaci.
    2. Aniccasukhadukkhavokiṇṇaṃ – katthaci
    3. Ahamasmīti, sīmu.

    [BJT Page 102] [\x 102/]

  37. Tatrānanda, yo so evamāha 'naheva kho me vedanā attā, no'pi appaṭisaṃvedano me attā, attā me vedeti, vedanādhammo hi me attā'ti, so evamassa vacanīyo: 'vedanā ca hi āvuso sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyyuṃ, sabbaso vedanāya asati vedanānirodhā api nu kho tattha ayamahamasmiti siyā?"Ti.

    "No hetaṃ bhante. "

    "Tasmātihānanda, etenapetaṃ nakkhamati ' naheva [PTS Page 068] [\q 68/] kho me vedanā attā, no pi appaṭisaṃvedano me attā, attā me vedayati, vedanādhammo hi me attā'ti samanupassituṃ. "

  38. "Yato kho panānanda, bhikkhu neva vedanaṃ attānaṃ samanupassati, no pi appaṭisaṃvedanaṃ attānaṃ samanupassati, no pi 'attā me vedayati vedanādhammo hi me attā'ti samanupassati, so evaṃ asamanupassanto na ca kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyissati. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.

  39. "Evaṃ vimuttacittaṃ kho ānanda, bhikkhuṃ yo evaṃ vadeyya" hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaṃ. "Na hoti tathāgato parammaraṇā iti'ssa diṭṭhiti tadakallaṃ. "Hoti ca na ca hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaṃ. "Neva hoti, na na hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaṃ. Taṃ kissa hetu: yāvatā ānanda adhivacanaṃ, yāvataṃ adhivacanapatho, yāvatā nirutti, yāvatā niruttipatho, yāvatā paññatti, yāvatā paññattipatho, yāvatā paññā, yāvatā paññāvacaraṃ yāvatā vaṭṭaṃ vaṭṭati, 1 tadabhiññā vimutto bhikkhu "tadabhiññā vimutto bhikkhu 2 na jānāti na passati iti'ssa diṭṭhi"ti tadakallaṃ.

  40. "Satta kho imā ānanda, viññāṇaṭṭhitiyo, dve āyatanāni, katamā satta:

    Santānanda sattā nānāttakāyā [PTS Page 069] [\q 69/] nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.

    1. Yācanā vaṭṭaṃ yācanā vaṭṭati - machasaṃ.
    2. Vimuttaṃ bhikkhuṃ - machasaṃ.

    [BJT Page 104] [\x 104/]

    "Santānanda, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.

    Santānanda, sattā ekattakāyā nānattasaññino seyyathāpi devā subhakiṇhā. Ayaṃ catutthā1 viññāṇaṭṭhiti.

    "Santānanda, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṃ pañcamā2 viññāṇaṭṭhiti.

    "Sattānanda, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhā3 viññāṇaṭṭhiti.

    "Sattānanda, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaṃ sattamā4 viññāṇaṭṭhiti.

    Asaññasattāyatanaṃ, nevasaññānāsaññāyatanameva dutiyaṃ.

  41. Tatrānanda, yāyaṃ paṭhamā viññāṇaṭṭhiti nānattakāyā nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"

    [PTS Page 070] [\q 70/]
    "no hetaṃ bhante. "

    "Tatrānanda, yāyaṃ dutiyā viññāṇaṭṭhiti nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"

    "Tatrānanda, yāyaṃ tatiyā viññāṇaṭṭhiti ekattakāyā nānattasaññino seyyathāpi devā ābhassarā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"

    "Tatrānanda, yāyaṃ catutthā viññāṇaṭṭhiti ekattakāyā ekattasaññino seyyathāpi devā subhakiṇṇā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?" "Tatrānanda, yāyaṃ pañcamā viññāṇaṭṭhiti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanūpagā. Yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"

    "Tatrānanda, yāyaṃ chaṭṭhā viññāṇaṭṭhiti sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇa'nti viññāṇañcāyatanūpagā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"

    "Tatrānanda, yāyaṃ sattamā viññāṇaṭṭhiti sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanūpagā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"

    "No hetaṃ bhante. "

    1. Catutthi - sīmu, machasaṃ, syā, [PTS.]
    2. Pañcamī - sīmu, machasaṃ, syā.
    [PTS.]
    3. Chaṭṭhī, sīmu - machasaṃ, syā, [PTS.]
    4. Sattamī - sīmu, machasaṃ, syā, [PTS.]

    [BJT Page 106] [\x 106/]

    "Tatrānanda, yadidaṃ asaññasattāyatanaṃ, yo nu kho ānanda, tañca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthaṅgamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti, tassa ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"

    "No hetaṃ bhante. "

    "Tatrānanda, yadidaṃ nevasaññānāsaññāyatanaṃ, yo nu kho ānanda, tañca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthaṅgamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti. Tassa ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditunti?"

    "No hetaṃ bhante. "

    "Yato kho ānanda, bhikkhu imāsañca sattannaṃ viññāṇaṭṭhitinaṃ, imesañca dvinnaṃ āyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti. Ayaṃ vuccatānanda, bhikkhu paññāvimutto.

  42. "Aṭṭha kho ime ānanda vimokkhā. Katame aṭṭha:

    Rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho.

    Ajjhattaṃ arūpasaññībahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho.

    [PTS Page 071] [\q 71/]
    subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho.

    Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho.

    Sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho.

    Sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho,

    Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.

    Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho.

    Ime kho ānanda, aṭṭha vimokkhā.

    [BJT Page 108] [\x 108/]

    "Yato kho ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjati, paṭilomampi samāpajjati, anulomapaṭilomampi samāpajjati, yatthicchakaṃ yadicchakaṃ yāvadicchakaṃ samāpajjati pi vuṭṭhāti pi, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccatānanda, bhikkhu ubhatobhāgavimutto. Imāya ca ānanda ubhatobhāgavimuttiyā aññā ubhatobhāgavimutti uttarītarā vā paṇītatarā vā natthi"ti.

    Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

    Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.

    [BJT Page 110] [\x 110/]

3.
Mahāparinibbānasuttaṃ
[PTS Page 072] [\q 72/]

  1. Evaṃ me sutaṃ: ekaṃ samaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena rājā māgadho ajātasattu vedehīputto vajjī abhiyātukāmo hoti. So evamāha: 'ahaṃ hi ime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi, 1 vināsessāmi vajjī, anayabyasanaṃ āpādessāmi vajjī'ti.

  2. Atha kho rājā māgadho ajātasattu vedehiputto vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi:

    "Ehi tvaṃ brāhmaṇa, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 'rājā bhante, māgadho ajātasattu vedehiputto bhagavato pāde sirasā vandati.

    Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti.

    Evaṃ ca vadehi: 'rājā bhante, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo hoti. So evamāha: ahaṃ hi ime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi, vināsessāmī vajjī, [PTS Page 073] [\q 73/] anayabyasanaṃ āpādessāmī vajjī'ti. Yathā ca te bhagavā byākaroti, taṃ sādhunaṃ uggahetvā mama āroceyyāsi. Na hi tathāgatā vitathaṃ bhaṇantī"ti.

  3. 'Evaṃ ho'ti kho vassakāro brāhmaṇo magadhamahāmatto rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā, bhaddāni bhaddāni yānāni yojāpetvā, 2 bhaddaṃ yānaṃ abhirūhitvā, bhaddehi bhaddehi yānehi rājagahamhā niyyāsi. Yena gijjhakūṭo pabbato tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca:

    1. Ucchejjāmi - aṭṭhakathā, syā, [PTS.]
    2. Yojetvā - ma cha saṃ,

    [BJT Page 112] [\x 112/]

    "Rājā bho gotama, māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati.

    Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Rājā bho gotama, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. So evamāha: ahaṃ hi ime vajjī evaṃmahiddhike evaṃmahānubhāve ucchecchāmi, vināsessāmi vajjī anayabyasanaṃ āpādessāmi vajjī"ti.

    (Vajjīnaṃ satta aparihāniyā dhammā:)

  4. Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti. Bhagavantaṃ vījayamāno1. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi:

    "Kinti te ānanda, sutaṃ: vajjī abhiṇhasannipātā sannipātabahulāti?

    "Sutammetaṃ bhante, vajjī abhiṇhasannipātā sannipātabahulā"ti.

    "Yāvakīvañca ānanda, vajjī abhiṇhasannipātā sannipātabahulā bhavissanti vuddhiyeva 2 ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni."(1)

    "Kinti te ānanda, [PTS Page 074] [\q 74/] sutaṃ: vajjī samaggā sannipātanti, samaggā vuṭṭhahanti, samaggā vajjīkarakaṇīyāni karontīti?"

    "Sutammetaṃ bhante,vajjī samaggā sannipatanti,samaggā vuṭṭhahanti,samaggā vajjīkaraṇīyāni karontī"ti.

    "Yāvakīvañca ānanda, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihāni. " (2)

    "Kinti te ānanda sutaṃ: vajjī apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti?"

    "Sutammetaṃ bhante, vajjī apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattanti"ti.

    1. Vijīyamāno, syā.
    2. Vuḍḍhiyepha - syā. Vijayamāno - ma cha saṃ.

    [BJT Page 114] [\x 114/]

    "Yāvakīvañca ānanda vajjī apaññattaṃ na paññapessanti, paññattaṃ na samucchindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihāni. (3)

    Kinti te ānanda sutaṃ: vajjī ye te vajjīnaṃ vajjimahallakā, te sakkaronti garukaronti1 mānenti pūjenti, tesañca sotabbaṃ maññantīti?"

    "Sutammetaṃ bhante, vajjī ye te vajjīnaṃ vajjimahallakā, te sakkaronti garukaronti mānenti pūjenti, tesañca sotabbaṃ maññantī"ti.

    "Yāvakīvañca ānanda vajji ye te vajjīnaṃ vajjimahallakā, te sakkarissanti garukarissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihāni. " (4)

    "Kinti te ānanda sutaṃ: vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentī?"Ti.

    "Sutammetaṃ bhante, vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsenti" ti.

    "Yāvakīvañca ānanda vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihāni. " (5)

    "Kinti te ānanda sutaṃ: vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti?. "

    [PTS Page 075] [\q 75/]
    "sutammetaṃ bhante, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpenti"ti.

    1. Garuṃ karonti, - ma cha saṃ.

    [BJT Page 116] [\x 116/]


    "Yāvakīvañca ānanda vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirānica, tāni sakkarissanti garukarussanti mānessanti pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihāni." (6)

    "Kinti te ānanda sutaṃ: vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā: kinni anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ1 vihareyyunti?"

    "Sutammetaṃ bhante vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā: kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti. "

    "Yāvakīvañca ānanda vajjīnaṃ arahantesu dhammikā rakkhāvaraṇatutti susaṃvihitā bhavissanti: kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti, vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihānī'ti. " (7)

  5. Atha kho bhagavā vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi: "ekamidāhaṃ brāhmaṇa samayaṃ vesāliyaṃ viharāmi sārandade cetiye. Tatrāhaṃ vajjīnaṃ ime satta aparihāniye dhamme desesiṃ. Yāvakīvañca brāhmaṇa ime satta aparihāniyā dhammā vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti, vuddhiyeva brāhmaṇa vajjīnaṃ pāṭikaṅkhā, no parihānī"ti.

    (Iti vajjīnaṃ satta aparihāniyā dhammā. )

  6. Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca: ekamekenāpi bho gotama aparihāniyena dhammena samannāgatānaṃ vajjīnaṃ vuddhiyeva pāṭikaṅkhā no [PTS Page 076] [\q 76/] parihāni, ko pana vādo sattahi aparihāniyehi dhammehi, akaraṇīyā'ca, bho gotama vajjī raññā māgadhena ajātasattunā vedehiputtena yadidaṃ yuddhassa, aññatra upalāpanāya aññatra mithubhedā2.

    "Bhanda ca'dāni mayaṃ bho gotama gacchāma, bahukiccā mayaṃ bahukaraṇīyā"ti.

    "Yassa'dāni tvaṃ brāhmaṇa kālaṃ maññasī"ti.

    1. Phāsu vihareyyuṃ, - ma cha saṃ.
    2. Mithubhedāya, - ma cha saṃ.

    [BJT Page 118] [\x 118/]

    Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

  7. Atha kho bhagavā acirapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṃ ānandaṃ āmantesi: "gaccha tvaṃ ānanda, yāvatikā bhikkhū rājagahaṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehī"ti.

    'Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū rājagahaṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami.

    Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā ānando bhagavantaṃ etadavoca: "sannipātito1 bhante bhikkhusaṅgho. Yassa'dāni bhante bhagavā kālaṃ maññatī"ti.

    (1. Bhikkhūnaṃ satta aparihāniyā dhammā:)

  8. Atha kho bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi "satta vo bhikkhave aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī"ti.

    'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

    "Yāvakīvañca bhikkhave bhikkhu abhiṇhasannipātā sannipātabahulā bhavissanti, vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā no parihāni. (1)

    Yāvakīvañca bhikkhave bhikkhū samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā saṅghakaraṇīyāni [PTS Page 077] [\q 77/] karissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (2)

    Yāvakīvañca bhikkhave bhikkhu apaññattaṃ na paññapessanti 2, paññattaṃ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (3)

    Yāvakīvañca bhikkhave bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā3, te sakkarissanti garukarissanti 4 mānessanti pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva bhikkhu bhikkhūnaṃ pāṭikaṅkhā no parihāni. (4)

    1. Sannipātito, sīmu.
    2. Paññāpessanti, [PTS.]
    3. Saṅghapariṇāyakā, machasaṃ.
    4. Garuṃkarissanti, machasaṃ.

    [BJT Page 120] [\x 120/]


    Yāvakīvañca bhikkhave bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṃ gacchanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (5)

    Yāvakīvañca bhikkhave bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (6)

    Yāvakīvañca bhikkhave bhikkhū paccattaññeva satiṃ upaṭṭhapessanti1, 'kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyunti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (7)

    Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.

    (2. Aparepi bhikkhūnaṃ sattaaparihāniyā dhammā:)

  9. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

    Yāvakīvañca bhikkhave bhikkhū na kammārāmā [PTS Page 078] [\q 78/] bhavissanti na kammaratā na kammārāmataṃ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (1)

    Yāvakīvañca bhikkhave bhikkhū na bhassārāmā bhavissanti na bhassaratā na bhassārāmataṃ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (2)

    Yāvakīvañca bhikkhave bhikkhū na niddārāmā bhavissanti na niddāratā10 na niddārāmataṃ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (3)

    Yāvakīvañca bhikkhave bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikāratā na saṅgaṇikārāmataṃ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (4)

    Yāvakīvañca bhikkhave bhikkhū na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā, vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā no parihāni. (5)

    1. Upaṭṭhāpessanti,
    [PTS.]
    2. [BJT] niraddātā [PTS] niddā – ratā

    [BJT Page 122] [\x 122/]

    Yāvakīvañca bhikkhave bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāsampavaṅkā, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (6)

    Yāvakīvañca bhikkhave bhikkhū na oramattakena visesādhigamena antarā vosānaṃ āpajjissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. (7)

    Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhu sandissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.

    (3. Aparepi satta aparihāniyā dhammā)

  10. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ.

    Bhagavā etadavoca:

    Yāvakīvañca bhikkhave bhikkhū saddhā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū hirimā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū ottappī bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū bahussutā [PTS Page 079] [\q 79/] bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū āraddhaviriyā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    Yāvakīvañca bhikkhave bhikkhū upaṭṭhitasatī bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū paññavanto bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    (4. Apare pi satta aparihāniyā dhammā)

  11. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ.

    Bhagavā etadavoca:

    Yāvakīvañca bhikkhave bhikkhū satisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū dhammavicayasambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū viriyasambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū pītisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    Yāvakīvañca bhikkhave bhikkhū passaddhisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhūsamādhisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave bhikkhū upekkhāsambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    [BJT Page 124] [\x 124/]

    Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    (5. Apare pi satta aparihāniyā dhammā:)

  12. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ.

    Bhagavā etadavoca:

    Yāvakīvañca bhikkhave bhikkhū aniccasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū anattasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū asubhasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū ādīnavasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū pahānasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū virāgasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū nirodhasaññaṃ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    [PTS Page 080] [\q 80/]
    yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.

    (6. Apare cha aparihāniyā dhammā:)

  13. Apare bhikkhave cha aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ.

    Bhagavā etadavoca:

    Yāvakīvañca bhikkhave bhikkhū metataṃ kāyakammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (1)

    Yāvakīvañca bhikkhave bhikkhū mettaṃ vacīkammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (2)

    Yāvakīvañca bhikkhave bhikkhū mettaṃ manokammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (3)

    Yāvakīvañca bhikkhave bhikkhū ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī1 bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (4)

    1. Na appaṭivibhattabhogi, syā.

    [BJT Page 126] [\x 126/]

    Yāvakīvañca bhikkhave bhikkhū yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni1 aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagatā viharissanti sabrahmacārīhi āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni, (5)

    Yāvakīvañca bhikkhave bhikkhūnaṃ yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagatā viharissanti sabrahmacārīhi āvī ceva raho ca bhikkhave vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (6)

    [PTS Page 081] [\q 81/]
    yāvakīvañca bhikkhave ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca chasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.

    (Bhikkhūnaṃ dhammīkathā:)

  14. Tatra sudaṃ bhagavā rājagahe viharanto gijjhakūṭe pabbate etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā.

    Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathīdaṃ2: kāmāsavā bhavāsavā3 avijjāsavā"ti.

  15. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: āyāmānanda yena ambalaṭṭhikā tenupasaṅkamissāmāti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena ambalaṭṭhikā tadavasari tatra sudaṃ bhagavā ambalaṭṭhikāyaṃ viharati rājāgārake. Tatrapi sudaṃ4 bhagavā ambalaṭṭhikāyaṃ viharanto rājāgārake etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā.

    Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathīdaṃ: kāmāsavā bhavāsavā avijjāsavā"ti.

    1. Viññapasatthāni, ma cha saṃ.
    2. Seyyathīdaṃ, ma cha saṃ.
    3.Bhavāsavā diṭṭhāsavā, sīmu.
    4. Tatrāpi sudaṃ, machasaṃ.

    [BJT Page 128] [\x 128/]


  16. Atha kho bhagavā ambalaṭṭhikāyaṃ yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi 'āyamānanda, yena nālandā tenupasaṅkamissāmā'ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā bhikkhusaṅghena saddhiṃ yena nālandā tadavasari. Tatra sudaṃ bhagavā nālandāyaṃ viharati pāvārikambavane.

    (Sāriputta sīhanādo. )

  17. Atha kho āyasmā sāriputto yena bhagavā tenusapasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 082] [\q 82/] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: 'evaṃ pasanno ahaṃ bhante bhagavatī: na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo bhagavatā bhiyyo'bhiññataro1 yadidaṃ sambodhiyanti. " Uḷārā kho te ayaṃ sāriputta āsabhī vācā2 bhāsitā, ekaṃso gahito, sīhanādo nadito: "evaṃ pasanno ahambhante bhagavati: na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṃ sambodhiyanti."

    Ninte 3 sāriputta ye te ahesuṃ. Atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: evaṃsīlā te bhagavanto ahesuṃ itipi, evaṃdhammā - evaṃpaññā - evaṃ vihārī - evaṃ vimuttā te bhagavanto ahesuṃ iti pī ti?

    "No hetaṃ bhante. "

    Kimpana te sāriputta ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: evaṃsīlā te bhagavanto bhavissanti itipi, evaṃdhammā - evaṃpaññā - evaṃvihārī - evaṃvimuttā te bhagavanto bhavissanti iti pī ti?

    "No hetaṃ bhante".

    1. Bhiyyobhiññātaro, syā.
    2. Āsabhivācā, syā.
    3. Kinnū, syā,
    [PTS.]

    [BJT Page 130] [\x 130/]

    Kimpana te1 sāriputta ahaṃ etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito: evaṃsīlo bhagavā iti pi, evaṃdhammo - evaṃpañño - evaṃvihārī - evaṃvimutto bhagavā iti pī ti?

    "No hetaṃ bhante".

    Ettha hi 2 te sāriputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ3 natthi. Atha kiñcarahi te ayaṃ sāriputta uḷārā
    [PTS Page 083] [\q 83/] āsahī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito: 'evaṃ pasanno ahaṃ bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā4 bhiyye'bhiññataro yadidaṃ sambodhiyanti?"

  18. Na kho panetaṃ bhante atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi. Api ca kho me bhante dhammanvayo vidito:

    Seyyathāpi bhante rañño paccantimaṃ nagaraṃ daḷhuddāpaṃ5 daḷhapākāratoraṇaṃ ekadvāraṃ, tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ6 nivāretā ñātānaṃ pavesetā, so tassa sāmantā7 anupariyāyapathaṃ8 anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāranissakkanamattampi, 9 tassa evamassa: ye keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te iminā'va dvārena pavisanti vā nikkhamanti vā'ti, evameva kho me bhante dhammanvayo vidito: ye te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacittā, sattasambojjhaṅge10 yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu, ye pi te bhante bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddho, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, sattasambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhissanti, bhagavā'pi bhante etarahi arahaṃ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacitto, sattasambojjhaṅge yathābhūtaṃ

    Bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti,

    1. Kiṃ pana, syā, [PTS.]
    2. Ettha ca hi machasaṃ.
    3.Cetopariññāyañāṇaṃ, syā.
    4. Bhagavato, syā.
    5. Daḷhuddhāpaṃ machasaṃ daḷhadvāraṃ, syā.
    6. Añātānaṃ, syā.
    7. Samantā, syā.
    8. Anucariyāyapathaṃ, syā.
    9. Biḷāranikkhamatanamattaṃ, sīmu.
    10. Bojjhaṅge, machasaṃ.

    [BJT Page 132] [\x 132/]


  19. Tatra pi sudaṃ bhagavā nālandāyaṃ viharanto [PTS Page 084] [\q 84/] pāvārikambavane etadeva bahulaṃ bhikkhunaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso: samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati seyyathīdaṃ: kāmāsavā bhavāsavā avijjāsavā"ti,

  20. Atha kho bhagavā nālandāyaṃ yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: āyāmānanda yena pāṭaligāmo tenupasaṅkamissāmāti. 'Evaṃ bhanteti' kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmiyā upāsakā 'bhagavā kira pāṭaligāmaṃ anuppatto ti, atha kho pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ: adhivāsetu no bhante bhagavā āvasathāgāranti. Adhivāsesi bhagavā tuṇhībhāvena,

  21. Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu.

    Upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhapetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu.

    Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.

    Ekamantaṃ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ: sabbasattharisanthataṃ bhante āvasathāgāraṃ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito, yassa'dāni bhante bhagavā kālaṃ maññatī ti.

  22. [PTS Page 085] [\q 85/] atha kho bhagavā sāyaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami.

    Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho pi kho pāde pakkhāletvā – āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃ yeva purakkhatvā. 2 Pāṭaligāmiyā pi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pivisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhatvā2.

    1. Sabbasantharitaṃ santhataṃ, syā. Sabbasanthariṃ santhataṃ, sīmu.
    2. Purekkhitvā, sīmu.

    [BJT Page 134] [\x 134/]


    (Pāṭaligāmiyānaṃ upāsakānaṃ ovādo:)

  23. Atha kho bhagavā pāṭaligāmiye upāsake āmantesi. Pañcime gahapatayo ādīnavā dussīlassa sīlavipattiyā. Katame pañca:

    Idha gahapatayo dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati.
    Ayaṃ paṭhamo ādīnavo dussīlassa sīlaṃ vipattiyā.

    Puna ca paraṃ gahapatayo dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati.
    Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.

    Puna ca paraṃ gahapatayo dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā.

    Puna ca paraṃ gahapatayo dussīlo sīlavipanno sammūḷho kālaṃ karoti.
    Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.

    Puna ca paraṃ gahapatayo dussīlo sīlavipanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā.

    Ime kho gahapatayo pañca ādīnavā dussīlassa sīlavipattiyā.

  24. [PTS Page 086] [\q 86/] pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya.

    Katame pañca?

    Idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.

    Puna ca paraṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati.
    Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya.

    Puna ca paraṃ gahapatayo sīlavā sīlasampannā yaññadeva parisaṃ upasaṅkamati yadi
    khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya.

    Puna ca paraṃ gahapatayo sīlasampanno asammuḷho kālaṃ karoti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.

    [BJT Page 136] [\x 136/]

    Puna ca paraṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya.

    "Ime kho gahapatayo pañca ānisaṃso sīlavato sīlasampadāyā"ti.

  25. Atha kho bhagavā pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi "abhikkantā kho gahapatayo ratti yassa'dāni tumhe kālaṃ maññathā"ti. 'Evaṃ bhante'ti kho pāṭaligāmiyā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi.

    (Pāṭalīnagaramāpanaṃ)

  26. Tena kho pana samayena sunīdhavassakārā1 magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Tena kho pana samayena sambahulā [PTS Page 087] [\q 87/] devatāyo sahassasahasseva pāṭaligāme vatthūni parigaṇhanti. Yasmiṃ padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.

  27. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāye sahassasahasseva 2 pāṭaligāme vatthūni parigaṇhantiyo. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi: konu kho3 ānanda pāṭaligāme nagaraṃ māpentī? Ti 4. "Sunīdhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā"ti.

    1. Sunīdha vassakārā, machasaṃ.
    2. Sahasasasseva, sīmu. [PTS.] Sahasseva, machasaṃ.
    3. Konukho, sīmu. 4. Māpetī, sīmu.

    [BJT Page 138] [\x 138/]

  28. Seyyathāpi ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya.

    Idhāhaṃ ānanda addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahassasahasseva pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṃ ānanda padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padesā nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho1 idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. [PTS Page 088] [\q 88/] pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti: aggito vā udakato vā mithubhedā vāti.

  29. Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu.

    Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu.

    Ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ: "adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

  30. Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu. Upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ. 'Kālo bho gotama niṭṭhitaṃ bhattanti'.

  31. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunīdhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho sunīdhavassakārā magadhamahāmattā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ.

  32. Atha kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisidiṃsu. Ekamantaṃ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi:

    1. Vaṇipapātho, syā.

    [BJT Page 140] [\x 140/]

    Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo, 1 sīlavantettha bhojetvā saññate brahmacārayo, 2

    Yā tattha devatā āsuṃ3 tāsaṃ dakkhiṇamādise.
    Tā pūjitā pūjayanti mānitā mānayanti naṃ,
    [PTS Page 089] [\q 89/] tato naṃ anukampanti 4 mātā puttaṃ'ca orasaṃ
    Devatānukampito poso sadā bhadrāni passatī'ti.
    Atha kho bhagavā sunīdhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

  33. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhīto piṭṭhito anubandhā honti. 'Yenajja samaṇo gotamo dvārena nikkhamissati, taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ5 tarissati, taṃ gotamatitthaṃ nāma bhavissatī'ti.

    Atha kho bhagavā yena dvārena nikkhakami, taṃ gotamadvāraṃ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samātittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti orā pāraṃ6 gantukāmā atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ7 vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, 8 evameva gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena.

    Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante appekacce uḷumpaṃ pariyesante, appekacce kullaṃ bandhante orā pāraṃ gantukāme. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānāṃ udānesi:

    "Ye taranti aṇṇavaṃ saraṃ
    Setuṃ katvāna visajja pallalāni,
    Kullaṃ hi jano pabandhati 9
    Tiṇṇā medhāvino janā'ti. "
    Paṭhamabhāṇavāraṃ

    1. Paṇḍitajātiko, [PTS.]
    2. Brahmacārino, machasaṃ.
    3.Asasu, [PTS ]
    4. Anukampenti, sīmu.
    5. Gaṅgānadiṃ, syā.
    6. Pārāpāraṃ, sīmu. Apārāpāraṃ, ma cha saṃ,
    [PTS.]
    7.
    Samiñjitaṃ, machasaṃ.
    8. Samiñjeyya, machasaṃ.
    9. Kullaṃ jano cabandhati, syā. *

    "Gotamatitthaṃ nāma ahosī"ti pāḷiyaṃ na dissati.
    Tathāpa "gotamatitthāvidure" iti mahābodhivaṃsādisu dissate.

    [BJT Page 142] [\x 142/]


    (Ariyasacca paṭivedhakathā)

  34. [PTS Page 090] [\q 90/] atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'āyamānanda yena koṭigāmo tenupasaṅkamissāmā'ti. 'Evaṃ bhante'ti. Kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena koṭigāmo tadavasari. Tatrasudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi:

    Catunnaṃ bhikkhave ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ:

    Dukkhassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

    Dukkhanirodhagāminiyā paṭipadāya bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

    Tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhasamudayo1 ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodho2 ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Ucchinnā bhavataṇhā, khīṇā bhavanetti. Natthidāni punabbhavo'ti.

    Idamavoca bhagavā. Idaṃ vatthā sugato athāparaṃ etadavoca satthā:

    [PTS Page 091] [\q 91/]
    catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā
    Saṃsitaṃ3 dīghamaddhānaṃ tāsu tāsveva 4 jātisu
    Tāni etāni diṭṭhāni bhavanetti samūhatā,
    Ucchinnaṃ mūlaṃ dukkhassa natthidāni punabbhavo'ti.

  35. Tatra pi sudaṃ bhagavā koṭigāme viharanto etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalāhoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathīdaṃ: kāmāsavā bhavāsavā avijjāsavā"ti

    1. Dukkhasamudayaṃ sīmu. Machasaṃ, [PTS.]
    2. Dukkhanirodhaṃ, sīmu, machasaṃ, [PTS.]
    3. Saṃsaritaṃ sīmu.
    4. Tāyeva,
    [PTS.]
    5.
    Kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā,
    [PTS.]

    [BJT Page 144] [\x 144/]

    Dhammādāsa dhammapariyāyo

  36. Atha kho bhagavā koṭigāme yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi

    "āyāmānanda yena nādikā1 tenupasaṅkamissāmā"ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena nādikā tadavasari. Tatrapi sudaṃ bhagavā nādike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

    Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

    Sāḷho nāma bhante bhikkhu nādike kālakato. 2 Tassa kā gati, ko abhisamparāyo? Nandā nāma bhante bhikkhunī nādike kālakatā. Tassā kā gati, ko abhisamparāyo?
    [PTS Page 092] [\q 92/] sudatto nāma bhante upāsako nādike kālakato. Tassa kā gati, ko
    abhisamparāyo? Sujātā nāma bhante upāsikā nādike kālakatā. Tassā kā gati, ko
    abhisamparāyo? Kakudho3 nāma bhante upāsako nādike kālakato, tassa kā gati, ko
    abhisamparāyo? Kāliṅgo4 nāma bhante upāsako nādike kālakato. Tassa kā gati, ko
    abhisamparāyo. Nikaṭo nāma bhante upāsako nādike kālakato. Tassa kā gati, ko
    abhisamparāyo? Kaṭissabho nāma bhante upāsako nādike kālakato. Tassa kā gati. Ko
    abhisamparāyo? Tuṭṭho nāma bhante upāsako nādike kālakato. Tassa kā gati. Ko
    abhisamparāyo? Santuṭṭho nāma bhante upāsako nādike kālakato. Tassa kā gati. Ko
    abhisamparāyo? Bhaddo nāma bhante upāsako nādike kālakato. Tassa kā gati, ko
    abhisamparāyo? Subhaddo nāma bhante upāsako nādike kālakato. Tassa kā gati, ko
    abhisamparāyo? Ti.

  37. Sāḷho ānanda bhikkhu āsavānaṃ khayā anāsavaṃ cotovimuttiṃ paññāvimuttiṃ diṭṭhevadhammesayaṃabhiññā sacchikatvā upasampajja vihāsi. Nandā ānanda bhikkhunī pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Sudatto ānanda upāsako tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmi sakideva imaṃ lokaṃ āganatvā dukkhassantaṃ karissati. Sujātā ānanda upāsikā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

    1. Nātika, ma cha saṃ.
    2. Kālakato, machasaṃ.
    3. Kukkuṭo machasaṃ.
    4. Kāḷimbe, machasaṃ kāraḷimbo, syā.

    [BJT Page 146] [\x 146/]

    Kakudho nāma ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāliṅgo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Nikaṭo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

    Kaṭissabho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Tuṭṭho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Santuṭṭho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Bhaddo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Subhaddo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā [PTS Page 093] [\q 93/] lokā.

    Paropaññāsaṃ ānanda nādike upāsakā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.

    Sādhikā navuti ānanda nādike upāsakā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.

    Sātirekāni ānanda pañca satāni nādike upāsakā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

  38. Anacchariyaṃ kho panetaṃ ānanda yaṃ manussabhūto kālaṃ kareyya, tasmiñce kālakate tathāgataṃ upasaṅkamitvā etamatthaṃ pucchissatha, vihesā cesā ānanda tathāgatassa.

    Tasmātihānanda dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi yena samannāgato ariyasāvako ākaṅkhamāno attanā'va attānaṃ byākareyya: 'khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.

    Katamo ca so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanā va attānaṃ byākareyya: khīṇanireyomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno'hamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti:

    [BJT Page 148] [\x 148/]


    Idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.

    Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṃ veditabbo viññūhī"ti.

    Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno
    [PTS Page 094] [\q 94/] bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho. Yadidaṃ cattāri purisayugāni, aṭṭha purisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaranīyo, anuttaraṃ puññakkhettaṃ lokassā"ti.

    Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.

    Ayaṃ kho so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanā'va attānaṃ byākareyya 'khīṇanirayo'mbhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.

  39. Tatra pi sudaṃ bhagavā nādike viharanto giñjakāvasathe etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā.

    Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati - seyyathīdaṃ: kāmāsavā bhavāsavā avijjāsavā"ti.

    1. Opaneyyako, machasaṃ.

    [BJT Page 150] [\x 150/]

    (Ambapālivane satipaṭṭhāna desanā)

  40. Atha kho bhagavā nādike yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyāmānanda, yena vesāli tenupasaṅkamissāmā'ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi:

    "Sato bhikkhave bhikkhū vihareyya sampajāno. Ayaṃ vo amhākaṃ anusāsanī.

    Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpīsampajāno [PTS Page 095] [\q 95/] satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu sato hoti.

    Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho bhikkhave, bhikkhu sampajāno hoti.

    Sato bhikkhave, bhikkhu vihareyya sampajāno. Ayaṃ vo amhākaṃ anusāsanī"ti.

    [BJT Page 152] [\x 152/]

    (Ambapālī ārāmapaṭiggahanaṃ)

  41. Assosi kho ambapālī gaṇikā 'bhagavā kira vesāliṃ anuppatto vesāliyaṃ viharati mayhaṃ ambavane'ti. Atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā, bhaddaṃ yānaṃ abhirūhitvā, bhaddehi bhaddehi yānehi vesāliyā niyyāsi. Yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca: 'adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  42. Assosuṃ kho vesālikā licchavī 'bhagavā kira [PTS Page 096] [\q 96/] vesāliṃ anuppatto vesāliyaṃ viharati ambapālivane'ti. Atha kho te licchavī bhaddāni bhaddāni yānāni yojāpetvā, bhaddaṃ bhaddaṃ yānaṃ abhirūhitvā, bhaddehi bhaddehi yānehi vesāliyā nīyaṃsu. 1 Tatra ekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, ekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, ekacce licchavī lohitā2 honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, ekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.

  43. Atha kho ambapālī gaṇikā daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ pativaṭṭesi. 3 Atha kho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ: 'kiñje, ambapāli, daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ pativaṭṭesī?Ti. 'Tathā hi pana me ayyaputtā, bhagavā nimantino svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. 'Dehi je, ambapāli, etaṃ bhattaṃ satasahassenā'ti. 'Sace'pi me ayyaputtā vesāliṃ sāhāraṃ dassatha, evamahaṃ taṃ bhattaṃ 4 na dassāmī'ti. Atha kho te licchavī aṅguliṃ5 poṭhesuṃ. 'Jitamhā vata bho ambakāya, 6 jitamhā7 vata bho ambakāyā'ti.

    1. Nīyāyiṃsu - [PTS.] Nīyyaṃsu, machasaṃ, syā.
    2. Lohitakā - [PTS.]
    3. Paṭivaṭṭesi, machasaṃ - [PTS,] syā.
    4. Esīmpi mahattaṃ - syā.
    5. Aṅgulī sīmu. [PTS.]
    6. Ambapālikāya - syā.
    7. Vañcitamhā -
    [PTS.]

    [BJT Page 154] [\x 154/]

  44. Atha kho te licchavī yena ambapālivanaṃ tena pāyiṃsu. Addasā kho bhagavā te licchavī dūrato'va āgacchante. Disvā bhikkhū āmantesi: 'yesaṃ bhikkhave bhikkhūnaṃ devā tāvatiṃsā adiṭṭhā, 1 oloketha bhikkhave, licchavīparisaṃ, avaloketha 2 [PTS Page 097] [\q 97/] bhikkhave, licchavīparisaṃ, upasaṃharatha bhikkhave licchavīparisaṃ tāvatiṃsasadisanti 3.

  45. Atha kho te licchavī yāvatikā yānassa bhūmi yānena ganatvā yānā paccorohitvā, pattikā'va yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavī bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ: 'adhivāsetu no bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Atha kho bhagavā te licchavī etadavoca. 'Adhivutthaṃ kho me licchavī svātanāya ambapāliyā gaṇikāya 4 bhattanti. ' Atha kho te licchavī aṅguliṃ poṭhesuṃ: 'jitambhā vata bho ambakāya. Jitambhā vata bho ambakāyā'ti. Atha kho te licchavī bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

  46. Atha kho ambapālī gaṇikā tassā ettiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: 'kālo bhante, niṭṭhitaṃ bhattanti'.

    Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena ambapāliyā gaṇikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho ambapālī gaṇikā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho ambapālī gaṇikā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā
    [PTS Page 098] [\q 98/] ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca: "imāhaṃ bhante, ārāmaṃ buddhapamukhassa bhikkhusaṅghassa dammī"ti.

    Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

  47. Tatra pi sudaṃ bhagavā vesāliyaṃ viharanto ambapālivane etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: 'iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati - seyyathīdaṃ: kāmāsavā bhavāsavā avijjāsavā"ti.

    1. Adiṭṭhapubbā - katthavi.
    2. Apaloketha - sīmu.
    3. Tāvatiṃsā sadisaṃ – sīmu tāvatiṃsaparisaṃ - [PTS.]
    4. Ambapāligaṇikāya - sīmu -
    [PTS.]

    [BJT Page 156] [\x 156/]

    (Beluvagāme jīvitasaṅkhāra - adhiṭṭhānaṃ)

  48. Atha kho bhagavā ambapālivane yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyāmānanda, yena beluvagāmako2 tenupasaṅkamissāmā'ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena beluvagāmako tadavasari. Tatra sudaṃ bhagavā beluvagāmake viharati. Tatra kho bhagavā bhikkhū āmantesi: 'etha tumhe bhikkhave samantā vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upetha. 3 Ahaṃ pana idheva beluvagāmake vassaṃ upagacchāmī'ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paṭissutvā samantā vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ [PTS Page 099] [\q 99/] yathāsambhattaṃ vassaṃ upagacchiṃsu. 4 Bhagavā pana tatve beluvagāmake vassaṃ upagañchi. 5

  49. Atha kho bhagavato vassūpagatassa kharo ābādho uppajji. Bāḷhā6 vedanā vattanti māraṇantikā. Tā sudaṃ7 bhagavā sato sampajāno adhivāseti 8 avihaññamāno. Atha kho bhagavato etadahosi: 'na kho metaṃ patirūpaṃ yo'haṃ9 anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ parinibbāyeyyaṃ. Yannūnāhaṃ imaṃ ābādhaṃ viriyena10 paṭippanāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihareyya'nti. Atha kho bhagavā taṃ ābādhaṃ viriyena paṭippanāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi. Atha kho bhagavato so ābādho paṭippassamhi. Atha kho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamma vihārapacchāyāyaṃ11 paññatte āsane nisīdi.

  50. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "diṭṭho12 me bhante bhagavato phāsu. Diṭaṭhaṃ me bhante bhagavato khamanīyaṃ. Api ca me bhante madhurakajāto viya kāyo. Disā'pi me na pakkhāyanti, dhammā'pi maṃ nappaṭibhanti bhagavato gelaññena. Api ca me bhante ahosi kāci deva assāsamattā 'na tāva bhagavā parinibbāyissati na yāva bhagavā bhikkhusaṅghaṃ ārabbha kiñcideva udāharatī"ti.

    1. Parivesanā. [PTS.]
    2. Veḷuvagāmako - machasaṃ,
    3. Upagacchatha - syā.
    4. Upagañjuṃ - [PTS.]
    5. Upagacchi - machasaṃ.
    6. Pabāḷabhā - katthaci.
    7. Tatra sudaṃ - machasaṃ.
    8. Adhivāsesi - machasaṃ.
    9. Yavāhaṃ - machasaṃ.
    10. Viriyena - machasaṃ.
    11.Vihārapapacachāyāyaṃ - syā.
    12. Diṭṭhā - katthaci.

    [BJT Page 158] [\x 158/]

  51. [PTS Page 100] [\q 100/] kimpanānanda bhikkhusaṅgho mayi paccāsiṃsati:1 desito ānanda, mayā dhammo anantaraṃ abāhiraṃ karitvā natthānanda 2 tathāgatassa dhammesu ācariyamuṭṭhi. Yassa nūna ānanda evamassa: 'ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti vā, mamuddesiko bhikkhusaṅgho'ti vā, so nūna ānanda, bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya. Tathāgatassa kho ānanda na evaṃ hoti: 'ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti vā mamuddesiko bhikkhusaṅgho'ti vā. Sa kiṃ3 ānanda tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati?

  52. Ahaṃ kho panānanda, etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto. Āsītiko me vayo vattati. Seyyathāpi ānanda, jajjarasakaṭaṃ vekkhamissakena 4 yāpeti, evameva kho ānanda vekkhamissakena maññe tathāgatassa kāyo yāpeti. Yasmiṃ ānanda, samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati, phāsutaro5 ānanda, tasmiṃ samaye tathāgatassa kāyo hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā.

  53. Kathañca ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo: idhānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

  54. Evaṃ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo. [PTS Page 101] [\q 101/] ye hi keci ānanda, etarahi vā mamaṃ vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmā'ti.

    Dutiyabhāṇavāraṃ.

    1. Paccāsīsati, machasaṃ.
    2. Na natthānanda, [PTS.]
    3. Kiṃ, [PTS.]
    4. Vedhamissakena, sīmu: nā: veṭhamisasakena, katthaci. Veḷumissakena, syā. Veghamissakena,
    [PTS,] vekhamissakena, di a; machasaṃ.
    5. Phāsukato,
    [PTS.]

    [BJT Page 160] [\x 160/]

    (Cāpālacetiye āyusaṅkhārossajanaṃ)

  55. [PTS Page 102] [\q 102/] atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: "gaṇhāhi ānanda nisīdanaṃ, yena cāpālaṃ cetiyaṃ1 tenupasaṅkamissāma divāvihārāyā"ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmā pi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:

  56. "Ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattamba 2 cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ3 ramaṇīyaṃ cāpālaṃ cetiyaṃ. [PTS Page 103] [\q 103/] yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho pana ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā"ti.

  57. Evaṃ kho4 āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci "tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti" yathā taṃ mārena pariyuṭṭhitacitto.

  58. Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattamba 2 cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ3 ramaṇīyaṃ cāpālaṃ cetiyaṃ.

    1. Cāpālacetiyaṃ, sīmu pāvalaṃ cetiyaṃ, syā.
    2. Sattambakaṃ cetiya. [PTS.]
    3. Ānandacetiyaṃ, sīmu.
    4. Evampi. Sata

    [BJT Page 162] [\x 162/]

    Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā.

    Tathāgatassa kho pana ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā"ti.

    Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattamba 2 cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ3 ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā.

    Tathāgatassa kho pana ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā"ti.

  59. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. [PTS Page 104] [\q 104/] na bhagavantaṃ yāci "tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti" yathā taṃ mārena pariyuṭṭhitacitto.

  60. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "gaccha tvaṃ ānanda, yassa'dāni kālaṃ maññasī" ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.

    Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca:

  61. "Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato parinibbānakālo'dāni bhante bhagavato. "Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī ti. Etarahi kho pana bhante bhikkhu bhagavato sāvakaṃ viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā [PTS Page 105] [\q 105/] sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo' dāni bhante bhagavato. "

    [BJT Page 164] [\x 164/]


  62. "Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti'ti. Etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato.

  63. "Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti'ti. Etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhinti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato. "

  64. "Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti'ti.

    [BJT Page 166] [\x 166/]


    etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ [PTS Page 106] [\q 106/] ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.

    Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato.

  65. Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhaṃ ceva bhavissati phitañca vitthārikaṃ1 bāhujaññaṃ puthubhūtaṃ, yāva devamanussehi suppakāsitanti', etarahi kho pana bhante bhagavato brahmacariyaṃ iddhañceva phitañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva demamanussehi suppakāsitaṃ. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato"ti.

  66. Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca: appossukke tvaṃ pāpima hohi. Na ciraṃ tathāgatassa parinibbānaṃ bhavissati. Ite tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī"ti.

  67. Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi hiṃsanako salomahaṃso2. Devadundubhiyo3 ca phaliṃsu. Atha kho bhagavā [PTS Page 107] [\q 107/] etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

    Tulamatulañca sambhavaṃ
    Bhavasaṅkhāramavassajī muni,
    Ajjhattarato samāhito
    Abhindi kavacamivattasambhavanti.

    (Bhūmicālassa aṭṭha hetu)

  68. Atha kho āyasmato ānandassa etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho. Mahā vatāyaṃ bhūmicālo, sumahā vatāyaṃ bhūmicālo, hiṃsanako salomahaṃso. Devadundubhiyo ca eliṃsu. Ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyā ti. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhutaṃ bhante. Mahā vatāyaṃ bhante bhūmicālo, sumahā vatāyaṃ bhante bhūmicālo hiṃsanako salomahaṃso. Devadundubhiyo ca eliṃsu. Ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyā?"Ti.

    1. Vitthāritaṃ, sīmu.
    2. Lomahaṃso, machasaṃ.
    3. Devaduhiyo, sīmu

    [BJT Page 168] [\x 168/]

  69. Aṭṭha kho ime ānanda hetu aṭṭha paccayā mahato bhūmicālassa pātubhāvāya. Katame aṭṭha?

    Ayaṃ ānanda mahāpaṭhavi udake patiṭṭhitā. Udakaṃ vāte patiṭṭhitaṃ. Vāto ākāsaṭṭho hoti. Hoti kho so ānanda samayo yaṃ mahāvātā vāyanti, mahāvātā vāyantā udakaṃ kampenti, udakaṃ kampitaṃ paṭhaviṃ kampeti. Ayaṃ [PTS Page 108] [\q 108/] paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya. (1)

    Puna ca paraṃ ānanda samaṇo vā hoti brāhmaṇo vā ididhimā cetovasippatto, devo vā mahiddhiko mahānubhāvo, tassa parittā paṭhavisaññā bhāvitā hoti, appamāṇā āposaññā. So imaṃ paṭhaviṃ kampeti saṃkampeti sampakampeti sampavedheti. Ayaṃ dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya. (2)

    Puna ca paraṃ ānanda yadā bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, tadā'yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. Ayaṃ tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātubhāvāya. (3)

    Puna ca paraṃ ānanda yadā bodhisatto sato sampajāno mātukucchismiṃ nikkhamati, tadāyaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. Ayaṃ catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya. (4)

    Puna ca paraṃ ānanda yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, tadāyaṃ paṭhavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya. (5)

    Puna ca paraṃ ānanda yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, tadāyaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. Ayaṃ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya. (6)

    Puna ca paraṃ ānanda yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajati, tadāyaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. Ayaṃ sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya. (7)

    1. Mahāpathavi machasaṃ.

    [BJT Page 170] [\x 170/]

    Puna ca paraṃ ānanda yadā tathāgato anupādisesāya
    [PTS Page 109] [\q 109/] nibbānadhātuyā parinibbāyati, tadā'yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. (8)

    Ime kho ānanda aṭṭha hetu aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā ti.

    (Aṭṭhaparisā)

  70. Aṭṭha kho imā ānanda parisā. Katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā cātummahārājikaparisā tāvatiṃsaparisā māraparisā brahmaparisā.

    Abhijānāmi kho panāhaṃ ānanda anekasataṃ khattiyarisaṃ upasaṅkamitā1. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

    Abhijānāmi kho panāhaṃ ānanda anekasataṃ brāhmaṇaparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

    Abhijānāmi kho panāhaṃ ānanda anekasataṃ gahapatiparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

    Abhijānāmi kho panāhaṃ ānanda anekasataṃ samaṇaparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

    Abhijānāmi kho panāhaṃ ānanda anekasataṃ cātummahārājikaparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

    Abhijānāmi kho panāhaṃ ānanda anekasataṃ tāvatiṃsaparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

    Abhijānāmi kho panāhaṃ ānanda anekasataṃ māraparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

    Abhijānāmi kho panāhaṃ ānanda anekasataṃ brahmaparisaṃ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaṃsemi. Bhāsamānañca maṃ na jānanti 'ko nu kho ayaṃ bhāsati devo vā manusso vā'ti.
    [PTS Page 110] [\q 110/] dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti 'ko nu kho ayaṃ antarahito devo vā manusso vā'ti.

    Imā kho ānanda aṭṭha parisā.

    1. Upasaṅkamitvā, syā [PTS.]
    2. Dhammiyā, machasaṃ.

    [BJT Page 172] [\x 172/]

    (Aṭṭha abhibhāyatanāni)

  71. Aṭṭha kho imāni ānanda abhibhāyatanāni. Katamāni aṭṭha?

    Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ. (1)

    Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ. (2)

    Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ. (3)

    Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti, idaṃ catutthaṃ abhibhāyatanaṃ. (4)

    Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīladassanāni nīlanibhāsāni. Seyyathāpi nāma ummāpupphaṃ1 nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ. (5)

    [PTS Page 111] [\q 111/]
    ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ. (6)

    1. Umāpupaphaṃ machasaṃ

    [BJT Page 174] [\x 174/]

    Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakānidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, seyyathāpi vā pana naṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaṃ saññī hoti idaṃ sattamaṃ abhibhāyatanaṃ. (7)

    Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhī tārakā odātavaṇṇā odātanidassanā odātanibhāsā seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaṃsaññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho aṭṭha ānanda abhibhāyatanāni.

    (Aṭṭha vimokkhā)

  72. Aṭṭha kho ime ānanda vimokkho. Katame aṭṭha?

    Rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho (1)

    [PTS Page 112] [\q 112/]
    ajjhattaṃ arūpasaññī bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho. (2)

    Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho. (3)

    Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho. (4)

    Sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti' viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho. (5)

    [BJT Page 176] [\x 176/]

    Sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho. (6)

    Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho. (7)

    Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho. (8)

    Ime kho ānanda aṭṭha vimokkhā.

    (Mārāyācanā)

  73. Ekamidāhaṃ ānanda samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho ānanda māro pāpimā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho ānanda māro pāpimā maṃ etadavoca: parinibbātu'dāni bhante bhagavā, parinibbātu sugato.

    Parinibbānakālo'dāni bhante bhagavato'ti.

    Evaṃ vutto'haṃ ānanda māraṃ pāpimantaṃ etadavocaṃ: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti
    [PTS Page 113] [\q 113/] vivarissanti vibhajissanti uttānīkarissanti, 2 uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

    "Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

    1. Paññapessanti machasaṃ.
    2. Uttāniṃ karissanti, sī katthavi uttānikarissanti,
    [PTS.]
    3. Suniggahītaṃ, [PTS.]

    [BJT Page 178] [\x 178/]

    "Na tāvāhaṃ pāpima parinibbāyissāmi - yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

    "Na tāvāhaṃ pāpima parinibbāyissāmi - yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

    Na tāvāhaṃ pāpima parinibbāyissāmi - yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phitañca vitthārikaṃ bāhujaññaṃ1 puthubhūtaṃ yāva devamanussehi suppakāsitanti. '

  74. Idāneva kho ānanda ajja cāpāle 2 cetiye māro pāpimā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho ānanda māro pāpimā maṃ etadavoca: "parinibbātu'dāni bhante bhagavā, parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: "na tāvāhaṃ [PTS Page 114] [\q 114/] pāpima parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, 2 uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

    "Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

    "Na tāvāhaṃ pāpima parinibbāyissāmi - yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

    "Na tāvāhaṃ pāpima parinibbāyissāmi - yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.

    Yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phitañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti.

    Etarahi kho pana bhante bhagavato brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ. Parinibbātu'dāni bhante bhagavā, parinibbātu sugato parinibbānakālo'dāni bhante bhagavato"ti.

    1. Bahujaññaṃ, syā.
    2. Pāvāle, syā.

    [BJT Page 180] [\x 180/]

    Evaṃ vutte ahaṃ ānanda māraṃ pāpimantaṃ etadavocaṃ: 'appossukko tvaṃ pāpima hohi. Na ciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī"ti. Idāneva kho ānanda ajja cāpāle cetiye tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho"ti.

    (Ānandāyācanā)

  75. [PTS Page 115] [\q 115/] evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: "tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti.

    Alaṃ ānanda, mā tathāgataṃ yāci. Akālo'dāni ānanda tathāgataṃ yācanāyā'ti.

    Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti.

    Saddahasi tvaṃ ānanda tathāgatassa bodhinti? "Evambhante". Atha kiñcarahi tvaṃ ānanda tathāgataṃ yāvatatiyakaṃ abhinippīḷesī? Ti.

    Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ: "yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kakappāvasesaṃ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgatokappaṃ vā tiṭṭheyya kappāvasesaṃ vā"ti.

    Saddahasi tvaṃ ānandā?Ti. "Evambhante".

    [BJT Page 182] [\x 182/]


    Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ, yaṃ tvaṃ tathāgatena evaṃ oḷārike nimitte kayiramāne, 1 oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci 'tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dve va te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

  76. Ekamidāhaṃ ānanda samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatra pi kho tāhaṃ ānanda āmantesiṃ: [PTS Page 116] [\q 116/] ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo gijjhakūṭo pabbato yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi gotama nigrodhe. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo gotamanigrodho. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi corapapāte. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo corapapāto. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi vebhārapasse sattapaṇṇiguhāyaṃ. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyā vebhārapasse sattapaṇṇiguhā. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi isigilipasse kāḷasilāyaṃ. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyā isigilipasse kāḷasilā. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi sītavane sappasoṇḍikapabbhāre. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo sītavane sappasoṇḍikapabbhāro. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi tapodārāme. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ [PTS Page 117] [\q 117/] ramaṇīyo tapodārāmo. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi veḷuvane kalandakanivāpe. Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo veḷuvane kalandaka nivāpo. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi jīvakambavane . Tatra pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyaṃ jīvakambavanaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi maddakucchismiṃ migadāye. Tatrā pi kho tāhaṃ ānanda āmantesiṃ: ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo gotamanigrodho. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti.

    1. Kariyamāne, sīmu.
    2. Nigrodhārāme, [PTS.]
    3. Tatra,
    [PTS.]

    [BJT Page 184] [\x 184/]

    Evampi kho tvaṃ ānanda tathāgatena, oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivaseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

  77. Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi udenacetiye. Tatrapi kho tāhaṃ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti.

    Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    [PTS Page 118] [\q 118/]
    ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi gotamakecetiye. Tatrapi kho tāhaṃ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ gotamatecetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi sattambecetiye. Tatrapi kho tāhaṃ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ sattambecetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi bahuputtecetiye. Tatrapi kho tāhaṃ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ bahuputtecetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi sārandadecetiye. Tatrapi kho tāhaṃ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ sārandadecetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    Idāneva kho tāhaṃ ānanda ajja cāpāle cetiye āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na tathāgataṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaṃ ānanda tathāgataṃ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. Tasmātihānanda tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ.

    [BJT Page 186] [\x 186/]


  78. Nanvetaṃ ānanda mayā paṭigacceva akkhātaṃ: sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha ānanda labbhā yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ. Taṃ vata mā palujjitī. Netaṃ ṭhānaṃ vijjati. Yaṃ kho panetaṃ ānanda tathāgatena cattaṃ vantaṃ muttaṃ pahīṇaṃ paṭinissaṭṭhaṃ, ossaṭṭho āyusaṅkhāro, ekaṃsena vācā tathāgatena bhāsitā 'na ciraṃ tathāgatassa parinibbānaṃ [PTS Page 119] [\q 119/] bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī'ti. Tañcenaṃ1 kathāgato jīvitahetu puna paccāmissatī'ti netaṃ ṭhānaṃ vijjati.

  79. Āyāmānanda yena mahāvanaṃ kūṭāgārasālā tenupasaṅkamissāmā'ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi; gaccha tvaṃ ānanda, yāvatikā bhikkhu vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehī"ti. "Evaṃ bhante' ti kho āyasmā ānando bhagavato paṭissutvā, yāvatikā bhikkhu vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā ānando bhagavantaṃ etadavoca; "sannipātito bhante bhikkhusaṅgho, yassa'dāni bhante bhagavā kālaṃ maññatī"ti.

    (Brahmacariyaciraṭṭhitika - dhammadesanā)

  80. Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi: "tasmātiha bhikkhave ye te 2 mayā dhammā abhiññā desitā, te vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā yathayidaṃ [PTS Page 120] [\q 120/] brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ katame ca te bhikkhave dhammā mayā abhiññā3 desitā, ye vo4 sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Seyyathīdaṃ, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā pañcindriyāni, pañcabalāni. Satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

    1. Taṃvenaṃ, syā taṃ vacanaṃ, [PTS] sīmu.
    2. Ye co, [PTS.]
    3. Abhiññāya, [PTS.]
    4. Te vo, sīmu.

    [BJT Page 188] [\x 188/]

    Ime kho bhikkhave dhammā mayā abhiññā desitā. Te vo sādhukaṃ uggahetvā āsevitabbā bahulīkātabbā yathāyidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti."

  81. Atha kho bhagavā bhikkhu āmantesi: "bhanda'dāni bhikkhave āmantayāmi vo. Vayadhammā saṅkhārā. Appamādena sampādetha. Naciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī"ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā1;

    Paripakko vayo mayhaṃ parittaṃ mama jīvitaṃ
    Pahāya vo gamissāmi katamme saraṇamattano.
    Appamattā satimanto susīlā hotha bhikkhavo, *
    Susamāhitasaṅkappā sacittamanurakkhatha.
    [PTS Page 121][\q 121/] yo imasmiṃ dhammavinaye appamatto vihassati2,
    Pahāya jātisaṃsāraṃ dukkhassantaṃ karissatī ti.

    Tatiyabhāṇavāro.

    1.
    Ito paraṃ syāmapotthake ayaṃ adhito pāṭho'pi dissate;
    "Daharā pi ca ye vuḍḍhā ye bālā ye ca paṇḍitā
    Aḍḍhā ceva daḷiddā ca sabbe maccuparāyaṇā
    Yathā pi kumbhakārassa kataṃ mattikabhājataṃ
    Khuddakaṃ ca mahantaṃ vayañca pakkañcaāmakaṃ
    Sabbaṃ bhedanapariyantaṃ evaṃ maccāna jīvitaṃ
    Athāparaṃ etadavoca" satthā

    2.
    Viharissati syā, vihessati sīmu. Saddanītiyaṃ 1038 - "viharassa ha - vipubbassa hara dhātussa 'ha' iccādeso hoti vā sasatimbhi vibhattiyaṃ - appamatto vihassati"

    [BJT Page 190] [\x 190/]

    (Cattāro ariyadhammā)

  82. [PTS Page 122] [\q 122/] atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ caritvā pacchābhattaṃ piṇḍapātapaṭikkanto nāgāpalokitaṃ1 vesāliṃ apaloketvā āyasmantaṃ ānandaṃ āmantesi: idaṃ pacchimakaṃ ānanda tathāgatassa vesāliyā dassanaṃ bhavissati. Āyāmānanda yena bhaṇḍagāmo2 tenupasaṅkamissāmā'ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena bhaṇḍagāmo tadavasari. Tatra sudaṃ bhagavā bhaṇḍagāme viharati.

    Tatra kho bhagavā bhikkhu āmantesi: "catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ? Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca - ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

    Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ. [PTS Page 123] [\q 123/] paṭividdhaṃ. Ariyo samādhi anubuddho paṭividdho. Ariyā paññā anubuddhā paṭividdhā. Ucchinnā bhavataṇhā khīṇā bhavanetti. Natthidāni punabbhavo"ti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

    "Sīlaṃ samādhi paññā ca vimutti ca anuttarā
    Anubuddhā ime dhammā gotamena yasassinā,

    Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaṃ
    Dukkhassantakaro satthā cakkhumā parinibbuto"ti.

    1. Nāgāvalokitaṃ, syā.
    2. Bhaṇḍugāmo, machasaṃ.

    [BJT Page 192] [\x 192/]


    Tatrāpi sudaṃ bhagavā bhaṇḍagāme viharanto etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: "iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavā'ti.

    (Cattāro mahāpadesā)

  83. Atha kho bhagavā bhaṇḍagāme yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: āyāmānanda yena hatthigāmo, yena ambagāmo, yena jambugāmo. Yena bhoganagaraṃ tenupasaṅkamissāmā"ti. "Evambhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena bhoganagaraṃ tadavasari. Tatrasudaṃ bhagavā bhoganagare viharati ānande cetiye.

    Tatra kho bhagavā bhikkhū āmantesi: "cattāro' me bhikkhave mahāpadese desissāmi. Taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmī"ti.
    [PTS Page 124] [\q 124/] "evambhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

    Idha bhikkhave bhikkhū evaṃ vadeyya: "sammukhā metaṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahitaṃ, ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti" tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhunaṃ uggahetvā sutte otāretabbāni1 vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni 2 vinaye sandassiyamānāni na ceva sutte otaranti 3 na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ na ceva tassa bhagavato vacanaṃ. Imassa ca bhikkhuno duggahitanti. Iti hetaṃ bhikkhave chaḍḍeyyātha.

    Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ tassa bhagavato vacanaṃ. Imassa ca bhikkhuno suggahita'nti. Imaṃ bhikkhave paṭhamaṃ mahāpadesaṃ dhāreyyātha. (1)

    1. Osāretabbāhi, machasaṃ.
    2. Osāriyāmānāni.
    3. Osaranti,

    [BJT Page 194] [\x 194/]

    Idha pana bhikkhave bhikkhu evaṃ vadeyya: amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana'nti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni 1 vinaye sandassetabbāni tāni ce sutte otāriyamānāni 2 vinaye sandassiyamānāni na ceva sutte otaranti 3 na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ na ceva tassa bhagavato vacanaṃ, tassa ca saṅghassa duggahita'nti. Iti hetaṃ bhikkhave chaḍḍeyyātha. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: [PTS Page 125 [\q 125/] ']addhā idaṃ tassa bhagavato vacanaṃ, tassa ca saṅghassa suggahita'nti. Idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha. (2)

    Idha pana bhikkhave bhikkhu evaṃ vadeya: amukasmiṃ nāma āvāse sambahulā therā bhikkhu viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana'nti. Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ: "addhā idaṃ na ceva tassa bhagavato vacanaṃ, tesañca therānaṃ duggahita'nti. Iti hetaṃ bhikkhave chaḍḍeyyātha tāni ce sutte otārīyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ tassa bhagavato vacanaṃ, tesañca therānaṃ suggahita'nti. Idaṃ bhikkhave tatiyaṃ mahāpadesaṃ dhāreyyātha. (3)

    1. Osāretabbāni machasaṃ.
    2. Osāriyamānāti, machasaṃ.
    3. Osaranati, machasaṃ.

    [BJT Page 196] [\x 196/]


    Idha pana bhikkhave bhikkhu evaṃ vadeyya: 'amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana'nti. Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otārīyamānāni vinaye sandassīyamānāni na ceva sutte otaranti na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ na ceva tassa bhagavato vacanaṃ, tassa ca therassa duggahita'nti. Iti hetaṃ bhikkhave chaḍḍeyyātha. Tāni ce sutte otārīyamānāni vinaye sandassīyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: [PTS Page 126 [\q 126/] ']addhā idaṃ tassa bhagavato vacanaṃ, tassa ca therassa suggahita'nti. Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyātha. (4) Ime kho bhikkhave cattāro mahāpadese dhāreyyāthā"ti.

    Tatrapi sudaṃ bhagavā bhoganagare viharanto ānande cetiye etadeva bahulaṃ bhikkhunaṃ dhammiṃ kathaṃ karoti: 'iti sīlaṃ, iti samādhi, iti paññā.
    Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso.
    Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā.
    Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati. Seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavā'ti.

    (Cunda - kammāraputtakathā)

  84. Atha kho bhagavā bhoganagare yathābhirattaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi:

    "āyāmānanda yena pāvā, tenupasaṅkamissāmā"ti. "Evambhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane.

    Assosi kho cundo kammāraputto 'bhagavā kira pāvaṃ anuppatto pāvāyaṃ viharati mayhaṃ ambavane'ti. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: 'adhivāsetu me bhante bhagavā cātanāya bhattaṃ saddhiṃ bhikkhu saṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho cundo kammāraputto bhagavato adhivāsanaṃ [PTS Page 127] [\q 127/] viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkāmi.

    [BJT Page 198] [\x 198/]

    Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtañca sūkaramaddavaṃ, bhagavato kālaṃ ārocāpesi: kālo bhante, niṭṭhitaṃ bhattanti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi: 'yante cunda sūkaramaddavaṃ paṭiyattaṃ, tena maṃ parivisa. Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ yaṭiyattaṃ, tena bhikkhusaṅghaṃ parivisā'ti. 'Evambhante'ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ, tena bhagavantaṃ parivisi. Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhusaṅghaṃ parivisi.

    Atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi: yante cunda sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhanāhi. Nāhaṃ taṃ cunda passāmi sadevake loke samārake, sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassā'ti. 'Evambhante'ti kho cundo kammāraputto bhagavato paṭissutvā, yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇitvā, yena bhagavā tenupasaṅkami: upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

    (Lohitapakkhandikā ābādho)

  85. Atha kho bhagavato cundasasa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā. Pabāḷhā vedanā vattanti māraṇantikā. Tā [PTS Page 128] [\q 128/] sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno.

    Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "āyāmānanda yena kusinārā tenupasaṅkamissāmā"ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi.

    [BJT Page 200] [\x 200/]

    "Cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ,
    Ābādhaṃ samphusī dhīro pabāḷhaṃ1 māraṇantikaṃ.

    Bhuttassa ca sūkaramaddavena
    Byādhippabāḷho udapādi satthuno
    Viriñcamāno2 bhagavā avoca
    Gacchāmahaṃ kusināraṃ nagaranti. "

    (Ānandena pānīyāharaṇaṃ)

  86. Atha kho bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi: "iṅgha me tvaṃ ānanda catugguṇaṃ saṅghāṭi paññapehi. Kilanto'smi ānanda, nisīdissāmī"ti. 'Evambhante'ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññapesi. Nisīdi bhagavā paññatte āsane.

    Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "iṅgha me tvaṃ ānanda pānīyaṃ āhara, pipāsito'mhi ānanda pivissāmī'ti evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: "idāni bhante pañcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ bhante kakutthā nadī avidūre acchodakā3
    [PTS Page 129] [\q 129/] sātodakā sītodakā setakā4 supatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati, gattāni ca sītikarissatīti". Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda pānīyaṃ āhara, pipāsito'smi ānanda pivissāmī'ti dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "idāni bhante pañcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ bhante kakutthā nadī avidūre acchodakā sātodakā sītodakā setakā4 suppatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati, gattāni ca sītikarissatī" ti.

    Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda pānīyaṃ āhara, pipāsito'smi ānanda pivissāmī"ti. 'Evambhante'ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadikā tenupasaṅkami.

    1. Sabāḷhaṃ, syā.
    2. Virecamāno machasaṃ, sīmu. Viricavamāno, dī a.
    3. Acchodikā - machasaṃ.
    4. Setodakā, machasaṃ.
    5. Supappatitthā, machasaṃ.

    [BJT Page 202] [\x 202/]

    Atha kho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasantā anāvilā sandittha. Atha kho āyasmate, ānandassa etadahosi: 'acchariyaṃ vata bho, abbhutaṃ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā. Ayaṃ hi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī"ti. Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, tathāgatassa mahiddhikatā mahānubhāvatā. Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandittha. Pivatu bhagavā pānīyaṃ, pivatu sugato pānīyanti". Atha kho bhagavā pānīyaṃ apāsi.

    (Pukkusamallaputtakathā)

  87. [PTS Page 130] [\q 130/] tena kho pana samayena pukkuso mallaputto āḷārassa kālāmassa sāvako kusinārāya pāvaṃ addhānamaggapaṭipanno hoti. Addasā kho pukkuso mallaputto bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho pukkuso mallaputto bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, santena vata bhante pabbajitā vihārena viharanti. Bhūtapubbaṃ bhante, āḷāro kālāmo addhānamaggapaṭipanno maggā okkamma avidūre aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho bhante pañcamattāni sakaṭasatāni āḷāraṃ kālāmaṃ nissāya nissāya atikkamiṃsu. Atha kho bhante aññataro puriso tassa sakaṭasatthassa piṭṭhito piṭṭhito āgacchanto yena āḷāro kālāmo tenupasaṅkami. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavoca: "api bhante pañcamattāni sakaṭasatāni atikkamantāni addasā?'Ti 'na kho ahaṃ āvuso addasanti. ' 'Kimpana bhante saddaṃ assosi?'Ti. 'Na kho ahaṃ āvuso saddaṃ assosi'nti. 'Kimpana bhante sutto ahosī?'Ti. Na kho ahaṃ āvuso sutto ahosi'nti 'kimpana bhante saññī ahosī ?'Ti 'evamāvuso'ti. 'So tvaṃ bhante saññī samāno jāgaro mañcamattāni sakaṭasatāni nissāya nissāya atikkamantāni neva addasa na pana saddaṃ assosi apissu te bhante saṅghāṭi rajena okiṇṇā?Ti. 'Evamāvuso'ti. Atha kho bhante tassa purisassa etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, santena vata bho pabbajitā vihārena viharanti, yatra hi nāma saññī [PTS Page 131] [\q 131/] samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkamantāni neva dakkhiti, na pana saddaṃ sossatī'ti āḷāre kālāme uḷāraṃ pasādaṃ paveditvā pakkāmī"ti.

    [BJT Page 204] [\x 204/]


    Taṃ kimmaññasi pukkusa, katamannu kho dukkarataraṃ vā durabhisambhavataraṃ vā yo saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkamantāni neva passeyya, na pana saddaṃ suṇeyya, yo vā saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu1 niccharantisu asaṇiyā phalantiyā neva passeyya na pana saddaṃ suṇeyyā?Ti.

    "Kiñhi bhante karissanti pañca vā sakaṭasatāni cha vā sakaṭasatāni satta vā sataṭasatāni aṭṭha vā sakaṭasatāni nava vā sakaṭasatāni sakaṭasahassaṃ vā sakaṭasatasahassaṃ vā. Atha kho etadeva dukkarataraṃ ceva durabhisambhavatarañca yo saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā neva passeyya na pana saddaṃ suṇeyyā"ti.

    Ekamidāhaṃ pukkusa samayaṃ ātumāyaṃ viharāmi bhūsāgāre. Tena kho pana samayena deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā avidūre.

    Bhūsāgārassa dve kassakā bhātaro hatā cattāro ca balivaddā. Atha kho pukkusa ātumāya mahājanakāyo nikkhamitvā yena te dve kassakā bhātaro hatā cattārā ca balivaddā, tenupasaṅkami. Tena kho panāhaṃ pukkusa samayena bhusāgārā nikkhamitvā bhusāgāradvāre abbhokāse caṅkamāmi. Atha kho pukkusa aññataro puriso tamhā mahājanakāyā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho ahaṃ pukkusa taṃ purisaṃ etadavocaṃ 'kinnukho so āvuso mahājanakāyo sannipatito?Ti. [PTS Page 132] [\q 132/] idāni bhante deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā dve kassakā bhātaro hatā cattāro ca balivaddā. Ettheso mahājanakāyo sannipatito. Tvampana bhante kuhiṃ ahosī?Ti. 'Idheva kho ahaṃ āvuso ahosi'nti. 'Kimpana bhante na addasā?Ti. 'Na kho ahaṃ āvuso addasanti'. 'Kimpana bhante saddaṃ assosī?'Ti. 'Na kho ahaṃ āvuso saddaṃ assosinti'. 'Kimpana bhante sutto ahosī?Ti. 'Na kho ahaṃ āvuso sutto ahosinti'. 'Kimpana bhante saññī ahosī?Ti. 'Evamāvuso'ti. 'So tvaṃ bhante saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā neva addasa, na pana saddaṃ assosī?'Ti. 'Evamāvuso'ti.

    1. Vijjullatāsu, machasaṃ.

    [BJT Page 206] [\x 206/]

    Atha kho pukkusa, tassa purisassa etadahosi. 'Acchariyaṃ vata bho abbhutaṃ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā neva dakkhīti na pana saddaṃ sossatī'ti mayi uḷāraṃ pasādaṃ pavedetvā maṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.

    Evaṃ vutte pukkuso mallaputto bhagavantaṃ etadavoca: 'esāhaṃ bhante yo me āḷāre kālame pasādo, taṃ mahāvāte vā opunāmi, sīghasotāya vā nadiyā pavāhemi. Abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti, evameva bhagavatā anekapariyāyena dhammo pakāsito.

    Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi [PTS Page 133] [\q 133/] dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

    Atha kho pukkuso mallaputto aññataraṃ purisaṃ āmantesi. 'Iṅgha me tvaṃ bhaṇe siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇiyaṃ āhāra'ti.Evaṃ bhante'ti so puriso pukkusassa mallaputtassa paṭissutvā taṃ siṅgīvaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇiyaṃ āhari. Atha kho pukkuso mallaputto taṃ siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ bhagavato upanāmesi 'idambhante siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ. Tamme bhante bhagavā patigaṇhātu anukampaṃ upādāyā'ti. 'Tena hi pukkusa ekena maṃ acchādehi ekena ānandanti'. 'Evambhante'ti kho pukkuso mallaputto bhagavato paṭissutvā ekena bhagavantaṃ acchādesi ekena āyasmantaṃ ānandaṃ. Atha kho bhagavā pukkusaṃ mallaputtaṃ dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho pukkuso mallaputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  88. Atha kho āyasmā ānando acirapakkante pukkuse mallaputte taṃ siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ bhagavato kāyaṃ upanāmesi taṃ bhagavato kāyaṃ upanāmitaṃ vītaccikaṃ viya khāyati.

    [BJT Page 208] [\x 208/]

    Atha kho āyasmā ānando bhagavantaṃ etadavoca: 'acchariyambhante, abbhutambhante, yāvaparisuddho bhante tathāgatassa chavivaṇṇo pariyodāto. Idambhante siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ bhagavato [PTS Page 134] [\q 134/] upanāmitaṃ vītaccikaṃ ciya khāyatī'ti.

    "Evametaṃ ānanda, dvīsu kho ānanda kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. Katamesu dvīsu? Yañca ānanda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ tathāgato anupādisesāya nibbānadhātuyā parinibbāyati imesu kho ānanda dvīsu kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. Ajja kho panānanda rattiyā pacchime yāme kusinārāyaṃ upavattane mallānaṃ sālavane antarena yamakasālānaṃ tathāgatassa parinibbānaṃ bhavissati.

    Āyāmānanda yena kakutthā nadī tenupasaṅkamissāmā"ti. "Evambhante"ti kho āyasmā ānando bhagavato paccassosi.

    "Siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ pukkuso abhihārayi,
    Tena acchādito satthā hemavaṇṇo asobhathā"ti.

    (Ambavanūpagamanaṃ)

  89. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena kakutthā nadī tenupasaṅkami. Upasaṅkamitvā kakutthaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi. 'Iṅgha me cundaka catugguṇaṃ saṅghāṭiṃ paññāpehi. Kilanto'smi cundaka nipajjissāmī'ti. 'Evambhante'ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ [PTS Page 135] [\q 135/] manasikaritvā. Āyasmā pana cundako tattheva bhagavato purato nisīdi.

    [BJT Page 210] [\x 210/]

    "Ganatvāna buddho nadiyaṃ kakutthaṃ acchodakaṃ sātodakaṃ vippasannaṃ, 1
    Ogāhi satthā sukilantarūpo tathāgato appaṭimo'dha loke.

    Nahātvā ca pītvā cudatāri satthā purakkhato bhikkhugaṇassa majjhe.
    Satthā pavattā bhagavā'dha dhamme upāgamī ambavanaṃ mahesī.

    Āmantayī vundakaṃ nāma bhikkhuṃ catugguṇaṃ patthara me nipacchaṃ2
    So vodito3 bhāvitattena vundo catugguṇaṃ patthari khippameva
    Nipajji satthā sukilantarūpo cundo'pi tattha pamukhe nisīdī"ti.

    (Dve piṇḍapātā samaphalā)

  90. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi. "Siyā kho panānanda cundassa kammāraputtassa koci vippaṭisāraṃ upadaheyya" 'tassa te āvuso cunda, alābhā, tassa te dulladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto'ti.

    Cundassānanda kammāraputtassa evaṃ vippaṭisāro vinetabbo.

    Tassa te āvuso lābhā, tassa te suladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto. Sammukhā metaṃ āvuso cunda bhagavato sutaṃ sammukhā paṭiggahītaṃ 'dve' me piṇḍapātā samaphalā [PTS Page 136] [\q 136/] samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ bhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca piṇḍapātaṃ bhuñjitvā tathāgato anupādisesāya nibbānadhātuyaṃ parinibbāyati, ime dve piṇḍapātā samaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca.

    1. Acchodakaṃ, sātudakā, vippasannaṃ machasaṃ.
    2. Nipajjaṃ (bahusu).
    3. Modito (machasaṃ)

    [BJT Page 212] [\x 212/]

    Āyusaṃvattanikaṃ panāyasmatā cundena kammāraputtena kammaṃ upacitaṃ sukhasaṃvattanikaṃ panāyasmatā cundena kammāraputtena kammaṃ upacitaṃ.
    Vaṇṇasaṃvattanikaṃ panāyasmatā cundena kammāraputtena kammaṃ upacitaṃ.
    Yasasaṃvattanikaṃ panāyasmatā cundena kammāraputtena kammaṃ upacitaṃ.
    Ādhipateyyasaṃvattanikaṃ panāyasmatā cundena kammāraputtena kammaṃ upacitanti'.
    Cundassa ānanda kammāraputtassa evaṃ vippaṭisāro paṭivinetabbo"ti.

    Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

    "Dadato puññaṃ pavaḍḍhati saññamato veraṃ na vīyati,
    Kusalo ca jahāti pāpakaṃ rāgadosamohakkhayā sa nibbuto'ti.

    Aḷārāvedallabhāṇavāro catuttho.

    [BJT Page 214] [\x 214/]


    (Kusinārā gamanaṃ)
    [PTS Page 137] [\q 137/]

  91. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi āyāmānanda yena hiraññavatiyā nadiyā pārimaṃ tīraṃ, yena kusinārā, yena upavattanaṃ mallānaṃ sālavanaṃ, tenupasaṅkamissāmā'ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena hiraññavatiyā nadiyā pārimaṃ tīraṃ, yena kusinārā, yena upavattanaṃ mallānaṃ sālavanaṃ, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi. "Iṅgha me tvaṃ ānanda antarena yamakasālānaṃ uttarasīsakaṃ mañcakaṃ paññāpehi. Kilanto'smi ānanda nipajjissāmī'ti. 'Evambhante'ti kho āyasmā ānando bhagavato paṭissutvā antarena yamakasālānaṃ uttarasīsakaṃ mañcakaṃ paññāpesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.

  92. Tena kho pana samayena yamakasālā sabbaphāliphullā honti akālapupphehi. Te tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbāni pi mandāravapupphāni antaḷikkhā papatanti, yāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya dibbāni pi candanacuṇṇāni antaḷikkhā papatanti. Tāni tathāgatassa sarīraṃ [PTS Page 138] [\q 138/] okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbāni pi turiyāni antaḷikkhe vajjanti. Tathāgatassa pūjāya.Dibbāni pi saṅgītāni antaḷikkhe vattanti tathāgatassa pūjāya. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: sabbaphāliphullā kho ānanda yamakasālā akālapupphehi te tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antaḷikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antaḷikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbāni pi turiyāni antaḷikkhe vajjanti tathāgatassa pūjāya. Dibbānipi saṅgitāni antaḷikkhe vattanti tathāgatassa pūjāya. Na kho ānanda ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā, yo kho ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammapaṭipanno viharati sāmīcipaṭipanno anudhammacārī, so tathāgataṃ sakkaroti garukaroti māneti pūjeti apaciyati paramāya pūjāya. Tasmātihānanda dhammānudhammapaṭipannā viharissāma sāmīcipaṭipannā anudhammacārino ti, evaṃ hi vo ānanda sikkhitabbanti.

    [BJT Page 216] [\x 216/]

    Upavāṇa thero

  93. Tena kho pana samayena āyasmā upavāṇo bhagavato purato ṭhito hoti bhagavantaṃ vījamāno. Atha kho bhagavā āyasmantaṃ upavāṇaṃ apasādesi: 'apehi bhikkhu. Mā me purato aṭṭhāsī'ti. Atha kho āyasmato ānandassa etadahosi: 'ayaṃ kho [PTS Page 139] [\q 139/] āyasmā upavāṇo dīgharattaṃ bhagavato upaṭṭhāko santikāvacaro samīpacārī.

    Atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasādesi: apehi bhikkhu, mā me purato aṭṭhāsīti. Ko nu kho hetu ko paccayo yaṃ bhagavā āyasmantaṃ upavāṇaṃ apasāresi. 1 Apehi bhikkhu mā me purato aṭhāsī'ti. Atha kho āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante āyasmā upavāṇo dīgharattaṃ bhagavato upaṭṭhāko santikāvacaro samīpacārī, atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasādeti: apehi bhikkhu, mā me purato aṭṭhāsīti. Ko nu kho bhante hetu ko paccayo yaṃ bhagavā āyasmantaṃ upavāṇaṃ apasādeti apehi bhikkhu mā me purato aṭṭhāsī'ti? Yebhuyyena ānanda dasasu sahassīsu lokadhātusu devatā sannipatitā tathāgataṃ dassanāya, yāvatā ānanda kusinārā upavattanaṃ mallānaṃ sālavanaṃ samannato dvādasayojanāni natthi so padeso vāḷagga koṭinittudana mattopi mahesakkhāhi devatāhi apathuṭo. Devatā ānanda ujjhāyanti dūrā ca vata mahā āgatā tathāgataṃ dassanāya. Kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati, ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyā'ti.

  94. Kathaṃ bhūtā pana bhante bhagavā devatā manasi karotī'ti.

    "Santānanda devatā ākāse pathavisaññiniyo, kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ [PTS Page 140] [\q 140/] papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhu loke antaradhāyissatī'ti santānanda devatā paṭhaviyaṃ paṭhavisaññiniyo, kesepakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ papatanti āvaṭṭanti vivaṭṭanti:

    1. Apasāresi. Kesuci.

    [BJT Page 218] [\x 218/]


    Atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhu1 loke antaradhāyissatīti!

    Yā pana tā devatā vītarāgā, tā satā sampajānadā adhivāsenti: aniccā saṅkhārā taṃ kutettha labbhā?Ti,

  95. "Pubbe bhante disāsu vassaṃ vutthā bhikkhū āgacchanti tathāgataṃ dassanāya. Te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya labhāma payirupāsānāya, bhagavato pana mayaṃ bhante accayena na labhissāma manobhāvanīye bhikkhu dassanāya na labhissāma payirupāsanāyā"ti.

    "Cattārimāni ānanda saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni. Katamāni cattāri:

    'Idha tathāgato jāto'ti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.

    'Idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho'ti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.

    'Idha tathāgatena anuttaraṃ dhammacakkaṃ pavattitanti' ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.

    'Idha tathāgato anupādisesāya nibbānadhātuyā' parinibbutoti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.

    [PTS Page 141] [\q 141/]
    imāni kho ānanda cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni.

    Āgamissanti kho ānanda saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo idha tathāgato jāto ti pi, idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddhoti pi, idha tathāgatena anuttaraṃ dhammacakkaṃ pavattitantipi, idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto ti pi. Ye hi keci ānanda cetiyacārikaṃ āhiṇḍantā pasannacittā kālaṃ karissanti, sabbe te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissantiti.

    1. Cakkhumaṃ - sī. Mu. Cakkhuṃ - i.

    [BJT Page 220] [\x 220/]

    Ānanda pucchā kathā

  96. "Kathaṃ mayaṃ bhante mātugāme paṭipajjāmā?" Ti.

    "Adassanaṃ ānandā"ti.

    "Dassane bhagavā sati kathaṃ paṭipajjitabbanti?"

    "Anālāpo ānandā"ti.

    "Alapattena pana bhante kathaṃ paṭipajjitabbanti?"

    "Sati ānanda upaṭṭhapetabbā"ti.

    Kathaṃ mayaṃ bhante tathāgatassa sarīre paṭipajjāmā?"Ti.

    "Abyāvaṭā tumhe ānanda hotha tathāgatassa sarīrapūjāya. Iṅgha tumhe ānanda sadatthe, ghaṭatha1 sadatthamanuyujjatha, sadatthe 2 appamattā ātāpino pahitattā viharatha, santānanda khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi tathāgate ahippasannā te tathāgatassa sarīrapūjaṃ karissantī"ti.

    "Kathaṃ pana bhante tathāgatassa sarīre paṭipajjitabbantī?"

    "Yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti, evaṃ tathāgatassa sarīre paṭipajjitabbanti" "kathaṃ pana bhante rañño cakkavattissa sarīre paṭipajjanti?"Ti "rañño ānanda cakkavattissa sarīraṃ ahatena vatthena veṭhenti. Ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti. Vihatena kappāsena veṭhetvā ahatena vatthena
    [PTS Page 142] [\q 142/] veṭhenti.

    1. Cakkhumā, (machasaṃ) cakṣurantardhayati (sabbatthivādīnaṃ mahāparinibbānasutte).
    2. Sāratthe ghaṭhatha anuyuñapatha (machasaṃ. )
    3. Sāratthe (machasaṃ)

    [BJT Page 222] [\x 222/]

    Etenūpāyena pañcahi yugasatehi rañño cakkavattissa sarīraṃ1 veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti. Cātummahāpathe 2 rañño cakakavattissa thūpaṃ karonti.

    Evaṃ kho ānanda rañño cakkavattissa sarīre paṭipajjanti. Yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre paṭipajjitabbaṃ cātummahāpathe tathāgatassa thūpo kātabbo. Tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ3 vā āropessanti vā abhivādessanti vā, cittaṃ vā pasādessanti, tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyā"ti. Thūpārahā puggalā.

  97. "Cattāro'me ānanda thūpārahā. Katame cattāro? Tathāgato arahaṃ sammāsambuddho thūpāraho. Paccekasambuddho thūpāraho, tathāgatassa sāvako thūpāraho, rājā cakkavattī thūpāraho'ti.

    Kiñcānanda atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho? Ayaṃ tassa bhagavato arahato sammāsambuddhassa thūpo ti ānanda bahū janā cittaṃ pasādenti, te tatthacittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho ānanda atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho.

    Kiñcānanda atthavasaṃ paṭicca paccekasambuddho thūpāraho? Ayaṃ tassa bhagavato paccekasambuddhassa [PTS Page 143] [\q 143/] thūpo ti ānanda bahūjanā cittaṃ pasādenti. Te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho ānanda atthavasaṃ paṭicca paccekasambuddho thūpāraho.

    1. Sarīre (syā, kaṃ).
    2. Cātumahāpattha (machasaṃ).
    3. Vaṇṇakaṃ [PTS]

    [BJT Page 224] [\x 224/]


    Kiñcānanda atthavasaṃ paṭicca tathāgatassa sāvako thūpāraho? Ayaṃ tassa bhagavato arahato sammāsambuddhassa sāvakassa thūpo ti ānanda bahū janā cittaṃ pasādenti. 1 Te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Idaṃ kho ānanda atthavasaṃ paṭicca tathāgatassa sāvako thūpāraho, 2 Kiñcānanda atthavasaṃ paṭicca rājā cakkavattī thūpāraho? Ayaṃ dhammikassa dhammarañño thūpo ti ānanda bahū janā cittaṃ pasādenti, te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

    Idaṃ kho ānanda atthavasaṃ paṭicca rājā cakkavatti thūpāraho. Ime kho ānanda cattāro thūpārahā"ti.

    Ānandattherassa acchariyadhammā.

  98. Atha kho āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno aṭṭhāsi: "ahañca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaṃ bhavissati yo mamaṃ3 ānukampako"ti, atha kho bhagavā bhikkhū āmantesi: "kahannu kho bhikkhave ānando"ti "eso bhante āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno ṭhito: 'ahañca vatamhi sekho sakaraṇīyo satthu ca me parinibbānaṃ bhavissati yo mamaṃ ānukampako"ti.

    Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: "ehi tvaṃ bhikkhu, mama vacanena ānandaṃ āmantehi: satthā taṃ āvuso ānanda āmanteti"ti
    [PTS Page 144] [\q 144/] "evambhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: satthā taṃ āvuso ānanda āmantetī"ti.

    'Evamāvuso'ti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:

    1. Bahujano cittaṃ pasādeti [PTS].
    2. Sāvakathūpo. [PTS].
    3. Mama (machasaṃ).

    [BJT Page 226] [\x 226/]

    "Alaṃ ānanda mā soci, mā paridevi - nanu etaṃ ānanda mayā paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha ānanda labbhā 'yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata tathāgatassāpi sarīraṃ' māpalujjiti. Netaṃ ṭhānaṃ vijjati. Dīgharattaṃ kho te ānanda tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena, mettena vacīkammena hitena sukhena advayena appamāṇena, mettena manokammena hitena sukhena advayena appamāṇena. Katapuñño'si tvaṃ ānanda padhānamanuyuñja , khippaṃ hehisi1 anāsavo"ti.

  99. Atha kho bhagavā bhikkhū āmantesi: " ye pi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantaṃ etaparamāyeva upaṭṭhākā ahesuṃ seyyathāpi mayhaṃ ānando. Ye pi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaparamāyeva upaṭṭhākā bhavissanti seyyathāpi mayhaṃ ānando, paṇḍito bhikkhave ānando, medhāvī bhikkhave ānando, jānāti 'ayaṃ kālo tathāgataṃ dassanāya upasaṅkamituṃ bhikkhūnaṃ, ayaṃ kālo bhikkhunīnaṃ ayaṃ kālo upāsakānaṃ, [PTS Page 145] [\q 145/] ayaṃ kālo upāsikānaṃ, ayaṃ kālo rañño rājamahāmattānaṃ titthiyānaṃ titthiyasāvakānanti. '

  100. Cattāro'me bhikkhave acchariyā abbhutā dhammā ānande katame cattāro? Sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitena pi sā attamanā hoti, atittā'va bhikkhave bhikkhuparisā hoti. Atha kho ānando tuṇhī hoti. Sace bhikkhave bhikkhunīparisā, upāsakaparisā, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti. Atittā'va bhikkhave upāsikāparisā hoti. Atha kho ānando tuṇhī hoti. Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānande.

    1. Hohisi (machasaṃ)

    [BJT Page 228] [\x 228/]

    Cattāro'me bhikkhave acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro? Sace bhikkhave khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati bhāsitenapi sā attamanā hoti atittā'va bhikkhave khattiyaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti. Sace bhikkhave brāhmaṇaparisā, gahapatiparisā, samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati śāsitena pi sā attamanā hoti, atittā'va bhikkhave samaṇaparisā hoti. Atha kho rājā cakkavatti tuṇhī hoti. [PTS Page 146] [\q 146/] evameva kho bhikkhave cattāro 'me acchariyā abbhutā dhammā ānande. Sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti, tatra ce ānando dhammaṃ bhāsati, bhāsitena pi sā attamanā hoti, tatu ce ānando dhammaṃ bhāsati, bhāsitena pi sā attamanā hoti, atittā'va bhikkhave bhikkhuparisā hoti. Atha kho ānando tuṇhī hoti. Sace bhikkhunīparisā, upāsakaparisā, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti, tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā'va bhikkhave upāsikāparisā hoti. Atha kho ānando tuṇhī hoti. Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānande'ti.

    (Mahāsudassana sutta desanā. )

  101. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: "mā bhante bhagavā imasmiṃ kuḍḍanagarake1 ujjaṅgalanagarake sākhānagarake parinibbāyī. 2 Santi bhante aññāni mahānagarāni, seyyathīdaṃ campā rājagahaṃ sāvatthi sāketaṃ kosambī bārāṇasī. Ettha bhagavā parinibbātu. Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā. Te tathāgatassa sarīrapūjaṃ karissanti"ti. "Māhevaṃ ānanda avaca, māhevaṃ ānanda avaca kuḍḍanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti. "

    'Bhūtapubbaṃ ānanda rājā mahāsudassano nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthācariyappatto sattaratanasamannāgato.

    1. Khuddanagarake (machasaṃ).
    2. Kusinārāyaṃ (machasaṃ).

    [BJT Page 230] [\x 230/]

    Rañño ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi. Puratthimena ca pacchimena ca dvādasayojanāni āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena, kusāvatī ānanda rājadhānī iddhā ceva ahosi phītā
    [PTS Page 147] [\q 147/] ca bahujanā ca ākiṇṇamanussā ca subhikkhā va. Seyyathāpi ānanda devānaṃ āḷakamandā nāma rājadhāni iddhā ceva phitā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca, evameva kho ānanda kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī ānanda rājadhānī dasahi saddehi avīvittā ahosi divā ceva rattiñca: seyyathīdaṃ hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena, sammasaddena tālasaddena asnātha pivatha khādathāti dasamena saddena. Gaccha tvaṃ ānanda, kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi: ajja kho vāseṭṭhā rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati. Abhikkamatha vāseṭṭhā abhikkamatha vāseṭṭhā, mā pacchā vippaṭisārino ahuvattha: amhākañca no gāmakkhette tathāgatassa parinibbānaṃ ahosi, na mayaṃ labhimhā pacchime kāle tathāgataṃ dassanāyā"ti.

    "Evambhante" ti kho āyasmā ānando bhagavato paṭissutvā nivāsetvā pattacīvaramādāya attadutiyo kusināraṃ pāvisi.

    Mallānaṃ vandanā

  102. Tena kho pana samayena kosinārakā mallā santhāgāre sannipatitā honti kenacideva karaṇīyena. Atha kho āyasmā ānando yena kosinārakānaṃ mallānaṃ santhāgāraṃ tenupasaṅkami. Upasaṅkamitvā kosinārakānaṃ mallānaṃ ārocesi "ajja kho vāseṭṭhā rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati. Abhikkamatha vāseṭṭhā, abhikkamatha vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha! 'Amhākañca no gāmakkhette tathāgatassa [PTS Page 148] [\q 148/] parinibbānaṃ ahosi, naṃ mayaṃ labhimhā pacchime kāle tathāgataṃ dassanāyā"ti.

    [BJT Page 232] [\x 232/]

    Idamāyasmato ānandassa sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ patanti āvaṭṭanti vivaṭṭanti "atikhippaṃ bhagavā parinibbāyissati, atikhippaṃ sugato parinibbāyissati, atikhippaṃ cakkhu 1 loke antaradhāyissatī"ti.

    Atha kho mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu. Atha kho āyasmato ānandassa etadahosi: sace kho ahaṃ kosinārake malle ekamekaṃ bhagavantaṃ vandāpessamiṃ, avandito'va bhagavā kosinārakehi mallehi bhavissati. Athāyaṃ ratti vibhāyissati. Yannūnāhaṃ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpeyyaṃ 'itthannāmo bhante mallo saputto sahariyo sapariso sāmacco bhagavato pāde sirasā vandatī'ti.

    Atha kho āyasmā ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpesi: 'itthannāmo bhante mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatī'ti. Atha kho āyasmā ānando etena upāyena paṭhameneva yāmena kosinārake malle bhagavantaṃ vandāpesi.

    Subhadda paribbājaka vatthu

  103. Subhadda paribbājaka vatthu

    Tena kho pana samayena subhaddo nāma paribbājako kusinārāyaṃ paṭivasati. Assosi kho subhaddo paribbājako: 'ajja kira rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissatī'ti. [PTS Page 149] [\q 149/] atha kho subhaddassa paribbājakassa etadahosi: "sutaṃ kho pana me'taṃ paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhāti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati.

    1. Cakkhumā (machasaṃ)

    [BJT Page 234] [\x 234/]


    Atthi ca me ayaṃ kaṅkhādhammo uppanno. Evaṃ pasanno ahaṃ samaṇe gotame 'pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti'. Atha kho subhaddo paribbājako yena upavattanaṃ mallānaṃ sālavanaṃ yena āyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: sutaṃ metaṃ bho ānandaparibbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: "kadāvi karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā"ti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno, "evaṃ pasanno ahaṃ samaṇe gotame, pahoti me samaṇo gotamo tathā dhamaṃ desetuṃ yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ. Sādhāhaṃ bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyā"ti.

    Evaṃ vutte āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca: 'alaṃ āvuso subhadda, mā tathāgataṃ viheṭhesi. Kilanto bhagavā"ti. Dutiyampi kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca: "sutaṃ metaṃ bho ānanda paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhāti. Ajjeva rattiyā pacchime yāme [PTS Page 150] [\q 150/] samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno, evaṃ pasanno ahaṃ samaṇe gotame, 'pahoti me samaṇo gotamo tathā dhammā desetuṃ yathāhaṃ imaṃ kaṅkhā dhammaṃ pajaheyyaṃ'. Sādhāhaṃ bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyā"ti. Dutiyampi kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca: "alaṃ āvuso subhadda, mā tathāgataṃ viheṭhesi kilanto bhagavā"ti. Tatiyampi kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca: "sutaṃ metaṃ bho ānanda paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhāti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati. Atthi ca me ayaṃ kaṅkhādhammo uppanno, evaṃ pasanno ahaṃ samaṇe gotame, 'pahoti me samaṇo gotamo tathā dhammā desetuṃ yathāhaṃ imaṃ kaṅkhā dhammaṃ pajaheyyaṃ'. Sādhāhaṃ bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyā"ti. Tatiyampi kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca: "alaṃ āvuso subhadda, mā tathāgataṃ viheṭhesi kilanto bhagavā"ti.

  104. Assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "alaṃ ānanda mā subhaddaṃ vāresi, labhataṃ ānanda subhaddo tathāgataṃ dassanāya. Yaṃ kiñci maṃ subhaddo pucchissati, sabbantaṃ aññāpekkho'va pucchissati no vihesāpekkho. Yañcassāhaṃ puṭṭho byākarissāmi, taṃ khippameva ājānissatī"ti.

    [BJT Page 236] [\x 236/]

    Atha kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca: gacchāvuso subhadda, karoti te bhagavā okāsanti. Atha kho subhaddo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subhaddo paribbājako bhagavantaṃ etadavoca: 'ye' me bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañjayo belaṭṭhaputto. Nigaṇṭhonātaputto, sabbe te sakāya paṭiññāya abbhaññiṃsu. Sabbeva na [PTS Page 151] [\q 151/] abbhaññiṃsu, udāhu ekacce abbhaññiṃsu ekacce nābbhaññiṃsū ?"Ti.

    "Alaṃ subhaddaṃ tiṭhatetaṃ sabbe te sakāya paṭiññāya abbhaññiṃsu, sabbeva na abbhaññiṃsu, udāhu ekacce abbhaññiṃsu ekacce nābbhaññiṃsū"ti. Dhammaṃ te subhadda desissāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī"ti. 'Evaṃ bhante'ti kho subhaddo paribbājako bhagavato paccassosi, bhagavā etadavoca:

  105. "Yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇo pi na upalabbhati, dutiyo pi tattha samaṇo na upalabbhati, tatiyo pi tattha samaṇo na upalabbhati, catuttho pi tattha samaṇo na upalabbhati. Yasmiñca kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇo pi tattha upalabbhati, dutiyo pi tattha samaṇo upalabbhati, tatiyo pi tattha samaṇo upalabbhati, catuttho pi tattha samaṇo upalabbhati. Imasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati. Idhe va subhadda samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo idha catuttho samaṇo. Suññā parappavādā samaṇehi aññe. Ime ca1 subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assā"ti.

    1. Ime (kaṃ)

    [BJT Page 238] [\x 238/]

    "Ekūnatiṃso vayasā subhadda
    Yaṃ pabbajiṃ kiṃ kusalānuesī
    Vassāni paññāsa samādhikāni
    Yato ahaṃ pabbajito subhadda
    Ñāyassa dhammassa padesavatti
    Ito bahiddhā samaṇo pi natthi. 4
    [PTS Page 152] [\q 152/]
    Dutiyo pi samaṇo natthi,
    Tatiyo pi samaṇo natthi,
    Catuttho pi samaṇo natthi.
    Suññā parappavādā samaṇehi aññe
    Ime ca subhadda bhikkhū sammā vihareyyuṃ
    Asuñño loko arahantehī"ti 3

  106. Evaṃ vutte subhaddo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī ti. Evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti.

    "Yo kho subhadda aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati, pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā"ti. "Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye, ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ, cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā"ti.

    3. Asuñño loko, arahantehi assāti ( [PTS] machasaṃ)
    4. Ekūnatriṃśo vayasānuprāpto (mahāvastu) ekona triṃśatko vasayā subhadra yat prāvrajaṃ kiṃ kuśalaṃ gaveṣī, paṃcāśad varṣāṇi samādhikāni, yasmādahaṃ pravrajitaḥ subhadra, āryasya dharmasya, pradeśavartatī ito bahir vai śramaṇo'sti nānyaḥ (avadānaśataka)

    [BJT Page 240] [\x 240/]

    Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: tena hānanda subhaddaṃ pabbājethā ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca: "lābhā vo āvuso ānanda, suladdhaṃ vo āvuso ānanda, ye1 ettha satthu sammukhā antevāsābhisekena abhisittā ti. 2

    [PTS Page 153] [\q 153/]
    alattha kho subhaddo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro kho panāyasmā subhaddo arahataṃ ahosi. So ca 3 bhagavato pacchime sakkhisāvako ahosī ti.

    Pañcamo bhāṇavāro.

    1. Yo, [PTS]
    2. Abhisitte [PTS]
    3. So (machasaṃ)

    [BJT Page 242] [\x 242/]

    [PTS Page 154] [\q 154/]

    Tathāgatassa pacchimā vācā

  107. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi.

    "Siyā kho panānanda tumhākaṃ evamassa, atītasatthukaṃ pāvacanaṃ, natthi no satthāti. Na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ. Yo kho ānanda mayā dhammo ca vinayo ca desito paññatto so vo mamaccayena satthā ti. Yathā kho panānanda etarahi bhikkhū aññamaññaṃ āvusovādena samudācaranti, na kho mamaccayena evaṃ samudācaritabbaṃ. Theratarena ānanda bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvusovādena vā samudācaritabbo, navakatarena bhikkhunā therataro bhikkhu bhanteti vā āyasmāti vā samudācaritabbo.

    Ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu. 1 Channassa ānanda bhikkhuno mamaccayena brahmadaṇḍo dātabbo"ti.

    "Katamo pana bhante brahmadaṇḍo?"Ti. "Channo ānanda bhikkhu yaṃ iccheyya taṃ vadeyya, so bhikkhūhi neva vattabbo na ovaditabbo na anusāsitabbo"ti.

    Atha kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā [PTS Page 155] [\q 155/] vippaṭisārino ahuvattha: sammukhībhūto no satthā ahosi, na mayaṃ sakkhīmha bhagavantaṃ sammukhā paṭipucchitunti. Evaṃ vutte te bhikkhu tuṇhī ahesuṃ. Dutiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha: sammukhībhūto no satthā ahosi, na mayaṃ sakkhīmha bhagavantaṃ sammukhā paṭipucchitunti. Dutiyampi kho te bhikkhū tuṇhī ahesuṃ.

    Tatiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhammevā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā vippaṭisārino ahuvattha, sammukhībhūto no satthā ahosi, na mayaṃ sakkhimha bhagavantaṃ sammukhā paṭipucchitunti. Tatiyampi kho te bhikkhū tuṇhī ahesuṃ. Atha kho bhagavā bhikkhū āmantesi 'siyā kho pana bhikkhave satthugāravenāpi na puccheyyātha. Sahāyako pi bhikkhave sahāyakassa ārocetū'ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.

    1. Samūhanatu
    [PTS]

    [BJT Page 244] [\x 244/]

  108. Atha kho āyasmā ānando bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhusaṅghe 'natthi ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā'ti. "Pasādā kho tvaṃ ānanda vadesi. Ñāṇameva hettha ānanda tathāgatassa natthi imasmiṃ bhikkhu saṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. Imesaṃ hi ānanda pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti.

    Atha kho bhagavā bhikkhū āmantesi: [PTS Page 156] [\q 156/] "handa'dāni bhikkhave āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethā"ti.

    Ayaṃ tathāgatassa pacchimā vācā2.

    Bhagavato parinibbānaṃ.

  109. Atha kho bhagavā paṭhamaṃ jhānaṃ samāpajji. Paṭhamajjhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvayā catutthaṃ jhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. Ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. Viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. Ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji. Nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji. Atha kho āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca, "parinibbuto bhante anuruddha bhagavā'ti. "Na āvuso ānanda bhagavā parinibbuto saññāvedayitanirodhaṃ samāpanno"ti.

    2. Sabbatthikavādīnaṃ, mahāparinibbānasutte, evaṃ dissate:
    Atha bhagavānutatarāsaṃgataḥ suvarṇavarṇaṃ bāhuṃ nissāryya tān bhikṣūnavocat: tathāgatasya darśanaṃ loke kadācideva bhavati yathā udumbarapuṣpaṃ kadācideva prādurbhavati aruṇavarṇa - bāhuṃ nīssāryya buddhaḥ prādurakarot adbhūtaṃ nimittam āgantukā saṃskārāḥ anityā utpadya vinaśyanti mā pramādethāḥ iti. Tasmād bhikṣavaḥ apramādena sampādayata. Nāhaṃ prāmadam tena samyaksambuddhaḥ asaṃkhyeyaguṇo jātaḥ vyayadharmāḥ saṃskārāḥ apramādena sampādethāḥ. Iyamasti tathāgatasya paścimā vāk.

    [BJT Page 246] [\x 246/]

  110. Atha kho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nesavasaññānāsaññāyatanaṃ samāpajji. Nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. Ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. Viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji.

    Ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā paṭhamaṃjjhānaṃ samāpajji. Paṭhamajjhānā vuṭṭhahitvā dutiyaṃjjhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā taṃ samanantarā bhagavā parinibbāyi.

  111. Parinibbute bhagavati saha parinibbānā mahābhūmicālo ahosi, mahiṃsanako salomahaṃso devadundubhiyo ca phaliṃsu. [PTS Page 157] [\q 157/] parinibbute bhagavati saha parinibbānā brahmā sahampati imaṃ gāthaṃ abhāsi:

    "Sabbeva nikkhipissanti bhūtā loke samussayaṃ1
    Yathā etādiso satthā loke appaṭipuggalo
    Tathāgato balappatto sambuddho parinibbuto"ti.

    Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi:

    "Aniccā vata saṅkhārā uppādavayadhammino,
    Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho"ti.

    Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi:

    "Nāhu assāsapassāso ṭhitacittassa tādino,
    Anejo santimārabbha yaṃ kālamakarī muni.
    Asallīnena cittena vedanaṃ ajjhavāsayī,
    Pajjotasseva nibbānaṃ vimokkho cetaso ahū"ti. 2

    1. Cakkhumā loke antarahito ti (machasaṃ).
    2. Asaṃlīnena kāyena vedanāmadhivāsayan pradyotasyeva vimokṣas tasya cetasaḥ (madhyamikāvānti)

    [BJT Page 248] [\x 248/]


    Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi:

    "Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
    Sabbākāravarūpete sambuddhe parinibbute"ti.

  112. "Parinibbute bhagavati ye te tattha bhikkhū avītarāgā appekacce bāhā paggayha kandanti chinnapātaṃ patanti āvaṭṭanti vivaṭṭanti:' atikhippaṃ bhagavā [PTS Page 158] [\q 158/] parinibbuto, atikhippaṃ sugato parinibbuto atikhippaṃ cakkhu loke antarahitanti.

    Ye pana te bhikkhū vītarāgā te satā sampajānā 'adhivāsenti aniccā saṅkhārā, taṃ kutettha labbhā'ti.

  113. Atha kho āyasmā anuruddho bhikkhū āmantesi; alaṃ āvuso mā sovittha mā paridevittha. Nanu etaṃ āvuso bhagavatā paṭigacceva akkhātaṃ, sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjiti netaṃ ṭhānaṃ vijjati. Devatā āvuso ujjhāyantī"ti.

    "Kathambhūtā pana bhante anuruddha devatā manasikaroti? Santāvuso ānanda devatā ākāse paṭhavisaññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapātaṃ patanti, āvaṭṭanti: vivaṭṭanti atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhu loke antarahitanti. Santāvuso ānanda devatā paṭhaviyā paṭhavisaññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapātaṃ patanti, āvaṭṭanti: vivaṭṭanti atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhu loke antarahito ti. Yā pana devatā vītarāgā tā satā sampajānā adhivāsenti 'aniccā saṅkhārā taṃ kutettha labbhā'ti.

    [BJT Page 250] [\x 250/]


  114. Atha kho āyasmā ca anuruddho āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ. Atha kho āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi: gacchāvuso ānanda kusināraṃ. Kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi: 'parinibbuto vāsiṭṭhā bhagavā, yassa'dāni kālaṃ maññathā'ti. Evambhante ti kho āyasmā ānando āyasmato anuruddhassa paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya attadutiyo kusināraṃ pāvisi. [PTS Page 159] [\q 159/] tena kho pana samayena kosinārakā mallā santhāgāre sannipatitā honti teneva karaṇīyena. Atha kho āyasmā ānando yena kosinārakānaṃ mallānaṃ santhāgāraṃ tenupasaṅkami. Upasaṅkamitvā kosinārakānaṃ mallānaṃ ārocesi: "parinibbuto vāsiṭṭhā bhagavā, yassa'dāni kālaṃ maññathā"ti.

    Idamāyasmato ānandassa vacanaṃ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā ceto dukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṃ patanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhu loke antarahitanti."

  115. Atha kho kosinārakā mallā purise āṇāpesuṃ "tenahi bhaṇe kusinārāyaṃ gandhamālañca sabbañca tāḷāvacaraṃ sannipātethā"ti. Atha kho kosinārakā mallā gandhamālañca sabbañca tāḷāvacaraṃ pañca ca dussayugasatāni ādāya yena upavattanaṃ mallānaṃ sālavanaṃ yena bhagavato sarīraṃ tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā 'ekadivasaṃ vītināmesuṃ. Atha kho kosinārakānaṃ mallānaṃ etadahosi. 'Ativikālo kho ajja bhagavato sarīraṃ jhāpetuṃ, svedāni mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā dutiyampi divasaṃ vītināmesuṃ, tatiyampi divasaṃ vītināmesuṃ, catutthampi divasaṃ vītināmesu, pañcamampi divasaṃ vītināmesu, chaṭṭhampi divasaṃ vītināmesuṃ atha kho sattamaṃ divasaṃ kosinārakānaṃ mallānaṃ [PTS Page 160] [\q 160/] etadahosi: mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmā'ti.

    [BJT Page 252] [\x 252/]

    Tena kho pana samayena aṭṭha mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā 'mayaṃ bhagavato sarīraṃ uccāressāmā'ti nasakkonti uccāretuṃ. Atha kho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ: ko nu kho bhante anuruddha hetu ko paccayo yenime aṭṭha mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā 'mayaṃ bhagavato sarīraṃ uccāressāmā'ti na sakkonti uccāretunti ?" "Aññathā kho vāsiṭṭhā tumhākaṃ adhippāyo, aññathā devatānaṃ adhippāyo"ti. "Kathā pana bhante devatānaṃ adhippāyo"ti. "Tumhākaṃ kho vāsiṭṭhā adhippāyo: "mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā, bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmā"ti. Devatānaṃ kho vāsiṭṭhā adhippāyo "mayaṃ bhagavato sarīraṃ dibbehi naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, uttarena uttaraṃ nagarassa haritvā, uttarena dvārena nagaraṃ pavesetvā, majjhena majjhaṃ nagarassa haritvā, puratthimena dvārena nikkhāmetvā, puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ, ettha bhagavato sarīraṃ jhāpessāmā"ti. "Yathā bhante devatānaṃ adhippāyo, tathā hotu"ti.

  116. Tena kho pana samayena kusinārā yāva sandhisamalasaṃkaṭīrā jaṇṇumattena odhinā mandāravapupphehi satthatā hoti atha kho devatā ca kosinārakā ca mallā bhagavato sarīraṃ dibbehi ca mānusakehi ca [PTS Page 161] [\q 161/] naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, uttarena uttaraṃ nagarassa haritvā uttarena dvārena nagaraṃ pavesetvā, majjhena majjhaṃ nagarassa haritvā, puratthimena dvārena nikkhamitvā, puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ,

    1 tattha bhagavato sarīraṃ nikkhipiṃsu.

    1. Uttareṇa dvāreṇa nagarāt niṣakramya nadīṃ hiraṇyavatīṃ upasaṅkramya mukuṭabandhane caitye(sabbatthivāditaṃ mahāparinibbāṇasutta)

    [BJT Page 254] [\x 254/]

  117. Atha kho kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ: "kathaṃ mayaṃ bhante ānanda tathāgatassa sarīre paṭipajjāmā?"Ti. "Yathā kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjatti, evaṃ tathāgatassa sarīre paṭipajjitabbanti. " "Kathaṃ pana bhante ānanda rañño cakkavattissa sarīre paṭipajjintī"ti. "Raññe vāsiṭṭhā cakkavattissa sarīraṃ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti. Vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti. Etena upāyena pañcahi yugasatehi rañño cakkavattissa sarīraṃ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjetvā, sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti. Cātummahāpathe rañño cakkavattissa thūpaṃ karonti. Evaṃ kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti. Yathā kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti, evaṃ tathāgatassa sarīre paṭipajjitabbaṃ. Cātummahāpathe tathāgatassa thūpo kātabbo. Tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ vā āropessanti vā abhivādessanti vā cittaṃ vā pasādessanti, tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyā"ti.

    Atha kho kosinārakā mallā purise āṇāpesuṃ "tena hi bhaṇe mallānaṃ vihataṃ kappāsaṃ sannipātethā"ti. Atha kho kosinārakā mallā bhagavato sarīraṃ ahatena vatthena veṭhesuṃ. Ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṃ. Vihatena kappāsena veṭhetvā ahatena [PTS Page 162] [\q 162/] vatthena veṭhesuṃ. Etena upāyena pañcahi yugasatehi bhagavato sarīraṃ veṭhetvā āyasāya teladoṇiyā pakkhipitvā1 aññissā āyasāya doṇiyā paṭikujjetvā sabbagandhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ.

    Mahākassapāgamanaṃ.

  118. Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Atha kho āyasmā mahākassapo maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. Tena kho pana samayena aññataro ājīvako2 kusinārāya mandāravapupphaṃ gahetvā pāvaṃ addhānamaggapaṭipanno hoti. Addasā kho āyasmā mahākassapo taṃ ājīvakaṃ dūrato'va āgacchantaṃ. Disvā taṃ ājīvakaṃ etadavoca: 'apāvuso amhākaṃ satthāraṃ jānāsī ?Ti. Āma āvuso jānāmi.

    1. Suvarṇadroṇyāṃ nidhāya telena pūrayitvā tāṃ suvarṇadroṇīṃ utthāpya dvitīyasyāṃ mahādroṇyāṃ prakṣipya (sabbatthivāditaṃ mahāparinibbānasutte)

    [BJT Page 256] [\x 256/]

    Ajja sattāhaparinibbuto samaṇo gotamo. Tato me idaṃ mandāravapupphaṃ gahitanti". Tattha ye te bhikkhu avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṃ patanti, āvaṭṭanti vivaṭṭanti: atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhu loke 3 antarahitanti, ye pana te bhikkhu vītarāgā, te satā sampajānā adhivāsenti: aniccā saṅkhārā, taṃ kutettha labbhā'ti.

  119. Tena kho pana samayena subhaddo nāma buḍḍhapabbajito' tassaṃ parisāyaṃ nisinno hoti. Atha kho subhaddo, buḍḍhapabbajito te bhikkhu etadavoca:" alaṃ āvuso mā sovittha, mā paridevittha. Sumuttā mayaṃ tena mahāsamaṇena. Upaddutā ca homa idaṃ vo kappati, idaṃ vo na kappatī ti. Idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā"ti. Atha kho āyasmā mahākassapo bhikkhū āmantesi: 'alaṃ āvuso mā sovittha, mā paridevittha. Nanu [PTS Page 163] [\q 163/] etaṃ āvuso bhagavatā paṭigacce va akkhātaṃ: sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjatī"ti.

  120. Tena kho pana samayena cattāro mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā mayaṃ bhagavato citakaṃ ālimpessāmāti na sakkonti ālimpetuṃ. Atha kho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ: ko nu kho bhante anuruddha hetu, ko paccayo, yenime cattāro mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā mayaṃ bhagavato citakaṃ ālimpessāmāti na sakkonti ālimpetunti"? "Aññathā kho vāsiṭṭhā devatānaṃ adhippāyo"ti. "Kathaṃ pana bhante devatānaṃ adhippāyo?"Ti. "Devatānaṃ kho vāsiṭṭhā adhippāyo: ayaṃ āyasmā mahākassapo pāvāya kusināraṃ addhānamaggapaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Na tāva bhagavato citako pajjalissati yāvāyasmā mahākassapo bhagavato pāde sirasā na vandissatī"ti. "Yathā bhante devatānaṃ adhippāyo tathā hotu"ti.

    2. Atha khalu mārge nyataro nirgrantha śrāvakaḥ mandāra puṣpaṃādāya (sabbatthivādīnaṃ mahāparinibbānasutte). 4. Cakkhumā loke antarahito (machasaṃ) loke cakṣurantarhitam (sabbatthivādīnaṃ mahāparinibbānasutte) 1. Buddhapabbajito(machasaṃ)

    [BJT Page 258] [\x 258/]

  121. Atha kho āyasmā mahākassapo yena kusinārā makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ yena bhagavato citako tenupasaṅkami. Upasaṅkamitvā ekaṃ saṃ cīvaraṃ katvā añjalimpaṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā, pādato vivaritvā bhagavato pāde sirasā vandi. Tāni pi kho pañca bhikkhusatāni ekaṃsaṃ cīvaraṃ katvā añjalimpaṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā bhagavato pāde sirasā vandiṃsu. [PTS Page 164] [\q 164/] vanditesu1 ca panāyasmatā mahākassapena tehi pi pañcahi bhikkhusatehi, sayameva bhagavato citako pajjali.

  122. Jhāyamānassa kho pana bhagavato sarīrassa, yaṃ ahosi chavīti vā cammanti mā maṃsanti vā naharū ti vā lasikā ti vā tassa neva chārikā paññāyittha, na masi. Sārīrāneca avasissiṃsu. Seyyathāpi nāma sapissa vā telassa vā jhāyamānassa neva chārikā paññāyati na masi, evameva bhagavato sarirassa jhāyamānassa yaṃ ahosi chavīti vā cammanti vā maṃsanti vā nahārūti vā lasikāti vā tassa neva chārikā paññāyittha'na masi, sārīrāneva avasissiṃsu. Tesañca pañcannaṃ dussayugasatānaṃ dveva dussāni na ḍayhiṃsu yañca sabbabbhantarimaṃ2 yañca bāhiraṃ. Daḍḍhe ca kho pana bhagavato sarīre antaḷikkhā udakadhārā pātubhavitvā bhagavato citakaṃ nibbāpesi. Udakaṃ sālato pi abbhunnamitvā bhagavato citakaṃ nibbāpesi. Kosinārakā pi mallā sabbagandhodakena bhagavato citakaṃ nibbāpesuṃ.

    Atha kho kosinārakā mallā bhagavato sārīrāni sattāhaṃ santhāgāre sattipañjaraṃ karitvā dhanupākāraṃ parikkhipāpetvā naccehi gītehi vāditehi mālehi gandhehi sakkariṃsu garukariṃsu mānesuṃ pūjesuṃ.

    Sārīrikadhātuvibhajanā

  123. Assosi kho rājā māgadho ajātasattu vedehiputto: "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho rājā māgadho: ajātasattu vedehiputto kosinārakānaṃ mallānaṃ dūtaṃ pāhesi "bhagavā pi khattiyo ahampi khattiyo. Ahampi arahāmi bhagavato sārīrānaṃ bhāgaṃ, ahampi bhagavato sārīrānaṃ thūpañca mahañca karissāmī"ti.

    1. Vandite va (machasaṃ) [PTS]
    2. Sabbabbhantarimaṃ (machasaṃ) sabbaṃ abbhantarimaṃ
    [PTS]

    [BJT Page 260] [\x 260/]


    Assosuṃ kho vesālikā licchavī: 'bhagavā kira kusinārāyaṃ parinibbuto'ti. Atha kho vesālikā licchavī kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: "bhagavā pi khattiyo mayampi khattiyā. Mayampi arahāma bhagavato [PTS Page 165] [\q 165/] sārīrānaṃ bhāgaṃ. Mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmā"ti.

    Assosuṃ kho kāpilavatthavā sakyā: "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho kāpilavatthavā sakyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: "bhagavā amhākaṃ ñātiseṭṭho. Mayampi arahāma bhagavato sārīrānaṃ bhāgaṃ. Mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmā"ti.

    Assosuṃ kho allakappakā bulayo "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho allakappakā bulayo kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: "bhagavā pi khattiyo mayampi khattiyā mayampi arahāma bhagavato sārīrānaṃ bhāgaṃ. Mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmā"ti.

    Assosuṃ kho rāmagāmakā koliyā "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho rāmagāmakā koliyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: "bhagavā pi khattiyo, mayampi khattiyā. Mayampi arahāma bhagavato sārīrānaṃ bhāgaṃ. Mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmā"ti.

    Assosi kho veṭhadīpako brāhmaṇo: "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho veṭhadīpako brāhmaṇo kosinārakānaṃ mallānaṃ dūtaṃ pāhesi: "bhagavā tu1 khattiyo. Ahamasmi brāhmaṇo, ahampi arahāmi bhagavato sārīrānaṃ bhāgaṃ. Ahampi bhagavato sārīrānaṃ thūpañca mahañca karissāmī"ti.

    1. Bhagavāpi (machasaṃ)

    [BJT Page 262] [\x 262/]


    Assosuṃ kho pāveyyakā mallā "bhagavā kira kusinārāyaṃ parinibbuto"ti. Atha kho pāveyyakā mallā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ. Bhagavā pi khattiyo mayampi khattiyā. Mayampi arahāma bhagavato sārīrānaṃ bhāgaṃ, mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmāti.

    Evaṃ vutte kosinārakā mallā te saṅghe gaṇe etadavocuṃ, [PTS Page 166] [\q 166/] bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sārīrānaṃ bhāganti.

  124. Evaṃ vutte doṇo brāhmaṇo te saṅghe gaṇe etadavoca:

    Suṇantu bhonto mama ekavākyaṃ1
    Amhākaṃ buddho ahu khantivādo.
    Na hi sādhu'yaṃ uttamapuggalassa
    Sarīrabhāge siyā sampahāro.
    Sabbeva bhonto sahitā samaggā
    Sammodamānā karomaṭṭhabhāge.
    Vitthārikā hontu disāsu thūpā
    Bahū janā cakkhumato pasannā"ti.

  125. "Tena hi brāhmaṇa tvaññeva bhagavato sārīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajāhī"ti. "Evaṃ ho'ti kho doṇo brāhmaṇo tesaṃ saṅghānaṃ gaṇānaṃ paṭissutvā bhagavato sārīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvā te saṅghe gaṇe etadavoca: "imaṃ me bhonto tumbaṃ dadantu, ahampi tumbassa thūpañca mahañca karissāmī"ti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ.

    Assosuṃ kho pippalivaniyā2 moriyā: "bhagavā kira kusinārāyaṃ parinibbuto'ti. Atha kho pippalivaniyā moriyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: bhagavā pi khattiyo mayampi khattiyā. Mayampi arahāma bhagavato sārīrānaṃ bhāgaṃ, mayampi bhagavato sārīrānaṃ thūpañca mahañca karissāmā'ti. "Natthi bhagavato sārīrānaṃ bhāgo, vibhattāna bhagavato sārīrāni, ito aṅgāraṃ harathā"ti. Te tato aṅgāraṃ hariṃsu:2

    1. Vācaṃ. Machasaṃ. |
    2. Pipphalīvaniyā. Syā.
    3. Āhariṃsu syā. Kā

    [BJT Page 264] [\x 264/]

    Dhātucetiya pūjā

  126. Atha kho rājā māgadho ajātasattu vedehiputto rājagahe bhagavato sārīrānaṃ thūpañca mahañca akāsi. [PTS Page 167] [\q 167/] vesālikā pi licchavī vesāliyaṃ bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Kāpilavatthavā pi sakyā kapilavatthusmiṃ bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Allakappakā pi bulayo allakappe bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Rāmagāmakā pi koliyā rāmagāme bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Veṭhadīpako pi brāhmaṇo veṭhadīpe bhagavato sārīrānaṃ thūpañca mahañca akāsi. Pāveyyakā pi mallā pāvāyaṃ bhagavato sārīrānaṃ thūpañca mahañca akaṃsu. Kosinārakā pi mallā kusinārāyaṃ bhagavato sārīrānaṃ thūpañca mahañca akaṃsu.

    Doṇo pi brāhmaṇo tumbassa thūpañca mahañca akāsi. Pippalivaniyā pi moriyā pippalivane aṅgārānaṃ thūpañca mahañca akaṃsu. Iti aṭṭha sarīrathūpā navamo tumbathūpo dasamo aṅgārathūpo. Evametaṃ bhūtapubbanti.

  127. "Aṭṭha doṇā1 cakkhumato sarīrā,
    Sattadoṇaṃ jambudīpe mahenti,
    Ekañca doṇaṃ purisavaruttamassa
    Rāmagāme nāgarājā mahenti.

    Ekā hi dāṭhā tidivehi pūjitā ekā pana gandhārapure mahīyati,
    Kāliṅgarañño vijite punekaṃ ekaṃ puna nāgarājā mahenti.

    Tasseva tejena ayaṃ vasundharā
    Āyāgaseṭṭhehi mahī alaṃkatā
    Evaṃ imaṃ cakkhumato sarīraṃ
    Susakkataṃ sakkatasakkatehi.

    [PTS Page 168] [\q 168/]
    devindanāgindanarinda pūjito
    Manussaseṭṭhehi tatheva pūjito,
    Taṃ2 vandatha pañjalikā bhavitvā
    Buddho bhave kappasatehi dullabho'ti.
    Cattāḷīsa samā dantā kesā lomā ca sabbaso,
    Devā hariṃsu ekekaṃ cakkavālaparamparā"ti.

    Mahāparinibbānasuttaṃ tatiyaṃ.

    1. Aṭṭhadoṇaṃ cakkhumato sarīraṃ (machasaṃ).
    2. Taṃ taṃ (syā)

    [BJT Page 266] [\x 266/]

Input by the Sri Lanka Tripitaka Project

Related Links:
www.sub.uni-goettingen.de

No comments: