Sunday, January 10, 2010

Vinayapiṭake (Mahāvaggapāḷiyā) Part I

Vinayapiṭake Mahāvaggapāḷiyā

Paṭhamo bhāgo

Namo tassa bhagavato arahato sammāsambuddhassa.

Mahākkhandhakaṃ

  1. Tena 1- samayena buddho bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhīsambuddho.

  2. Atha kho bhagavā bodhirukkhamūle sattāhaṃ ekapallaṅkena nisaadhikaraṇasamathāsaṃvidī. 2

  3. Atha kho bhagavā rattiyā paṭhamaṃ yāmaṃ paṭiccasamaanvaddhamāsaṃlomapaṭilomaṃ manasākāsi:

  4. Avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  5. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho [PTS Page 002] [\q 2/] hotīti.

    1. "Tena kho pana samayena"
    2. "Vimuttisukhaṃ paṭisaṃvedī" itipi pāṭho

    [BJT Page 004] [\x 4/]

  6. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ Udānesi: - "Yadā have pātubhavanti dhammā Atāpino jhāyato brāhmaṇassa, Athassa kaṅkhā vapayanti sabbā Yato pajānti sahetudhamma"nti

  7. Atha kho bhagavā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi: avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavaniti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā Viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

  8. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ Udānesi: - "Yadā have pātubhavanti dhammā Atāpino jhāyato brāhmaṇassa, Athassa kaṅkhā vapayanti sabbā Yato khayaṃ paccayānaṃ avedī"ti

  9. Atha kho bhagavā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi: avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

    Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā Viññāṇanirodho; viññāṇanirodhā nāmarūnirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

  10. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

    Udānesi: -

    "Yadā have pātubhavanti dhammā
    Atāpino jhāyato brāhmaṇassa,
    Vidhūpayaṃ tiṭṭhati mārasenaṃ
    Suriyo'va obhāsayamantalikkha"nti

Bodhikathā niṭṭhitā.

[BJT Page 006] [\x 6/]

  1. Atha kho bhagavā santāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho, tenupasaṅakami upasaṅkamitvā ajapālanigrodhamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī.

  2. Atha kho aññataro huhuṅkajātiko1- brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saṅiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ2- vitisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ [PTS Page 003] [\q 3/] etadavoca: "kintāvatā nu kho bho gotama, brāhmaṇo hoti? Katame ca pana brāhmaṇakaraṇā3 dhammā?"Ti.

  3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

    Udānesi: -

    "Yo brāhmaṇo bāhitapāpadhammo Nihuhuṅkako nikkasāvo yatatto, Ajapālanigrodho,yo Dhammena so brahamavādaṃ vadeyya Yassussadā natthi kuhiñci loke"ti.

Ajapālakathā niṭṭhitā

  1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā ajapālanigrodhamūlā yena mucalindo tenupasaṅkami upasaṅkamitvā mucalindamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī.

  2. Tena kho pana samayena mahā akālamegho udapādi; sattāhavaddalikā sītavātaduddinī.

  3. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi: "mā bhagavantaṃ sitaṃ, mā bhagavantaṃ uṇhaṃ, mā bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapa4samphasso'ti.

  4. Atha kho mucalindo nāgarājā sattāhassa accayena viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhīnimminitvā bhagavato purato aṭṭhāsi pañajaliko bhagavantaṃ namassamāno.

  5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

    Udānesi: -

    1. Huhukkajātiko - no vi; ma. Nu pa; huṃhuṅkajātiko - machasaṃ
    2. Sāraṇīyaṃ - machasaṃ; saṃrañjanīyāmi - saṃskṛta
    3. Brāhmaṇakārakā - machasaṃ;
    4. Sarīsapa - machasaṃ

    [BJT Page 008] [\x 8/]

    "Sukho viveko tuṭṭhassa sutadhammassa passato, Abyāpajjaṃ1- sukhaṃ loke pāṇabhutesu saṃyamo. Sukhā virāgatā loke kāmānaṃ samatikkamo, Asmimānassa yo vinayo etaṃ ve paramaṃ sukha"nti

Mucalindakathā niṭṭhitā.

  1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā mucalindamūlā yena rājāyatanaṃ, tenupasaṅkami. Upasaṅkamitvā rājāyatanamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī.

  2. Tena kho [PTS Page 004] [\q 4/] pana samayena napassubhallikā2vāṇijā ukkalā taṃ desaṃ addhānamaggapaṭipannā honti. Atha kho tapassaṃskṛta Ṇijānaṃ ñātisālohitā devatā tapassubhallike vāṇije etadavoca:

    "Ayaṃ mārisā, bhagavā rājāyatanamūle viharati paṭhamābhisambuddho. Gacchatha taṃ bhagavantaṃ manthena ca madhupiṇḍikāya ca patimānetha. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā"ti.

  3. Atha kho tapassubhallikā vāṇijā manthañca madhupiṇḍikañca ādāya yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tapassubhallikā vāṇijā bhagavantaṃ etadavocuṃ: "patigaṇhātu no bhante, bhagavā manthañca madhupiṇḍikañca yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā"ti.

  4. Atha kho bhagavato etadahosi: "na kho tathāgatā hatthesu patigaṇhanti. Kimhi nu kho ahaṃ patigaṇheyyaṃ manthañca madhupiṇḍikañcāti. Atha kho cattāro mahārājā bhagavato cetasā ceto parivitakkamaññāya catuddisā cattāro selamaye patte bhagavato upanāmesuṃ - "idha bhante, bhagavā patigaṇhātu manthañca madhupiṇḍikañcā"ti. Paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca. Paṭiggahetvā ca3 paribhuñji.

  5. Atha kho tapassubhallikā vāṇijā bhagavantaṃ4- etadavocuṃ: "ete mayaṃ bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate"ti5- te ca loke paṭhamaṃ upāsakā ahesuṃ dvevācikā. Rājāyatanakathā niṭṭhatā.

    1. "Abyāpajjhānti" sabbattha
    2. Tapassubhallaṅkā - ma. Nu. Pa; tapussabhallukā to. Vi tapussabhallikā - machasaṃ 3. Paṭiggahetvā - machasaṃ
    4. Onita pantapāṇiṃ viditvā bhagavato pādesu sīrasā nipatitvā bhagavantaṃ - machasaṃ 5. Saraṇagateti - ma. Nu. Pa

[BJT Page 010] [\x 10/]

  1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho, tenupasaṅkami. Tatra sudaṃ bhagavā ajapālanigrodhamūle viharati.

  2. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "adhigato kho myāyaṃ dhammo gambhiro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panā'yaṃ pajā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratā ālayasammuditāya duddasaṃ idaṃ [PTS Page 005] [\q 5/] ṭhānaṃ - yadidaṃ idappaccayatā paṭiccasamuppādo. Idampi kho ṭhānaṃ sududdasaṃ - yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇaṃ. Ahañceva1- kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mama'ssa kilamathe; sā mama'ssa vihesā"ti.

  3. Apissu bhagavantaṃ imā anacchariyā gāthāyo paṭarahogatasssutapubbā.

    "Kicchena me adhigataṃ halaṃdāni pakāsituṃ, Rāgadosaparetehi nāyaṃ dhammo susambudho.

    Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ, Rāgarattā na dakkhinti2- tamokkhandhena āvaṭāti3-"

  4. Itiha bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya. Atha kho brahmuno sahampatissa bhagavato cetasā ceto parivitakkamaññāya etadahosi: "nassati vata bho, loko; vinassati vata bho, loko; yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati, no dhammadesanāyā"ti.

  5. Atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñajitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñejayya, evameva brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalarāgarattānihantvā yena bhagavā tenañajaliṃ paṇāmetvā bhagavantaṃ etadavoca: "desetu bhante, bhagavā dhammaṃ. Desetu sugato dhammaṃ. Santi6- sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca brahamā sahampati idaṃ vatvāna7- athathāparaṃ etadavoca:

    1. "Ahameva" to, vi;ma, nu, pa
    2. "Dakkhanti" machasaṃ
    3. "Āvuṭā" machasaṃ
    4. "Dakkhiṇapānumaṇḍalaṃ" machasaṃ
    5. "Pathaviyaṃ" machasaṃ
    6. Santīdha sattā" a, vi, ja, pu
    7. "Vatvā" to,pasāreyya,

    [BJT Page 012] [\x 12/]

    "Pāturahosi magadhesu pubbe
    Dhammo asuṅo samalehi cintito,
    Avāpuretaṃ amatassa dvāraṃ
    Suṇantu dhammaṃ vimalenānubuddhaṃ

    Sele yathā pabbatamuddhaniṭṭhito
    Yathāpi passe janataṃ samantato,
    Pāsādamāruyha samantacakkhu,
    [PTS Page 006] [\q 6/]
    Sokāvatiṇṇaṃ janatamapetasoko
    Avekkhassu jātijarābhibhūtaṃ.
    Assavaṇatāvijitasaṅgāma satthavāha anaṇa1- vivara loke,
    Desassu bhagavā dhammaṃ aññātāro bhavissantī"ti2-

  6. Atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ olokesi. Addasā kho bhagavā buddhacakkhunā lokaṃ olokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino3 vihaamatassa. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṃvaddhāni u006) Ggatāni anto nimuggaposīni, appekaccāti uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāti uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti4 anupalittāni udakena; evameva bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe [PTS Page 007] [\q 7/] tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino5 viharante. Disvāna brāhmānaṃ sahampatiṃ gāthāya paccabhāsi-

    "Apārutā tesaṃ amatassa dvāraṃ
    Ye sotavanto pamuñcantu saddhaṃ,
    Vihiṃsasaññi paguṇaṃ na bhāsayiṃ
    Dhammaṃ paṇitaṃ manujesu brahme"ti.

    Atha kho brahmā sahampati 'katāvakāso kho'mhi bhagavatā dhammadesanāyā'ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Brahmāyācanakathā niṭṭhitā.

1. "Aṇṇa" machasaṃ
2. Machasaṃ potthake brahmāyācanagāthā tikkhantuṃ āgacchanti.
3. " hitāni" ma. Cha. Saṃ;
4. "Bhayadassāvine" ma, chasaṃ ma. Nu. Pa;to vi

[BJT Page 014] [\x 14/]

  1. Atha kho bhagavato etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: "ayaṃ kho āḷāro kālāmo paṇḍito vyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khīppameva ājānissatī"ti. Atha kho antarahitā devatā bhagavato ārocesi1"sattāhakālakato2- bhante, āḷāro kālāmo"ti bhagavato'pi kho ñāṇaṃ udapādi: "sattāhakālakato aḷāro kālāmo"ti. Atha kho bhagavato etadahosi: mahājāniyo kho āḷāro kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā"ti.

  2. Atha kho bhagavato etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: "ayaṃ kho uddako3 rāmaputto paṇḍito byatto medhāvī dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khīppameva ājānissatī"ti. Atha kho antarahitā devatā bhagavato ārocesi "abhidosakālakato bhante, uddako rāmaputto"ti bhagavato'pi kho ñāṇaṃ udapādi: "abhidosakālakato uddako rāmaputto"ti. Atha kho bhagavato etadahosi: "mahājāniyo kho uddako rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā"ti.

  3. Atha kho bhagavato etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ [PTS Page 008] [\q 8/] khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: bahukārā4 kho me pañca vaggiyā bhikkhū, ye maṃ padhānapahitattaṃ5upaṭṭhahiṃsu. Yannūnāhaṃ pañca vaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyanti. Atha kho bhagavato etadahosi: kahannu kho etarahi pañca vaggiyā viharantī?Ti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipane migadāye. Atha kho bhagavā uruvelāyaṃ yathābhirattaṃ6 viharitvā yena bārāṇasī, tena cārikaṃ pakkāmi.

    1. "Devatā ārocesi" ma. Nu. Pa;to vi; ja pu
    2. "Sattāhaṃ kālakato" machasaṃ;
    3. "Udako" ma. Cha. Saṃ;
    4. "Bahūpakārā" ma. Nu. Pa;to vi; ja. Pu;a. Ma. Vi
    5. "Padhānāpahitattaṃ"ma. Nu. Pa;to. Ci;to. Ci;ja. Pu a ma vi
    6. "Yathābhirattaṃ"machasaṃ

    [BJT Page 016. [\x 16/] ]

  4. Addasā kho upako ājīvako1- bhagavantaṃ antarā ca gayaṃ antarā ca bodhiṃ aṅānamaggapaṭipannaṃ. Disvāna bhagavantaṃ etadavoca: "vippasannāni kho te āvuso indriyāni. Parisuddho chavivaṇṇo pariyodāno. Kaṃ si tvaṃ āvuso uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti. Evaṃ vutte bhagavā upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi: -

    "Sabbābhibhu sabbavidu'hamasmi
    Sabbesu dhammesu anūpalitto,
    Sabbañjaho taṇhakkhaye vimutto
    Sayaṃ abhiññāya kamuddiseyyaṃ.

    Na me ācariyo atthi sadiso me na vijjati,
    Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo.

    Ahaṃ hi arahā loke ahaṃ satthā anuttaro,
    Eko'mhi sammāsambuddho sītibhutosmi nibbuto.

    Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ,
    Andhabhūtasmiṃ lokasmiṃ āhañchaṃ2- amatadundubhi"nti.

    Yathā kho tvaṃ āvuso paṭijānāsi, arahasi anantajinoti.
    "Mā disā ve jinā honti ye pattā āsavakkhayaṃ,
    Jitā me pāpakā dhammā tasmā'haṃ upakā jino"ti.

  5. Evaṃ vutte upako ājīvako "huveyyapāvuso"ti3vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

  6. Atha kho bhagavā anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo, yena pañcavaggiyā bhikkhū, tenupasaṅkami. Addasaṃsu. Kho pañcavaggiyā bhikkhū bhagavantaṃ durato'va āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ: "ayaṃ āvuso samaṇo gotamo āgacchati bāhuliko [PTS Page 009] [\q 9/] padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo. Na paccuṭhātabbo. Tassa pattacīvaraṃ paṭiggahetabbaṃ api ca kho āsanaṃ ṭhapetabbaṃ, sace ākaṅkhissati, nisīdissatī"ti.

    1. "Ājiviko ma. Nu. Pu;a. Ma vi;
    2. "Āhañachiṃ āhañachuṃ ityapi
    3. "Huveyyāvuso' - katthavi

    [BJT Page 018] [\x 18/]

  7. Yathā yathā kho bhagavā pañcavaggiye bhikkhū upasaṅkamati, tathā tathā te pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Asaṇṭhahantā bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi. Eko āsanaṃ paññāpesi. Eko pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā pāde1 pakkhālesi. Apissu bhagavantaṃ nāmena ca āvusovādena ca samudācaranti. Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca: "mā bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācarittha2. Arahaṃ bhikkhave, tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṃ amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

  8. Evaṃ vutte pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ: "tāya'pi kho tvaṃ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā utatarimanussadhammā3alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti. Evaṃ vutte bhagavā pañca vaggiye bhikkhū etadavoca: "na bhikkhave tathāgato bāhuliko. Na padhānavibbhanto. Na āvatto bāhullāya. Arahaṃ bhikkhave, tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṃ amatamadhigataṃ ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadve agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Dutiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ. Dutiyampi kho bhagavā pañcavaggiye etadavocuṃ: "tāya'pi kho tvaṃ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti. Evaṃ vutte bhagavā pañca vaggiye bhikkhū etadavoca: Tatiyampi kho pañavaggiyā bhikkhū bhagavantaṃ etadavocuṃ: "tāya'pi [PTS Page 010] [\q 10/] kho tvaṃ Āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā utatarimanussadhammā3- alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti.

    1. "Nisajja pāde" - ma. Nu pa; vi.
    2. "Samudācaratha" - ma. Cha. Saṃ
    3. "Uttarimanussadhammaṃ" - machasaṃ; no. Vi

    [BJT Page 020] [\x 20/]

  9. Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca: "abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ bhāsitameta"nti. "Nohetaṃ bhante. "Arahaṃ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā, sammadve agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe'va dhamame sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Asakkhī kho bhagavā pañcavaggiye bhikkhū saññāpetuṃ. Atha kho pañcavaggiyā bhikkhu bhagavantaṃ sussūsiṃsu. Sotaṃ odahiṃsu. Aññāya cittaṃ upaṭṭhāpesuṃ. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi:

  10. "Dve'me bhikkhave, antā pabbajitena na sevitabbā: yo cā'yaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito; yo vā'yaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete te bhikkhave ubho ante anupagamma majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇi upasamāya abhiññāya sambodhāya nibbāṇaya saṃvattati. "

  11. "Katamā ca sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhīññāya sambodhāya nibbāṇāya saṃvattīti? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājivo sammāvāyāmo, sammāsati, sammāsamādhi, ayaṃ kho sā bhikkhave, majjhimā paṭipadā tathāgatena abisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhīññāya sambodhāya nibbaṇāya saṃvattati. "

  12. "Idaṃ kho pana bhikkhave, dukkhaṃ ariyasaccaṃ: jāti'pi dukkhā. Jarā'pi dukkhā, vyādhi'pi dukkhā. Maraṇampi dukkhaṃ, appiyehi sampayogo dukkho. Piyehi vippayogo dukkho, yampicchaṃ na labhati, tampi dukkhaṃ. Saṅkhittena pañcupādānakkhandhā dukkhā. "

  13. "Idaṃ kho pana bhikkhave dukkhasamudayaṃ ariyasaccaṃ: yā'yaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhīnandanī, yeyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā" Sammāsaṅkappo,4. "Idaṃ kho pana bhikkhave dukkhanirodhaṃ ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

  14. "Idaṃ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammākammanto, sammāājivo sammāvāyāmo, sammāsati, sammāsamādhi,

  15. [PTS Page 011] [\q 11/] idaṃ dukkhaṃ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyaccaṃ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyaccaṃ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

  16. Idaṃ dukkhasamudayaṃ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyaccaṃ pahātatabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyaccanti pahīṇanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

  17. Idaṃ dukkhanirodhaṃ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhaṃ ariyaccaṃ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, taṃ kho panidaṃ dukkhasamudayaṃ ariyaccaṃ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

  18. Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāmini paṭipadā ariyaccaṃ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyaccaṃ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi

  19. "Yāvakicañca me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvā'haṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho1- paccaññāsiṃ. "

    1. "Abhisambuddhoti" cha ma. Saṃ; a ci

    [BJT Page 024. [\x 24/] ]

  20. "Yato ca kho me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi. Athāhaṃ bhikkhave, sadevake loke samārake sabuhmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambudadho paccaññāsiṃ ñāṇañca pana me dassanaṃ udapādi: 'akuppā me cetovimutti1- ayamantimā jāti natthidāni punabbhavo'ti"

  21. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.

  22. Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ. "Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmuṇā vā kenaci vā lokasmi"nti.

  23. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devasassamaṇabrāhmaṇiyāṃ bhagavatā bārāṇasiyaṃ isipatane [PTS Page 012] [\q 12/] migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

    Catummahārājikā devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

    Tāvatiṃsā devā saddaṃ sutvā cātummahārājikā dvo saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

    Yāmā devā saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

    Tusitā devā saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

    Nimmānarati devā saddaṃ sutvā cātummahārājikā dvo saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

    Paranimmitavasavattino dvo saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

    Brahmakāyikā devā saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

  24. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. Ayaṃ ca dassahassī lokadhātu saṅkampi. Sampakampi sampavedhi. Appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaṃ devānubhāvaṃ. Atha kho bhagavā udānaṃ2 udānesi: "aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍañño"ti. Iti hi'daṃ āyasmato koṇḍaññassa 'aññākoṇḍañño'3- tve va nāmaṃ ahosi.

    1. "Me vimutti" - cha. Ma, saṃ
    2. "Imaṃ udānaṃ" ma, cha, saṃ
    3. "Aññāsi koṇḍañño" cha, ma, saṃ

    [BJT Page 026] [\x 26/]

  25. " Atha kho āyasmā aññākoṇḍañño diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "labheyyā'haṃ bhante, bhagavato santike pabbajjaṃ. Labheyyaṃ upasampada"nti. "Ehi bhikkhū"ti bhagavā avoca. "Svākkhāto dhammo. Cara brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā'va tassa āyasmato upasampadā ahosi.

  26. "Atha kho bhagavā tadavasese bhikkhū dhammiyā tathāya ovadi. Anusāsi. Atha kho āyasmato ca vappassa āyasmato ca bhaddiyassa bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ. "Labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svākkhāto dhammo. Caratha [PTS Page 013] [\q 13/] brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaṃ āyasmantānaṃ upasampadā ahosi.

  27. Atha kho bhagavā tadavasese bhikkhū nīhārabhatto dhammiyā kathāya ovadi. Anusāsi. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggo yāpeti

  28. "Atha kho āyasmato ca mahānāmassa āyasmato ca assajissa bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svākkhāto dhammo. Caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaṃ āyasmantānaṃ upasampadā ahosi.

    [BJT Page 028] [\x 28/]

  29. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi: "rūpaṃ bhikkhave, anattā. Rūpaṃ vā hidaṃ bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya. Labbhetha ca rūpe 'evaṃ me rūpaṃ hotu. Evaṃ me rūpaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati. Na ca labbhati rūpe 'evaṃ me rūpaṃ hotu. Evaṃ me rūpaṃ mā ahosī"ti.

  30. "Vedanā bhikkhave, anattā. 1- Vedanā ca hidaṃ bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya. Labbhetha ca vedanāya 'evaṃ me vedanā hotu. Evaṃ me vedanā mā ahosī'ti. Yasmā ca kho bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattīti. Na ca labbhati vedanāya 'evaṃ me vedanā hotu. Evaṃ me vedanā mā ahosī'ti

  31. "Saññā bhikkhave, anattā. Anattā ca hidaṃ bhikkhave abhavissiṃsu, 2nayime saññā ābādhāya saṃvatteyyuṃ. Labbhetha ca saññā 'evaṃ me saññā hontu. Evaṃ me saññā mā ahesu'nti. Yasmā ca kho bhikkhave, saññā anattā, tasmā saññā ābādhāya saṃvattanti. Na ca labbhati saññāya 'evaṃ me saññā hotu. Evaṃ me saññā mā ahesu'nti.

    "Saṅkhārā bhikkhave, anattā. Saṅkhārā ca hidaṃ bhikkhave, attā abhavissiṃsu, nayime saṅkhārā ābādhāya saṃvatteyyuṃ. Labbhetha ca saṅkhāresu 'evaṃ me saṅkhārā hontu. Evaṃ me saṅkhārā mā ahesu'nti. Yasmā ca kho bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattiti. Na ca labbhati saṅkhāresu 'evaṃ me saṅkhārā hontu. Evaṃ evaṃ saṅkhārā mā ahesu'nti. Me saññā mā ahesu'nti.

  32. "Viññāṇaṃ bhikkhave, anattā. Viññāṇañcahidaṃ bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya. [PTS Page 014] [\q 14/] labbhetha ca viññāṇe 'evaṃ me viññāṇaṃ hotu. Evaṃ me viññāṇaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati. Na ca labbhati viññāṇe 'evaṃ me viññāṇaṃ hotu. Evaṃ me viññāṇaṃ mā ahosī'ti.

  33. "Taṃ kimmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṃ bhante. Vedanā niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

    "Taṃ kimmaññatha bhikkhave, vedanā niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante, Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṃ bhante. Saññā niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

    "Taṃ kimmaññatha bhikkhave, saṅkhārā niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante, Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṃ bhante. Viññāṇā niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

    "Taṃ kimmaññatha bhikkhave, viññāṇaṃ niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante, Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṃ bhante. Viññāṇaṃ niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ 'etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

    1. "Vedāna anattā" ma. Ca. Saṃ; to. Ci
    2. "Abhavissaṃsu" ma. Ca. Saṃ; ma. Nu. Pa; to. Vi "abhaviṃsu"

    [BJT Page 030] [\x 30/]

  34. Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ rūpaṃ netaṃ mama. Neso'hamasmi. Na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ vedanaṃ netaṃ mama. Neso'hamasmi. Na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ saññā netaṃ mama. Neso'hamasmi. Na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ saṃkhāraṃ netaṃ mama. Neso'hamasmi. Na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ viññāṇaṃ netaṃ mama. Neso'hamasmi. Na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

  35. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedānāya'pi nibbindati. Saññāya'pi nibbindati. Saṃkhāresu'pi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti; khīṇā jāti vusitaṃ brahmacariyaṃ; kataṃ karaṇiyaṃ; nāparaṃ itthantāya'ti pajānātī"ti.

  36. Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu.

  37. Tena kho pana samayena cha loke arahanto honti.

Paṭhamakabhāṇavāraṃ

  1. [PTS Page 015] [\q 15/] tena kho pana samayena bārāṇasiyaṃ yaso nāma kulaputto seṭṭhiputto sukhumālo hoti. Tassa tayo pāsādā honti. Eko hemantiko, eko gimhiko, eko vassiko. So vassike pāsāde vassike cattāro māse1 nippurisehi turiyehi paricārayamāno na heṭṭhāpāsādaṃ orohati.

  2. Atha kho yasassa kulaputtassa pañcahi kāmaguṇehi samappitassa samaṅgibhūtassa paricārayamānassa paṭigacceva2- niddā okkami. Parijanassa'pi niddā okkami. Sabbarattiyo ca telappadīpo jhāyati.

    1. Cattāromāse - machasaṃ
    2. "Paṭikacceva" - ma. Cha. Saṃ

    [BJT Page 032] [\x 32/]

  3. Atha kho yaso kulaputto paṭigacceva pabujjhitvā addasa sakaṃ parijanaṃ supantaṃ. Aññissā kacche vīṇaṃ. Aññissā kaṇṭhe mudiṅgaṃ. Aññissā kacche ālambaraṃ. Aññaṃ vikkesikaṃ aññaṃ vikkhelikaṃ. Aññā vippalapantiyo. Hatthappattaṃ susānaṃ maññe. Disvānassa ādīnavo pāturahosi. Nibbidāya cittaṃ saṇṭhāsi.

  4. Atha kho yaso kulaputto udānaṃ udānesi: "upaddutaṃ vata bho; upassaṭṭhaṃ vata bho"ti.

  5. Atha kho yayo kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraṃ tenupasaṅkami. Amanussā dvāraṃ vivariṃsu: "mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyā"ti.

  6. Atha kho yayo kulaputto yena nagaradvāraṃ tenupasaṅkami. Amanussā dvāraṃ vivariṃsu: "mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyā"ti.

  7. Atha kho yayo kulaputto yena isipatanaṃ migadāyo, tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. Addāsā kho bhagavā yasaṃ kulaputtaṃ durato'va āgacchantaṃ. Disvānaṃ caṅkamā orohitvā paññatte āsane nisīdi. Atha kho yaso kulaputto bhagavato avidure udānaṃ udānesi: upaddutaṃ vata bho; upassaṭṭhaṃ vata bho"ti

  8. Atha kho bhagavā yasaṃ kulaputtaṃ etadavoca: "idaṃ kho yasa, anupaddutaṃ idaṃ anupassaṭṭhaṃ ehi yasa, nisida. Dhammaṃ te desissāmī"ti1. Atha kho yaso kulaputto "idaṃ kira anupaddutaṃ idaṃ anupassaṭṭha"nti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho yasassa kulaputtassa bhagavā ānupubbīkathaṃ2- kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā [PTS Page 016] [\q 16/] aññāsi yasaṃ kulaputtaṃ kallacittaṃ muducittaṃ vinivaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā3dhammadesanā taṃ pakāsesi - dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyāthāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadve rajanaṃ patigaṇheyya. Evameva yasassa kulaputtassa tasmiṃ yeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"niti.

    1. "Desessāmi" ma. Nu. Pa;to. Vi; machasaṃ
    2. Anupubbikathaṃ"ma. Cha. Sa ānupubbikathaṃ" ma. Nu. Pa
    3. "Samukkaṃsikā"ja. Pu

    [BJT Page 034] [\x 34/]

  9. Atha kho yasassa kulaputtassa mātā pāsādaṃ āruhitvā yasaṃ kulaputtaṃ apassantī yena seṭṭhi gahapati, tenupasaṅkami. Upasaṅkamitvā seṭṭhiṃ gahapatiṃ etadavoca: "putto te gahapati, yaso na dissatī"ti. Atha kho seṭṭhi gahapati catuddisā assadute uyyojetvā sāmaññeva yena isipatanaṃ migadāyo, tenupasaṅkami. Addasā kho seṭṭhi gahapati suṇṇapādukānaṃ nikkhepaṃ disvānaṃ taññeva anugamā1. Addasā kho bhagavā seṭṭhiṃ gahapatiṃ durato'va āgacchantaṃ disvāna bhagavato etadahosi: "yannūnāhaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhareyyaṃ, yathā seṭṭhi gahapati idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyā"ti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi. 2-

  10. Atha kho seṭṭhi gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "api bhante, bhagavā yasaṃ kulaputtaṃ passeyyā? Ti. "Tena hi gahapati, nisida appeva nāma idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passeyyāsī"ti.

  11. Atha kho saṭṭhi gahapati "idheva kirāhaṃ nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passissāmī"ti haṭṭho udaggo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho seṭṭhissa gahapatissa bhagavā ānupubbīkathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā tā pasannacittā, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vattaṃ apagata kālakaṃ sammadve rajanaṃ patigaṇheyya, evameva tāsaṃ tasmiṃ yeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhamma"ti. Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā "abhikkantaṃ bhante abhikkantaṃ bhante. Seyyatāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mulhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhareyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti. So'va loke paṭhamaṃ upāsako ahosi [PTS Page 017] [\q 17/] petigaṇheyya, atha kho yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimucci.

  12. Atha kho bhagavato etadahosi: "yasassa kho kulaputtatassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ. Abhabbo kho yaso kulaputto hināyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhuto. Yannūnāhaṃ taṃ iddhābhīdakkhintīti.Bhayya"nti.

    1. Anugamāsi - machasaṃ
    2. "Nikujjitaṃ"bhante, abhisaṅkhāresi - machasaṃ
    3. So ca - ma nu. Pa; a. Vi

    [BJT Page 036] [\x 36/]

  13. Atha kho bhagavā taṃ iddhābhisaṅkhāraṃ paṭippassambhesi. Addasā kho seṭṭhi gahapati yasaṃ kulaputtaṃ nisinnaṃ disvāna yasaṃ kulaputtaṃ etadavoca: "mātā te tāna, yasa, paridevasokasamāpantā. Dehi mātuyā jīvita"nti

  14. Atha kho yaso kulaputto bhagavantaṃ ullokesi. Atha kho bhagavā seṭṭhiṃ gahapatiṃ etadavoca: taṃ kimmaññasi gahapati, yasassa1 sekhena ñāṇena sekhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ. Bhabbo nu kho so gahapati, hināyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhuto? "Ti. "No hetaṃ bhante" yasassa kho gahapati, kulaputtassa sekhena ñāṇena sekhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ abhabbo kho gahapati, yaso kulaputto hīnāyāvattitvā kāme paribhuñajituṃ seyyathāpi pubbe agārikabhuto"ti.

  15. "Lābhā bhante, yasassa kulaputtassa suladdhaṃ bhante, yasassa kulaputtassa, yathā yasassa kulaputtassa anupādāya āsavehi cittaṃ vimuttaṃ. Adhivāsetu me bhante, bhagavā ajjatanāya bhattaṃ yasena kulaputtena pacchāsamaṇenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

  16. Atha kho seṭṭhi gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho yaso kulaputto acirapakkante seṭṭhimhi bhagavantaṃ etadavoca: "labheyyā'haṃ bhante, bhagavato santike pabbajjaṃ labheyyaṃ upasampada"nti. "Ehi bhikkhū"ti bhagavā avoca: "svākkhāto dhammo. Cara brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā' [PTS Page 018] [\q 18/] tassa āyasmato upasampadā ahosi.

    Tena kho pana samayena satta loke arahanto honti.


Yasassa pabbajjā niṭṭhitā.

1. "Yassa" ma. Cha saṃ

[BJT Page 038] [\x 38/]

  1. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āyasmatā yasena paccāsamaṇena yena seṭṭhissa gahapatissa nivesanaṃ, tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato yasassa mātā ca purāṇadutiyikā ca yena bhagavā tenupasaṅkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tāsaṃ kāmānaṃ ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā tā pasannacittā, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vattaṃ apagatakālakaṃ sammadve rajanaṃ patigaṇheyya, evameva tāsaṃ tasmiṃyeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā "abhikkantaṃ bhante abhikkantaṃ bhante. Seyyathāpi bhante, nikkujjitaṃ vā ukkujājayya, paṭicchantaṃ vā vivareyya, mulhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhareyya cakkhumanto rūpāni dakkhintīti' evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti. So'va loke paṭhamaṃ upāsiko ahosi tevāciko.

  2. Atha kho āyaspatigaṇheyya, pitā ca purāṇadutiyikā ca bhagavantañca āyasmantañca yasaṃ paṇitena khādanīyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onitapattapāṇīṃ ekamantaṃ nisīdiṃsu. Atha kho bhagavā āyasmato yasassa mātarañca pitarañca purāṇadutiyikañca dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

  3. Assosuṃ kho āyasmato yasassa cattāro gihīsahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhinaṃdakkhintīti'lā [PTS Page 019] [\q 19/] subāhu puṇṇaji gavampati "yaso kira kulaputto kesamassuṃ ohāretvā kāsayāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Sutvāna nesaṃ etadahosi: "naha nuna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Te yenāyasmā yaso, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasassata cattāro gihīsahāyake ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoyasassante cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhinaṃ kulānaṃ puttā vimalo subāhu puṇṇaji gavampati. Ime bhagavā ovadatu anusāsatu"ti.

    Kesamassuṃ

  4. Tesaṃ bhagavā ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kicañci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti.

    "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti

    Sā'va tesaṃ āyasmantānaṃ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi. Anusāsi. Tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādaya āsavehi cittāni vimucciṃsu.

    Tena kho pana samayena ekādasa loke arahanto honti.

Catugihisahāyapabbajjā niṭṭhitā.

  1. [PTS Page 020] [\q 20/] assosuṃ kho āyasmato yasassa paññāsamattā gihīsahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā "yaso kira kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Sutvāna nesaṃ etadahosi: "na ha nuna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Te yenāyasmā yaso tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasmā yaso te paññāsamante gihisahāyake ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoca: "ime me bhante, paññāsamattā gihīsahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā. Ime bhagavā ovadatu anusāsatu"ti.

    [BJT Page 042] [\x 42/]

  2. Tesaṃ bhagavā ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kicañci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaṃ āyasmantānaṃ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi. Anusāsi. Tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādaya āsavehi cittāni vimucciṃsu.

    Tena kho pana samayena ekāsaṭṭhi loke arahanto honti.

  3. Atha kho bhagavā bhikkhū1- āmantesi: "mutto'haṃ bhikkhave, sabbapāsehi ye dibbā ye ca mānusā. Tumhe'pi bhikkhave, [PTS Page 021] [\q 21/] muttā sabbapāsehi ye dibbā ye ca mānusā. Caratha bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave, dhammaṃ ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañajanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā; assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi bhikkhave, yena uruvelā senāninigamo, tenupasaṅkamissāmi dhammadesanāya"ti.

  4. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi: -

    "Baddho'si sabbapāsehi ye dibbā ye ca mānusā, Mahābandhanabaddho'si na me samaṇa mokkhasī"ti.

    1. "Te bhikkhu" - machasaṃ

    [BJT Page 044] [\x 44/]

    "Mutto'haṃ sabbapāsehi ye dibbā ye ca mānusā, Mahābandha namutto'mhi nihato tvamasi antakā"ti.

    "Antalikkhacaro pāso yavāyaṃ carati mānaso, Tena taṃ bādhayissāmi na me samaṇa mokkhasī"ti.

    "Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā, Ettha me vigaparisuddhaṃto tvamasi antakā"ti

    Atha kho māro pāpimā "jānāti maṃ bhagavā jānāti maṃ sugato"ti dukkhi dummano tatthevantaradhāyī ti.

Mārakathā ekādasamī niṭṭhitā.

  1. Tena kho pana samayena bhikkhū nānādisā nānājanapadā pabbajjāpekhe upasampadāpekhe1- ānenti: "bhagavā te pabbājessati. Upasampādessatī"ti. Tattha bhikkhū ceva kilamanti pabbajjāpekhā ca upasampadāpekhā ca. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "etarahi kho bhikkhū nānādisā nānājanapadā pabbajjapekhe upasampadāpekhe ānenti. Bhagavā te pabbājessati, upasampādessatī"ti. Tattha bhikkhū ceva kilamanti, pabbajjapekhā ca upasampadāpekhā ca. Yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ: "tumheva'dāni bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā"ti.

  2. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ santipātāpetvā dhammiṃ kathaṃ katvā [PTS Page 022] [\q 22/] bhikkhū āmantesi: "idha mayhaṃ bhikkhave rahogatassa patisallinassa evaṃ cetaso parivitakko udapādi: "etarahi kho bhikkhū nānādisā nānājanapadā pabbajjapekhe upasampadāpekhe ānenti. Bhagavā te pabbājessati, upasampādessatī"ti. Tattha bhikkhū ceva kilamanti, pabbajjapekhā ca upasampadāpekhā ca. Yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ: tumheva'dāni bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā"ti.

    1. "Pabbajjāpekkhe ca upasatampadāpekkhe ca" - machasaṃ

    [BJT Page 046] [\x 46/]

  3. Anujānāmi bhikkhave, tumheva'dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethāti. Evañca pana bhikkhave, pabbājetabbo. Upasampādetabbo. Paṭhamaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā1- ekaṃsaṃ uttarāsaṃgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo:

    "Buddhaṃ saraṇaṃ gacchāmi,
    Dhammaṃ saraṇaṃ gacchāmi,
    Saṅghaṃ saraṇaṃ gacchāmi,

    Dutiyampi buddhaṃ saraṇaṃ gacchāmi,
    Dutiyampi dhammaṃ saraṇaṃ gacchāmi,
    Dutiyampi saṅghaṃ saraṇaṃ gacchāmi,

    Tatiyampi buddhaṃ saraṇaṃ gacchāmi,
    Tatiyampi dhammaṃ saraṇaṃ gacchāmi,
    Tatiyampi saṅghaṃ saraṇaṃ gacchāmi,

    Anujānāmi bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti.

Tīhi saraṇagamanehi pabbajjāupasampadākathā dvādasamī niṭṭhitā.

  1. Atha kho bhagavā vassaṃ vuttho2 bhikkhū āmantesi: mayhaṃ kho bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā. Anuttarā vimutti sacchikatā. Tumhepi bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha. Anuttaraṃ vimuttiṃ sacchikarothā"ti.

  2. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi: -

    "Baddho'si mārapāsehi ye dibbā ye ca mānusā, Mahābandhatabaddho'si na me samaṇa mokkhasi"ti.

    "Mutto'haṃ mārapāsehi ye dibbā ye ca mānusā, Mārabandhanamutto'mhi nihato tvamasi antakā"ti.

    Atha kho māro pāpimā "jānāti maṃ bhagavā jānāti maṃ sugato"ti dukkhi dummano tatthevantaradhāyīti.

    1. "Acchāpetvā" machasaṃ
    2. "Vuṭṭho" machasaṃ

    [BJT Page 048] [\x 48/]
    [PTS Page 023] [\q 23/]

  3. Atha kho bhagavā bārāṇasiyaṃ yathābhirattaṃ viharitvā yena uruvelā tena cārikaṃ pakkāmi. Atha kho bhagavā maggā okkamma yena aññataro vanasaṇḍo tenupasaṅkami. Upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle nisīdi.

  4. Tena kho pana samayena bhaddavaggiyā sahāyakā sapajāpanikā tasmiṃ vanasaṇḍe parivārenti. Ekassa pajāpati nāhosi. Tassa atthāya vesī ānītā ahosi. Atha kho sā vesī tesu pamattesu parivārentesu bhaṇḍaṃ ādāya palāyittha

  5. Atha kho te sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā taṃ vanasaṇḍaṃ āhiṇḍantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ: etadavoca: "api bhante, bhagavā itthiṃ1 passeyyā"ti. "Kimpana vo kumārā, itthiyā! "Ti. Idha mayaṃ bhante, tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā imasmiṃ vanasaṇḍe paricārimhā. Ekassa pajāpati nāhosi. Tassa atthāya vesī ānītā ahosi. Atha kho sā bhante, vesī amhesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha. Te mayaṃ bhante, sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā imaṃ vanasaṇḍaṃ āhiṇḍāmā"ti.

  6. "Taṃ kiṃ maññatha vo kumārā, - katamaṃ nu kho tumhākaṃ varaṃ, yaṃ vā tumhe itthiṃ gaveseyyātha, yaṃ vā attānaṃ gaveseyyāthā?"Ti "etadeva bhante, amhākaṃ varaṃ, - yaṃ mayaṃ attānaṃ gaveseyyāmā"ti. "Tena hi vo kumārā, nisidatha. Dhammaṃ vo desissāmī"ti. "Evaṃ bhante"ti kho te bhaddavaggiyā sahāyakā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

    1. "Ekaṃ itthiṃ" - machasaṃ

    [BJT Page 050] [\x 50/]

  7. Tesaṃ bhagavā ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacibhaṇḍaṃtte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā [PTS Page 024] [\q 24/] tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti sā'va tesaṃ āyasmantānaṃ upasampadā ahosi.
Bhaddavaggiyasahāyakānaṃ vatthu niṭṭhitaṃ

Dutiyakabhāṇavāraṃ.

  1. Atha kho bhagavā anupubbena cārikaṃ caramāno yena uruvelā tadavasari. Tena kho pana samayena uruvelāyaṃ tayo jaṭilā paṭivasanti: uruvelakassapo nadīkassapo gayākassapoti. Tesu uruvelakassapo jaṭilo pañcannaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho. Nadīkassapo jaṭilo tiṇṇaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho. Gayākassapo jaṭilo dvinnaṃ jaṭilasanānaṃ nāyako hoti vināyako aggo pamukho pāmokkho.

    [BJT Page 052] [\x 52/]

  2. Atha kho bhagavā yena uruvelakassapassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā uruvelakassapaṃ jaṭilaṃ etadavoca: "sace te kassapa, agaru, vaseyyāma ekarantiṃ1 agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesī"ti. Dutiyampi kho bhagavā uruvela kassapaṃ jaṭilaṃ etadavoca: "sace te kassapa, agaru, vaseyyama ekarantiṃ agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesī"ti. Tatiyampi kho bhagavā uruvela kassapaṃ jaṭilaṃ etadavoca: "sace te kassapa, agaru, vaseyyāma ekarantiṃ agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesī"ti. "Appeva nāma2- maṃ na viheṭheyya, iṅgha tvaṃ kassapa, anujānāhi agyāgāra"nti. "Vihara mahāsamaṇa, yathāsukha"nti. Atha kho bhagavā agyāgāraṃ pavisitvā tiṇasantharakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

  3. Atha kho so nāgo adasa bhagavantaṃ paviṭṭhaṃ3. 'Disvāna dummano4- padhūpāyi. Atha kho bhagavato etadahosi: "yannūnāhaṃ imassa nāgassa anupahacca [PTS Page 025] [\q 25/] chaviñca cammañca maṃsañca nahāruñca aṭṭhiñca aṭṭhimiñcañca tejasā tejaṃ pariyādiyeyya"nti. Atha kho bhagavā tathārupaṃ iddhābhīsaṅkhāraṃ abhisaṅkharitvā padhūpāyi. Atha kho so nāgo dukkhaṃ asahamāno pajjali. Bhagavāpi tejodhātuṃ samāpajjitvā pajjali. Ubhinnaṃ sajotibhūtānaṃ agyāgāraṃ ādittaṃ viya hoti sampajjalitaṃ sajotibhūtaṃ . Atha kho te jaṭilā agyāgāraṃ parivāretvā evamāhaṃsu: "abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatī"ti. Atha kho bhagavā tassā rattiyā accayena tassa nāgassa anupahacca chaviñca cammañca maṃsañca nāhāruñca aṭṭhiñca aṭṭhimiñcañca tejasā tejaṃ pariyādiyitvā patte pakkhipitvā uruvelakassapa jaṭilassa dassesi: "ayaṃ te kassapa, nāgo. Pariyādinno assa tejasā tejo"ti. Atha kho uruvela kassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma caṇḍassa nāgarājassa iddhīmato āsivisassa ghoravisassa tejasā tejaṃ pariyādiyissati. Natveva ca kho arahā yathā aha"nti.

    1. "Rattaṃ" machasaṃ; no. Vi;va. Nu; [PTS]
    2. "Appeva" machasaṃ [PTS]
    3. "Addasā kho so nāgo bhagavantaṃ paviṭṭhaṃ" machasaṃ
    "Atha kho so nāgo bhagavantaṃ paviṭṭhaṃ addasa" [PTS]
    "Atha kho so nāgo bhagavantaṃ paviṭṭhaṃ dissavāna " va. Nu. Pa;ja. Pu;a. Vi.
    4. "Dukkhi dummano" [PTS]

    [BJT Page 054] [\x 54/]

  4. Nerañjarāyaṃ bhagavā uruvelakassapaṃ jaṭilamevoca, Sace te kassapa agaru viharemu ajjuṇho aggisaraṇamhiti1-

    Na kho me mahāsamaṇa garu phāsukāmova taṃ nivāremi, Caṇḍettha nāgarājā iddhīmā āsīviso ghoraviso so taṃ mā viheṭhesīti.

    Appeva maṃ na viheṭheyya iṅgha tvaṃ kassapa anujānāhi agyāgāranti Dinnanti naṃ viditvā asamhito pāvisi bhayamatīto

    Disvā isiṃ paviṭṭhaṃ ahināgo dummano padhūpāyi, Sumanamanaso2- adhimano manussanāgopi tattha padhūpāyi

    Makkhañca asahamāno ahināgo pāvakova pajjali, Tejodhātūsu kusalo manusasanāgo'pi tattha pajjali.

    Ubhīnnaṃ sajotibhūtānaṃ agyāgāraṃ udiccare jaṭilā3-, Abhirūpo vata bho mahāsamaṇo nāgena viheṭhīyatīti bhaṇanti.

    Atha rattiyā4- accayena ahināgassa5- acciyo na honti, Iddhimano panuṭṭhitā6- anekavaṇṇā acchiyo honti

    Nīlakā7- atha lohitikā mañjeṭṭhā pītikā8- eḷikavaṇṇāyo, Aṅgīrasassa kāye anekavaṇṇā acciyo honti

    Pattamhi odahitvā ahināgaṃ brāhmaṇassa dassesi, Ayaṃ te kassapa nāgo pariyādinno assa tejasā tejoti

  5. Atha kho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaṃ etadavoca: "idheva mahāmasaṇa, vihara ahaṃ te dhuvabhattenā"ti

    Paṭhamaṃ pāṭihāriyaṃ.

    1. "Ajjaṇho aggisālamhī"ti - machasaṃ [PTS]
    2. "Sumanaso avimano"
    3. "Ubhinnaṃ sajotibhutānaṃ agyāgāraṃ ādittaṃ hoti sampajjalitaṃ sajotibhūtaṃ udiccare jaṭilā"- ma. Cha, saṃ
    4. "Atha tassā rattiyā" - machasaṃ "atha kho tassā rattiyā" [PTS]
    5. "Yathā nāgassa" machasaṃ
    6. "Panaṭhitā" machasaṃ: to. Vi; [PTS]
    7. "Nīlā" machasaṃ
    8. "Pītakā" - machasaṃ [PTS]

    [BJT Page 056] [\x 56/]
    [PTS Page 026] [\q 26/]

  6. Atha kho bhagavā uruvelakassapassa jaṭilassa assamassa avidure aññatarasmiṃ vanasaṇḍe vihāsi. Atha kho cattāro vahārājā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā.

    Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Ke nu kho te mahāsamaṇa, abhīkkantāya rattiyā abhikaudiccarelakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu? Upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā?Ti.

    "Ete kho kassapa, cattāro mahārājā yenāhaṃ tenupasaṅkamiṃsu dham[PTS Page 026] [\q 26/] savaṇāruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cattāropi mahārājā upasaṅkamissanti dhammasamaṇāya nattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

    Dutiyaṃ pāṭihāriyaṃ.

  7. Atha kho sakko devānamindo abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇitataro ca.

    Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ ke nu kho so mahāsamaṇa, abhīkkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṃnamiṃsu? Upasaṃkamitvā taṃ abhīvādetvā catuddisā aṭṭhaṃsu seyyathāpi maha aggigikkhandhā purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca?

    [BJT Page 058] [\x 58/]

    "Eso kho kassapa, sakko devānamindo yenāhaṃ tenupasaṅkami dhammasavaṇāyā"ti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma [PTS Page 027] [\q 27/] sakkopi devānamindo upasaṅkamissati dhammasavaṇāya. Tattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

    Tatiyaṃ pāṭihāriyaṃ

  8. Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇitataro ca.

  9. Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ ke nu kho so mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu? Upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi maha aggigikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā?"Ti. "Eso kho kassapa, brahmā savanasaṇḍetenupasaṅkami dhammasavaṇāyā"ti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma brahmāpi sahampi upasaṅkamissati dhammasamaṇāya. Tattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi. Catutthaṃ pāṭihāriyaṃ

  10. Tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti. Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojaniyaṃ ādāya abhikkamitukāmā honti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti. Sace mahāsāmaṇo mahājanakāye iddhīpāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhassati. Mama lābhasakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā"ti.

    [BJT Page 060] [\x 60/]

  11. Atha kho bhagavā [PTS Page 028] [\q 28/] uruvelakassapassa cetasā ceto parivitakkamaññāya uttarakuruṃ ganatvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñajitvā tattheva divāvihāraṃ akāsi.

  12. Vanasaṇḍelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Kinnu kho mahāsamaṇa, bhiyyo nāgamāsi? Api ca mayaṃ taṃ sarāma: kinnu kho mahāsamaṇo nāgacchatī?"Ti. Khādinīyassa ca bhojaniyassa ca te paṭiviṃso1 ṭhapito"ti.

  13. "Nanu te kassapa, etadahosi: etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti. Sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhisti. Mama lābhakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā?"Ti.

  14. "So kho ahaṃ kassapa, tava cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tatthava divāvihāraṃ akāsī"nti.

  15. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cetasā'pi cittaṃ pajānissati. Natveva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā2- tasmiṃ yeva vanasaṇḍe vihāsi.

Pañcamaṃ pāṭihāriyaṃ

1. "Paṭivīso" - machasaṃ [PTS 2.] "Paribhuñji" [PTS]

[BJT Page 062] [\x 62/]

  1. Tena kho pana samayena bhagavato paṃsukulaṃ uppannaṃ hoti. Atha kho bhagavato etadahosi: "kattha nu kho ahaṃ paṃsukulaṃ dhoveyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khaṇitvā bhagavantaṃ etadavoca: "idha bhante, bhagavā paṃsukulaṃ dhovatu'ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ parimaddeyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ sīlaṃ upanikkhīpi: "idha bhante, bhagavā paṃsukulaṃ parimaddatu"ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṃ ālambitvā uttareya?"Nti. Atha kho kakudhe adhīvatthā devatā bhagavato cetasā ceto parivitakkamaññāya sākhaṃ oṇāmesi1- "idha bhante, [PTS Page 029] [\q 29/] ālambitvā uttaretu"ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ vissajjeyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhīpi. "Idhaṃ bhante, bhagavā paṃsukulaṃ vissajjetu"nti.

  2. Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Kinnu kho mahāsamaṇa, nāyaṃ pubbe idha pokkharaṇī, sāyaṃ idha pokkharaṇī? Nayimā silā pubbe upanikkhittā kenimā silā upanikkhīttā? Nayimassa kakudhassa pubbe sākhā onatā, ?"Ti.

  3. "Idha me kassapa, paṃsukulaṃ uppannaṃ ahosi. Tassa mayhaṃ kassapa, etadahosi: 'kattha nu kho ahaṃ paṃsukulaṃ dhoveyya?Nti. Atha kho kassapa, sakko devānamindo mama cetaso cetoparivitakka maññāya pāṇīnā pokkharaṇīṃ khaṇitvā maṃ etadavoca: "idha bhante, bhagavā paṃsukulaṃ dhovatu'ti. Sāyaṃ amanussena pāṇinā khatā2- pokkharaṇi. Tassa mayhaṃ kassapa, etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ parimaddeyya?"Nti. Atha kho kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ sīlaṃ upanikkhīpi: "idha bhante, bhagavā paṃsukulaṃ parimaddatu"ti. Sāyaṃ amanussena upanikkhittā silā tassa mayhaṃ kassapa, etadahosi: 'kimhi nu kho ahaṃ ālambitvā uttareyya?"Nti. Atha kho kassapa kakudhe adhīvatthā devatā mama cetasā cetoparivitakkamaññāya sākhaṃ onāmesi: "idha bhante, bhagavā ālambitvā uttaretu"ti. Svāyaṃ āharabhattho kakudho. Tassa mayhaṃ kassapa, etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ vissajjeyya?"Nti. Atha kho kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi. "Idha bhante bhagavā paṃsukulaṃ vissajjetu"nti. Sāyaṃ amanussena upanikkhittā silā"nti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma sakkopi devānamindo veyyāvaccaṃ karissati. Nattheva ca kho arahā yathā aha"nti atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

    1. "Onamesi" [PTS]
    2. "Khaṇītā" machasaṃ; [PTS]

    [BJT Page 064] [\x 64/]

  4. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato [PTS Page 030] [\q 30/] kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, 1- āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tato phalaṃ gahetvā paṭhamataraṃ āganatvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "katamena tvaṃ mahāsamaṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āganatvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āganatvā agyāgāre nisinno. Idaṃ kho kassapa, jambuphalaṃ vaṇṇasampannaṃ gandhasampannaṃ rasasampannaṃ. Sace ākaṅkhasi paribhuñajā"ti. "Alaṃ, mahāsamaṇa, tvaṃ yevetaṃ2 āharasi, 3- tvaṃ yevetaṃ paribhuñajā"ti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āganatvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

  5. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure ambo tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addāsā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "katamena tvaṃ mahāsamaṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattaka pupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure āmalakī tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "kapāricchattakapupphaṃ āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattaka pupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. [PTS Page 031] [\q 31/] atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure haritakī tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addāsā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etapāricchattakapupphaṃṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattaka pupphaṃ gahetvā paṭhamataraṃāgantvā agyāgāre nisinno. Idaṃ kho kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "katamena tvaṃ mahāsamaṇa, magepāricchattakapupphaṃraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, paricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.

    1. "Gaccha tvaṃ kassapa. Machasaṃ; [PTS]
    2. "Tvaṃyeva taṃ; [PTS]
    3. gantvāhasi" machasaṃ
    4. "Sace ākaṅkhasi gaṇhāti. Alaṃ mahāsamaṇa, tvaṃ yeva taṃ arahasi tvaṃ yeva taṃ gaṇhāti" ma, cha, saṃ; [PTS]

    [BJT Page 066] [\x 66/]

  6. Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti kaṭṭhāni phāletuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṃ na sakkoma kaṭṭhāni phāletu"pāricchattakapupphaṃuruvelakassapaṃ jaṭilaṃ etadāvoca: "phālīyantu kassapa, kaṭṭhānī?"Ti. "Paricchattakapupphaṃkideva pañca kaṭṭhasatāni phāliyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma kaṭṭhānipi na phālīyissanti. 1- Nattheva ca kho arahā yathā aha"nti.

  7. Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti aggiṃ jāletuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvoākaṅkhasikkoma aggiṃ jāletu"nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadāvoca: "ujjālīyantu kassapa, aggi?"Ti. "Ujjāliyantu mahāsamaṇā"ti. Sakideva pañca aggisatāni ujjāliṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggipi na ujjāliyissanti. 2- Nattheva ca kho arahā yathā aha"nti.

  8. Tena kho pana samayena te jaṭilā aggiṃ paricaritvā na sakkonti aggiṃ Vijjhāpetuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṃ na sakkoma aggiṃ vijjhāpetu"nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadāvoca: "vijjhayantu kassapa, aggi?"Ti. "Vijjhāyantu mahāsamaṇā"ti. Sakideva pañca aggisatāni vijjhāyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggipi na vijjhāyissanti. 3- Nattheva ca kho arahā yathā aha"nti.

  9. Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāya ummujjantipi. Nimmujjantipi ummujja nimmujjampi karonti. Atha kho bhagavā pañcamattāni mandāmukhīsatāni abhinimmini yattha te jaṭilā uttaritvā visīvesuṃ. 4- [PTS Page 032] [\q 32/] atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathāyimā mandāmukhīyo nimmitā"ti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma tāva bahu mandāmukkhiyo abhinimminissanti. Nattheva ca kho arahā yathā aha"nti.

    1. "Phāliyissanti" machasaṃ [PTS]
    2. 'Ujjaliyissanti" ma, cha, saṃ [PTS]
    3. "Vijjhāyissanti" machasaṃ [PTS]
    4. 'Visibbesuṃ "ma, cha, saṃ [PTS]

    [BJT Page 068] [\x 68/]

  10. Tena kho pana samayena mahā akālamegho pāvassi. 1Mahā udakavāhako sañjāyi. Yasmiṃ padese bhagavā viharati, so padeso udakena otthaṭo hoti. 2Atha kho bhagavato etadahosi: "yannūnāhaṃ samantā udakaṃ ussādetvā 3majjhe reṇugatāya4 bhumiyā caṅkameyya,nti. Atha kho bhagavā samantā udakaṃ ussādetvā majjhe reṇugatāya bhūmiyā caṅkami. Atha kho uruvelakassapo jaṭilo "māheva kho mahāsamaṇo udakena vūḷho ahosi"ti. Nāvāya sambahulehi jaṭilehi saddhīṃ, yasmiṃ padese bhagavā viharati, taṃ padesaṃ agamāsi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ samantā udakaṃ ussādetvā majjhe reṇugatāya bhumiyā caṅkamantaṃ disvāna bhagavantaṃ etadavoca: "idannu tvaṃ mahāsamaṇā"ti, "ayamahamasmi5kassapā"ti. Bhagavā vehāsaṃ abbhuggantvā nāvāya paccuṭṭhāsi. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma udakampi nappasahissati. 6- Nattheva ca kho arahā yathā aha"nti.

  11. Atha kho bhagavato etadahosi: "cirampi kho imassa moghapurisassa evaṃ bhavissati: 'mahiddhiko kho mahāsamaṇo mahānubhāvo, nattheva ca kho arahā yathā aha'nti yannūnāhaṃ imaṃ jaṭilaṃ saṃvejeyya"nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃetadavoca: "neva kho tvaṃ7- kassapa, arahā. Napi arahattamaggaṃ samāpanno. 8- Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assasi9- arahattamaggaṃ vā samāpanno"ti.

  12. Atha kho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: "labheyyāhaṃ bhante, bhagavato santike pabbajjaṃ labheyyaṃ upasampadā"nti. "Tvaṃ kho'si kassapa, pañcannaṃ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho. Tepi tāva apalokehi, yathā te maññissanti, tathā karissantī"ti.

  13. Atha kho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami upasaṅkamitvā te jaṭile etadavoca: "icchāmahaṃ [PTS Page 033] [\q 33/] bho mahāsamaṇe brahmacariyaṃ carituṃ. Yathā bhavanto maññanti, tathā karontu"ti. "Cirapaṭikā mayaṃ bho, mahāsamaṇe abhippasannā, sace bhavaṃ mahāsamaṇe brahamacariyaṃ carissati, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā"ti.

    1. "Vasasi" [PTS]
    2. "anutthaṭo" machasaṃ, [PTS] "patthaṭo" to, vi,
    3. "Ussāretvā " machasaṃ, [PTS]
    4. "Reṇuhatāya "to, vi, [PTS]
    5. "Ahamasmi'ma. Nu. Pa
    6. "Na pavāhissati" machasaṃ, [PTS]
    7. "Neva ca kho tvaṃ" machasaṃ
    8. "Arahamagga samāpanno"to, vi. "Arahattamagga samāpanno"ti bahusu
    9. Assa ma, nu, pa, [PTS]

    [BJT Page 070] [\x 70/]

  14. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca "svākkhāto dhammo. Caratha brahmariyaṃ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

  15. Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne disvānassa etadahosi: "mā heva me bhātuno upassaggo1- ahosī"ti. Jaṭile pāhesi "gacchatha me bhātaraṃ jānāthā"ti. Sāmañca tīhi jaṭilasatehi 2- yenāyasmā uruvelakassapo, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca: "idannu kho kassapa, seyya?Nti. "Amāvuso, idaṃ seyya"nti atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampada"nti. "Etha bhikkhavo"ti. Bhagavā avoca. "Svakkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṃ āyasmantānaṃ upasampadāahosi.

  16. Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne disvānassa etadahosi: "mā heva me bhātunaṃ upassaggo ahosī"ti. Jaṭile pāhesi "gacchatha me bhātaraṃ jānāthā"ti. Sāmañca dvīhi jaṭilasatehi yenāyasmā uruvelakassapo, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca: "idannu kho kassapa, seyya?Nti. "Amāvuso, idaṃ seyya"nti.

  17. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato [PTS Page 034] [\q 34/] pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampada"nti. "Etha bhikkhavo"ti. Bhagavā avoca. "Svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

    Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phālīyiṃsu,
    Phāliyiṃsu aggī na ujjaliṃsu ujjalīṃsu na vijjhāyiṃsu.

    Vijjhāyiṃsu pañcamandāmukhīsatāni abhinimmini,
    Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.

    1. "Upasaggo" machasaṃ, [PTS]
    2. "Jaṭilasatehi saddhiṃ" machasaṃ [PTS]

    [BJT Page 072] [\x 72/]

  18. Atha kho bhagavā uruvelāyaṃ yathābhirattaṃ viharitvā yena gayāsīsaṃ tena pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena. Tatra kho bhagavā bhikkhū āmantesi: "Sabbaṃ bhikkhave ādittaṃ kiñca bhikkhave, sabbaṃ ādittaṃ? Cakkhuṃ1bhikkhave ādittaṃ. Rūpā ādittā. Cakkhuviññāṇaṃ ādittaṃ. Cakkhusamphasso āditto. Yampidaṃ cakkhusamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

    "Sotaṃ ādittaṃ. Saddā ādittaṃ. Yampidaṃ sotasamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

    "Ghāṇaṃ ādittaṃ. Ghandhā ādittaṃ. Ghāṇaviññāṇaṃ ādittaṃ. Yampidaṃ ghāṇatasamphassapaccayā upajjati vedayitaṃ Sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

    "Jivhā ādittā. Rasā ādittā. Jivhāviññāṇaṃ ādittaṃ. Yampidaṃ rasātasamphassapaccayā upajjati vedayitaṃ Sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

    "Kāyo ādittā. Phoṭṭhabbā ādittā. Kāyaviññāṇaṃ ādittaṃ. Yampidaṃ phoṭṭhabbatasamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

    "Mano ādittā. Dhammā ādittā. Manoviññāṇaṃ ādittā. Manosamphassā āditto yampidaṃ manosamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Rupesupi nibbindati. Cakkhuviññāṇepi nibbindati. Cakkhusamphassepi nibbindati. Yampidaṃ cakkhusamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi nibbindati.

    "Sotasmimpi nibbindati. Saddesupi nibbindati yampidaṃ sotaviññāṇepi nibbindati. Sotasamphassepi nibbindati. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti.

    "Ghāṇasmimpi nibbindati. [PTS Page 035] [\q 35/] gandhesupi nibbindati yampidaṃ ghandhaviññāṇepi nibbindati. Ghandhasamphassepi nibbindati. Yampidaṃ gandhesusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti.

    "Jivhāyapi nibbindati. Rasesupi nibbindati. Yampidaṃ rasaviññāṇepi nibbindati. Rassatasamphassepi nibbindati. Yampidaṃ rassamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti.

    "Kāyasmampi nibbindati. Phoṭṭhabbasupi nibbindati. Yampidaṃ phoṭṭhabbaviññāṇepi nibbindati. Pheṭṭhabbatasamphassepi nibbindati yampidaṃ phoṭṭhabbasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti.

    "Manasmimpi nibbindati. Dhammesupi nibbindati. Yampidaṃ manoviññāṇepi nibbindati. Mānosamphassepi nibbindati yampidaṃ mānosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā'ti.

  19. Asamiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu.


Ādittapariyāyaṃ niṭṭhitaṃ.

Uruvelapāṭihāriyaṃ.

Tatiyakabhāṇavāraṃ niṭṭhitaṃ

  1. "Cakkhu ādittaṃ" ma, nu, pa syā,

    [BJT Page 074] [\x 74/]

    Atha kho bhagavā gayāsīse yathābhirattaṃ viharitvā yena rājagahaṃ, tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ, tadavasari. Tatra sudaṃ bhagavā rājagahe viharati laṭṭhivane1- suppatiṭṭhe cetiye. Assosi kho rājā māgadho seniyo bimbisāro "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito rājagahaṃ anuppatto rājagahe viharati laṭṭhivane suppatiṭṭhe cetiye. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇā kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.2 So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhīññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañajanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

  2. Atha kho rājā seniyo bimbisāro dvādasanahutehi māgadhikehi brāhmaṇagahapatikehi parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Tepi kho dvādasanahunā māgadhikā brāhmaṇagahapatikā [PTS Page 036] [\q 36/] appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodaniyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

  3. Atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi: "kinnu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati? Udāhu uruvela kassapo mahāsamaṇo brahmacariyaṃ carati?"Ti. Atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā cetoparivitakkamaññāya āyasmantaṃ uruvelakassapaṃ gāthāya ajjhābhāsi:

    1. "Laṭṭhicanuyyāte" sya; [PTS]
    2. "Bhagavāti" machasaṃ

    [BJT Page 076] [\x 76/]

  4. "Kimeva disvā uruvelavāsī
    Pahāsi aggiṃ kisakovadāno,
    Pucchāmi taṃ kassapa etamatthaṃ
    Kathaṃ pahīṇaṃ tava aggihutta"nti.

    "Rūpe ca sadde ca atho rase ca
    Kāmitthiyo cābhivadanti yaññā,
    Etaṃ malanti upadhīsu ñatvā
    Tasmā na yiṭṭhe na hute arañji"nti.

    "Ettha ca 1- te mano na ramittha (kassapāti bhagavā)
    Rūpesu saddesu atho rasesu,
    Atha kho carahi devamanussaloke
    Rato mano kassapa brūhi metanti

    "Disvā padaṃ santamanūpadhikaṃ
    Akiñcanaṃ kāmabhave asattaṃ,
    Anaññathābhāvimanaññaneyyaṃ
    Tasmā na yiṭṭhe na hute arañji"nti.

  5. Atha kho āyasmā uruvelakassapo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: "satthā me bhante, bhagavā. Sāvako'hamasmi,ti. Atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi: "uruvelakassapo mahāsamaṇo brahmacariyaṃ caritī"ti. Atha kho bhagavā tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā [PTS Page 037] [\q 37/] cetoparivitakkamaññāya ānupubbīkathaṃ kathesi. Seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva ekādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ bimbisārapamukhānaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. Ekaṃ nahutaṃ2 upāsakattaṃ paṭivedesi.

    1. "Ettheva" machasaṃ
    2. "Ekanahutaṃ" machasaṃ [PTS]

    [BJT Page 078] [\x 78/]

  6. [PTS Page 037] [\q 37/] atha kho rājā māgadho seniyo bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tīṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "pubbe me bhante, kumārassa sato pañca assāsakā ahesuṃ. Te me etarahi samiddhā. Pubbe me bhante, kumārassa sato pañca assāsakā ahesuṃ. Te me etarahi samiddhā. Pubbe me bhante, kumārassa sato etadahosi: 'aho vata maṃ rajje abhisiñceyyu'nti. Ayaṃ kho me bhante, paṭhamo assāsako ahosi. So me etarahi samiddho. 'Tassa ca me vijitaṃ arahaṃ sammā sammuddho okkameyyā'ti samiddho. 'Tañcāhaṃ bhagavantaṃ payirupāseyya'nti. Ayaṃ kho me bhante, tatiyo assāsako ahosi. So me etarahi samiddho. 'So ca me bhagavā dhammā deseyyā'ti. Ayaṃ kho me bhante, catuttho assāsako ahosi. So me etarahi samiddho. 'Tassa cāhaṃ bhagavato dhammaṃ ājāneyya'nti. Ayaṃ kho me bhante, pañcamo assāsako ahosi. So me etarahi samiddho. Pubbe me bhante, kumārassa sato ime pañca assāsakā ahesuṃ. Te me etarahi samiddhā"

  7. "Abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhareyya cakkhumanto rūpāni dakkhīntī"ti, evamevaṃ bhagavatā anekapariyāyena dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhante, 1bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhante, [PTS Page 038] [\q 38/] bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhīvāsesi bhagavā tuṇhībhāvena.

  8. Atha kho rājā māgadho seniyo bimbisāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkāmi. Atha kho rājā māgadho seniyo bimbisāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavatokālaṃ ārocāpesi: "kālo bhante. Niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ pāvisi mahatā bhikkhusaṅghena saddhīṃ bhikkhusahassena sabbeheva purāṇa jaṭilehi. Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaṃ abhinimminitvā buddhapamukhassa saṅghassa2 purato purato gacchati imā gāthāyo gāyamāno.

    1. "Upāsakaṃ maṃ' machasaṃ
    2. "Bhikkhu saṅghassa' ma, cha, saṃ [PTS]

    [BJT Page 080] [\x 80/]

  9. "Danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi,
    Siṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā.

    Santo santehi purāṇa jaṭilehi vippamutto vippamuttehi,
    Saṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā

    Mutto muttehi saha purāṇa jaṭilehi vippamutto vippamuttehi,
    Siṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā.

    Tiṇṇo tiṇṇehi saha purāṇa jaṭilehi vippamutto vippamuttehi,
    Saṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā

    Dasavāso dasabalo dasadhammavidu dasa hi cupeto
    So dasasataparivāro rājagahaṃ pāvisi bhagavā"ti.

    Manussā sakkaṃ devānamindaṃ passitvā evamāhaṃsu: "abhirūpo vatāyaṃ māṇavako. Dassanīyo vatāyaṃ māṇavako. Pāsādiko vātāyaṃ māṇavako. Tassa nu kho ayaṃ māṇavako?"Ti. Evaṃ vutte sakko devānamindo te manusse gāthāya ajjhābhāsī: "Yo dhīro sabbadhi danto suddho appaṭipuggalo, Arahaṃ sugato loke tassāhaṃ paricārako"ti

  10. Atha kho bhagavā yena rañño māgadhassa seniyassa bibbisārassa nivesanaṃ, tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho rājā māgadho seniyo bimbisāro buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ oṇītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnassa [PTS Page 039@ [\q 39/] ]khā rañño māgadhassa seniyassa bimbisārassa etadahosi: "kattha nu kho bhagavā vihareyya, yaṃ assa gāmato neva atidure na accāsanna1 gamanāgamanasampannaṃ aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ abhīkkamanīyaṃ divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasārappa,nti. Atha kho rañño māgadhassa seniyassa bimbisārassa etadahosi: idaṃ kho amhākaṃ veḷuvanaṃ uyyānaṃ gāmato neva atidure na accāsanne gamanāgamanasampannaṃ aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ abhikkamanīyaṃ divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ. Yannūnāhaṃ veḷuvanaṃ uyyānaṃ buddhapamukhassa bhikkhusaṅghassa dadeyya"nti.

    1. "Naca accāsanne" machasaṃ "naccāsanne" to. Vi.

    [BJT Page 082] [\x 82/]

  11. Atha kho rājā māgadho seniyo bimbisāro sovaṇṇamayaṃ bhiṅkāraṃ gahetvā bhagavato onojesi: "etāhaṃ bhante, veḷuvanaṃ uyyānaṃ buddhapamukhassa saṅghassa dammi"ti. Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhu āmantesi: "anujānāmi bhikkhave ārāma"nti.

  12. Tena kho pana samayena sañjayo paribbājako jājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ aḍḍhateyyehi paribbājakasatehi. Tena kho pana samayena sāriputtamoggallānā sañjaye paribbājake brahmacariyaṃ caranti. Tehi katikā katā hoti: "yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetu"ti. Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhu iriyāpathasampanno.

  13. Addasā kho sāriputto paribbājako āyasmantaṃ assajiṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ disvānassa etadahosi: "ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. Yannūnāhaṃ [PTS Page 040] [\q 40/] imaṃ bhikkhuṃ upasaṅkamitvā pucacheyyaṃ, kaṃ'si tvaṃ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti.

  14. Atha kho sāriputassa paribbājakassa etadahosi: "akālo kho imaṃ bhikkhuṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati. Yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ. Atthikehi upaññātaṃ magga"nti. Atha kho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha kho sāriputato1paribbājako yenāyasmā assaji, tenupasaṅkami. Upasaṅkamitvā ayāsmatā assajinā saddhiṃ smamodi. Sammodanīyaṃ kathaṃ sārānīyiṃ vitisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sāriputto pararibbājako āyasmantaṃ assajiṃ etadavoca: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇṇo pariyodāto. Kaṃ'si tvaṃ āvuso, uddissa pabbajito? Ko vā te satvā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti.

    1. "Sāriputtopi" machasaṃ

    [BJT Page 084] [\x 84/]

  15. "Atthāvuso mahāsamaṇo sakyaputo sakyakulā pabbajito. Tāhaṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā tassa cāhaṃ bhagavato dhammaṃ rocemī"ti. "Kiṃvādī panāyasmato satthā kimakkhāyī?" "Ahaṃ kho āvuso, navo acirapabbajito. Adhūnāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ. Api ca te saṅkhittena atthaṃ vakkhāmī"ti. Atha kho sāriputto paribbājako "āyasmantaṃ assajiṃ etadavoca: "hotu āvuso

    "Appaṃ vā bahuṃ vā bhāsassu atthaññeva me brūhi,
    Attheneva me attho kiṃ kāhasi vyañjanaṃ bahu"nti.

    Atha kho āyasmā assaji sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ abhāsi:

    Ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato āha,
    Tesañca yo nirodho evaṃvādi mahāsamaṇo"ti.

    Atha kho sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti.

    "Eseva dhammo yadi tāvadeva paccabyathā1- padamasokaṃ, Adiṭṭhaṃ abbhatītaṃ bahukehi kappanhutehī"ti.

  16. Atha kho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkamitvā addasā kho moggalāno paribbājako sāriputtaṃ paribbājakaṃ duratova āgacchantaṃ. Disvāna sāriputtaṃ [PTS Page 041] [\q 41/] paribbājakaṃ etadavoca: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇeṇā. Pariyodāto. Kacci no tvaṃ 2- āvuso, amatamadhitato?"Ti. "Āmāvuso, amataṃ adhigato"ti. "Yathā kathampana tvaṃ āvuso, amataṃ adhigato?"Ti. "Idhāhaṃ āvuso, addasaṃ assajiṃ bhikkhuṃ rājagahe piṇaḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. Disvāna me etadahosi: "ye vata loke arahanto vā arahantamaggaṃ vā samāpannā. Ayaṃ tesaṃ bhikkhu aññataro. Yannūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ: kaṃ'si tvaṃ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesi?"Ti. Tassa mayhaṃ āvuso etadahosi: "akālo kho imaṃ bhikkhuṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati. Yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ. Atthikehi upaññātaṃ magga"nti.

    1. "Paccabyattha" machasaṃ
    2. "Kaccinu tvaṃ" [PTS]

    [BJT Page 086] [\x 86/]

  17. Atha kho āvuso assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha khvāhaṃ āvuso, yena assaji bhikkhu tenupasaṅkami upasaṅkamitvā assajinā bhikkhunā saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sāranīyaṃ vītisāretvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ āvuso assajiṃ bhikkhuṃ etadavocaṃ: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇeṇā. Pariyodāto. Kaṃ'si tvaṃ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti.

    'Atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito. Tāhaṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā. Tassa cāhaṃ bhagavato dhammaṃ rocemī"ti. "Kiṃvādi panāyasmato satthā? Kimakkhāyī?"Ti. "Ahaṃ kho āvuso, navo acirapabbajito. Adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ. Api ca te saṅkhittena atthaṃ vakkhāmī"ti. 1-

    "Appaṃ vā bahuṃ vā bhāsassu atthaññeva me brūhi,
    Attheneva me attho kiṃ kāhasi vyañjanaṃ bahu"nti.

    Atha kho āvuso, assaji bhikkhu2- imaṃ dhammapariyāyaṃ abhāsi:

    "Ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato āha,
    Tesañca yo nirodho evaṃvādi mahāsamaṇo"ti

    Atha akhā moggallānassa paribbājakassa imaṃ dhammapariyāyaṃ [PTS Page 042] [\q 42/] sutvā virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti.

    "Eseva dhammo yadi tāvadeva paccabyātha padamasokaṃ, Adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehī"ti.

  18. Atha kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ etadavoca: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti. Imāni kho āvuso aḍḍhateyyāti paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti. Te'pi tāva apalokema3- yathā te maññissanti, tathā karissantī"ti.

    1. "Athakhavāhaṃ āvuso, assajiṃ bhikkhuṃ etadavoca hotu āvuso 'ti machasaṃ aññesu potthakesu na dissate vākyamidaṃ.
    2. "Āyasmā assaji bhikkhu" ma, nu, pa; to, vi,
    3. "Apalokāma" ma. Nu. Pa

    [BJT Page 088] [\x 88/]

  19. Atha kho sāriputtamoggallānā yena te paribbājakā, tenupasaṅkamiṃsu. Upasaṅkamitvā te paribbājake etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "mayaṃ āyasmante nissāya āyasmante sasmapassantā idha viharāma. Sace āyasmantā mahāsamaṇe brahmacariyaṃ carissanti, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā"ti.

    Atha kho sāriputtamoggallānā yena sañjayo paribbājakā, tenupasaṅkamiṃsu. Upasaṅkamitvā sañjayaṃ paribbājakaṃ etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṃ āvuso, mā gamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.

    Dutiyampi kho sāriputtamoggallānā sañjayaṃ paribbājakaṃ, etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṃ āvuso, mā gamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.

    Tatiyampi kho sāriputtamoggallānā sañjayaṃ paribbājakaṃ, etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṃ āvuso, mā gamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.

  20. Atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu. Sañjayassa pana paribbājakassa nattheva uṇhaṃ lohitaṃ mukhato uggañachi.

    Addāsā kho bhagavā sāriputtamoggallāne duratova āgacchante. Disvāna bhikkhū āmantesī: "ete bhikkhave dve sahāyā āgacchanti kolito upatisso ca. Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga"nti.

    "Gambhire ñāṇavisaye anuttare upadhisaṅkhaye,
    Vimutte appatte veḷuvanaṃ atha ne satthā byākāsi.
    Ete dve sahāyā āgacchanti1- kolito upatisso ca,
    Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga"ntita

  21. Atha kho sāriputtamoggallānā yena bhagavā [PTS Page 043] [\q 43/] tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ- "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svakkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sova tesaṃ āyasmantānaṃ upasampadā ahosi.

    1. "Āyanti" ma, nu, pa, to, ci, [PTS]

    [BJT Page 090] [\x 90/]

  22. Tena kho pana samayena abhiññātā abhiññātā māgadhakā kulaputtā bhagavati brahmacariyaṃ caranti. Manussā ujjhāyanti khiyanti vipācenti: "aputtakatāya paṭipanno. Samaṇo gotamo. Kulupacchedāya paṭipanno samaṇo gotamo. Idāni tena 1jaṭilasahassaṃ pabbajitaṃ imāni ca aḍaḍhateyyāti paribbājakasatāni sañjeyyāni2 pabbājitāni. Ime ca abhiññātā abhiññātā māgadhakā kulaputtā samaṇe gotame brahmacariyaṃ carantī"ti. Apissu bhikkhu disvā imāya gāthāya codenti: -

    "Āgato kho sahāsamaṇo māgadhānaṃ giribbajaṃ,
    Sabbe sañjeyyake netvā3- kaṃ su'dāni nayissatī"ti.

  23. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ: atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave so saddo ciraṃ bhavissati. Sattāhameva bhavissati. Sattāhassa accayena antaradhāyissati. Tena hi bhikkhave, ye tumhe imāya gāthāya codenti: -

    "Āgato kho sahāsamaṇo māgadhānaṃ giribbajaṃ,
    Sabbe sañjeyyake netvā kaṃ su'dāni nayissatī, "ti.

    Te tumhe imāya gāthāya paṭicodetha: -

    'Nayanti ve mahāvīrā saddhammena tathāgatā,
    Dhammena nayamānānaṃ kā asuyā vijānata"nti.

    Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti: -

    "Āgato kho sahāsamaṇo māgadhānaṃ giribbajaṃ,
    Sabbe sañjeyyake netvā kaṃ su'dāni nayissatī"ti.

    Bhikkhū te manusse imāya paṭicodenti: -

    "Nayanti ve mahāvīrā saddhammena tathāgatā,
    Dhammena nayamānānaṃ kā usuyā vijānata"nti.

    [PTS Page 044] [\q 44/] manussā dhammena kira samaṇā sakyaputtiyā nenti no adhammenā"ti. Sattāhameva so saddo ahosi. Sattāhassa accayena antaradhāyi.

Sāriputtamoggallānapabbajjā niṭṭhitā.

Catutthakabhāṇavāraṃ niṭṭhitaṃ


1. "Anena" machasaṃ
2. "Sañjayāni" machasaṃ to, vi,
3. "Sañjaye netthāna" machasaṃ

[BJT Page 92] [\x 92/]

  1. Tena kho pana samayena bhikkhū anupajjhāyakā1anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti. Manussānaṃ2- bhuñajamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmenti. Upari khādaniyepi uttiṭṭhapattaṃ upanāmetti. Upari khādaniyepi uttiṭṭhapattaṃ upanāmenti. Upari pānīyepi uttiṭṭhapattaṃ upanāmenti. Sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti. Bhattaggepi uccāsaddā mahāsaddā viharanti.

  2. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ? Upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Uccāsaddā mahāsaddā viharissanti seyyathāpi brahmaṇā brāhmaṇabhojane?"Ti.

  3. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ: ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhū duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharissanti"?Ti atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave, bhikkhū duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ [PTS Page 045] [\q 45/] bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmenti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti.

    1. "Anupajjhāyakā anācariyakā" machasaṃ
    2. "Te manussānaṃ" [PTS]; to. Vi.

    [BJT Page 094] [\x 94/]

  5. "Saccaṃ bhagavā ti. " 1- Vigarahi buddho bhagavā ananucchaviyaṃ 2- bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharissanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

  6. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  7. Anujānāmi, bhikkhave, upajjhāyaṃ. Upajjhāyo bhikkhave, saddhivihārikamhi puttacittaṃ upaṭṭhapessati. 4- Saddhivihāriko upajjhāyamhi pitucittaṃ upaṭṭhapessati. Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino5- viharantā imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissanti.

  8. Evañca pana bhikkhave, upajjhāyo gahetabbo: ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "upajjhāyo me bhante, hohī"ti. 'Sāhū' ti vā 'lahū' ti vā 'opāyika' nti vā 'patirūpa'nti vā 'pāsādikena sampādehī' ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti, gahito hoti upajadhāyo. Na kāyena viññāpeti, na vācāya viññāpeti, [PTS Page 046] [\q 46/] na kāyena vācāya viññāpeti na gahito hoti upajjhāyo.

    1. "Saccaṃ bhagavā"katthici
    2. "Ananucchavikaṃ" machasaṃ "asantuṭṭhatāya" si,
    3. "Asantuṭṭhitāya" machasaṃ
    4. "Upaṭṭhāpessati" to, vi, ma, nu, pa, [PTS]
    5. "Sabhāgavuttīkā" to vi;ma nu pa

    [BJT Page 096] [\x 96/]

  9. Saddhivihārikena bhikkhave, upajjhāyamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: - kālasseva vuṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgu pītassa1udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsannena 2- dhovitvā paṭisāmetabbaṃ.

  10. "Upajjhāyamhi vuṭṭhite, āsanaṃ uddharitabbaṃ sace so deso uklāpo, so deso sammajjitabbo" sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ nātidure gantabbaṃ. Nāccasanne gantabbaṃ. Pattapariyāpannaṃ paṭiggahetabbaṃ"

  11. "Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṃ āgantavā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahebbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ.3- Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ. 'Mā majjhe bhaṅgo ahosī'ti. Obhoge kāyabandhanaṃ kātabbaṃ"

  12. "Sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Upajjhāyo pāniyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe othāpetabbo. Na ca uṇhe patto niḍḍahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā [PTS Page 047@ [\q 47/] ]haṭṭhā pīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

    1. "Yāguṃ pītassa" machasaṃ [PTS]
    2. Appaṭighaṃsantena" ma. Cha. Saṃ
    3. "Nidahitvā" machasaṃ

    [BJT Page 098] [\x 98/]

  13. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace upajjhāyo nāhāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

  14. Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantagharapīṭhaṃ ādāya upajjhāyassa piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātebbaṃ. Mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare upajjhāyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

  15. Udakepi upajjhāyassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantavā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Upajjhāyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

  16. Yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ niharitvā ekamantaṃ nikkhīpitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭannena kavāṭapiṭṭhaṃ1- nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ [PTS Page 048] [\q 48/] aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapāṭipadakā nīharitvā ekamantaṃ nikkhīpitabbā.

    1. "Kavāṭapīṭhaṃ" itipi pāṭho.

    [BJT Page 100] [\x 100/]

  17. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. Ālokesandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kālavaṇṇakatā bhumi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti, bhumi udakena paripphosetvā1 sammajjitabbā: "mā vihāro rajena ūhaññi"ti.

  18. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetatabbaṃ. Yathāpaññattaṃ paññāpetabbaṃ nisidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitavā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Ta apassenaphalakaṃ otāpetvā mapajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.

  19. Pattacīraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hattena heṭṭhā mañcaṃ vā heṭṭhā pīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anattarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhīpitabbaṃ.

  20. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, vātapānā vivaritabbā. Rattiṃ [PTS Page 049] [\q 49/] thaketabbā. Sace uṇhakālo hoti, divā vātapānā rattiṃ vivaritabbā.

    1. "Paripphositvā" machasaṃ

    [BJT Page 102] [\x 102/]

  21. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpaṃ hoti, aggisālā sammajjitabbaṃ. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbo. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

  22. Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbo. Vūpakāsāpetabbo dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ. Vinodāpetabbaṃ dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecetabbaṃ. Vivecāpetabbaṃ dhammakathā vāssa kātabbā.

  23. Sace upajjhāyo garudhammaṃ upajjhāpanno hoti, parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyā?"Ti.

  24. Sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyā?"Ti.

  25. Sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyā?"Ti.

  26. Sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyaṃ abbheyyā?"Ti.

  27. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti. Tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ: "kinni nu kho saṃgho upajjhāyassa kammaṃ na kareyya, lahutāya1- vā pariṇāmeyyā?"Ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhavihārikena ussukkaṃ kātabbaṃ: "kinti nu kho upajjhāyo sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

    1. "Lahukāya" machasaṃ; [PTS]

    [BJT Page 104] [\x 104/]

  28. Sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti, saddhivihārikena dhovitabbaṃ ussukkaṃ vā [PTS Page 050] [\q 50/] kātabbaṃ: "kinni nu kho upajjhāyassa cīvaraṃ dhoviyethā?"Ti. Sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, saddhivihārikena kātabbaṃ ussukkaṃ vā kātabbaṃ: "kinni nu kho upajjhāyassa cīvaraṃ karīyethā?"Ti. Sace upajjhāyassa rajanaṃ pacitabbaṃ hoti, saddhivihārikena pacitabbaṃ ussukkaṃ vā kātabbaṃ: "kinni nu kho upajjhāyassa rajanaṃ pacīyethā?"Ti. Sace upajjhāyassa cīvaraṃ rajetatabbaṃ1-hoti, saddhivihārikena rajetabbaṃ ussukkaṃ vā kātabbaṃ: "kinni nu kho upajjhāyassa cīvaraṃ rajiyethā?"Ti. Cīvaraṃ rajentena sādukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinne theve pakkamitabbaṃ.

  29. Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraṃ dātabbaṃ. Na ekaccassa cīvaraṃ paṭiggahetabbaṃ. Na ekaccassa parikkhāro dātabbo. Na ekaccassa parikkhāro paṭiggahetabbo. Na ekaccassa kesā paṭiggahetabbā2-. Na ekaccassa kesā chedāpetabbā. Na ekaccassa parikammaṃ kātabbaṃ. Na ekaccassa parikammaṃ kārāpetabbaṃ na ekaccassa veyyāvacco3 kātabbo. Na ekaccena veyyāvacco kārātabbo. Na ekaccassa pacchāsamaṇena hotabbaṃ. Na ekaccassa parikkhāro pacchasamaṇo ādātabbo. Na ekaccassa piṇḍapāto nīharitabbo. Na ekaccena piṇḍapāto niharāpetabbā.

  30. Na upajjhāyaṃ anāpucchā gāmo pavisitabbo. Na susānaṃ gantabbaṃ. Na disā pakkamitabbā. Sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Upajjhāyavattaṃ niṭṭhitaṃ

1. "Rajitabbaṃ" machasaṃ
2. "Chedetabbā" machasaṃ; "chedātabbā" [PTS]
3. "Veyyāvaccaṃ"katthavi

[BJT Page 106] [\x 106/]

  1. Upajjhāyena bhikkhave, saddhivihārikamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: upajjhāyena bhikkhave saddhivihāriko saṅgahetabbo anuggahetabbo. Uddesena paripucchāya ovādena anusāsaniyā.

  2. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo. Ussukkaṃ vā kātabbaṃ: "kinti nu kho saddhivihārikassa patto uppajjiyethā?"Ti.

  3. Sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbo. Ussukkaṃ vā kātabbaṃ: "kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethā?"Ti.

  4. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa [PTS Page 051] [\q 51/] parikkhāro dātabbo. Ussukkaṃ vā kātabbaṃ: "kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā?"Ti.

  5. Sace saddhivihāriko gilāno hoti, kālasseva vuṭṭhāya dantakaṭṭhaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgu pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbā. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

  6. Sace saddhivihāriko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivasanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ: "mā mājjhe bhaṅgo ahosī"ti. Obhoge kāyabandhanaṃ kātabbaṃ.

    [BJT Page 108] [\x 108/]

  7. Sace piṇḍapāto hoti, saddhivihāriko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena pattaṃ dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo.

  8. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

  9. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace saddhivihāriko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ [PTS Page 052] [\q 52/] paṭiyādetabbaṃ.

  10. Sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ santetabbaṃ mattikā temetabbā. Jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhu anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

  11. Udakepi saddhivihārikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabba. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Saddhivihāriko pānīyena pucchitabbo. Yasmiṃ vihāre saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace ussahati sodhetabbo.

    [BJT Page 110] [\x 110/]

  12. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā.

  13. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhītti kaṇṇakinā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhumi kaṇṇakitā hoti, bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti.

  14. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭentena kavāṭapiṭaṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nīsidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.

  15. Pattacīvaraṃ nikkhipatabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipatabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

    [BJT Page 112] [\x 112/]

  16. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapātā thaketatabbā. Rattiṃ vivaritabbā.

  17. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbo. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

  18. Sace saddhivihārikassa anabhirati uppannā hoti, upajjhāyena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti, upajjhāyena vinodetabbaṃ vinodāpetabbaṃ. Dhammakathaṃ vāssa kātabbā. Sace saddhivihārikasasa. Diṭṭhigataṃ uppannaṃ hoti, upajjhāyena vivecetabbaṃ, vivecāpetabbaṃ dhammakathā vāssa kātabbā.

  19. Sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikassa parivāsaṃ dadeyyā?"Ti.

  20. Sace saddhivihāriko mūlāya paṭikassanāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikaṃ mūlāya paṭikkasseyyā?"Ti.

  21. Sace saddhivihāriko manattāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikassa mānattaṃ dedeyyā?"Ti.

  22. Sace saddhivihāriko [PTS Page 053] [\q 53/] abbhānāraho hoti, upajjhāyena
    ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikaṃ abbheyyā?"Ti.

    [BJT Page 114] [\x 114/]

  23. Sace saṅgho saddhivihārikassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ: "kinti nu kho saṅgho saddhivihārikassa kammaṃ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṃ vā panassa hoti saṅghena kammaṃ najjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, upajjhāyena assukkaṃ kātabbaṃ: "kinni nu kho saddhivihāriko sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

  24. Sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ "evaṃ dhoveyyā"ti. Ussukkaṃ vā kātabbaṃ "kinti nu kho saddhivihārikassa cīvaraṃ dhovīyethā"ti. Sace saddhivihārikassa cīvaraṃ kātabbaṃ hoti, upajjhāyena ācikkhitabbaṃ " evaṃ kareyyāsī"ti. Ususukkaṃ vā kātabbaṃ "kinnu nu kho saddhivihārikassa cīvaraṃ kariyethā"ti. Sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti, upajjhāyena acikkhitabbaṃ "evaṃ paceyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinti nu kho saddhivihārikassa rajanaṃ paciyethā"ti. Sace saddhivihārikassa cīvaraṃ rajetabbaṃ hoti, upajjhāyena ācikkhitabbaṃ "evaṃ rajeyyāsī"ti. Ususukkaṃ vā kātabbaṃ "kinni nu kho saddhivihārikassa cīvaraṃ rajiyethā"ti cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinte theve pakkamitabbaṃ. Sace saddhivihāriko gilāno hoti yāvajīvaṃ upaṭṭhātabbo.

Vuṭṭhānamassa āgametabbanti.

Saddhivihārikavattaṃ niṭṭhitaṃ.

  1. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammā vattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma saddhivihārikā upajjhāyesu na sammā vattissantī"ti.

  2. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, saddhivihārikā upajjhāyesu na sammā vattantī"ti. Saccaṃ bhagavā vigarahi, buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya Carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñajissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3 saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave [PTS Page 054] [\q 54/] saddhivihārikena upajjhāyamhi na sammā vattitabbaṃ: yo na sammā vatteyya, āpatti dukkaṭassā"ti.

    [BJT Page 116] [\x 116/]

    Neva sammā vattānti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, asammāvattantaṃ panāmetuṃ. Evañca pana bhikkhave, panāmetabbo: "panāmemi ta"nti vā "māyidha paṭikkami"ti vā "nīharate pattacīvara"nti vā "nāhaṃ tayā upaṭṭhānabbo"ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti. Panāmito hoti saddhivihāriko na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na panāmito hoti saddhivihāriko.

  3. Tena kho pana samayena saddhivihārikā panāmitā na khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave khamāpetu"nti. Neva khamāpenti. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave. Panāmitena na khamāpetabbo. Yo na khamāpeyya, āpatti dukkaṭassā"ti.

  4. Tena kho pana samayena upajjhāyā khamāpiyamānā na khamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave khamātu"nti. Neva khamanti. Saddhivihārikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave. Khamāpiyamānena na khamitabbaṃ. Yo na khameyya, āpatti dukkaṭassā"ti.

  5. Tena kho pana samayena upajjhāyā sammā vattantaṃ panāmenti. Asammā vattantaṃ na panāmenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave. Sammā vattanto panāmetabbo. Yo panāmeyya, āpatti dukkaṭassa. Na ca 1asammāvattanto na panāmetabbo. Yo na panāmeyya, āpatti dukkaṭassā"ti.

  6. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko panāmetabbo: upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko panāmetabbo.

    1. "Na ca bhikkhave" machasaṃ [PTS]

    [BJT Page 118] [\x 118/]

  7. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko na panāmetabbo. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na panāmetabbo.

  8. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko alaṃ panāmetūṃ upajjhāyamhi [PTS Page 55] [\q 55/] nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na panāmetuṃ.

  9. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko nālaṃ panāmetuṃ. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko nālaṃ panāmetuṃ.

  10. Pañcahi bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ apanāmento upajjhāyo sātisāro hoti, panāmento anatisāro hoti. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ apanāmento upajjhāyo sātisāro hoti. Panāmetto anatisāro hoti.

  11. Pañcahi bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ apanāmento upajjhāyo sātisāro hoti, apanāmento anatisāro hoti. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ panāmento upajjhāyo sātisāro hoti. Apanāmetto anatisāro hotīti.

  12. Tena kho pana samayena aññataro brāhmaṇo (rādho nāma) bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhu na icchiṃsu pabbājetuṃ. So bhikkhusu pabbajjaṃ alabhamāno kiso ahosi lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto.

    [BJT Page 120] [\x 120/]

  13. Addasā kho bhagavā taṃ brāhmaṇaṃ kisaṃ lukhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna bhikkhū āmantesi: "kinnu kho so bhikkhave, brāhmaṇo kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto?"Ti. "Eso bhante, brāhmaṇo bhikkhu upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū na icchiṃsu pabbājetuṃ. So bhikkhusu pabbajjaṃ alabhamāno kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto"ti.

  14. Atha kho bhagavā bhikkhū amantesi: "ko nu kho bhikkhave, tassa brāhmaṇassa adhikāraṃ saratī?"Ti. Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: "ahaṃ kho bhante tassa brahmaṇassa adhikāraṃ sarāmī"ti. "Kimpana tvaṃ sāriputta, tassa brāhmaṇassa adhikāraṃ sarasī?"Ti. "Idha me bhante, so brāhmaṇo rājagahe piṇḍāya carantassa kaṭacchubhikkhaṃ dāpesi. Imaṃ kho ahaṃ bhante, tassa brāhmaṇassa [PTS Page 056] [\q 56/] adhikāraṃ sarāmī"ti. "Sādhu! Sādhu! Sāriputta, kataññuno hi sāriputta, sappurisā katavedino. Tena ha tvaṃ sāriputta, taṃ brāhamaṇaṃ pabbājehi upasampādehī"ti. "Kathāhaṃ bhante, taṃ brāhmaṇaṃ pabbājemi? Upasampādemi?"Ti.

  15. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "yā sā bhikkhave, mayā tīhi saraṇagamanehi upasampadā anuññātā, tāhaṃ 1- ajjatagge paṭikkhipāmi. Anujānāmi bhikkhave ñatticatutthena kammena upasasampadaṃ. 2- Evañca pana bhikkhave, upasampādetabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  16. "Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. 3- Yadi saṅghassa pattakalaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti

  17. "Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Na khamati, so bhāseyya.

    1. "Taṃ" machasaṃ
    2. "Upasampādetuṃ" machasaṃ [PTS]
    3. "Upasampadāpekkho" machasaṃ [PTS]

    [BJT Page 123] [\x 123/]

  18. "Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṃ upasampādeti, itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

  19. "Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṃ upasampādeti, itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

  20. "Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa. Tasmā tuṇhī evametaṃ dhārayāmī"ti.

  21. Tena kho pana samayena aññataro bhikkhū upasampannasamanantarā anācāraṃ ācarati. Bhikkhū evamāhaṃsu: "mā āvuso evarūpaṃ akāsi. Netaṃ kappatī"ti. So evamāha: "nevāhaṃ āyasmante yāciṃ: "upasampādetha ma'nti. Kissa maṃ tumhe ayācitaṃ upasampāditthā?"Ti. Bhagavato etamatthaṃ [PTS Page 057] [\q 57/] ārocesuṃ. "Na bhikkhave āyācitena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yācitena upasampādetuṃ. Evaṃ ca pana bhikkhave yācitabbo: tena upasampadāpekhena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā evamassa vacanīyo: 'saṅghaṃ bhante, upasampadaṃ yācāmi, ullumpatu maṃ bhante saṅgho anukampaṃ upādāya'ti. Dutiyampi yācitabbo tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    [BJT Page 124] [\x 124/]

    "Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena, esā ñatti.

    "Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Itthānāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena, yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakakhamati, so bhāseyya.

    'Dutiyampi etamatthaṃ vadāmi.
    Tatiyampi etamatthaṃ vadāmi.

    'Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena khamati saṅghassa. Tasmā tuṇhi evametaṃ dhārayāmī"ti.

  22. Tena kho pana samayena rājagahe paṇitānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā 1hoti. Atha kho aññatarassa brāhmaṇassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyya"nti.

  23. Atha kho so brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ. Upasampādesuṃ. Tasmiṃ pabbajite bhattapaṭipāṭi khīyittha. Bhikkhu evamāhaṃsu: "ehi'dāni āvuso, piṇḍāya carissāmā"ti. So evamāha: "nāhaṃ āvuso etaṃkāraṇā pabbajito piṇḍāya carissāmī"ti. Sace me dassatha, bhuñajissāmi. No ce me dassatha, vibbhamissāmī"ti. "Kimpana tvaṃ āvuso, udarassa kāraṇā [PTS Page 058] [\q 58/] pabbajito?"Ti. "Evamāvuso"ti.

  24. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhu, evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatī"ti. Bhagavato2- etamatthaṃ ārecesuṃ.

    1. "Adhiṭṭhitā" [PTS]
    2. "Te bhikkhu bhagavato" machasaṃ [PTS]

    [BJT Page 126] [\x 126/]

  25. "Saccaṃ kira tvaṃ bhikkhu, udarassa kāraṇā pabbajito?"Ti. "Saccaṃ bhagavā "vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa, evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasī? Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvotaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

  26. Anujānāmi, bhikkhave, upasampādentena cattāro nissaye ācikkhituṃ: 'piṇḍiyālopabhojanaṃ nissāya pabbajjā. Tattha ke yāvajīvaṃ ussāho karaṇiyo. Atirekalābho: saṅghabhattaṃ uddesabhattaṃ nimattanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ.

    "Paṃsukulacīvaraṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ.

    "Rukkhamūlasenāsanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho: vihāro aḍḍhayogo pāsādo hammiyaṃ guhā.

    "Pūtimuttabhesajjaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho: sappi navatītaṃ telaṃ madhu phāṇitanti. "

Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ pañcamaṃ

  1. Tena kho pana samayena aññataro māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Tassa bhikkhū paṭigacceva nissaye ācikkhiṃsu. So evamāha: "sace me bhante, pabbajite nissaye ācikkheyyātha, abhirameyyañcāhaṃ 1- nadānāhaṃ bhante, pabbajissāmi. Jegucchā me nissayā paṭikkulā"ti.

  2. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, paṭigacceva nissayā acikkhitabbā. Yo ācikkheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, upasampannasamanantarā nissaye ācikkhitu"nti.

    1. "Abhirameyyāmahaṃ" machasaṃ
    2. "Abhirameyyaṃ svāhaṃ" [PTS]

    [BJT Page 128] [\x 128/]

  3. Tena kho pana samayena bhikkhū duvaggenapi tivaggenapi gaṇena 1upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, ūnadasavaggena gaṇena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, dasavaggena vā atirekadasavaggena vā gaṇena upasampādetu"nti.

  4. [PTS Page 059] [\q 59/] tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaṃ upasampādenti. Āyasmāpi upaseno vaṅgantaputto ekavasso, saddhivihārikaṃ upasampādesi. So vassaṃ vuttho duvasso ekavassaṃ saddhivihārikaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi paṭisammodituṃ.

  5. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca: "kacci bhikkhū khamanīyaṃ? Kacci yāpanīyaṃ? Kaccittha 2appakilamathena addhānaṃ āgatā?"Ti. 3"Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā. Appakilamathena ca mayaṃ bhante addhānaṃ āgatā"ti.

  6. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti. No anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti. Dhammaṃ vā desessāmi; sāvakānaṃ vā sikkhāpadaṃ paññāpessāmīti.

  7. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca: "kativasso'si tvaṃ bhikkhu?"Ti. "Duvasso ahaṃ bhagavā"ti. Ayaṃ pana bhikkhū kativasso?"Ti. "Ekavasso bhagavā"ti. "Kintāyaṃ bhikkhu hotī?"Ti "saddhivihāriko me bhagavā"ti.

  8. Vigarahi buddho bhagavā: ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissasi? Atilahuṃ kho tvaṃ moghapurisa, bāhullāya āvatto yadidaṃ gaṇabandhikaṃ. Tenaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, ūnadasavassena upasampādetabbo. Yo upasampādeyaya, āpatti dukkaṭassa. Anujānāmi bhikkhave, dasavassena vā atirekadasavassena vā upasampādetu"nti.

    1. "Catuvaggenapi gaṇena" ma. Nu. Pa; to vi.
    2. "Kacci tvaṃ" machasaṃ
    3. "Āgatoti" machasaṃ

    [BJT Page 130] [\x 130/]

  9. Tena kho pana samayena bhikkhū "dasavassamha"ti1- bālā abyattā upasampādenti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā. Dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā. Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto.

  10. Aññataro'pi aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami.

  11. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhū 'dasavassamhā, dasavassamhā'ti bālā abyattā upasampādessanti? Dissanti upajjhāyā khālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā dissanti upajjhāyā duppaññā, saddhivihārikā [PTS Page 060] [\q 60/] paññāvanto"ti.

  12. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, bhikkhū 'dasavassamha, dasavassamhā'ti bālā abyattā upasampādenti? Dissanti upajjhāyā khālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā? Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā? Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto?"Ti.

  13. "Saccaṃ bhagavā" vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave, moghapurisā 'dasavassamha, dasavassamhā'ti bālā abyattā upasampādessanti? Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā? Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā? Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto?"Ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti.

  14. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, bālena abyattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu"nti. 14. Tena kho pana samayena bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālakatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti.

    1. "Dasavassamhā dasavassamhā ti" machasaṃ

    [BJT Page 132] [\x 132/]

  15. Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmenti. Upari khādanīyepi upari sāyanīyepi upari pānīyepi uttiṭṭhapattaṃ upanāmenti. Sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti. Bhattaggepi uccāsaddā mahāsaddā viharanti.

  16. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi upari sāyanīyepi upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti? Bhattaggepi uccāsaddā mahāsaddā viharissanti. Seyyathāpi brāhmaṇabhojane?"Ti.

  17. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ: atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

  18. "Saccaṃ kira bhikkhave, bhikkhu duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṃ upanāmenti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti

    "Saccaṃ bhagavā ti. " Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñajissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: anujānāmi, bhikkhave, acāriyaṃ ācāriyo bhikkhave, antevāsikamhi puttacittaṃ upaṭṭhāpessati. Antevāsiko ācariyamhi pitucittaṃ upaṭṭhāpessati. Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissanti.

  19. "Anujānāmi bhikkhave, dasavassaṃ nissāya vatthuṃ, dasavassena nissayaṃ dātuṃ. Evañca pana bhikkhave ācariyo gahetabbo. Ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añajaliṃ paggahetvā evamassa vacanīyo: "acariyo me bhante, hohī. Ayasmato nissāya vacchāmi. Ācariyo me bhante, hohi. Āyasmato nissāya vacchāmi. Ācariyo me bhante, hohi. Āyasmato [PTS Page 061] [\q 61/] nissāya vacchāmi'ti. 'Sāhu' vā 'lahū' vā 'opāyikā' nti vā 'patirūpa'nti vā 'pāsādikena sampādehī' ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti, na vācāya viññāpeti, na kāyena vācāya ciññāpeti na gahito hoti ācariyo.

  20. Antevāsikena bhikkhave ācariyamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: kālasseva vuṭṭhāya upāhanā1 omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ.

    1. " Upāhanaṃ" - machasaṃ

    [BJT Page 134] [\x 134/]

  21. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Sace ācariyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā sodhetvā pattaṃ gahetvā ācariyassa pacchāsamaṇena hotabbaṃ. Nātīdure gantabbaṃ nāccāsanne gantabbaṃ. Pattapariyāpannaṃ paṭiggahetabbaṃ.

  22. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpatti sāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ.Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhitabbaṃ.Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ: 'mā majjhe bhaṅgo ahosī'ti. Obhoge kāyabandhanaṃ kātabbaṃ.

  23. Sace piṇḍapato hoti, ācariyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Ācariyo pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipannena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

  24. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho, uṇhaṃ paṭiyādetabbaṃ.

    [BJT Page 136] [\x 136/]

  25. Sace ācariyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhu āsanena paṭibāhetabbā. Jantāghare ācariyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

  26. Udakepi ācariyarissa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā ācariyassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabba. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Ācariyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

  27. Yasmiṃ vihāre ācariyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo, vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena
    asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā.

  28. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakinā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhumi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā.Sace akatā hoti bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti.

    [BJT Page 138] [\x 138/]

  29. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Macco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭentena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nīsidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.

  30. Pattacīvaraṃ nikkhipatabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato Bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

  31. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapātā thaketatabbā. Rattiṃ vivaritabbā.

  32. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklapo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbo. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

  33. Sace ācariyassa anabhirati uppannā hoti, antevāsikena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāssa kātabbā. Sace ācariyasasa kukkuccaṃ uppannaṃ hoti, antevāsikena, vinodetabbaṃ. Vinodāpetabbaṃ. Dhammakathaṃ vāssa kātabbā. Sace ācariyasasa. Diṭṭhigataṃ uppannaṃ hoti, anetavāsikena vivecetabbaṃ, vivecāpetabbaṃ. Dhammakathā vāssa kātabbā.

    [BJT PAGE.140 34.]

  34. Sace ācariyo garudhammaṃ ajjhāpanno hoti, parivāsāraho, antevāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyassa parivāsaṃ dadeyyā?"Ti.

  35. Sace ācariyo mūlāya paṭikassanāraho hoti, antetavāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyaṃ mūlāya paṭikkasseyyā?"Ti.

  36. Sace ācariyo mānattāraho hoti, antetavāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyaṃ mānattaṃ dedeyyā?"Ti.

  37. Sace ācariyo abbhānāraho hoti, antevāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyaṃ abbheyyā?"Ti.

  38. Sace saṅgho ācariyassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ: "kinti nu kho saṅgho ācariyasasa kammaṃ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, anetavāsikena ussukkaṃ kātabbaṃ: "kinni nu kho ācariyo sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

  39. Sace ācariyassa cīvaraṃ dhovitabbaṃ hoti, anetavāsikena dhovitabbaṃ ussukkaṃ vā katābbaṃ "kinti nu kho ācariyassa cīvaraṃ dhovīyethā"ti. Sace ācariyassa cīvaraṃ kātabbaṃ hoti, anetavāsikena kātabbaṃ. Ususukkaṃ vā kātabbaṃ "kinni nu kho ācariyassa cīvaraṃ kariyethā"ti. Sace ācariyassa rajanaṃ pacitabbaṃ hoti, antevāsikena pacitabbaṃ. Ussukkaṃ vā kātabbaṃ "kinti nu kho ācariyassa rajanaṃ pacīyethā"ti. Sace ācariyassa cīvaraṃ rajetabbaṃ hoti, antevāsikena rajetabbaṃ. Ussukkaṃ vā kātabbaṃ "kinna nu kho ācariyassa cīvaraṃ rajiyethā"ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinte theve pakkamitabbaṃ.

    [BJT Page 142] [\x 142/]

  40. Na ācariyaṃ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraṃ dātabbaṃ. Na ekaccassa cīvaraṃ paṭiggahetabbaṃ. Na ekaccassa parikkhāro dātabbo. Na ekaccassaparikkharo paṭiggahetabbo. Na ekaccassa kesā chettabbā. Na ekaccassa kesā chedāpetabbā. Na ekaccassa parikammaṃ kātabbaṃ. Na ekaccena parikammaṃ kārāpetabbaṃ. Na ekaccassa veyyāvacco kātababo. Na ekaccassa vyovacco kārāpetabbo. Na ekaccassa pacchāsamaṇena hotabbaṃ. Na ekacco pacchāsamaṇo ādātabbo. Na ekaccassa piṇḍapāto niharitabbo. Na ekaccena piṇḍapāto niharāpetabbo.

  41. Na ācariyaṃ anāpucchā gāmo pavisitabbo. Na susānaṃ gantabbaṃ. Na disā pakkamitabbā. Sace ācariyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabba"nti.

Ācariyavattaṃ niṭṭhitaṃ.

  1. Ācariyena bhikkhave, antevāsikamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: ācariyena bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā.

  2. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa patto uppajjiyethā"ti.

  3. Sace ācariyassa cīvaraṃ hoti, antevāsikassa parikkhāro na hoti, ācariyena antevāsikassa cīvaraṃ dātabbo. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa cīvaraṃ uppajjiyethā"ti.

  4. Sace ācariyassa parikkhāro hoti, antevāsikassa parikkhāro na hoti, antevāsikassa parikkhāro dātabbo. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa parikkhāro uppajjiyethā"ti.

  5. Sace antevāsiko gilāno hoti, kālasseva vuṭṭhāya dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ.

    [BJT Page 144] [\x 144/]

  6. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace antevāsiko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. "Ettāvatā nivattissatī"ti āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ "mā majjhe bhaṅgo ahosī"ti obhoge kāyabandhanaṃ kātabbaṃ

  7. Sace piṇḍapato hoti, antevāsiko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Antevāsiko pāniyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo.

  8. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipannena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

  9. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho, uṇhaṃ paṭiyādetabbaṃ.

  10. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace antevāsiko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

  11. Sace antevāsiko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ santetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya gantvā janatāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare antevāsikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

    [BJT Page 146] [\x 146/]

  12. Udake'pi antevāsikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Antevāsiko pānīyena pucchitabbo.

  13. Yasmiṃ vihāre antevāsiko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo, vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbaṃ. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ.

  14. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhītti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kālavaṇṇakatā bhūmi kaṇṇakitā hoti,coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti, bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

  15. Bhummattharaṇaṃ otāpetvā papphoṭetvā atiharitvā yathā paññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭentena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nīsidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ.

    [BJT Page 148] [\x 148/]

  16. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipatabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

  17. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketatabbā. Rattiṃ vivaritabbā.

  18. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklapo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

  19. Sace antevāsikassa anabhirati uppannā hoti, acariyena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāsasa kātabbā. Sace antevāsikassa kukkuccaṃ uppannaṃ hoti, ācariyena, vinodetabbaṃ. Vinodāpetabbaṃ. Dhammakathaṃ vāssa kātabbā. Sace āntevāsikassa diṭṭhigataṃ uppannaṃ hoti, ācariyena vivecetabbaṃ. Vivecāpetabbaṃ. Dhammakathā vāssa kātabbā.

  20. Sace antevāsiko garudhammaṃ ajjhāpanno hoti, parivāsāraho, ācariyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho antevāsikassa parivāsaṃ dadeyyā?"Ti.

  21. Sace antevāsiko mūlāya paṭikassanāraho hoti, ācariyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho antevāsikaṃ mūlāya paṭikkasseyyā?"Ti.

  22. Sace antevāsiko manattāraho hoti, ācariyena ussukkaṃ kātabbaṃ: "kinnu nu kho saṅgho antevāsikassa mānattaṃ dedeyyā?"Ti.

    [BJT Page 150] [\x 150/]

  23. Sace antevāsiko abbhānāraho hoti, ācariyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho antevāsikaṃ abbheyyā?"Ti.

  24. Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti. Tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ: "kinti nu kho saṅgho antevāsikasasa kammaṃ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ "kinni nu kho antevāsiko sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

  25. Sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti, ācariyena ācikkhitabbaṃ "evaṃ dhoveyyāsī"ti. Ussukkaṃ vā katābbaṃ "kinti nu kho antevāsikassa cīvaraṃ dhovīyethā"ti. Sace antevāsikassa cīvaraṃ kātabbaṃ hoti, ācariyena ācikkhitabbaṃ. "Evaṃ kareyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa cīvaraṃ kariyethā"ti. Sace antevāsikassa rajanaṃ pacitabbaṃ hoti, ācariyena ācikkhitabbaṃ "evaṃ paceyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinti nu kho āntevāsikassa rajanaṃ paciyethā"ti. Sace āntevāsikassa cīvaraṃ rajetabbaṃ hoti, ācariyena ācikkhibatabbaṃ "evaṃ rajeyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa cīvaraṃ rajiyethā"ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinte theve pakkamitabbaṃ. Sace antevāsiko gilāno hoti, yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Antevāsikavattaṃ niṭṭhitaṃ.

[BJT Page 152] [\x 152/]

  1. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, antevāsikena ācariyamhi na sammā vattitabbaṃ. Yo na sammā vatteyya, āpatti dukkaṭassā"ti. Neva sammā vattanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, asammāvattantaṃ panāmetuṃ. Evañca pana bhikkhave, panāmatabbo. "Panāmemi ta"nti vā "mā idha paṭikkamī"ti. Vā "nīhara te pattacīvara"nti vā, "nāhaṃ tayā upaṭṭhātabbo"ti vā, kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, panāmito hoti antevāsiko na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na panāmito hoti antevāsikoti.

  2. Tena kho pana samayena antevāsikā panāmitā na khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, khamāpetu"nti. Neva khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, panāmitena na khamāpetabbo. Yo na khamāpeyya āpatti dukkaṭassā"ti.

  3. Tena kho pana samayena ācariyā khamāpiyamānā na khamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, khamitu"nti. Neva khamanti. Antevāsikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, khamāpiyamānena na khamitabbaṃ. Yo na khameyya āpatti dukkaṭassā"ti.

  4. Tena kho pana samayena ācariyā sammā vattantaṃ panāmenti. Asammā vattantaṃ na panāmenti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave,sammā vattanto panāmetabbo. Yo panāmeyya āpatti dukkaṭassa. Na ca bhikkhave,asammā vattanto na panāmetabbo.Yo na panāmeyya āpatti dukkaṭassā ti.

  5. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko panāmetabbo. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko panāmetabbo.

  6. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko panāmetabbo. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko panāmetabbo.

  7. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko alaṃ panāmetuṃ. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko alaṃ panāmetuṃ.

    [BJT Page 154] [\x 154/]

  8. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko nālaṃ panāmetuṃ. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko nālaṃ panāmetuṃ.

  9. Pañcahi bhikkhave aṅgehi samannāgato antevāsikaṃ apanāmento ācariyo sātisāro hoti. Panāmetto anatisāro hoti. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ anekavāsikaṃ apanāmento ācariyo sātisāro hoti. Panāmento anatisāro hoti

  10. Pañcahi bhikkhave aṅgehi samannāgato antevāsikaṃ panāmento ācariyo sātisāro hoti. Apanāmetto anatisāro hoti. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ antevāsikaṃ panāmento ācariyo sātisāro hoti. Apanāmento anatisāro hoti"tī.

  11. Tena kho pana samayena bhikkhū "dasavassamha, dasavassamhā"ti bālā abyattā nissayaṃ denti. Dissanti ācariyā bālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto.

  12. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā [PTS Page 062] [\q 62/] te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhu dasavassamha, dasavassamhā ti bālā abyattā nissayaṃ dassanti? Dissaniti ācariyā bālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.

  13. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, bhikkhu dasavassamha, dasamassamhā ti khālā abyattā nissayaṃ dassanti? Dissaniti ācariyā khālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā dasavassamha, dasavassamhā,ti bālā abyattā nissayaṃ dassanti? Dissaniti ācariyā khālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave bālena abyattena nissayo dātabbo. Yo dāpeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā nissayaṃ dātu"nti.

Ācariyavattabhāṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ

[BJT Page 156] [\x 156/]

  1. Tena kho pana samayena bhikkhu ācariyupajjhāyesu pakkantesupi vibbhantesupi kālakatesupi, pakkhasaṅkantesupi nissayapaṭippassaddhiyo na jānanti. Bhagavato etamatthaṃ ārocesuṃ "pañcimā bhikkhave, nissayapaṭippassaddhiyo upajjhāyamhā: upajjhāyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Imā kho bhikkhave, pañca nissayapaṭippassaddhīyo upajjhāyamhā.

  2. Chayimā bhikkhave, nissayapaṭippassaddhiyo ācariyamhā: ācariyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcami, upajjhāyena vā samodhānagato hoti. Imā kho bhikkhave, cha nissayapaṭippassaddhiyo ācariyamhā

  3. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  4. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhanadhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

  5. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nisasyo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, na paraṃ asekhena sīlakkhandhe samādapetā; attanā na asekhena samādhikkhandhena samannāgato hoti, na paraṃ asekhena samādhikkhandhe samādapetā; attanā na asekhena paññākkhandhena samannāgato hoti, na paraṃ asekhena paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, na paraṃ asekhena vimuttikkhandhena samannāgato hoti. Na paraṃ asekhena vimuttiñāṇadassanakkhanadhe samādapetā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

    [BJT Page 158] [\x 158/]

  6. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, paraṃ asekhena sīlakkhandhe samādapetā; attānā asekhena samādhikkhandhena samannāgato hoti, paraṃ asekhena samādhikkhandhe samādapetā; attanā asekhena paññākkhandhena samannāgato hoti, paraṃ asekhena paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, paraṃ asekhena vimuttikkhandhena samannāgato hoti. Paraṃ asekhena vimuttiñāṇadassanakkhanadhe samādapetā. Attanā asekhena vimuttiñāṇadassanakkhadhena samādapetā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena [PTS Page 063] [\q 63/] bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

  7. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottāpi hoti, kusīno hoti, muṭṭhassati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  8. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottāpī 1hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

  9. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Adhisīle sīla vipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena Bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  10. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. [PTS Page 064] [\q 64/] nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Adhisīle sīla vipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

    1. "Ottappī" machasaṃ; [PTS] "ottāpī" tī sīhalakkharapotthakesu dissati.

    [BJT Page 160] [\x 160/]

  11. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetūṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  12. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhiratiṃ1- vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  13. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya2 sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  14. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Paṭabalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato [PTS Page 065] [\q 65/] vivecetuṃ, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

    1. "Anabhirati" machasaṃ
    2. "Ādibrahma cariyakāya" ma. Cha. Saṃ

    [BJT Page 162] [\x 162/]

  15. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ na jānāti.Garukaṃ āpattiṃ na jānāti.Ubhayāni kho panassa pātimokkhāni vitthāre na svāgatāni honti na suvibhattāni na suppavattini na suvinicchitāni suttaso anubyañajanaso. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  16. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Ubhayāni kho panassa pātimokkhāti vitthārena svāgatāni honti suvibhattā ni na suppavattini suvinicchitāni suttaso anubyañjanaso. So imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

  17. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ na jānāti. Garukaṃ āpattiṃ na jānāti. Ūnadasavasso hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  18. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Dasavasso vā imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo ti.

Upasampādetabbapañcakasoḷasavāraṃ niṭṭhitaṃ1-

1. " Soḷasavāro niṭṭhito" machasaṃ

[BJT Page 164] [\x 164/]

  1. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. [PTS Page 066] [\q 66/] na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgeto hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  2. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Dasavasso vā hoti atireka dasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

  3. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, na paraṃ asekhe sīlakkhandhe samādapetā; attanā na asekhena samādhikkhandhena samannāgato hoti, na paraṃ asekhena samādhikkhandhe samādapetā; attanā na asekhena paññākkhandhena samannāgato hoti, na paraṃ asekhe paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, na paraṃ asekhena vimuttikkhandhena samannāgato hoti. Na paraṃ asekhe vimuttikkhandhe samādapetā; ūnadasavasso hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  4. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Attanā asekhena sīlakkhandhena samannāgato hoti, paraṃ asekhe sīlakkhandhe samādapetā; attānā asekhena samādhikkhandhena samannāgato hoti, paraṃ asekhe samādhikkhandhe samādapetā; attanā asekhena paññākkhandhena samannāgato hoti, paraṃ asekhena paññākkhandhe samādapetā; attanā asekhena vimuttikkhandhena samannāgato hoti, paraṃ asekhena vimuttikkhandhena samannāgato hoti. Paraṃ asekhena vimuttiñāṇadassanakkhandhe samādapetā, attanā asekhena vimuttiñāṇadassanakkhandhena samādapetā, dasavasso vā hoti atireka dasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

    [BJT Page 166] [\x 166/]

  5. Aparehi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottapī hoti, kusīno hoti, muṭṭhasti hoti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  6. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na [PTS Page 067] [\q 67/] upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottāpī hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti. Dasavasso vā hoti atireka dasavasso vā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

  7. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Appassuto hoti. Duppañño hoti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā naupasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  8. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññevā hoti, dasavasso vā hoti atirekadasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

  9. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetūṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

    [BJT Page 168] [\x 168/]

  10. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetūṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ jānāti, āpattiyā vuṭṭhānaṃ jānāti. Dasavasso vā hoti atirekadasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  11. [PTS Page 068] [\q 68/] aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ ūnadasavasaso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  12. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Na nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, dasavasso vā hoti atirekadasavasaso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

  13. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ janāti. Ubhayāni kho panassa pātimokkhāni vitthāre na svāgatāni honti suvibhattāni na suppavattī ni suvinicchitāni suttaso anubyañjanaso. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

    [BJT Page 170] [\x 170/]

  14. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni na suppavattī ni suvinicchitāni suttaso anubyañjanaso. Dasavasso vā hoti atirekadasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

Upasampādetabbajakkacuddasavāraṃ niṭṭhitaṃ

[BJT Page 172] [\x 172/]
[PTS Page 069 [\q 69/] 1.

  1. Tena kho pana samayena yo so aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami. So puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Yo so bhikkhave, aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāne upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkanto, so āgato na upasampādetabbo".

  2. Yo1- bhikkhave aññopi aññatitthīyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ. Tassa cattāro māse parivāso dātabbo. Evañca pana bhikkhave dātabbo: paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjalimpaggaṇhāpetvā evaṃ vadehī ti vattabbo:

    "Buddhaṃ saraṇaṃ gacchāmi.
    Dhammaṃ saraṇaṃ gacchāmi.
    Saṅghaṃ saraṇaṃ gacchāmi.

    Dutiyampi buddhaṃ saraṇaṃ gacchāmi.
    Dutiyampi dhammaṃ saraṇaṃ gacchāmi.
    Dutiyampi saṅghaṃ saraṇaṃ gacchāmi.

    Tatiyampi buddhaṃ saraṇaṃ gacchāmi.
    Tatiyampi dhammaṃ saraṇaṃ gacchāmi.
    Tatiyampi saṅghaṃ saraṇaṃ gacchāmi"ti.

  3. Tena bhikkhave aññatitthiyapubbena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo "ahaṃ bhante, itthannāmo aññatitthiyapubbo, imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. Sohambhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī"ti dutiyampi yācitabbo. Tatiyampi yācitabbo.

  4. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante, saṅgho ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ. So saṅghaṃ cattāro māse parivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa aññatitthiya pubbassa cattāro māse parivāsaṃ dadeyya. Esā ñatti.

  5. Suṇātu me bhante, saṅgho. Ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ. So saṅghaṃ cattāro māse parivāsaṃ yācati. Saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ deti. Yassāyasmato khamati itthannāmassa aññatitthiyapubbassa cattāro māse parivāsassa dānaṃ. So tuṇhassa. Yassa nakkhamati, so bhāseyya

  6. "Dinno saṅghena itthannāmassa aññatitthiyapubbassa cattāro mase parivāso. [PTS Page 0] [\q /] khamati saṅghassa tasmā tuṇhi evametaṃ dhārayāmī"ti.

    1. "Yo so bhikkhave" machasaṃ

    [BJT Page 174] [\x 174/]

  7. Evaṃ kho bhikkhave, aññatitthiyapubbo ārādhako hoti evaṃ anārādhako. Kathañca bhikkhave, aññatitthiyapubbo anārādhako hoti? Idha bhikkhave, aññatitthīyapubbo atikālena gāmaṃ pavisati. Atidivā paṭikkamati. Evampi bhikkhave, aññatitthiyapubbo anārādhako hoti.

  8. Puna ca paraṃ bhikkhave, aññatitthiyapubbo vesiyagocaro 1vā hoti. Vidhavagocaro 2- vā hoti. Thullakumārikagocaro 3vā hoti. Paṇḍakagocaro vā hoti. Bhikkhunīgocaro vā hoti. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

  9. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yāni tāti sabrahmacārīnaṃ uccāvacāni kiṅkaraṇiyāni tattha na dakkho hoti na analaso. Na tatrūpāyāya vīmaṃsāya samannāgato. Na alaṃ kātuṃ, na alaṃ saṃvidhātuṃ. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

  10. Puna ca paraṃ bhikkhave, aññatitthiyapubbo na tibbacchando hoti uddeso, paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

  11. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa anārādhaniyasmiṃ. Evaṃ bhikkhave, aññatitthiyapubbo anārādhako hotī. Evaṃ anārādhako kho bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

  12. Kathañca bhikkhave, aññatitthiyapubbo ārādhako hoti? Idha bhikkhave, aññatitthīyapubbo nātikālena gāmaṃ pavisati. Nātidivā paṭikkamati. Evampi bhikkhave, aññatitthiyapubbo ārādhako hoti.

    1. "Vesiyāgocaro" machasaṃ
    2. "Vidhavā gocaro" machasaṃ
    3. " Thullakumārikāgocaro" ja. Pu; machasaṃ

    [BJT Page 176] [\x 176/]

  13. Puna ca paraṃ bhikkhave, aññatitthiyapubbo vesiyagocaro vā hoti. Na vidhavagocaro hoti. Na thullakumārikagocaro hoti. Na paṇḍakagocaro hoti. Na bhikkhunīgocaro hoti. Evampi bhikkhave, aññatitthiyapubbo [PTS Page 071] [\q 71/] ārādhako hotī.

  14. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yāni tāti sabrahmacārīnaṃ uccāvacāni kiṅkaraṇiyāni, tattha dakkho hoti analaso. Tatrūpāyāya vīmaṃsāya samannāgato. Alaṃ kātuṃ, alaṃ saṃvidhātuṃ. Evampi bhikkhave, aññatitthiyapubbo ārādhako hotī.

  15. Puna ca paraṃ bhikkhave, aññatitthiyapubbo tibbacchando hoti uddeso, Paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi bhikkhave, aññatitthiyapubbo ārādhako hotī.

  16. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne kupiko hoti anattamano anabhiraddho. Buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Idaṃ bhikkhave, saṅghātanikaṃ aññatitthiyapubbassa ārādhani yasmiṃ. Evaṃ kho bhikkhave, aññatitthiyapubbo ārādhako hotī. Evaṃ ārādhako kho bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

  17. Sace bhikkhave, aññatitthiyapubbo nagago āgacchati upajjhāyamūlakaṃ cīvaraṃ pariyesitabbaṃ. Sace acchinnakeso āgacchati saṅgho apaloketabbo bhaṇḍukammāya. Ye te bhikkhave, aggikā jaṭilakā te āgatā upasampādetabbā. Na tesaṃ parivāso dātabbo. Taṃ kissa hetu. Kammavādino ete bhikkhave, kiriyavādino. Sace bhikkhave jātiyā sākiyo, aññatittiyapubbo āgacchati, so āgato upasampādetabbo. Na tassa parivāso dātabbo. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammī'ti.

Aññatitthiyapubbakathā niṭṭhitā.

Sattamabhāṇavāraṃ.


[BJT Page 178] [\x 178/]

  1. Tena kho pana samayena magadhesu pañca ābādhā ussannā honti: kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro, manussā pañcahi ābādhehi phuṭṭhā jivakaṃ komārabhaccaṃ upasaṅkamitvā evaṃ vadanti: "sādhu no ācariya tikicchāhī"ti. "Ahamayyā 2- bahukicco bahukaraṇiyo. Rājā ca me māgadho [PTS Page 072] [\q 72/] seniyo bimbisāro upaṭṭhātabbo, itthāgāraṃ ca, buddhapamukho ca saṅgho. 3- Nāhaṃ sakkomi tikicchituṃ"nti. "Sabbaṃ sāpateyyaṃ ca te ācariya hotu. Mayaṃ ca te dāsā. Sādhu no ācariya tikicchāhī"ti. "Ahamayyā bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo, itthāgārañca, buddhapamukho ca saṅgho. Nāhaṃ sakkomi tikicchituṃ"nti.

  2. Atha kho tesaṃ manussānaṃ etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūna mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma. Tattha bhikkhu ceva upaṭṭhahissanti. Jivako ca komāra bhacco tikicchissatī"ti.

  3. Atha kho te manussā bhikkhu upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhu pabbājesuṃ. Upasampādesuṃ. Te bhikkhu ceva upaṭṭhahiṃsu. Jivako ca komārabhacco tikicchi.

  4. Tena kho pana samayena bhikkhu bahū gilane bhikkhu upaṭṭhahantā yācanabahulā viññattibahulā viharanti. "Gilānabhattaṃ detha. Gilānupaṭṭhākabhattaṃ detha. Gilānabhesajjaṃ dethā"ti. Jīvakopi komārabhacco bahū gilāne bhikkhu tikicchanto aññataraṃ rājakiccaṃ parihāpesi.

  5. Aññataro pi puriso pañcahi ābādhehi puṭṭho jivakaṃ komārabhaccaṃ upasaṅkamitvā etadavoca: "sādhu maṃ ācariya tikicchāhī"ti. "Ahaṅkhavayyo bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo, itthāgāraṃ ca, buddhapamukho ca saṅgho. Nāhaṃ sakkomi tikicchitu"nti. "Sabbaṃ sāpateyyaṃ ca te ācariya hotu. Ahaṃ ca te dāso. Sādhu maṃ ācariya tikicchāhī"ti. "Ahaṅkhavayyo bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo. Itthāgāraṃ ca, buddhapamukho ca saṅgho. Nāhaṃ sakkomi tikicchitu"nti.

    1. "Vadenti" a vi. To vi.
    2. "Ahaṃkhavayyo" a vi to vi. Ja pu "ahamayyo" machasaṃ
    3. "Bhikkhusaṅgho" a vi to vi machasaṃ [PTS]

    [BJT Page 180] [\x 180/]

  6. Atha kho tassa purisassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, ttatha bhikkhūceva upaṭṭhahissanti. Jivako ca komārabhacco tikicchissa ti. Sohaṃ 1- arogo vibbhamissāmī"ti.

  7. Atha kho so puriso bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ. Upasampādesuṃ. Taṃ bhikkhuceva upaṭṭhahiṃsu. Jivako ca komārabhacco tikicchi. So arogo vibbhami.

  8. Addasā kho [PTS Page 073] [\q 73/] jivako komārabhacco taṃ purisaṃ vibbhantaṃ disvāna taṃ purisaṃ etadavoca: "nanu tvaṃ ayya bhikkhusu pabbajito ahosi?"Ti. "Evaṃ ācariyā"ti. "Kissa pana tvaṃ ayyo evarūpaṃ akāsī?"Ti.

  9. Atha kho so puriso jīvakassa komārabhaccassa etamatthaṃ ārocesi. Jivako komārabhacco ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhadantā pañcahi ābādhehi phuṭṭhaṃ pabbājessantī"ti.

  10. Atha kho jivako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jivako komārabhacco bhagavantaṃ etadavoca: " sādhu bhante, ayyā pañcahi ābādhehi phuṭṭhā na pabbājeyyu "nti.

  11. Atha kho bhagavā jivakaṃ komārabhaccaṃ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho jivako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  12. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

    1. "Somahī" machasaṃ

    [BJT Page 182] [\x 182/]

  13. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa paccanto kupito hoti. Atha kho rājā māgadho seniyo bimbisāro senānāyake mahāmatte āṇāpesī: "gacchatha bhaṇe, 1- paccantaṃ uccinathā"ti. "Evaṃ devā"ti kho senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa paccassosuṃ.

  14. Atha kho abhiññātānaṃ abhiññātānaṃ yodhānaṃ etadahosi: "mayaṃ kho yuddhābhinandino gacchantā pāpañca karoma. 2- Bahuñca apuññaṃ pasavāmi. Kena nu kho mayaṃ upāyena pāpā ca virameyyāma kalyāṇañca kareyyāmā"ti.

  15. Atha kho tesaṃ yodhānaṃ etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino silavanto kalyaṇadhammā. Sace kho mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma. Evaṃ mayaṃ pāpā ca virameyyāma kalyāṇañca kareyyāmā"ti.

  16. Atha kho te yodhā bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ, upasampādesuṃ. Senānāyakā mahāmattā rājabhaṭe pucchiṃsu. "Kinnu [PTS Page 074] [\q 74/] kho bhaṇe itthannāmo ca itthannāmo ca yodhā na dissantī"ti. "Itthānnāmo ca itthannāmo ca sāmi, yodhā bhikkhūsu pabbajitā"ti. Senānāyakā mahāmattā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā rājabhaṭaṃ pabbajessantī"ti. Senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ.

  17. Atha kho rājā māgadho seniyo bimbisāro vohārike 3- mahāmatte pucchi. "Yo bhaṇe, rājabhaṭaṃ pabbājeti, kiṃ so pasavatī?"Ti. Upajjhāyassa deva, sisaṃ chettabbaṃ 4- anusāsakassa 5- jivhā uddharitabbā. Gaṇassa upaḍḍhaphāsukā bhañjitabbā"ti.

  18. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca: "santi bhante, rājāno assaddhā appasantā, te appamattakenapi 6- bhikkhu viheṭheyyuṃ. Sādhu bhante, ayyā rājabhaṭaṃ na pabbājeyyu"nti.

    1. "Bhaddantā" [PTS]
    2. "Pāpakaṃ kammaṃ" a vi. To vi. Ma nu pa ja pu.
    3. "Cohārake" a vi. To vi. Ja pu ma nu pa.
    4. "Chedetabbaṃ" ja pu. [PTS] to vi. Ma nu pa. "Chetabbaṃ" machasaṃ
    5. "Anussāvakassa" machasaṃ [PTS]
    6. "Appamattakepi" to vi ma nu pa

    [BJT Page 184] [\x 184/]

  19. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyā bimbisāro bhagavato dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  20. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave rājabhaṭo pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

  21. Tena kho pana samayena coro aṅgulimālo bhikkhūsu pabbajito hoti. Manussā passitvā ubbijjantipi. Uttasantipi. Palāyantipi. Aññenapi gacchanti. Aññenapi mukhaṃ karonti. Dvārampi thakenti. Manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma samaṇā sakyaputtiyā dhajabandhaṃ coraṃ pabbājessanitī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ " na bhikkhave dhajabandho coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

  22. Tena kho pana samayena raññā māgadhena seniyena [PTS Page 075] [\q 75/] bimbisārena anuññātaṃ hoti: "ye samaṇesu sakyaputtiyesu pabbajanti. Na te labbhā kiñcikātuṃ. Svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti.

  23. Tena kho pana samayena aññataro puriso corikaṃ katvā kārāya baddho hoti. So kāraṃ bhinditvā palāyitvā bhikkhūsu pabbajito hoti. Manussā passitvā evamāhaṃsu. "Ayaṃ so kārabhedako coro. Handa naṃ nemā"ti. Ekacce evamāhaṃsu.

    "Māyyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo. Carantu brahmaricayaṃ sammā dukkhassa antakiriyāyā"ti.

  24. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathaṃ hi nāma 1kārabhedakaṃ coraṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave, kārabhedako coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

    1. "Kathaṃhi nāma samaṇā sakyaputtiyā" machasaṃ

    [BJT Page 186] [\x 186/]

  25. Tena kho pana samayena aññataro puriso corikaṃ katvā palāyitvā bhikkhūsu pabbajito hoti. So ca rañño antepure 2- likhito hoti. "Yattha passitabbo 3- ttatha hantabbo"ti. Manussā evamāhaṃsu: " ayaṃ so likhitako coro. Handa naṃ hanāmā"ti. Ekacce evamāhaṃsu:

    "māyyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo. Carantu brahmaricayaṃ sammā dukkhassa antakiriyāyā"ti.

  26. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathaṃ hi nāma likhitakaṃ coraṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, likhitako coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

  27. Tena kho pana samayena aññataro puriso kasāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā kasāhataṃ katadaṇḍakammaṃ pabbajessantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, kasāhato katadaṇḍakammā pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

  28. [PTS Page 076] [\q 76/] tena kho pana samayena aññataro puriso lakkhaṇāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā lakkhaṇāhataṃ katadaṇḍakammaṃ pabbajessantī"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, lakkhaṇāhato katadaṇḍakammā pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

  29. Tena kho pana samayena aññataro puriso iṇāyiko 4palāyitvā bhikkhūsu pabbajito hoti. Dhaniyā passitvā evamāhaṃsu: "ayaṃ so amhākaṃ iṇāyiko handanaṃ nemā ti. Ekacco evamāhaṃsu "māyyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo. Carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti.

    1. "Aññataropi" a ci. Ja. Pu
    2. "So ca antepure" sī mu.
    3. "Yattha passati" machasaṃ
    4. "Aññataro iṇāyiko" a vi to vi japu ma nu pa [PTS]

    [BJT Page 188] [\x 188/]

  30. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathaṃ hi nāma iṇāyikaṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, iṇāyiko coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

  31. Tena kho pana samayena aññataro dāso palāyitvā bhikkhūsu pabbajito hoti. Ayirakā 1- passitvā evamāhaṃsu "ayaṃ so amhākaṃ dāso. Handa naṃ nemā"ti. Ekacce evamāhaṃsu: mayyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti.

  32. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñcikātuṃ. Kathaṃ hi nāma dāsaṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, dāso pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

  33. Tena kho pana samayena aññataro kammārabhaṇḍu mātupituhi saddhiṃ bhaṇḍitvā ārāmaṃ gantvā bhikkhūsu pabbajito hoti. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā ārāmaṃ gantvā bhikkhū pucchiṃsu: "api bhante, evarūpaṃ dārakaṃ passeyyāthā"ti. Bhīkakhū ajānaṃyeva āhaṃsu: "na jānāmā"ti apassaṃyeva āhaṃsu "na passāmā"ti.

  34. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā [PTS Page 077] [\q 77/] bhikkhūsu pabbajito disvā ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Jānaṃyeva āhaṃsu na jānāmāti. Passaṃyeva āhaṃsu na passāmāti. Ayaṃ dārako bhikkhūsu pabbajito"ti

  35. Assosuṃ kho bhikkhū tassa kammārabhaṇḍussa mātāpitunnaṃ 2ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave saṅghaṃ apaloketuṃ bhaṇḍukammāyā"ti.

    1. "Ayayakā" machasaṃ "ayyikā" [PTS] "ayirā" to vi ma nu pa
    2. 'Mātāpitunaṃ" machasaṃ

    [BJT Page 190] [\x 190/]

  36. Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaṃ pāmokkho hoti. Atha kho upālissa mātāpitunnaṃ etadahosi: "kena nu kho upayena upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

  37. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli lekhaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

  38. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli lekhaṃ sikkhissati, aṃguliyo dukkhā bhavissanti. Sace kho upāli gaṇanaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

  39. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli gaṇanaṃ sikkhissati, urassa dukkhā bhavissanti. Sace kho upāli rūpaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

  40. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli rūpaṃ sikkhissati, akkhīni dukkhā bhavissanti. "Ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāti bhuñjitvā nivātesu sayanesu sayanti. Sace kho upāli samaṇesu sakyaputti yesu pabbajeyya evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

  41. Assosi kho upāli dārako mātāpitunnaṃ imaṃ kathāsallāpaṃ. Atha kho upāli dārako yena te dārakā tenupasaṅkami. Upasaṅkamitvā te dārake etadavoca: "etha mayaṃ ayyā samaṇesu sakyaputtiyesu.

  42. Atha kho te dārakā ekamekassa mātāpitare upasaṅkamitvā etadavocuṃ "anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā"ti. Atha kho tesaṃ dārakānaṃ [PTS Page 078] [\q 78/] mātāpitaro "sabbepi me dārakā samānacchandā kalyāṇadhippāyā"ti anujāniṃsu. Te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ. Upasampādesuṃ te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti, "yāguṃ detha bhattaṃ detha khādanīyaṃ dethā"ti.

  43. Bhikkhū evamāhaṃsu "āgametha āvuso yāva 1- vibhāyati. Sace yāgu bhavissati. Pivissatha. Sace bhattaṃ bhavissati bhuñajissatha. Sace khādanīyaṃ bhavissati. Khādissatha. No ce bhavissati yāgu vā 2bhattaṃ vā khādanīyaṃ vā piṇḍāya caritvā bhūñjissathā"ti.

    1. "Yācaranti" machasaṃ
    2. "Yāguṃvā" machasaṃ a vi to vi

    [BJT Page 192] [\x 192/]

  44. Evampi kho te bhikkhū bhikkhūhi vuccamānā rodanteva "yāguṃ detha, bhattaṃ detha, khadanīyaṃ dethā"ti. Senāsanaṃ ūhadantipi ummīhantipi.

  45. Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dāraka saddaṃ sutavāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho so ānanda dārakasaddo?"Ti.

  46. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Saccaṃ kira bhikkhave, bhikkhu jānaṃ ūnavisativassaṃ puggalaṃ upasmapādentī?"Ti. "Saccaṃ bhagavā" vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave, moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti, ūnavīsativasso bhikkhave, puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasiriṃsapasamphassanaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti.

  47. "Vīsativasso ca kho bhikkhave, 1- puggalo khamo hoti sītassa uṇhassa jighavacchāya pipāsāya, ḍaṃsamakavātātapasiriṃsapasamphassanaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti.

    Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave jānaṃ ūnavīsativasso puggalo upasampādetabbo. Yo upasampādeyya yathādhammo kāretabbo"ti.

  48. Tena kho pana samayena aññataraṃ kulaṃ ahivātaka rogena kālakataṃ hoti. Tassa pitāputtakā sesā honti. Te bhikkhūsu pabbajitvā ekato piṇḍāya caranti. Atha kho so dārako pituno bhikkhāya dinnāya upadhāvitvā etadavoca. "Mayhampi tāta, dehi mayhampi tāta, dehī"ti. Manussā [PTS Page 079] [\q 79/] ujjhāyanti khīyanti vipācenti: "abrahmacārino ime samaṇā sakyaputtiyā ayaṃ 2dārako bhikkhūniyā jāto"ti.

  49. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ "na bhikkhave ūna paṇṇarasavasso dārako pabbojetabbo. Yo pabbājeyya āpatti dukkaṭassa"ti.

    1. "Visativasso ca bhikkhave" a vi pa pu ma nu pa to vi sa
    2. "Visativasso kho bhikkhave" "ayampi " machasaṃ [PTS]

    [BJT Page 194] [\x 194/]

  50. Tena kho pana samayena āyasmato ānandassa upaṭṭhākakulaṃ saddhiṃ pasannaṃ ahivātakarogena kālakataṃ hoti. Dve ca dārakā sesā honti. Te porāṇakena āciṇṇakappena bhikkhū passitvā upadhāvanti. Bhikkhū apasādenti. Te bhikkhūhi apasādiyamānā rodanti.

  51. Atha kho āyasmato ānandassa etadahosi: "bhagavatā paññattaṃ 'na ūnapaṇṇarasavasso dārako pabbājetabbo'ti. Ime ca dārakā ūnapaṇṇarasavassā. Kena nu kho upāyena ime dārakā na vinasseyyu"nti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Ussahanti pana te ānanda, dārakā kāke uḍḍāpetu?"Nti 1- "ussahanti bhagavā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ūnapaṇṇarasavassaṃ dārakaṃ kākuḍḍepakaṃ pabbājetuna"nti.

  52. Tena kho pana samayena āyasmato upanandassa sakyaputtassa dve sāmaṇerā honti kaṇṭako ca mahāko ca. Te aññamaññaṃ dusesuṃ. Bhikkhu ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma sāmaṇerā evarūpaṃ anācāraṃ ācarissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave ekena dve sāmaṇerā upaṭṭhāpetabbā. Yo upaṭṭhāpeyya, āpatti dukkaṭassā"ti.

  53. Tena kho pana samayena bhagavā tattheva rājagahe vassaṃ vasi. Ttatha hemantaṃ. Tattha gimhaṃ. Manussā ujjhāyanti khīyanti vipācenti: "āhundarikā samaṇānaṃ sakyaputtiyānaṃ disā andhakārā na imesaṃ disā pakkhāyantī"ti.

  54. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ arocesuṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "gacchānanda, avāpuraṇaṃ 2- ādāya [PTS Page 080] [\q 80/] anupariveṇiyaṃ bhikkhūnaṃ ārocehi: "icchātāvuso bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ. Yassāyasmato attho, so āgacchatu"ti. "Evambhante"ti kho āyasmā ānando bhagavato paṭissutvā 3- avāpuraṇaṃ ādāya anupariveṇīyaṃ bhikkhūnaṃ ārocesi.

    "Icchatāvuso bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ. Yassāyasmato attho, so āgacchatu"ti. Bhikkhu evamāhaṃsu "bhagavatā āvuso ānanda, paññattaṃ 'dasavassāti nissāya vatthuṃ dasavassena nissayaṃ dātuṃ. Tattha ca no gantabbaṃ bhavissati. Nissayo ca gahetabbo bhavissati. Ittaro ca vaso bhavissati. Puna ca paccāgantabbaṃ bhavissati puna ca nissayo gahetabbo bhavissati. Sace amhākaṃ ācariyupajjhāyā gamissanti. Mayampi gamissāma. No ce amhākaṃ ācariyupajjhāyā gamissanti, mayampi na gamissama. Lahucittakatā no āvuso ānanda, paññāyissatī"ti.

    1. "Uḍḍahetuṃ" to vi ma nu pa
    2. "Apāpuraṇaṃ" [PTS]
    3. "Paṭissuṇitvā" machasaṃ

    [BJT Page 196] [\x 196/]

  55. Atha kho bhagavā ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkāmi. Atha kho bhagavā dakkhiṇāgirismiṃ yathābhirattaṃ viharitvā punadeva rājagahaṃ paccāgañaji. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "kinnu kho ānanda tathāgato ogaṇena bhikkhu saṅghena dakkhiṇāgiriṃ cārikaṃ pakkanto?"Ti.

    Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmanatesi: "anujānāmi bhikkhave, byattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuṃ abyattena yāvajīvaṃ"

  56. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anisittena vattabbaṃ. Na asekhena silakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vattabbaṃ.

  57. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthatabbaṃ. Asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

  58. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Assadadho hoti, ahiriko hoti, anottāpi hoti, kusīno hoti, muṭṭhassati hoti, ime kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

  59. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Saddho [PTS Page 081] [\q 81/] hoti. Hirimā hoti, ottāpi hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

  60. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

    [BJT Page 198] [\x 198/]

  61. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ: na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā aninassitena vatthabbaṃ.

  62. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ janāti, ubhayāni kho panassa pātimokkhāni vittārena svāgatāni honti, suvibhattāni suppavattini suvinicchitāni suttaso anubyañjanaso, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ"

  63. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti, suvibhattāni suppavattini suvinicchitāni suttaso anubyañjanaso, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ"

  64. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti. Garukaṃ āpattiṃ na janāti, ūnapañcavasso hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ"

  65. "Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ janāti, pañcavasso hoti atirekapañcavasso vā, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ"

    [BJT Page 200] [\x 200/]

  66. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vattabbaṃ. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Ūnadasavasso hoti imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vattabbaṃ.

  67. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vattabbaṃ. Asekhena sīlakkhandhena samannāgeto hoti, asekhena samādhikkhandhena samannāgeto hoti, asekhena paññākkhandhena samannāgatato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Pañcavasso vā hoti atirekapañcavasso vā, imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vattabbaṃ.

  68. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthatabbaṃ. Assaddho hoti, ahiriko hoti, anottapi hoti, kusīno hoti, muṭṭhasti hoti ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

  69. "Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Saddho hoti, hirimā hoti, ottāpi hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti. Pañcavasso vā hoti atireka pañcavasso vā, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

  70. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhipanno hoti. Appassuto hoti. Duppañño hoti. Ūnapañcavasso hoti. Imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

  71. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, pañcavasso vā hoti atirekapañcavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

    [BJT Page 202] [\x 202/]

  72. "Aparehi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ: āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāti vitthārena na svāgatāni honti, na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso, ūnapañcavasso hoti, imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ"

  73. "Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāti vitthārena svāgatāni honti, suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, pañca vasso vā hoti, atirekapañcavasso vā, imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbanti".

Abhayūvarabhāṇavāraṃ niṭṭhitaṃ - aṭṭhamaṃ

[BJT Page 204] [\x 204/]
[PTS Page 082] [\q 82/]

  1. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena kapilavatthu tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena kapilavatthu tadavasari.

  2. Tatrasudaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacivaramādāya yena suddhodanassa sakkassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

  3. Atha kho rāhulamātā dvī rāhulakumāraṃ 1- etadavoca: "eso te rāhula, pitā. Gacchassu 2- dāyajjaṃ yācāhī"ti. Atha kho rāhulo kumāro yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavato purato aṭṭhāsi: "sukhā te samaṇa chāyā"ti.

  4. Atha kho bhagavā uṭṭhāyāsanā pakkāmi. Atha kho rāhulo kumāro bhagavantaṃ piṭṭhito piṭṭhito anubandhi: "dāyajjaṃ me samaṇa dehi. Dāyajjaṃ me samaṇa dehī"ti. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: "tena hi tvaṃ sāriputta, rāhulakumāraṃ pabbājehī"ti. "Kathāhambhante, rāhulakumāraṃ pabbājemī?"Ti.

  5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, tīhi saraṇa gamanehi sāmaṇerapabbajjaṃ. Evañca pana bhikkhave, pabbājetabbo: paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisidāpetvā añajalimpaggaṇhāpetvā 'evaṃ vadehi'ti vattabbo:

    'buddhaṃ saraṇaṃ gacchāmi.
    Dhammaṃ saraṇaṃ gacchāmi.
    Saṅghaṃ saraṇaṃ gacchāmi.

    Dutiyampi budadhaṃ saraṇaṃ gacchāmi.
    Dutiyampi dhammaṃ saraṇaṃ gacchāmi.
    Dutiyampi ghaṅghaṃ saraṇaṃ gacchāmi.

    Tatiyampi budadhaṃ saraṇaṃ gacchāmi.
    Tatiyampi dhammaṃ saraṇaṃ gacchāmi.
    Tatiyampi ghaṅghaṃ saraṇaṃ gacchāmī'ti.

    Anujānāmi bhikkhave, imehi tīhi saraṇagamanehi sāmaṇerapabbajja"nti.

  6. Atha kho āyasmā sāriputtaṃ rāhulaṃ kumāraṃ pabbājesi. Atha kho suddhodano sakko yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nīsidi. Ekamantaṃ nisinno kho suddhodano sakko bhagavantaṃ etadavoca: "ekāhaṃ bhante, bhagavantaṃ varaṃ yācāmi"ti. "Atikkantavarā kho gotama, tathāgatā"ti. "Yañca bhante, kappati yañca anavajja"nti. "Vadehi gotamā"ti. "Bhagavati me bhante, pabbajite anappakaṃ dukkhaṃ ahosi. Tathānande adhimattaṃ rāhule. Puttapemaṃ [PTS Page 083] [\q 83/] bhante, chaviṃ chindati. Chaviṃ chetvā cammaṃ chindati. Cammaṃ chetvā maṃsaṃ chindati. Maṃsaṃ chetvā nāhāruṃ chindati. Nahāruṃ chetvā aṭṭhiṃ chindati. Aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati. Sādhu bhante, ayyā ananuññātaṃ mātāpituhi puttaṃ na pabbājeyyu"nti.

    1. "Rāhulaṃ kumāraṃ" machasaṃ
    2. "Gacchassa" ma nu pa sī mu

    [BJT Page 206] [\x 206/]

  7. Atha kho bhagavā suddhodanaṃ sakkaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho suddhodano sakko bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  8. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave ananuññāto mātāpituhi putto pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassa"ti.

Rāhulavatthukathā niṭṭhitā.

[BJT Page 208] [\x 208/]

  1. Atha kho bhagavā kapilavatthusmiṃ yathābhirattaṃ viharitvā yena sāvatthi, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthī, tadavasari tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtassa upaṭṭhākkulaṃ āyasmato sāriputtassa santike dārakaṃ pāhesi: "imaṃ dārakaṃ thero pabbājetu"ti.

  2. Atha kho āyasmato sāriputassa etadahosi: "bhagavatā paññattaṃ 'na ekena dve sāmaṇerā upaṭṭhāpetabbā'ti. Ayañca me rāhulo sāmaṇero. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesi. "Anujānāmi bhikkhave, byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuṃ yāvatake vā pana ussahati ovadituṃ anusāsituṃ, tāvatake upaṭṭhāpetu"nti.

  3. Atha kho sāmaṇerānaṃ etadahosi: "kati nu kho amhākaṃ sikkhāpadāni? Kattha ca amhehi sikkhitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni. Tesu ca sāmaṇerehi sikkhituṃ. Pāṇātipātā veramaṇi, adinnādānā veramaṇi, abrahmacariyā veramaṇi, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhānā veramaṇi, vikālabhonā veramaṇī, naccagītavāditavisukadassanā veramaṇī, mālāgandhavilepanadhāraṇamaṇḍanavibhusaṇaṭṭhānā [PTS Page 085] [\q 85/] veramaṇi, uccāsayanamahāsayanā veramaṇī, jātarūparajatapaṭiggahaṇā veramaṇi. Anujānāmi bhikkhave, sāmaṇerānaṃ imāni dasa sikkhāpadāni. Imesu ca sāmaṇerehi sikakhitu"nti.

  4. Tena kho pana samayena sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Bhikkhu ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ: bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhūnaṃ akkosati, paribhāsati, bhikkhū bhikkhūhi bhedeti, anujānāmi bhikkhave, imehi pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātu"nti.

  5. Atha kho bhikkhūnaṃ etadahosi: "kinnu kho daṇḍakammaṃ kātabba"nti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, āvaraṇaṃ kātu"nti.

    [BJT Page 210] [\x 210/]

  6. Tena kho pana samayena bhikkhū sāmaṇerānaṃ sabbaṃ saṅghārāmaṃ āvaraṇaṃ karonti. Sāmaṇerā ārāmaṃ pavisituṃ alabhamānā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave sabbo saṅghārāmo āvaraṇaṃ kātabbo. Yo kareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṃ kātu"nti.

  7. Tena kho pana samayena bhikkhū sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karonti. Manussā yāgupānampi saṅghabhattampi karontā sāmaṇere evaṃ vadenti: "etha bhante, yāguṃ pivatha. Etha bhante, bhattaṃ bhuñjathā"ti. Sāmaṇerā evaṃ vadenti: "nāvuso, labbhā. Bhikkhūhi āvaraṇaṃ kata"nti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhadantā sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, mukhadvāriko āhāro āvaraṇaṃ kātabbo. Yo kareyya, āpatti dukkaṭassa"ti.

Daṇḍakammavatthu niṭṭhitaṃ.

[BJT Page 212] [\x 212/]

  1. Tena kho pana samayena chabbaggiyā bhikkhū upajjhāye [PTS Page 085] [\q 85/] anāpucchā sāmaṇerānaṃ āvaraṇaṃ karonti. Upajjhāyā gavesanti: "kathaṃ nu kho amhākaṃ sāmaṇerā na dissanti?"Ti. Bhikkhū evamāhaṃsu: "chabbaggiyehi āvuso, bhikkhūhi āvaraṇaṃ kata"nti. Upajjhāyā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū amhe anāpucchā amhākaṃ sāmaṇerānaṃ āvaraṇaṃ karissantī?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave upajjhāye anāpucchā āvaraṇaṃ kātabbaṃ. Yo kareyya, āpatti dukkaṭassā"ti.

  2. Tena kho pana samayena chabbaggiyā bhikkhū therānaṃ bhikkhūnaṃ sāmaṇere apalāḷenti. Therā sāmaṃ dantakaṭṭhampi mukhodakampi gaṇhantā kilamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, aññassa parisā apalāḷetabbā. Yo apalāḷeyya, āpatti dukkaṭassā"ti.

  3. Tena kho pana samayena āyasmato upanandassa sakyaputtassa kaṇṭako nāma sāmaṇero kaṇṭakiṃ nāma bhikkhuṇīṃ dusesi. Bhikkhū ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma sāmaṇerā evarūpaṃ anācāraṃ ācarissantī"ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Anujānāmi bhikkhave, dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetuṃ: pāṇātipāti hoti, buddhassa avaṇṇaṃ bhāsati, dhaomassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko hoti, bhikkhunidusako hoti, anujānāmi bhikkhave, imehi dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetu"nti.

  4. Tena kho pana samayena aññataro paṇḍako bhikkhūsu pabbajito hoti. So dahare bhikkhū upasaṅkamitvā evaṃ vadeti: "etha, maṃ āyasmanto dusethā"ti. Bhikkhū apasādenti: "nassa paṇḍaka vinassa paṇḍaka. Ko tayā attho?"Ti. So bhikkhūhi apasādito mahante mahante munigalle 1- sāmaṇere upasaṅkamitvā evaṃ vadeti: "etha maṃ āyasmanto 2dusethā"ti. Sāmaṇerā apasādenti: "nassa paṇḍaka vinassa paṇḍaka ko tayā attho?"Ti.

  5. So sāmaṇerehi apasādito hatthibhaṇḍe assabhaṇḍe upasaṅkamitvā evaṃ vadeti "etha maṃ [PTS Page 086] [\q 86/] āvuso dusethā"ti. Hatthibhaṇḍā assabhaṇḍā dusesuṃ. Te ujjhāyanti khīyanti vipācenti: "paṇḍakā ime samaṇā sakyaputtiyā ye'pi imesaṃ na paṇḍakā, te'pi paṇḍake dusenti. Evaṃ ime sabbeva abrahmacārinoti. "

  6. Assosuṃ kho bhikkhū tesaṃ hatthībhaṇḍānaṃ assabhaṇaḍānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhū bhagavato etamatthaṃ ārocasuṃ. "Paṇḍako bhikkhave, unupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti.

    1. "Moligalle" machasaṃ [PTS] a vi ja pu
    2. "Etha maṃ āvuso machasaṃ [PTS]

    [BJT Page 214] [\x 214/]

  7. Tena kho pana samayena aññataro purāṇakulaputto khīṇakolañño sukhumālo hoti. Atha kho tassa purāṇakulaputtassa khiṇakolaññassa etadahosi: "ahaṃ kho sukhumālo na paṭibalo anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātīkātuṃ 1kena nu kho ahaṃ upāyena sukhañca jiveyyaṃ? Na ca kilameyya?"Ti.

  8. Atha kho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṃ sāmaṃ patatacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhūhi saddhiṃ saṃvaseyya"nti.

  9. Atha kho so purāṇakulaputto khīṇakolañño sāmaṃ patta cīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyani vatthāni acchādetvā ārāmaṃ gantvā bhikkhū abhivādeti. Bhikkhū evamāhaṃsu "kati vassosi tvaṃ āvuso?"Ti. "Kiṃ etaṃ 'āvuso, 'kativasso' nāmā?"Ti. "Ko pana te āvuso, upajjhāyo?"Ti. "Kiṃ etaṃ āvuso, upajjhāyo nāmā?"Ti. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "iṅghāvuso upāli, imaṃ pabbajitaṃ anuyuñjāhī"ti.

  10. Atha kho so purāṇakulaputto khīṇakolañño āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi. Āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Theyyasaṃvāsako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Titthiyapakkantako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (2. 3)

  11. Tena kho pana samayena aññataro nāgo nāgayoniyā aṭṭīyati. [PTS Page 087] [\q 87/] harāyati. Jigucchati. Atha kho tassa nāgassa etadahosi: "kena nu kho ahaṃ upāyena nāgayoniyā ca parimucceyyaṃ? Khippañca manussattaṃ paṭilabheyyaṃ?"Ti. Atha kho tassa nāgassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ nāgayoniyā ca parimucceyyaṃ. Khīppañca manussattaṃ paṭilabheyya"nti.

  12. Atha kho so nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhu pabbājesuṃ. Upasampadesuṃ. Tena kho pana samayena so nāgo aññatarena bhikkhunā saddhiṃ paccantime vihāre paṭivasati. Atha kho so bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse vaṅkamati.

    1. "Phātiṃ kātuṃ" machasaṃ ma nu pa to vi

    [BJT Page 216] [\x 216/]

  13. Atha kho so nāgo tassa bhikkhuno nikkhante vissattho niddaṃ okkami. Sabbo vihāro ahinā puṇṇo. Vātapānehi bhogā nikkhantā honti. Atha kho so bhikkhu "vihāraṃ pavisissāmī"ti kavāṭaṃ panāmento addasa sabbaṃ vihāraṃ ahinā puṇṇaṃ vātapānehi bhoge nikkhante. Disvāna bhito vissaramakāsi. Bhikkhu upadhāvitvā taṃ bhikkhuṃ etadavocuṃ: "kissa tvaṃ āvuso, vissaramakāsī?"Ti. "Ayaṃ āvuso, sabbo vihāro ahinā puṇṇo vātapānehi bhogā nikkhantā"ti.

  14. Atha kho so nāgo tena saddena paṭibujjhitvā sake āsane nisīdi. Bhikkhū evamāhaṃsu: "ko'si tvaṃ āvuso?"Ti. "Ahambhante, nāgo"ti. "Kissa pana tvaṃ āvuso, evarūpaṃ akāsī?"Ti.

  15. Atha kho so nāgo bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā taṃ nāgaṃ etadavoca: "tumhe ca khvattha nāgā. Avirūḷhidhammā imasmiṃ dhammavinaye. Gaccha tvaṃ nāga. Tattheva cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa uposathaṃ upavasa. Evaṃ tvaṃ nāgayoniyā ca parimuccissasi. Khippañca manussattaṃ paṭilabhissasī"ti.

  16. Atha kho so nāgo "avirūḷhidhammo kirāhaṃ imasmiṃ dhammavinaye"ti dukkhi dummano assūni pavattayamāno vissaraṃ karitvā pakkāmi. Atha kho bhagavā bhikkhu āmantesi: "dve me bhikkhave, paccayā nāgassa [PTS Page 088] [\q 88/] sabhāvapātukammāya. Yadā ca sajātiyā methunaṃ dhammaṃ patisevati, yadā ca vissattho niddaṃ okkamati, ime kho bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (4)

  17. Tena kho pana samayena aññataro māṇavako mātaraṃ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati, harāyati, jigucchati. Atha kho tassa māṇavakasasa etadahosi: "kena na kho ahaṃ upāyena imassa pāpakassa kammassa 1- nikkhantiṃ kareyya"nti. Atha kho tassa māṇavakassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyya"nti.

  18. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "pubbepi kho āvuso, upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso, upāli, imaṃ māṇavakaṃ anuyuñjāhī"ti. 1. "Pāpakammassa" a vi ja pu ma nu pa

    [BJT Page 218] [\x 218/]

  19. Atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi: āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Mātughātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (5)

  20. Tena kho pana samayena aññataro māṇavako pitaraṃ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati, harāyati, jigucchati. Atha kho tassa māṇavakassa etadahosi: "kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyya"nti. Atha kho tassa māṇavakassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyya"nti.

  21. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "pubbepi kho āvuso, upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso, upāli, imaṃ māṇavakaṃ anuyuñjāhī"ti.

  22. Atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi: āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Pitughātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (6)

  23. Tena kho pana samayena sambahulā bhikkhu sāketā sāvatthīyaṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā ekacce bhikkhū acchindiṃsu. Ekacce bhikkhū haniṃsu. Sāvatthiyaṃ rājabhaṭā nikkhamitvā ekacce core aggahesuṃ. Ekacce corā palāyiṃsu. Ye te palāyiṃsu. Te bhikkhūsu pabbajiṃsu ye te gahitā, te vadhāya onīyanti.

  24. Addasāsuṃ kho te 1- pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu: "sādhu kho mayaṃ palāyimha sacajja 2- mayaṃ gaṇhīyeyyāma. 3- Mayampi evameva haññeyyāmā"ti. [PTS Page 089] [\q 89/] bhikkhu evamāhaṃsu: "kimpana tumhe āvuso, akatthā"ti. Atha kho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Arahanto ete bhikkhave, bhikkhū arahantaghātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (7)

    1. "Te palāyitvā pabbajite" machasaṃ
    2. "Sacā ca" machasaṃ "sa ce ca" - aṭṭhakathā
    3. "Gayehayayāmaṃ" machasaṃ gaṇheyyāma - ba hu su

    [BJT Page 220] [\x 220/]

  25. Tena kho pana samayena sambahulā bhikkhuṇīyo sāketā sāvatthiyaṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā ekaccā bhikkhuṇiyo acchandiṃsu. Ekaccā bhikkhuṇiyo dusesuṃ. Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ. Ekacce corā palāyiṃsu. Ye te palāyiṃsu. Te bhikkhūsu pabbajiṃsu. Ye te gahitā te vadhāya oniyanti.

  26. Addasāsuṃ kho te pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu: "sādhu kho mayaṃ palāyimha. Sacajja mayaṃ gaṇhīyeyyāma. Mayampi evameva haññeyyāmā"ti bhikkhu evamāhaṃsu: "kimpana tumhe āvuso, akatthā"ti. Atha kho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ bhikkhu bhagavato etamatthaṃ ārocesuṃ.

    "Bhikkhuṇidusako bhikkhave anupasampanno na upasampādetabbo.
    Upasampanno nāsetabbo.
    Saṅghabhedako bhikkhave, anupasampanno na upasampādetabbo.
    Upasampanno nāsetabbo.
    Lohituppādako bhikkhave, anupasampanno na upasampādetabbo.
    Upasampanno nāsetabbo"ti. (8. 9. 10)

  27. Tena kho pana samayena aññataro ubhatobyañjanako bhikkhūsu pabbajito hoti. So karotipi bhagavato etamatthaṃ ārocesuṃ. "Ubhatobyañjanako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (11)

Anupasampannekādasavatthu niṭṭhitaṃ.

[BJT Page 222] [\x 222/]

  1. Tena kho pana samayena bhikkhū anupajjhāyakaṃ upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, anupajjhāyako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (1)

  2. Tena kho pana samayena bhikkhū saṅghena upajjhāyena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, saṅghena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (2)

  3. Tena kho pana samayena bhikkhu gaṇena upajjhāyena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, gaṇena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (3)

  4. Tena kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti.
    - Theyyasaṃvāsakupajjhāyena upasampādenti.
    - Titthiyapakkantakupajjhāyena upasampādenti.
    - Tiracchānagatupajjhāyena upasampādenti.
    - Mātughātakupajjhāyena upasampādenti.
    - Pitughātakupajjhāyena upasampādenti.
    - Arahantaghātakupajjhāyena upasampādenti.
    - Bhikkhuṇīdūsakupajjhāyena upasampādenti.
    - Saṅghabhedakupajjhāyena upasampādenti.
    - Lohituppādakupajjhāyena upasampādenti
    - ubhatobyañjanakupajjhāyena upasampādenti.

    Bhagavato etamatthaṃ ārocesuṃ.

  5. 'Na bhikkhave, paṇḍakupajjhāyena upasampādetabbo
    - Na 1theyyasaṃvāsakupajjhāyena upasampādetabbā.
    - Na titthiyapakkantakupajjhāyena upasampādetabbā
    - Na tiracchānagatupajjhāyena upasampādenabbā.
    - Na [PTS Page 090] [\q 90/] mātughātakupajjhāyena upasampādetabbā.
    - Na pitughātakupajjhāyena upasampādetabbā.
    - Na arahantaghātakupajjhāyena upasampādetabbā.
    - Na bhikkhuṇidusakupajjhāyena upasampādetabbā.
    - Na saṅghabhedakupajjhāyena upasampādetabbā.
    - Na lohituppādakupajjhāyena upasampādetabbā
    - Na ubhatobyañjanakupajjhāyena upasampādetabbo.

    Yo upasampādeyya, āpatti dukkaṭassā"ti. (4-14)

  6. Tena kho pana samayena bhikkhū apattakaṃ upasampādenti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyanti vipācenti: "seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, apattako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (15)

    1. "Na bhikkhave" machasaṃ

    [BJT Page 224] [\x 224/]

  7. Tena kho pana samayena bhikkhū acīvarakaṃ upasampādenti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, acīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (16)

  8. Tena kho pana samayena bhikkhū apattacīvarakaṃ upasampādenti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, apattacīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (17)

  9. Tena kho pana samayena bhikkhū yācitakena pattena upasampādenti. Upasampanne pattaṃ paṭiharanti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti "seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, yācitakena pattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti.(18)

  10. Tena kho pana samayena bhikkhū yācitakena cīvarena 1upasampādenti. Upasampanne cīvaraṃ paṭiharanti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti. "Seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, yācitakena cīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti.(19)

  11. Tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti. Upasampanne pattacīvaraṃ [PTS Page 091] [\q 91/] paṭiharanti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti. "Seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, yācitakena pattacīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (20)

Na upasampādetabbavisativāraṃ 2- niṭṭhitaṃ.

1. "Cīvarakena" ma nu pa to vi
2. "Na apasampādetabbekavisativāro" machasaṃ

[BJT Page 226] [\x 226/]

  1. Tena kho pana samayena bhikkhū hatthacchintaṃ pabbājenti. - Pe
    - pādacchinnaṃ pabbājenti.
    - Hatthapādacchinnaṃ pabbājenti.
    - Kaṇṇacchinnaṃ pabbājenti.
    - Nāsacchinnaṃ pabbājenti.
    - Kaṇṇanāsacchinnaṃ pabbājenti.
    - Aṅgulicchinnaṃ pabbājenti.
    - Aḷacchinnaṃ pabbajenti.
    - Kaṇḍaracchinnaṃ pabbajenti.
    - Phaṇahatthakaṃ pabbājenti.
    - Khujjaṃ pabbājenti.
    - Vāmanaṃ pabbājenti.
    - Galagaṇḍiṃ pabbājenti.
    - Lakkhaṇāhataṃ pabbājenti.
    - Kasāhataṃ pabbājenti.
    - Likhitakaṃ 1pabbājenti
    - sīpadiṃ pabbājenti.
    - Pāparogiṃ pabbājenti.
    - Parisadusakaṃ pabbājenti.
    - Kāṇaṃ pabbājenti.
    - Kuṇiṃ pabbājenti.
    - Khañjaṃ pabbājenti.
    - Pakkhahataṃ pabbājenti.
    - Chinniriyāpathaṃ pabbājenti.
    - Jarādubbalaṃ pabbājenti.
    - Andhaṃ pabbājenti.
    - Mūgaṃ pabbājenti.
    - Badhiraṃ pabbājenti.
    - Andhamūgaṃ pabbājenti.
    - Andhabadhiraṃ pabbājenti.
    - Mūgabadhiraṃ pabbājenti.
    - Pe - andhamūgabadhiraṃ pabbājenti.

    Bhagavato etamatthaṃ ārocesuṃ.

  2. "Na bhikkhave, hatthacchinno pabbājetabbo. - Pe
    - na pādacchinno pabbājetabbo
    - na hatthapādacchinno pabbājetabbo.
    - Na kaṇṇacchinno pabbājetabbo.
    - Na nāsacchinto pabbājetabbo.
    - Na kaṇṇanāsacchinno pabbājetabbo
    - na aṅgulicchinno pabbājetabbo
    - na aḷacchinno pabbājetabbo
    - na kaṇḍaracchinno pabbājetabbo
    - na phaṇahatthako pabbājetabbo.
    - Na khujjo pabbājetabbo
    - na vāmano pabbājetabbo
    - na galagaṇḍi pabbājetabbo
    - na lakkhaṇāhato pabbājetabbo.
    - Na kasāhato pabbājetabbo
    - na likhitako pabbājetabbo
    - na sīpadī pabbājetabbo
    - na pāparogī pabbājetababo
    - na parisadusako pabbājetabbo
    - na kāṇo pabbājetabbo
    - na kuṇi pabbājetabbo.
    - Na khañjo pabbājetabbo
    - na pakkhahato pabbājetabbo.
    - Na chinniriyāpatho pabbājetabbo
    - na jarādubbalo pabbājetabbo
    - na andho pabbājetabbo
    - na mūgo pabbājetabbo
    - na badhiro pabbājetabbo
    - na andhamūgo pabbājetabbo
    - pe - na andhamūgabadhiro pabbājetabbo.

    Yo pabbājeyya, āpatti dukkaṭassā"ti.

Napabbājetabbadvatatiṃsavāraṃ niṭṭhitaṃ

Dāyajjabhāṇavāraṃ niṭṭhitaṃ


Navamaṃ

1. "Likhitaṃ" ja pu ma nu pa to vi

[BJT Page 228] [\x 228/]

  1. Tena kho pana samayena chabbaggiyā bhikkhū alajjinaṃ nissayaṃ denti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave alajjinaṃ nissayo dātabbo. Yo dadeyya, āpatti dukkaṭassā"ti. Tena kho pana samayena bhikkhu alajjinaṃ nissāya vasanti. Tepi na cirasseva alajjino honti. Pāpa bhikkhu 1- bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave alajjinaṃ nissāya vatthabbaṃ. Yo vaseyya, āpatti dukkaṭassā"ti.

  2. Atha kho bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ 'na alajjanaṃ nissayo databbo. Na alajjinaṃ nissāya vatthabba"nti. Kathannu kho mayaṃ jāneyyāma lajji vā alajjiṃ vā 2- ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, catuhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ 3- jānāmī"ti.

  3. [PTS Page 092] [\q 92/] tena kho pana samayena aññataro bhikkhū kosalesu janapadesu 4addhānamaggapaṭipanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo addhānamaggapaṭipanno. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, addhānamaggapaṭipannena bhikkhunā nissāyaṃ alabhamānena anissitena vatthu"nti.

  4. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te aññataraṃ āvāsaṃ upagacchiṃsu. Tattha eko bhikkhū gilāno hoti. Atha kho tassa gilānassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo gilāno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānena bhikkhunā nissāyaṃ alabhamānena anissitena vatthu"nti.

  5. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi: "bhagavatā paññattaṃ'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo. Ayañca bhikkhu gilāno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthu"nti.

  6. Tena kho pana samayena aññataro bhikkhu araññe viharati. Tassa ca tasmiṃ senāsane phāsu hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo arañña viharāmi. Mayhañca imasmiṃ sonāsane phāsu hoti. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, āraññakena bhikkhunā phāsuvihāraṃ sallakkhentena nissayaṃ alabhamānena anissitena vatthuṃ. Yadā patirūpo nissayadāyako āgacchissati. Tassa 5- nissāya vasissāmī"ti.

    1. "Pāpakā bhikkhū" machasaṃ
    2. "Lajjiṃ vā alajjiṃ vā" ma cha saṃ
    3. "Bhikkhunaṃ sabhāgataṃ" a vi ja pu
    4. "Janapade" machasaṃ
    5. "Tadā tassa" machasaṃ

    [BJT Page 230] [\x 230/]

  7. Tena kho pana samayena āyasmato mahākassapassa upasampadāpekho hoti. Atha kho āyasmā mahākassapo āyasmato ānandassa santike dutaṃ pāhesi: "āgacchatu ānando, imaṃ anusāvessa"tūti. 1- Āyasmā āndo evamāha: "nāhaṃ ussahāmi therassa nāmaṃ gahetuṃ. Garu me thero"ti. [PTS Page 093] [\q 93/] bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gottenapi anusāvetu"nti.

  8. Tena kho pana samayena āyasmato mahākassapassa dve upasampadāpekhā honti. Te vivadanti: "ahaṃ paṭhamaṃ upasampajjissāmi. Ahaṃ paṭhamaṃ upasampajjissāmī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dve ekānusāvaṇe 2kātu"nti.

  9. Tena kho pana samayena sambahulānaṃ therānaṃ upasampadāpekhā honti. Te vivadanti: "ahaṃ paṭhamaṃ upasampajjissāmi. Ahaṃ paṭhamaṃ upasampajjissāmī"ti. Therā evamāhaṃsu: "handa mayaṃ avuso sabbeva ekānusāvaṇe karomā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dve tayo ekānusāvaṇe kātuṃ. Tañca kho ekena upajjhāyena na ttheva nānupajjhāyenā"ti.

  10. Tena kho pana samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti. 3- Atha kho āyasmato kumārakassapassa etadahosi: "bhagavatā paññattaṃ na ūnavisativasso puggalo upasampādetabboti. Ahañcamhi gabbhavīso upasampanno. Upasampanno nu khomhi? Na nu kho upasampanno?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Yaṃ bhikkhave, mātukucchismiṃ paṭhamaṃ cittaṃ upannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jāti. Anujānāmi bhikkhave gabbhavīsaṃ upasampādentu"nti.

  11. Tena kho pana samayena upasampannā dissanti kuṭṭhikāpi gaṇḍikāpi kilāsikāpi 4sosikāpi upamārikāpi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave upasampādentena terasa antarāyike dhamme pucchituṃ. Evañca pana bhikkhave pucchitabbo: "santi te evarūpā ābādhā - kuṭṭhaṃ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

    1. "Anusāvessati" sī mu [PTS]
    2. "Ekānusāvatena' to vi ja pu a vi
    3. "Ahosi" machasaṃ
    4. "Kilāsāpi" to vi ma nu pa

    [BJT Page 232] [\x 232/]

  12. Tena kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekhe antarāyike dhamme pucchanti. Upasampadāpekhā vitthāyanti. Maṅku honti. Na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave paṭhamaṃ anusāsitvā pacchā antarāyike [PTS Page 094] [\q 94/] dhamme pucchitu"nti. Tattheva saṅghamajjhe anusāsanti. Upasampadāpekhā tatheva vitthāyanti. Maṅku honti. Na sakkonti vissajjetuṃ bhagavato etamatthaṃ ārecesuṃ.

    "Anujānāmi bhakkhave ekamantaṃ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṃ. Evañca pana bhikkhave, anusāsitabbo: paṭhamaṃ upajjhaṃ gāhāpetabbo. Upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ: "ayaṃ te patto ayaṃ saṅghāṭi. Ayaṃ uttarāsaṅgo. Ayaṃ antaravāsako. Gaccha amumhi okāse tiṭṭhāhī"ti.

  13. Bālā abyattā anusāsanti. Duranusiṭṭhā upasampadāpekhā vitthāyanti maṅku honti. Na sakkoti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave bālena abyattena anusāsitabbo. Yo anusāyesya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena anusāsitu"nti.

  14. Asammatā anusāsanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave asammatena anusāsitebbo. Yo anusāseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave sammatena anusāsituṃ. Evañca pana bhikkhave sammannitabbo: attanā vā 1- attānaṃ sammannitabbaṃ. Parena vā paro sammannitabbo.

  15. Kathañca attanā vā attānaṃ sammantitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya"nti. Evaṃ attanā vā attānaṃ sammantitabbaṃ.

  16. Kathañca 2- parena vā paro sammannitabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyyā"ti. Evaṃ parena vā3- paro sammannitabbo.

    1. "Attanāva - sī mu [PTS]
    2. "Kathañca pana" machasaṃ
    3. "Parena" machasaṃ [PTS] to vi ja pu ma nu pa

    [BJT Page 234] [\x 234/]

  17. Tena samayena bhikkhunā upasampādāpekho upasaṅkamitvā evamassa vacanīyo: "suṇāsi itthannāma, ayaṃ te saccakālo, bhūtakālo. Yaṃ jātaṃ taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbaṃ. Asantaṃ natthīti vattabbaṃ. Mā kho vitthāsi. Mā kho maṅku ahosi. Evaṃ taṃ pucchissanti: santi te evarūpā ābādhā - kuṭṭhaṃ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

  18. Ekato āgacchanti. "Na bhikkhave, ekato āgantabbaṃ. Anusāsakena paṭhamataraṃ āgantvā saṅgho ñāpetabbo:

  19. "Suṇātu me bhante, saṅgho. Itthannāmo itthannāmassa āyasmato upasampadāpekho. [PTS Page 095] [\q 95/] anusiṭṭho so mayā. Yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyyā ti. 'Āgacchāhī'ti vattabbo. "

  20. Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisidāpetvāañjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbo:

  21. "Saṅghaṃ bhante, upasampadaṃ yācāmi. Ulalumpatu maṃ bhante, saṅgho anukampaṃ upādāya. Dutiyampi bhante, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ bhante, saṅgho anukampaṃ upādāya. Tatiyampi bhante, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ bhante, saṅgho anukampaṃ upādāyā"ti.

  22. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya"nti. "Suṇāsi itthannāma, ayaṃ te saccakālo, bhūtakālo. Yaṃ jātaṃ taṃ pucchāmi. Santaṃ atthiti vattabbaṃ. Asantaṃ natthīti vattabbaṃ. Santi te evarūpā ābādhā - kuṭṭhaṃ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

    [BJT Page 236] [\x 236/]

  23. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṃ. Itthānāmassa saṅghaṃ upasampadaṃ yācati itthānāmena upajjhāyena. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajhāyena esā ñatti.

  24. "Suṇātu me bhante, saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho.Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṃ itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa na kkhamati, so bhāseyya"

  25. "Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṃ itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa. Yassa nakkhamati, so bhāseyya"

  26. "Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi paripuṇṇassa pattacīvaraṃ itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa. Yassa nakkhamati, so bhāseyya"

  27. 'Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

Upasampadākammaṃ niṭṭhitaṃ.

[BJT Page 238] [\x 238/]

  1. Tāvadeva chāyā metabbā. Utupamāṇaṃ ācikkhitabbaṃ. Divasabhāgo ācikkhitabbo. Saṅgīti ācikkhitabbā. [PTS Page 096] [\q 96/] cattāro nissayā ācikkhitabbā.

  2. Piṇḍiyālopabhojanaṃ nissāya pabbajjā. Nattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho - saṅghabhattaṃ, uddesabhattaṃ, nimattanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ. (1)

  3. Paṃsukulacīvaraṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho - khomaṃ, kappāsikaṃ koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ. (2)

  4. Rukkhamūlasenāsanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho - vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhā. (3)

  5. Pūtimuttabhesajjaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho - sappi, navanītaṃ, telaṃ, madhu, phāṇitanti. (4)

Cattāro nissayā niṭṭhitā.

[BJT Page 240] [\x 240/]

  1. Tena kho pana samayena bhikkhū aññataraṃ bhikkhuṃ upasampādetvā ekakaṃ obhāya pakkamiṃsu. So pacchā ekakova 1- āgacchanto antarāmagge purāṇadutiyikāya samāgañchi. Sā evamāha: "kiṃ dāni pabbajitosī?"Ti. 2- "Āma, pabbajitomhi"ti. 3- Dullabho kho pabbajitānaṃ methuno dhammo. Ehi methunaṃ dhammaṃ patisevā"ti. So tassa methunaṃ dhammaṃ patisevitvā cirena agamāsi. Bhikkhu evamāhaṃsu: "kissa tvaṃ āvuso, evaṃ ciraṃ akāsī?"Ti. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, upasampādetvā dutiyaṃ dātuṃ, cattāri ca akaraṇiyāni ācikkhituṃ"

  2. Upasampannena bhikkhunā methuno dhammo na patisevitabbo antamaso tiracchānagatāyapi. Yo bhikkhu methunaṃ dhammaṃ patisevati, assamaṇo hoti asakyaputtiyo seyyathāpi nāma puriso sīsacchinno abhabbo tena sarirabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ patisevitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyaṃ. (1)

  3. Upasampannena bhikkhunā adinnaṃ theyyasaṅkhātaṃ na ādātabbaṃ antamaso tiṇasalākaṃ upādāya. Yo bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyati, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya, evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakya puttiyo taṃ te [PTS Page 097] [\q 97/] yāvajīvaṃ akaraṇīyaṃ. (2)

  4. Upasampannena bhikkhunā sañcicca pāṇo jīvitā na voropetabbo antamaso kunthakipillikaṃ upādāya. Yo bhikkhu sañcicca manussaviggahaṃ jīvitā voropeti antamaso gabbhapātanaṃ upādāya, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma putusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakya puttiyo. Taṃ te yāvajīvaṃ akaraṇīyaṃ.

  5. Upasampannena bhikkhunā uttarimanussadhammo na ullapitababo antamaso suññāgāre abhiramāmīti. Yo bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati jhānaṃ vā vimokkhaṃ vā sāmādhiṃ vā samāpattiṃ vā maggaṃ vā phalaṃ vā, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma tālo matthakacchinto abhababo puna virūḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyanti. (4)

Cattāri akaraṇīyāni niṭṭhitāni.

1. "Ekako" a vi ja pu ma nu pa
2. "Pabbajitosi" a vi
3. "Pabbajitomahi" machasaṃ

[BJT Page 242] [\x 242/]

  1. Tena kho pana samayena aññataro bhikkhu āpattiyā adassane ukkhittako vibbhami. So puna paccāgantvā bhikkhu upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ.

  2. "Idha pana bhikkhave, bhikkhu āpattiyā adassane ukkittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṃ yācati, so evamassa vacanīyo: 'passissasi taṃ āpatti'nti. Sacāhaṃ passissāmī ti, pabbājetabbo. Sacāhaṃ na passissāmi ti, na pabbājetabbo. Pabbājetvā vattabbo: 'passissasi taṃ āpatti'nti. Sacāhaṃ passissāmiti, upasampādetabbo. Sacāhaṃ na passissāmi ti, na upasampādetabbo. Upasampādevā vattabbo: 'passissasi taṃ āpatti'nti. Sacāhaṃ passissāmiti, osāretabbo. Sacāhaṃ na passissāmi ti, na osāretabbo. Osāretvā vattabbo: 'passissāhi 1- taṃ āpatti'nti. Sace passati, iccetaṃ kusalaṃ no ce passati, labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse"

  3. "Idha pana bhikkhave, bhikkhu āpattiyā appaṭikamme ukkittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṃ yācati, so evamassa vacanīyo: 'paṭikarissasi taṃ āpatti'nti. Sacāhaṃ paṭikarissāmī ti, pabbājetabbo. [PTS Page 098] [\q 98/] sacāhaṃ na paṭikarissāmi ti, na pabbājetabbo. Pabbājetvā vattabbo: 'paṭikarissasi taṃ āpatti'nti. Sacāhaṃ paṭikarissāmiti, upasampādetabbo. Sacāhaṃ na paṭikarissāmi ti, na upasampādetabbo. Upasampādetvā vattababo: 'paṭikarissasi taṃ āpatti'nti. Sacāhaṃ paṭikarissāmiti, osāretabbo. Osāretvā vattabbo: 'paṭikarohi taṃ āpatti'nti. Sace paṭikaroti kusalaṃ no ce paṭikaroti labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse."

  4. "Idha pana bhikkhave, bhikkhu pāpikāya diṭṭhiyā appaṭinissagge ukkhittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṃ yācati, so evamassa vacanīyo: 'paṭinissajissasi taṃ pāpikaṃ diṭṭhi'nti. Sacāhaṃ paṭinissajissāmī ti, pabbājetabbo. Sacāhaṃ na paṭinissajissāmīti, na pabbājetabbo. Pabbājetvā vattabbo: 'paṭinissajissasi taṃ pāpikaṃ diṭṭhi'nti. Sacāhaṃ paṭinissajissāmiti, upasampādetabbo. Sacāhaṃ na paṭinissajissāmī ti, na upasampādetabbo. Upasampādetvā vattababo: 'paṭinissajissasi taṃ pāpikaṃ diṭṭhi'nti. Sacāhaṃ paṭinissajissāmiti, osāretabbo. Sacāhaṃ na paṭinissajissāmi ti na osāretvā vattabbo: 'paṭinissajāhi 2- taṃ pāpikaṃ diṭṭhi'nti. Sace paṭinissajati, iccetaṃ kusalaṃ no ce paṭinissajati, labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse"ti.

Mahākkhandhako paṭhamo.

1. "Passasi taṃ āpattiṃ" machasaṃ [PTS] "passasetaṃ" to vi ma nu pa ja pu
2. "Paṭinissajehi" itipipāṭho

[BJT Page 244] [\x 244/]

  1. Vinayamhi mahatthesu 1- pesalānaṃ sukhāvahe,
    Niggahānañca pāpicche lajjinaṃ paggahesu ca.

    Sāsanādhāraṇe ceva 2- sabbaññujinagocare,
    Anaññavisaye kheme suppaññatte asaṃsaye.

    Khandhake vinaye ceva parivāre ca mātike,
    Yathātthakārī kusalo paṭipajjati yoniso.

  2. Yo gavaṃ na vijānāti na so rakkhati gogaṇaṃ,
    Evaṃ sīlaṃ ajānanto kiṃ so rakkheyya saṃvaraṃ?

  3. Pamuṭṭhamhi ca 3- suttante abhidhamme ca tāvade,
    [PTS Page 099] [\q 99/] vinaye avinaṭṭhamhi punatiṭṭhati sāsanaṃ.

  4. Tasmā saṅgāhanāhetu4- uddānaṃ anupubbaso,
    Pavakkhāmi yathāñāyaṃ suṇotha 5- mama bhāsato.

  5. Vatthu 6- nidānaṃ āpatti nayā peyyālameva ca,
    Dukkaraṃ taṃ asesetuṃ nayato taṃ vijānathā ti.

  6. Bodhī ca rājāyatanaṃ 7- ajapālo 8- sahampatī,
    Brahamā āḷāro uddo ca 9- bhikkhu ca upako isi.

  7. Koṇḍañño bhaddiyo vappo 10- mahānāmo ca assaji,
    Yaso cattāro paññāya 11- sabbe pesesi so disā.

  8. Vatthu mārehi tiṃsā ca uruvelaṃ tayo jaṭī,
    Agyāgāraṃ mahārājā sakko buhmā ca kevalā. 12-

  9. Paṃsukulaṃ pokkhariṇī sīlā ca kakudho salā,
    Jambu ambo ca āmalo 13- pāripupphañca āhari.

  10. Phāḷiyantu ujjalantu vijjhāyantu ca kassapa,
    Nimujjanti 14- mukhi megho gayā laṭṭhi ca māgadho

  11. Upatisso kolito ca abhiññātā ca pabbajuṃ,
    15- Dunnivatthā panāmanā kiso lūkho ca brāhmaṇo.

  12. Anācāraṃ ācarati udaraṃ māṇavo gaṇo,
    Vasasaṃ bālehi pakkanto dasavassāni nissayo.

    1. "Mahantesu" a vi ja pu
    2. "Sāsane dhāraṇe ceva" to vi ma nu pa
    3. "Pamamuṭṭhamhi ca" ca pu a vi.
    4. "Hetuṃ" ja pu a vi ma cha saṃ
    5. "Suṇātha" machasaṃ [PTS]
    6. "Vatthuṃ" to vi a vi ja pu ma nu pa
    7. "Bodhirājāyatanaṃ ca" machasaṃ "bodhirājāyatanaṃ" to vi ma nu pa
    8. "Ajapālo" a vi ja pu ma nu pa to vi
    9. "Udako" machasaṃ "uddako" [PTS]
    10. "Vappo bhaddiyo" machasaṃ [PTS] a vi si mu.
    11. "Yaso cattāri paññāsa" a vi ja pu si mu
    12. "Kevalo" si mu [PTS]
    13. "Āmalako" machasaṃ [PTS]
    14. "Nijjantu" to vi ma nu pa
    15. "Pabbajjaṃ" [PTS]

    [BJT Page 246] [\x 246/]

  13. Na vattanti panāmetuṃ bālā passaddhi pacacha cha,
    1- Yo so añño ca naggo ca acchinnajaṭisākiyo. 2-

  14. Magadhesu pañca ābādhā eko rājā ca aṅguli,
    3- Māgadho ca anuññāsi kārā likhi kasāhato.

  15. Lakkhaṇā iṇadāsā ca 4- bhaṇḍuko upāli abhi,
    Saddhaṃ kulaṃ kaṇṭako ca 5- āhundarikameva ca.

  16. Vatthusmiṃ dārako sikkhā viharanti ca kinnu kho,
    Sabbaṃ mukhaṃ upajjhāye apalāḷanakaṇṭako. 6-

  17. Paṇḍako theyyapakkanto ahi ca mātaraṃ pitā,
    Arahantabhikkhuṇībhedā ruhirena ca byañajanaṃ.

  18. Anupajjhāyasaṅghena gaṇapaṇḍaka'pattakā 7-,
    Acīvaraṃ tadubhayaṃ yācitenapi ye tayo.

  19. Hatthā pādā hatthapādā kaṇṇanāsā tadubhayaṃ,
    Aṅgulī aḷakaṇḍaraṃ phaṇaṃ khujjañca vāmanaṃ.

  20. Galagaṇḍi lakkhaṇā ceva 8- kasālikhita sīpadī,
    9- Pāpa parisadusī ca kāṇakuṇī 10- tatheva ca.

  21. [PTS Page 100] [\q 100/] khañjaṃ pakkhahatañce va sañjinnairiyāpathaṃ,
    Jarāndhamūgabadhīraṃ andhamūgañca yaṃ tahiṃ.

  22. Andhabadhiraṃ yaṃ vuttaṃ mūgabadhīrameva ca,
    Andhamūgabadhīrañca alajjitañca nissayaṃ.

  23. Vatthabbaṃ ca tathāddhānaṃ yācamānena pekkhanā,
    Āgacchatu11- vivādenti ekupajjhena kassapo.

  24. Dissanti upasampannā ābādhehi ca pīḷitā,
    Ananusiṭṭā vitthanti 12- tattheva anusāsanā,

  25. Saṅghepi ca atho bālo 13- asammato ca 14ekato,
    Ullumpatupasampadā nissayo ekako tayoti.

    Immahi khandhake vatthu ekasataṃ dvāsattati.
    Mahākkhandhake uddānaṃ niṭṭhitaṃ.

    1. "Bālapassaddhi pañcakāyo" a vi ja pu "bālapassaddhi paccayo" ma nu pa to vi
    2. "Acchinnajaṭilasākiyo" machasaṃ acchinnaṃ jaṭilasākiyo" [PTS]
    3. " Eko bhaṭo core" si "eko coro ca aṅgulī" [PTS]
    4. "Iṇadāso ca" machasaṃ [PTS] a vi
    5. "Bhaṇḍako ca" a vi ja pu
    6. "Apalāḷanakaṇḍako" [PTS]
    7. "Gaṇapaṇḍakāpattake" [PTS]
    8. "Lakkhanākasā" ma nu pa to vi
    9. "Likhitañcasīpadī" ma nu pa to vi
    10. "Kāṇaṃkuṇiṃ" [PTS]
    11. "Āgacchantu" ma nu pa to, vi "agacchanti" a vi "āgacchantaṃ" [PTS]
    12. "Vitthentī" machasaṃ "vitthāyanti"[PTS]
    13. "Bālā" machasaṃ
    14. "Asammatā" machasaṃ

[BJT Page 248] [\x 248/]

2. Uposathakkhandhakaṃ.

  1. [PTS Page 010] [\q 10/] tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakuṭe pabbate. Tena kho pana samayena aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammasamaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ. Labhanti pasādaṃ. Labhanti aññatitthīyā paribbājakā pakkhaṃ.

  2. Atha kho rañño māgadhassa seniyassa bimbisārassa rahogatassa patisallinassa evaṃ cetaso parivitakko udapādi: "etarahi kho aññatitthīyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammasavaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ. Labhanti pasādaṃ. Labhanti aññatitthīyā paribbājakā pakkhaṃ. Yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipateyyu"nti.

  3. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca: -

  4. "Idha mayhaṃ bhante, rahogatassa patisallīnassa evaṃ cetaso cetaso parivitakko udapādi: "etarahi kho aññatitthīyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammasavaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ. Labhanti pasādaṃ. Labhanti aññatitthīyā paribbājakā pakkhaṃ. Yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipateyyu"nti. Sādhu bhante, ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti.

  5. Atha kho bhagavā rājānaṃ māgadhaṃ senisaṃ bimbisāraṃ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandessesito samādapito samuttejito. Sampahaṃsito uṭṭhāyāsanā bhagavantaṃ [PTS Page 102] [\q 102/] abhivādetvā padakkhīṇaṃ katvā pakkāmi.

  6. Atha kho bhagavā etasmiṃ nidane pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitu"nti.

    [BJT Page 250] [\x 250/]

  7. Tena kho pana samayena bhikkhū "bhagavatā anuññātaṃ 1cātuddase paṇṇase aṭṭhamiyā ca pakkhassa sannipatitu"nti. Cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā tuṇhi nisīdanti. Te manussā upasaṅkamanti dhammasavanāya. Te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā cātuddasā paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā tuṇhi nisīdissanti seyyathāpi mūgasūkarā? 2- Nanu nāma santipatitehi dhammo bhāsitabbo?"Ti.

  8. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ: atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

  9. Atha kho bhagavā etasmiṃ nidane etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā dhammaṃ bhāsitu"nti.

  10. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ, so nesaṃ bhavissati uposathakamma"nti.

  11. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito etasmiṃ nidane etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idha mayhaṃ bhikkhave, rāhogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 'yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ, so nesaṃ bhavissati uposathakamma'nti. Anujānāmi bhikkhave, pātimokkhaṃ uddisituṃ. Evañca pana bhikkhave, uddisitabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

  12. "Suṇātu me bhante, saṅgho, 3- yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya pātimokkhaṃ uddiseyya. Kiṃ saṅghassa pubbakiccaṃ pārisuddhiṃ āyasmanto [PTS Page 103] [\q 103/] ārocetha. Pātimokkhaṃ uddisissāmi. Taṃ sabbeva santā sādhukaṃ suṇoma. Manasi karoma. Yassa siyā āpatti, so āvīkareyya asanniyā āpattiyā tuṇhī bhavitabbaṃ. Tuṇhībhāvena kho panāyasmante parisuddhā ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti, evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yo pana bhikkhu yāva tatiyaṃ anusāviyamāne saramāno santiṃ āpattiṃ nāvīkareyya, sampajānamusāvādassa hoti. Sampājānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā. Tasmā saramānena bhikkhunā āpantena visuddhāpekkhena santi āpatti āvikātabbā. Āvikatā hissa phāsu hotī"ti.

    1. "Anuññātā" machasaṃ
    2. "Migasūkarā" a vi to vi ma nu pa
    3. Suṇātu me bhante saṅgho ajja uposatho paṇṇaraso" [PTS]

    [BJT Page 252] [\x 252/]

  13. "Pātimokkha"nti ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ tena vuccati "pātimokkha"nti.

  14. "Āyasmanto"ti piyavacanametaṃ garuvacanametaṃ sagārava sappatissavādhivacanametaṃ "āyasmanto"ti.

  15. "Uddisissāmi"ti ācikkhissāmi. Desissāmi. 1Paññapessāmi. Paṭṭhapessāmi vivarissāmi vibhajissāmi uttānī karissāmi 2pakāsissāmi.

  16. "Taṃ"ti pātimokkhaṃ vuccati

  17. "Sabbeva santā"ti yāvatikā tassā parisāya therā ca navā ca majjhimā ca, ete vuccanti sabbeva santā ti.

  18. "Sādhukaṃ suṇomā"ti aṭṭhikatvā 3- manasi katvā sabbacetasā 4- samannāharāma.

  19. "Manasi karomā"ti ekaggacittā avikkhittacittā avisāhaṭa cittā nisāmema.

  20. "Yassa siyā āpatti"ti therassa vā navassa vā majjhimassa vā pañcannaṃ vā āpattikkhandhānaṃ aññatarā āpatti sattannaṃ vā āpattikkhandhānaṃ aññatarā āpatti.

  21. "So āvīkareyyā"ti so deseyya, so vivareyya, so uttāni kāreyya, so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

  22. "Asanti nāma āpatti" anajjhāpannā vā hoti, āpajjitvā vā vuṭṭhitā.

  23. "Tuṇhī bhavitabbaṃ"ti adhivāsetabbaṃ, na byāharitabbaṃ.

  24. "Parisuddhā ti vedissāmī"ti jānissāmi. Dhāressāmi.

  25. "Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotī"ti yathā ekena eko puṭṭho byākareyya, evamevaṃ 5- tassa parisāya jānitabbaṃ maṃ pucchati ti. Evarūpā nāma parisā bhikkhuparisā vuccati.

  26. "Yāvatatiyaṃ anusāvitaṃ hotī"ti sakimpi anusāvitaṃ hoti. Dutiyampi anusāvitaṃ hoti. Tatiyampi anusāvitaṃ hoti.

  27. "Saramāno" ti jānamāno. Sañjānamāno.

  28. "Santī nāma āpatti" ajjhāpannā vā hoti. Āpajjitvā vā avuṭṭhitā.

  29. "Nāvīkareyyā"ti na deseyya. Na vivareyya na uttānī kareyya. Na pakāseyya [PTS Page 104] [\q 104/] saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

    1. Desessāmi" [PTS]
    2. Uttāniṃ karissāmi" machasaṃ [PTS]
    3. "Aṭṭhiṃkatvā" machasaṃ
    4. "Sabbaṃ cetasā" machasaṃ [PTS]
    5. "Evameva" machasaṃ

    [BJT Page 254] [\x 254/]

  30. "Sampajānamusāvādassa hoti"ti sampajānamusāvāde 1- kiṃ hoti? Dukkaṭaṃ hoti.

  31. "Antarāyiko dhammo vutto bhagavatā"ti kissa antarāyi ko? Paṭhamassa jhānassa adhigamāya antarāyiko. Dutiyassa jhānassa adhigamāya antarāyiko. Titiyassa jhānassa adhigamāya antarāyiko catūtthassa jhānassa adhigamāya antarāyiko jhānānaṃ vimokkhānaṃ samādīnaṃ samāpattinaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya antarāyiko.

  32. "Tasmā"ti taṃ kāraṇā.

  33. "Saramānenā"ti jānamānena sañjānamānena.

  34. "Visuddhāpekkhenā"ti vuṭṭhātukāmena visujjhatukāmena.

  35. "Santī nāma āpatti" ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā.

  36. "Āvikātabbā"ti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

  37. "Āvīkatā katā hissa phāsu hotī"ti kissa phāsu hoti?

    Paṭhamassa jhānassa adhigamāya phāsu hoti.
    Dutiyassa jhānassa adhigamāya phāsu hoti.
    Tatiyassa jhānassa adhigamāya phāsu hoti.
    Catutthassa jhānassa adhigamāya phāsu hoti.

    Jhānānaṃ vimokkhānaṃ sāmādhinaṃ sāmapattinaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotī ti.

  38. Tena kho pana samayena bhikkhū "bhagavatā pātimokkhuddeso anuññāto"ti devasikaṃ pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, devasikaṃ pātimokkhaṃ uddisitabbaṃ yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, uposathe pātimokkhaṃ uddisitu"nti.

  39. Tena kho pana samayena bhikkhū "bhagavatā uposathe pātimokkhuddeso anuññāto "ti pakkhassa tikkhattuṃ pātimokkhaṃ uddisanti. Cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave pakkhassa tikkhantuṃ pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sakiṃ pakkhassa cātuddase vā paṇṇarase vā pātimokkhaṃ uddisitu"nti.

  40. Tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya pātimokkhaṃ uddisanti sakāya sakāya parisāya. Bhagavato etamatthaṃ ārocesu. "Na bhikkhave, yathāparisāya [PTS Page 105] [\q 105/] pātimokkhaṃ uddisitabbaṃ sakāya sakāya parisāya. Yo uddiseyya, āpatti dukkaṭassa anujanāmi bhikkhave, samaggānaṃ uposathakamma"nti.

    1. "Musāvādo" a vi ja pu to vi ma nu pa [PTS]

    [BJT Page 256] [\x 256/]

  41. Atha kho bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ samaggānaṃ uposathakammanti. Kittāvatatā nu kho sāmaggi hoti yāvatā ekāvāso? Udāhu sabbā puthuvī"ti? 1Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, ettāvatā sāmaggi yāvatā ekāvāso"ti.

  42. Tena kho panā samayena āyasmā mahākappino rājagahe viharati maddakucchismiṃ migadāye. Atha kho āyasmato mahākappinassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "gaccheyyaṃ cāhaṃ uposathaṃ? Na vā gaccheyyaṃ? Gaccheyyaṃ vāhaṃ saṅghakammaṃ? Na vā gaccheyyaṃ? Atha khavāhaṃ visuddho paramāya visuddhiyā"ti.

  43. Atha kho bhagavā āyasmato mahākappinassa cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñajitaṃ 2vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñejayya, evameva gijjhakuṭe pabbate antarahito maddakucchismiṃ migadāye āyasmato mahākappinassa pamukhe 3- pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho mahākappino bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākappinaṃ bhagavā etadavoca:

  44. "Nanu te kappina, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi? Gaccheyyaṃ vāhaṃ uposathaṃ? Na vā gaccheyyaṃ? Gaccheyyaṃ vāhaṃ saṅghakammaṃ? Na vā gaccheyyaṃ? Atha khvāhaṃ visuddho paramāya visuddhiyā"ti. "Evambhante" "tumhe ce brāhmaṇā uposathaṃ na sakkarissatha, na garu karissatha, na mānessatha, na pujessatha, atha ko carahi uposathaṃ sakkarissati? Garu karissati? Mānessati? Pūjessati? Gaccha tvaṃ brāhmaṇa, uposathaṃ. Mā no agamāsi gaccheva saṅghakammaṃ mā no agamāsi"ti. "Evambhante"ti kho āyasmā vahākappino bhagavato pacassosi.

  45. Atha kho bhagavā āyasmantaṃ mahākappinaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā seyyathāpi nāma balavā puriso sammiñajitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñejayya, evameva maddakucchismiṃ vigadāye āyasmato mahākappinassa pamukhe antarahito gijjhakuṭe pabbate pāturahosi.

    1. "Pathavīti" machasaṃ
    2. "Samiñjitaṃ" machasaṃ
    3. "Sammukhe" machasaṃ

    [BJT Page 258] [\x 258/]

  46. [PTS Page 016] [\q 16/] atha kho bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ ettāvatā sāmaggi yāvatā ekāvāso ti. Kittāvatā nu kho ekāvāso hoti?"Ti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, sīmaṃ sammannituṃ. Evaṃ ca pana bhikkhave, sammannitabbā. Paṭhamaṃ nimittā kittetabbā pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimittaṃ magganimittaṃ vammikanimittaṃ nadīnimittaṃ udakanimittaṃ. Nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  47. "Suṇātu me bhante, saṅgho yāvatā samantā nimittā kittinā, yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekuposathaṃ. Esā ñatti"

    "Suṇātu me bhante, saṅgho yāvatā samantā nimittā kittitā, saṅgho etarahi nimittehi sīmaṃ sammannati sāmanasaṃvāsaṃ ekuposathaṃ. Yassāyasmato khamati etehi nimittehi sīmāya sammuti1samānasaṃvāsāya ekuposathāya, so tuṇhassa yassa nakkhamati, so bhāseyya. Sammatā sīmā saṅghena etehi nimittehi samānasaṃvāsā ekuposathā. Khamati saṅghassa. Tasmā tuṇhi evametaṃ dhārayamī"ti.

  48. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā sīmāsammuti anuññātā"ti atimahatiyo simāyo sammannati catuyojanikāpi pañcayojanikāpi chayojanikāpi. Bhikkhu uposathaṃ āgacchantā uddisamānepi pātimokkhe āgacchantā uddiṭṭhamattepi āgacchanti. Antarāpi parivasanti. Bhagavato etamatthaṃ ārecesuṃ. "Na bhikkhave atimahati sīmā sammantitabbā catuyojanikā vā pañcayojanikā vā chayojanikā vā. Yo samanneyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tiyojanaparamaṃ sīmaṃ sammantitu"nti. Ni

  49. Tena kho pana samayena chabbaggiyā bhikkhū nadipāraṃ sīmaṃ 2sammannanti. Uposathaṃ ācchantā bhikkhūpi vuyhanti. Pattāpi vuyhanti. Cīvarānipi vuyhanti. Bhagavato etamatthaṃ ārecesuṃ. "Na bhikkhave nadiparaṃ simaṃ sammantitabbā. Yo samanneyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yatthassa dhuva nāvā vā dhuva setu vā, eyarūpaṃ nadīpāraṃ sīmā sammantitu"nti. Ni

    1. "Sammati" si
    2. "Nidipārasīmā" machasaṃ

    [BJT Page 260] [\x 260/]

  50. Tena kho pana samayena bhikkhū anupariveṇiyaṃ pātimokkhaṃ [PTS Page 107] [\q 107/] uddisanti. Asaṅketena āgantukā bhikkhū na jānanti: "kattha vā ajjuposatho kariyissatī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, anupariveṇīyaṃ pātimokkhaṃ uddisitabbaṃ asaṅketena. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, uposathāgāraṃ sammantitvā uposathaṃ kātuṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā evañca pana bhikkhave, sammannitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  51. "Suṇātu me bhante, saṅgho yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ samanteyya. Esā ñatti"

    "Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ sammannati. Yasasāyasmato khamati itthannāmassa vihārassa uposathāgārassa sammuti, so tuṇhassa yassa nakkhamati, so bhāseyya" "Sammato saṅghena itthannāmo vihāro uposathāgāraṃ khamati. Saṅghassa. Tasmā tuṇhi evametaṃ dhārayāmī"ti.

  52. Tena kho pana samayena aññatarasmiṃ āvāse dve uposathāgārāni sammatāni honti. Bhikkhū ubhayattha sannipatanti "idha uposatho karīyissati. Idha uposatho kariyissati"ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave, etasmiṃ āvāse dve uposathāgārāni sammannitabbāni. Yo sammanteyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, ekaṃ samūhanitvā 1- ekattha uposathaṃ kātuṃ. Evañca pana bhikkhave, samūhantabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  53. "Suṇātu me bhante, saṅgho yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ uposathāgāraṃ samūhaneyya. Esā ñatti"

    "Suṇātu me bhante, saṅgho saṅgho itthannāmaṃ uposathāgāraṃ samūhanti. 2Yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya"

    Samūhataṃ saṅghena itthannāmaṃ uposathāgāraṃ khamati saṅghassa. Tasmā tuṇhī evametaṃ dhārayāmī"ti.

    1. "Samūhantvā" machasaṃ [PTS]
    2. "Samūhati" to vi ma nu pa

    [BJT Page 262] [\x 262/]

  54. Tena kho pana samayena aññatarasmiṃ āvāse atikhuddakaṃ uposathāgāraṃ sammataṃ hoti tadahuposathe mahābhikkhūsaṅgho santipatito hoti. Bhikkhū asammatāya bhumiyā nisinnā pātimokkhaṃ assosuṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ uposathāgāraṃ [PTS Page 108] [\q 108/] sammannitvā uposatho kātabboti. Mayañcamha asammatāya bhumiyā nisinnā pātimokkhaṃ assosumhā 1- kato nu kho amhākaṃ uposatho? Akato nu kho? Ti. Bhagavato etamatthaṃ ārocesuṃ.

    "Sammatāya vā bhikkhave, bhūmiyā nisinno 2- asammatāya vā yato pātimokkhaṃ suṇāti, katovassa uposatho. Tenahi bhikkhave, saṅgho yāvamahantaṃ uposathamukhaṃ 3- ākaṅkhati, tāvamahantaṃ uposathamukhaṃ sammannatu. Evañca pana bhikkhave sammannitabbaṃ: paṭhamaṃ nimittā kittetabbā 4- nimittena kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  55. "Suṇātu me bhante, saṅgho. Yāvatā samantā nimittā kittitā, yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi uposathamukhaṃ sammanneyya, esā ñatti.

    "Suṇātu me bhante, saṅgho, yavatā samantā nimittā kittitā, saṅgho etehi nimittehi uposathamukhaṃ sammannati. Yassāyasmato khamati etehi nimittehi uposathapamukhassa sammuti, so tuṇhassa yassa nakkhamati, so bhāseyya.

    "Sammataṃ saṅghena etehi nimittehi uposathapamukhaṃ. Khamati saṅghassa. Tasmā tuṇhi evametaṃ dhārayāmī"ti.

  56. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe navakā bhikkhū paṭhamataraṃ sannipatitvā "na tāva therā āgacchantī"ti pakkamiṃsu. Uposatho vikalo 5ahosi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tadahuposathe therehi bhikkhūhi paṭhamataraṃ sannipatitu"nti.

  57. Tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti: "amhākaṃ āvāse uposatho karīyatu. Amhākaṃ āvāse uposatho kiriyatu"ti. Bhagavato etamatthaṃ ārecesuṃ. "Idha pana bhikkhave, sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti: 'amhākaṃ āvāse uposatho karīyatu. Amhākaṃ āvāse uposatho kariyatu'ti. Tehi bhikkhave, bhikkhūhi sabbeheva ekajjhaṃ sannipatitvā uposatho kātabbo. Yattha vā pana thero bhikkhu viharati, 6- tattha sannipatitvā uposatho kātabbo. Nattheva vaggena saṅghena uposatho kātabbo. Yo kareyya, āpatti dukkaṭassā"ti.

    1. "Assumhā" [PTS]
    2. "Nisinnā" machasaṃ [PTS]
    3. "Uposathamukhaṃ'si
    4. "Nimittāni kittetabbāni" ma nu pa to vi
    5. "Vikālo" machasaṃ [PTS]
    6. "Therā bhikkhu viharanti" ma nu pa to vi

    [BJT Page 264] [\x 264/]

  58. [PTS Page 109] [\q 109/] Tena kho pana samayena āyasmā mahākassapo andhakavindo rājagahaṃ uposathaṃ āgacchanto antarāmagge nadiṃ taranto manaṃ vūḷho ahosi. Civarānissa allāni. Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ: "kissa te āvuso cīvarāni allānī?"Ti. Idāhaṃ āvuso andhakavindā rājagahaṃ uposathaṃ āgacchanno antarāmagge nadiṃ taranto manamhi vūḷho tena me cīvarāni allānī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Yā sā bhikkhave, saṅghena sīmā sammatā samāna saṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu. Evañca pana bhikkhave sammannitabbā: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  59. "Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya. Esā ñatti. "

    "Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samāna saṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticivarena avippavāsaṃ sammantati. Yassāyasmato khamati etissā sīmāya ticivarena avippavāsāya 1- sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena ticivarena avippavāsā 2- khamati saṅghassa. Tasmā tuṇhī evaṃ metaṃ dhārayāmī"ti.

  60. Tena kho pana samayena bhikkhū "bhagavato ticīvarena avippavāsasammuti anuññātā"ti antaraghare cīvarāni nikkhipanti. Tāni civarāni nassantipi ḍayhantipi undurehipi khajjanti. Bhikkhū duccoḷā honti lūkhacīvarā. Bhikkhū evamāhaṃsu: "kissa tumhe āvuso, duccoḷā lūkhacīvarā?"Ti. "Idha mayaṃ āvuso bhagavatā ticīvarena avippavāsa sammuti anuñanaññātāti antaraghare cīvarāni nikkhipimhā. Tāni cīvarāni naṭṭhānipi daḍḍhanipi undurehipi khāyitāni. Tena mayaṃ duccoḷā lūkhacīvarā"ti. Bhagavato etamatthaṃ ārocesuṃ "yā sā bhikkhave saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu ṭhapetvā gāmañca gāmūpacārañca. Evañca pana bhikkhave, sammannitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    1. "Avippavāsassa" si
    2. " Avippavāso" si

    [BJT Page 266] [\x 266/]

  61. "Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā [PTS Page 110] [\q 110/] gāmañca gāmūpacārañca esā ñatti. "

    "Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samāna saṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticivarena avippavāsaṃ sammannati. hapetvā gāmañca gāmūpacārañca yassāyasmato khamati etissā sīmāya ticivarena avippavāsāya sammuti ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    "Sammatā sā sīmā saṅghena ticivarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmī"ti.

  62. "Sīmaṃ bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsasīmā 1sammannitabbā. Pacchā ticīvarena avippavāso sammannitabbo. Sīmaṃ bhikkhave, samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo. Pacchā samānasaṃvāsasīmā samūhantabbā. Evañca pana bhikkhave ticīvarena avippavāso samūhantabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

  63. "Suṇātu me bhante saṅgho: yo so saṅghena ticīvarena avippavāso sammato, yadi saṅghassa pattakallaṃ, saṅgho taṃ ticīvarena avippavāsaṃ sammanneyya esā ñatti. "

    "Suṇātu me bhante saṅghe: yā sā saṅghena ticīvarena avippavāso sammato, saṅgho taṃ ticivarena avippavāsaṃ samūhanti. Yassāyasmato khamati etissā ticīvarena avippavāsassa samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    "Samūhato so ticīvarena avippavāso. Khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmī"ti.

  64. "Evañca pana bhikkhave samānasaṃvāsasīmā 2- samūhantabbā: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

    "Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ samūhaneyya samānasaṃvāsaṃ ekuposathaṃ. Esā ñatti. "

    1. "Samāna saṃvāsā sīmā" si.
    2. "Bhikkhave sīmu" machasaṃ a vi ma nu pa to vi ja pu [PTS]

    [BJT Page 268] [\x 268/]

    "Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā Ekuposathā, saṅgho taṃ sīmaṃ samūhanti samānasaṃvāsaṃ ekuposathaṃ. Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekuposathāya samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya".

    "Samūhatā sā sīmā saṅghena samānasaṃvāsā ekuposathā. Khamati saṅghassa tasmā tuṇhi evametaṃ dhārayāmī"ti.

  65. "Asammatāya bhikkhave, sīmāya aṭṭhapitāya yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, yā tassa gāmassa vā gāmasīmā, nigamassa vā nigamasimā, ayaṃ tattha [PTS Page 111] [\q 111/] samānasaṃvāsā ekuposathā".

  66. "Agāmake ce bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekuposathā"

  67. "Sabbā bhikkhave, nidi asīmā. Sabbo samuddo asīmo. Sabbo jātassaro asīmo. Nadiyā vā bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekuposathā"ti.

  68. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ samhindanti. Bhagavato etamatthaṃ ārocesuṃ. "Yesaṃ bhikkhave sīmā paṭhamaṃ sammatā, tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhanārahaṃ. Yesaṃ bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, sīmāya sīmā sambhinditabbā. Yo sambhindeyya āpatti dukkaṭassā"ti.

  69. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ ajjhottharanti. Bhagavato etamatthaṃ ārocesuṃ. "Yesaṃ bhikkhave sīmā paṭhamaṃ sammatā, tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhanārahaṃ. Yesaṃ bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, sīmāya sīmā ajjhottharitabbā. Yo ajjhotthareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sīmaṃ sammantantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitu"nti.

  70. Atha kho bhikkhūnaṃ etadahosi: "kati nu kho uposathā?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Dve me bhikkhave, uposathā cātuddasiko ca paṇṇarasiko ca. Ime kho bhikkhave, dve uposathā"ti

    [BJT Page 270] [\x 270/]

  71. Atha kho bhikkhūnaṃ etadahosi: "kati nu kho uposathakammā?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Cattārimāni bhikkhave, uposathakammāni adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ. Dhammena vaggaṃ uposathakammaṃ, dhammena samaggaṃ uposathakamma"nti.

  72. "Tatra bhikkhave, yamidaṃ 1- adhammena vaggaṃ uposathakammaṃ, na bhikkhave, evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ"

  73. "Tatra bhikkhave, yamidaṃ adhammena samaggaṃ uposathakammaṃ, na bhikkhave, [PTS Page 112] [\q 112/] evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ"

  74. "Tatra bhikkhave, yamidaṃ dhammena vaggaṃ uposathakammaṃ, na bhikkhave, evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ"

  75. "Tatra bhikkhave, yamidaṃ dhammena samaggaṃ uposathakammaṃ, evarūpaṃ bhikkhave, uposathakammaṃ kātabbaṃ. Evarūpañca mayā uposathakammaṃ anuññātaṃ. Tasmātiha bhikkhave, 'evarūpaṃ upesathakammaṃ karissāma yadidaṃ dhammena samagga'nti, evaṃ hi vo bhikkhave, sikkhitabba"nti.

  76. Atha kho bhikkhūnaṃ etadahosi: "kati nu kho pātimokkhūdde sā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Pañcime bhikkhave, pātimokkhūddesā - nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ pāṭhamo pātimokkhuddeso"

  77. "Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ dutiyo pātimokkhuddeso"

  78. "Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ tatiyo pātimokkhuddeso"

  79. "Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ catuttho pātimokkhuddeso"

  80. "Vitthāreneva pañcamo ime kho bhikkhave, pañca pātimokkhuddesā"ti.

    1. "Yadidaṃ" ma nu pa machasaṃ

    [BJT Page 272] [\x 272/]

  81. Tena kho pana samayena bhikkhū "bhagavatā saṅkhittena pātimokkhuddeso anuññāto ti sabbakālaṃ saṅkhittena pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, saṅkhittena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassā"ti.

  82. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahuposathe savarabhayaṃ 1- ahosi. Bhikkhu nāsakkhiṃsu vitthārena pātimokkhaṃ uddisitatuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sati antarāye saṅkhittena pātimokkhaṃ uddisitunti".

  83. Tena kho pana samayena chabbaggiyā bhikkhū asatipi antaraye saṅkhittena pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārecesuṃ. "Na bhikkhave asati antarāye saṅkhittena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave sati antarāye saṅkhittena pātimokkhaṃ uddisituṃ. Tatirame antarāyā: rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo [PTS Page 113] [\q 113/] amanussantarāyo vālantarāyo siriṃsapantarāyo jīvitantarāyo brahmacariyantarāyo 2- anujānāmi bhikkhave, evarūpesu antarāyesu saṅkhittena pātimokkhaṃ uddisituṃ. Asati antarāye vitthārenā"ti.

  84. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhiṭṭhā dhammaṃ bhāsanti. Bhagavato etamatthaṃ ārocasuṃ. "Na bhikkhave saṅghamajjhe anajjhaṭṭhena dhammo bhāsitabbo. Yo bhāseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ. Paraṃ vā ajjhesitu"nti.

  85. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe asamattā vinayaṃ pucchanti. Bhagavato etamatthaṃ ārocasuṃ. "Na bhikkhave saṅghamajjhe asammatena vinayo pucchitabbo. Yo puccheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, saṅghamajjhe sammatena vinayaṃ pucchituṃ"

  86. "Evañca pana bhikkhave, sammannitabbo: attanā vā attānaṃ sammantitabbaṃ. Parena vā paro sammannitabbo.

  87. "Kathañca [PTS Page 114] [\q 114/] attanā vā attānaṃ sammannitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo "Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya'nti. Evaṃ attanā vā attanaṃ sammannitabbaṃ: "

    1. "Sañcarabhaṃ"si
    2. "Sabramacariyantarāyoti" machasaṃ

    [BJT Page 274] [\x 274/]

  88. "Kathañca parena vā paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    "Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, itthannāmaṃ vinayaṃ puccheyya'nti. Evaṃ parena vā paro 1sammannitabbaṃ"ti.

  89. Tena kho pana samayena pesalā bhikkhu saṅghamajjhe sammatā vinayaṃ pucchanti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ pucchitū"nti.

  90. Tena kho pana samayena chabbaggiyā bhikkhu saṅghamajjhe asammatā vinayaṃ vissajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, saṅghamajjhe asammatena vinayo vissajajjetabbo. Yo vissajjeye āpatti dukkaṭassa. Anujānāmi bhikkhave, saṅghamajjhe sammatena vinayaṃ vissajjetuṃ. "

  91. "Evañca pana bhikkhave, sammannitabbo: 2- attanā vā attānaṃ sammantitabbaṃ. Parena vā paro sammannitabbo.

  92. "Kathañca attanā vā attānaṃ sammannitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    "Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puṭṭho vissajjeyyanti. Evaṃ attanā vā attanaṃ sammannitabbaṃ: "

  93. "Kathañca parena vā paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    "Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajacheyya ti. Evaṃ parena vā paro sammannitabbo"ti.

  94. Tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaṃ vissajjenti. Chabbaggiyā bhikkhu labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ vissajjetū"nti.

  95. Tena kho pana samayena chabbaggiyā bhikkhu anokāsakataṃ bhikkhuṃ āpattiyā codenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, anokāsakato bhikkhū āpattiyā codetabbo. Yo codeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, okāsaṃ kārāpetvā āpattiyā codetuṃ - karotu me āyasmā okāsaṃ ahaṃ taṃ vattukāmo"ti.

    1. "Parena paro" a vi pu to vi ma nu pa
    2. "Sammannitabbaṃ" machasaṃ
    3. "Karotu āyasmā" machasaṃ to vi

    [BJT Page 276] [\x 276/]

  96. Tena kho pana samayena pesalā bhikkhū chabbaggiye bhikkhū okāsaṃ kārāpatvo āpattiyā codenti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, katepi okāse puggalaṃ tulayitvā āpattiyā codetu"nti.

  97. Tena kho pana samayena chabbaggiye bhikkhū "puramhākaṃ pesalā bhikkhū okāsaṃ kārāpenti"ti paṭigacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāsaṃ kārāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāso kārāpetabbo. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, puggalaṃ tuyitvā okāsaṃ kārāpetu"nti.

  98. Tena kho pana samayena chabbaggiye bhikkhū saṅghamajjhe adhammakammaṃ kāronti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, adhammakammaṃ 2- kātabbaṃ. Yo kareyya. Āpatti dukkaṭassa"ti. Karontiyeva adhammakammaṃ. Bhagavato etamatthaṃ [PTS Page 115] [\q 115/] ārocesuṃ. "Anujānāmi bhikkhave, adhammakamma kayiramāne paṭikkositu"nti.

  99. Tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, diṭṭhimpi āvīkātu"nti. Tesaṃyeva antike diṭṭhiṃ āvīkaronti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave catūhi pañcahi paṭikkosituṃ. Dvīhi tīhi diṭṭhiṃ āvīkātuṃ. Ekena adiṭṭhātuṃ - na metaṃ khamatī"ti.

  100. Tena kho pana samayena chabbaggiye bhikkhū saṅghamajjhe pātimokkhaṃ uddisamānā 3- sañcicca na sāventi. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, pātimokkhuddesakena sañcicca na sāvetabbaṃ. Yo na sāveyya, āpatti dukkaṭassā"ti.

  101. Tena kho pana samayena āyasmā udāyī saṅghassa pātimokkhuddesako hoti kākassarako. Atha kho āyasmato udāyissa etadahosi: "bhagavatā paññattaṃ pātimokkhuddesakena sāvetabba"nti. Ahañcamhi kākassarako. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pātimokkhuddesakena vāyamituṃ - kathaṃ sāveyyanti. Vāyamantassa anāpatti"ti.

    1. "Okāsaṃ kātuṃ"
    2. "Na bhikkhave, saṅghamajjhe adhammakammaṃ" [PTS]
    3. "Uddissamānā" machasaṃ [PTS]

    [BJT Page 278] [\x 278/]

  102. Tena kho pana samayena devadatto sagahaṭṭhāya parisāya patimokkhaṃ uddisati. Bhagavatato etamatthaṃ ārocesuṃ. "Na bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa"ti.

  103. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhaṭṭhā patimokkhaṃ uddisanti. Bhagavatato etamatthaṃ ārocesuṃ. "Na bhikkhave, saṅghamajjhe anajjhaṭṭhena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, 'therādhikaṃ 1- pātimokkha'nti.

Aññatitthiyabhāṇavāraṃ niṭṭhitaṃ.

1. "Therādheyyaṃ" aṭṭha to vi

[BJT Page 280] [\x 280/]

  1. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena codanāvatthu, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena codanāvatthu, tadavasari, tatra sudaṃ bhagavā codanāvatthusmiṃ viharati. Tena kho pana samayena aññatarasmiṃ āvāse sambahulā bhikkhū [PTS Page 116] [\q 116/] viharanti. Tattha thero bhikkhū bālo hoti avyatto. So na jānāti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā.

  2. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ 'therādhikaṃ pātimokkha'nti. Ayañca amhākaṃ thero bālo avyatto. Na jānāti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Kathannu kho amhehi paṭipajjitabba"?Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yo tattha bhikkhū vyatto paṭibalo, tassādheyyaṃ pātimokkha"nti.

  3. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā avyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Te theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. So evamāha. "Na me āvuso vattatī"ti dutiyaṃ theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. Sopi evamāha: ' na me āvuso vattatī"ti tatiyaṃ theraṃ ajjhesiṃsu: uddisatu bhante, thero pātimokkha"nti. Sopi evamāha: ' na me āvuso vattatī"ti etenava upāyena yāva saṅghanavakaṃ ajjhesiṃsu: "uddisatu āyasmā pātimokkha"nti. Sopi evamāha: "na me bhante vattatī"ti.

  4. Bhagavato etamatthaṃ ārocesuṃ "idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā avyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Te theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. So evadeti. "Na me āvuse vattatī"ti dutiyampi theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. Sopi evaṃ: vadeti'na me āvuso vattatī"ti tatiyampi 2- theraṃ ajjhesanti: 'uddisatu bhante, thero pātimokkha"nti. Sopi evaṃ vadeti: 'na me āvuso vattatī"ti etenava upāyena yāva saṅghanavakaṃ ajjhesiṃsu: "uddisatu āyasmā pātimokkha"nti. Sopi evaṃ vadeti: "na me bhante vattatī"ti.

    1. "Dutiyaṃ" machasaṃ [PTS]
    2. "Tatiyaṃ" machasaṃ [PTS]

    [BJT Page 282] [\x 282/]

    "Tehi bhikkhave, bhikkhūhi eko bhikkhū sāmantā āvāsā sajjukaṃ pāhetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā 1- āgacchā"ti.

  5. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho pāhetabbo?"Ti. Bhagavato etamatthaṃ ārecesuṃ "anujānāmi bhikkhave, therena bhikkhunā bhikkhūnaṃ āṇāpetu"nti. Therena āṇattā navā bhikkhū na gacchanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave. [PTS Page 117] [\q 117/] therena āṇattena agilānena na gantabbaṃ. Yo na gaccheyya, āpatti dukkaṭassa"ti.

  6. Atha kho bhagavā codanāvatthusmiṃ yathābhirattaṃ viharitvā punadeva rājagahaṃ paccāgañchi. Tena kho pana samayena manusasā bhikkhū piṇḍāya carante pucchanti: "katami bhante pakkhassā?"Ti. Bhikkhū evamāhaṃsu: " na kho mayaṃ āvuso jānāmā"ti. Manusasā ujjhāyanti khīyanti vipācenti: "pakkhagaṇanamattampi 'me samaṇā sakyaputtiyā na jānanti. Kimpanime aññaṃ kicci kālyāṇaṃ jānissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pakkhagaṇanā uggahetū"nti. Atha kho bhikkhūnaṃ etadahosi. Kadā nu kho gaṇetabbā,ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sabbeheva pakkagaṇanaṃ uggahetu"nti.

  7. Tena kho pana samayena manusasā bhikkhū piṇḍāya carante pucchanti: "kīvatikā bhante bhikkhū evamāhaṃsu: "na kho mayaṃ āvuso jānāmā"ti. Manusasā ujjhāyanti khīyanti vipācenti: "aññamaññampi 'me samaṇā sakyaputtiyā na jānanti. Kimpanime aññaṃ kiñci kālyāṇaṃ jānissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave. Bhikkhū gaṇetu"ti. Atha kho bhikkhūnaṃ etadahosi: "kadā nu kho bhikkhū gaṇetabbā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tadahuposathe nāmaggena 2vā gaṇetuṃ salākaṃ gahetu"nti.

  8. Tena kho pana samayena bhikkhū ajānantā ajjuposathoti duraṃ gāmaṃ 3piṇḍāya caranti. Te uddissamānepi pātimokkhe āgacchanti. Uddiṭṭhamattepi āgacchanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, arocetuṃ ajjuposatho"ti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho ārocetabbo"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā kālavato ārocetu"nti.

  9. Tena kho pana samayena aññataro thero kālavato nassarati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, bhattakālepi ārocetu"nti. Bhattakālepi nassarati. 4- Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yaṃ kālaṃ sarati, taṃ kālaṃ ārocatu"nti.

    1. "Pariyāpūṇivatvāna" machasaṃ
    2, "nāma maggena" si. "Gaṇamaggena" [PTS\
    3. "Duragāmaṃ' to vi ja pu a vi
    4. " Nassari' [PTS] to vi a vi ja pu

    [BJT Page 284] [\x 284/]

  10. [PTS Page 118] [\q 118/] tena kho pana samayena aññatarasmiṃ āvāse uposathāgāraṃ uklāpaṃ hoti. Āgantukā bhikkhū ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhu uposathāgāraṃ na sammajjissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uposathāgāraṃ sammajjitū"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho uposathāgāraṃ sammajjitabbaṃ"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu na sammajjanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena na sammajjitabbaṃ. Yo na sammajjeyya, āpatti dukkaṭassā"ti.

  11. Tena kho pana samayena uposathāgāre āsanaṃ apaññattaṃ hoti. Bhikkhu chamāyaṃ nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uposathāgāre āsanaṃ paññāpetū"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho uposathāgāre āsanaṃ paññāpetabbaṃ?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā tavaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu na paññāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena na paññāpetabbaṃ. Yo na paññāpeyya, āpatti dukkaṭassā"ti.

  12. Tena kho pana samayena uposathāgāre padīpo na hoti. Bhikkhū andhakāre kāyampi cīvarānipi akkamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uposathāgāre padīpaṃ kātu"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho uposathāgāre padipo kātabbaṃ?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā tavaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu nappadīpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena nappadīpetabbo. Yo nappadīpeyya, āpatti dukkaṭassā"ti.

  13. Tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhu neva pānīyaṃ upaṭṭhāpenti. Na paribhojanīyaṃ upaṭṭhāpenti. Āgantukā bhikkhū ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma āvāsikā bhikkhu neva pānīyaṃ upaṭṭhāpessanti? Na paribhojanīyaṃ upaṭṭāpessanī?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, [PTS Page 119] [\q 119/] pānīyaṃ paribhojanīyaṃ upaṭṭhāpetu"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho pāniyaṃ paribhojanīyaṃ upaṭṭhāpetabba?"Nti.

    [BJT Page 286] [\x 286/]

    Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu na upaṭṭhāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena na upaṭṭhāpetabbaṃ. Yo na upaṭṭhāpeyya, āpatti dukkaṭassā"ti.

  14. Tena kho pana samayena sambahulā bhikkhu bālā abyattā disaṃgamikā ācariyupajjhāye na āpucchiṃsu. 1- Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, sambahulā bhikkhu bālā abyattā disaṃgamikā ācariyupajjhāye na āpucchanti, 2te bhikkhave, ācariyupajjhāyehi pucchitabbā - kahaṃ gamissatha? Kena saddhiṃ gamissathā?"Ti.

  15. "Te ce bhikkhave, bālā abyattā aññe bāle abyatte apadiseyyuṃ, na bhikkhave, ācarayupajjhāyenahi anujāneyyuṃ ce, āpatti dukkaṭassa. Te ca 3bhikkhave, bālā abyattā ananuññātā ācariyupajjhāyehi gaccheyyuṃ ceva āpatti dukkaṭassa."

  16. "Idha pana bhikkhave, aññatarasmiṃ āvāse sambahulā bhikkhū viharanti bālā abyattā. Te na jānanni uposathaṃ vā uposatha kammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkucchako sikkhākāmo. Tehi bhikkhave, bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. No ce saṅghaṇheyyuṃ anuggaṇheyyuṃ upalāpeyyuṃ upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, āpatti dukkaṭassa".

  17. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhu viharanti bālā abyattā. Te na jānanni uposathaṃ vā uposatha kammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā tehi bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pahetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, tehi bhikkhave, bhikkhūhi sabbeheva yattha jānanni uposathaṃ vā uposathakammaṃ vā pātimokkhuddesaṃ vā, so āvāso [PTS Page 120] [\q 120/] gantabbo. No ce gaccheyyuṃ, āpatti dukkaṭassa"

    1. "Āpucchiṃsu" machasaṃ - ettha marammakkharapotthake nakāro na dissate
    2. "Āpucchanti" machasaṃ
    3. Te ce machasaṃ

    [BJT Page 288] [\x 288/]

  18. "Idha pana bhikkhave, aññatarasmiṃ āvāse sambahulā bhikkhu vassaṃ vasanti bālā abyattā. Te na jānanni uposathaṃ vā uposatha kammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā tehi bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pahetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, eko bhikkhu sattāhakālikaṃ pāhetabbo: gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, na bhikkhave, tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabbaṃ vaseyyuṃ ce, āpatti dukkaṭassa"ti.

  19. Atha kho bhagavā bhikkhū āmantesi. "Sannipatatha bhikkhave, saṅgho uposathaṃ karissatī"ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, bhikkhu gilāno so anāgato"ti "anujānāmi bhikkhave, gilānena bhikkhunā pārisuddhīṃ dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānenana bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: pārisuddhīṃ dammi. Pārisuddhiṃ me hara pārisuddhiṃ me ārocehi'ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinnā hoti pārisuddhi. Na kāyena viññāpeti, na vācāya viññāpeti,na kāyena vācāya viññāpeti,dinnā hoti pārisuddhiṃ. Evañcetaṃ labhetha, iccetaṃ kusalaṃ.

    No ce labhetha, so bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhena ānetvā uposatho kātabbo. Sace bhikkhave, gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti: 'sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissatī'ti, na bhikkhave, gilano ṭhānā cāvetabbā. Saṅghena tattha gantavā uposatho kātabbo. Nattevaca vaggena saṅghena uposatho kātabbo. Kāreyya ce, apātti dukkaṭassa".

  20. "Parisuddhīhārako ce bhikkhave, dinnāya pārisuddhiyā tattheva pakkamati, aññassa dātabbā pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā tattheva vibbhamati, kālaṃ karoti, sāmaṇero [PTS Page 121] [\q 121/] paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjajanato paṭijānāti, aññassa dātabbā pārisuddhi"

    [BJT Page 290] [\x 290/]

  21. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā antarā magge pakkamati, anāhaṭā hoti pārisuddhī. Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā antarāmagge vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti, aññassa dātabbā pārisuddhi"

  22. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto pakkamati, āhaṭā hoti pārisuddhī. Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā saṅghappatto vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti, ahaṭā hoti pārisuddhi"

  23. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto sutto, na aroceti, pamatto na āroceti, samāpanno na aroceti, āhaṭā hoti pārisuddhī. Pārisuddhihārakassa anāpatti"

  24. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto sañcicca na aroceti, āhaṭā hoti pārisuddhī. Pārisuddhihārakassa āpatti dukkaṭassā"ti.

  25. Atha kho bhagavā bhikkhū āmantesi. "Sannipatatha bhikkhave, saṅgho kammaṃ karissatī"ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, bhikkhu gilāno, so anāgato"ti "anujānāmi bhikkhave, gilanena bhikkhunā chandaṃ dātuṃ. Evañca pana bhikkhave dātabbo: tena gilānena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'chandaṃ dammi. Chandaṃ me hara, chandaṃ me ārocehī,ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinno hoti chando.Na kāyena viññāpeti, na vācāya viññāpeti,na kāyena vācāya viññāpeti,na dinno chando. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so bhikkhave, [PTS Pge 122] gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhena ānetvā kammaṃ kātabbaṃ. Sace bhikkhave, gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti: 'sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissatī'ti, na bhikkhave, gilano ṭhānā cāvetabbā. Saṅghena tattha gantavā kammaṃ kātabbaṃ. Natveca vaggena saṅghena kammaṃ kātabbaṃ. Katabbo. Kāreyya ce, āpatti dukkaṭassa"

    [BJT Page 292]

  26. "Chandahārako ce bhikkhave, dinnāya chande tattheva pakkamati, aññassa dātabbo chando chandahārako ce bhikkhave, dinne chande tattheva vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, aññassa dātabbā chando"

  27. "Chandahārako ce bhikkhave, dinnāya chande antarāmagge pakkamati, anāhaṭo hoti chando chandahārako ce bhikkhave, dinne chande antarāmagge vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, anāhaṭo hoti chando"

  28. "Chandahārako ce bhikkhave, dinne chande saṅghapatto pakkamati, āhaṭo hoti chando chandahārako ce bhikkhave, dinne chande saṅghapanno vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, ābhaṭo hoti chando"

  29. "Chandahārako ce bhikkhave, dinne chande saṅghappatto sutto na āroceti, pamatto na āroceti, samāpanno na āroceti, āhaṭo hoti chando chandahārakassa anāpatti"

  30. "Chandahārako ce bhikkhave, dinne chande saṅghappatto sañcicca na āroceti, āhaṭo hoti chando chandahārakassa āpatti dukkaṭassa. Anujānāmi bhikkhave, tadahuposathe pārisuddhīṃ dentena chandampi dātuṃ, Santi saṅghassa karaṇiya"nti

    [BJT Page 294] [\x 294/].

  31. Tena kho pana samayena aññataraṃ bhikkhu tadahuposathe ñātakā gaṇhiṃsu. Bhagavato etamatthaṃ ārocesuṃ "idha pana bhikkhave, bhikkhuṃ tadahuposathe ñātakā gaṇhanti, te ñātakā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kārotī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, nattheva vaggena saṅghena uposatho kātabbo. Kareyya ce, 1- apātti dukkaṭassa".

  32. "Idha pana bhikkhave, bhikkhuṃ tadahuposathe rājāno gaṇhanti, te rājāno bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kārotī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposatho kātabbo. Kareyya ce, apātti dukkaṭassā"ti. "Idha pana bhikkhave, bhikkhuṃ tadahuposathe corā gaṇhanti, te dhuttā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

    "Idha pana bhikkhave, bhikkhuṃ tadahuposathe dhuttā gaṇahanti, te dhuttā bhikkhuhi Evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

    "Idha pana bhikkhave, bhikkhuṃ tadahuposathe bhikkhupaṭaccatthikā gaṇahanti, te bhikkhupaccatthikā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

  33. [PTS Page 123] [\q 123/] atha kho bhagavā bhikkhu āmantesi: "sannipatatha bhikkhave, atthi saṅghassa karaṇiya"nti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, gaggo nāma bhikkhu ummattako, so anāgato"ti.

  34. "Dve 'me bhikkhave, ummattakā: atthi bhikkhu 2ummattako saratipi uposathaṃ, napi sarati, saratipi saṅghakammaṃ, napi sarati. Atthi neva sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi saṅghakammaṃ, napi āgacchati. Atthi neva āgacchati. "

    1. "Kareyyaceva" ma nu pa to vi
    2. "Atthi bhikkhave bhikkhu" ma cha saṃ

    [BJT Page 296] [\x 296/]

  35. "Tatra bhikkhave, yavāyaṃ ummattakā saratipi, uposathaṃ, na pi sarati, saratipi saṅghakammaṃ, napi sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi pi saṅghakammaṃ, na pi āgacchati. Anujānāmi bhikkhave, evarūpaṃ ummattakassa ummattakasammutiṃ dātuṃ. Evañca pana bhikkhave, dātabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  36. "Suṇātu me bhante, saṅgho. Gaggo bhikkhu ummattako saratipi, uposathaṃ, napi sarati, saṅghakammaṃ, napi sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi saṅghakammaṃ, napi āgacchati. Yadi saṅghassa pattakallaṃ, saṅghassa bhikkhuno ummattakassa ummattakasammutiṃ dadeyya, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ,na vā āgaccheyya, āgaccheyya vā saṅgho saha vā gaggena vinā vā gaggena uposathaṃ kareyya. Saṅghakammaṃ kareyya. Esā ñatti"

  37. "Suṇātu me bhante, saṅgho gaggo bhikkhu ummattako saratipi, uposathaṃ, napi sarati, saratipi saṅghakammaṃ, napi sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi saṅghakammaṃ, napi āgacchati. Saṅgho gaggassa bhikkhuno ummattakassa ummattakasammutiṃ deti, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āccheyya. Saṃgho saha vā gaggena vinā vā gaggena uposathaṃ karissati. Saṅghakammaṃ karissati. Yassāyasmato khamati gaggassa bhikkhuno ummattakassa ummattakasammutiyā dānaṃ, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āccheyya. Saṃgho saha vā gaggena vinā vā gaggena uposathaṃ karissati. Saṅghakammaṃ karissati. So yassa nakkhamati so bhāseyya"

  38. "Dinnā saṅghena gaggassa bhikkhuno ummattakassa ummattakasammuti, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āgaccheyya. Saṃgho saha vā gaggena vinā vā gaggena uposathaṃ karissati. Saṅghakammaṃ karissati. Khamati saṅghassa tasmā tuṇahī. Evametaṃ dhāreyāmī"ti.

    [BJT Page 298] [\x 298/]

  39. [PTS Page 124] [\q 124/] tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe cattāro bhikkhu viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ 'uposatho kātabbo'ti. Mayañcamha cattāro janā, kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, catunnaṃ pātimokkhaṃ uddisitu"nti.

  40. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe tayo bhikkhu viharanti. Atha kho tesaṃ bhikkhunaṃ etadahosi: "bhagavatā anuññātaṃ catutthaṃ pātimokkhaṃ uddisituṃ. Mayañcamha tayo janā. Kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, tiṇṇaṃ pārisuddhiposathaṃ kātuṃ. Evañca pana bhikkhave, kātabbo. Byattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā: -

  41. 'Suṇantu me āyasmantā, 1- ajjuposatho (paṇṇaraso) yadāyasmantānaṃ pattakallaṃ, mayaṃ (aññamaññaṃ) pārisuddhiuposathaṃ kareyyāmā'ti. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā te bhikkhu evamassu vacanīyā: 'parisuddho ahaṃ āvuso, parisuddho ti maṃ dharetha. Parisuddho ahaṃ āvuso, parisuddho ti maṃ dharetha. Parisuddho ahaṃ āvuso parisuddho ti maṃ dhārethā'ti.

  42. "Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ kāritvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā te bhikkhu evamahassu vacanīyā: 'parisuddho ahaṃ bhante, parisuddho ti maṃ dharetha.Parisuddho ahaṃ bhante,parisuddhoti maṃ dhāretha.Parisuddho ahaṃ bhante,parisuddhoti maṃ dhārethāti

  43. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe dve bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ. Tiṇṇannaṃ pārisuddhi uposathaṃ kātuṃ mayañcamha dve janā. Kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, dvinnaṃ pārisuddhiposathaṃ kātuṃ. Evañca pana bhikkhave, kātabbo: therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā navo bhikkhu evamahassu vacanīyā: 'parisuddho ahaṃ āvuso, parisuddho ti maṃ dharethahi. Parisuddho ahaṃ āvuso, parisuddhoti [PTS Page 125] [\q 125/] maṃ dharehi. Parisuddho ahaṃ āvuso parisuddhoti maṃ dhārehī'ti.

  44. "Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā thero bhikkhu evamassa vacanīyo: 'parisuddho ahambhante, parisuddhoti maṃ dhāretha. Parisuddho ahambhante, parisuddhoti maṃ dhāretha. Parisuddho ahaṃ bhante, parisuddhoti maṃ dharethā'ti.

    1. "Āyasmanto" [PTS]

    [BJT Page 300] [\x 300/]

  45. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharanti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ. Tiṇṇaṃ pārisuddhi uposathaṃ kātuṃ. Dvinnaṃ pārisuddhi upasothaṃ kātuṃ. Ahañcamhi ekako. Kathannu kho mayā uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ:

  46. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharati. Tena bhikkhave, bhikkhunā yattha bhikkhu paṭikkamanti upaṭṭhāna sālāya vā maṇḍape vā rukkhamūle vā so deso 1sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā padīpaṃ katvā nisīditabbaṃ. Sace aññe bhikkhu āgacchanti, tehi saddhiṃ uposatho kātabbo no ce āgacchanti, ajja me uposathoti adhiṭṭhātabbo. No ce adhiṭṭhaheyya, āpatti dukkaṭassa"

  47. Tatra bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pārisuddhiṃ āharitvā tīhi pātimokkhaṃ uddisitabbaṃ, uddiseyyuṃ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha tayo bhikkhū viharanti, na ekassa pārisuddhiṃ āharitvā dvīhi pārisuddhi uposatho kātabbo. Kareyyuṃ ce, āpatti dukkaṭassa. Tatra bhikkhave, yattha dve bhikkhu viharanti, na ekassa pārisuddhiṃ āharitvā ekena adhiṭṭhātabbo adhiṭṭhabheyya ce, āpatti dukkaṭassā"ti.

  48. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe āpattiṃ āpanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ'na sāpattikena uposatho kātabbo'ti. Ahañcamhi āpattiṃ āpanno kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ:

  49. "Idha pana bhikkhave, bhikkhu tadahuposathe āpattiṃ āpanno hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ [PTS Page 126] nisīditvā añajalimpaggahetvā evamassa vacanīyā: 'ahaṃ āvuso, itthānamaṃ āpattiṃ āpanno. Taṃ paṭidesemī'ti. Tena vattabbo, 'passasī'ti. 'Āma passāmī'ti. 'Āyatiṃ saṃvareyyāsī"ti.

  50. "Idha pana bhikkhave, bhikkhu tadahuposathe āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'ahaṃ avuso itthānnāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī'ti. Vatvā uposatho kātabbo. Pātimokkhaṃ sotabbaṃ, natteva tappaccayā uposathassa antarāyo kātabbo"ti.

    1. "Se dese"?

    [BJT Page 302] [\x 302/]

  51. Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ desenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sabhāgā āpatti desetabbā. Yo deseyya, āpatti dukkaṭassā"ti.

  52. Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ paṭiggaṇhanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sabhāgā āpatti paṭiggahetabbā. Yo paṭiggaṇheyya, āpatti dukkaṭassā"ti.

  53. Tena kho pana samayena aññataro bhikkhu pātimokkhaṃ uddissamāne āpattiṃ sarati atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'na sāpattikena uposatho kātabbo'ti ahañcamhi āpattiṃ āpanno. Kathannu kho mayaṃ paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ.

  54. "Idha pana bhikkhave bhikkhu pātimokkhe uddissamāne āpattiṃ sarati. Tena bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo: 'ahaṃ āvuso, itthannāmaṃ āpattiṃ āpanno ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmi'ti. Vatvā uposathassa antarāyo kātabbo"

  55. "Idha pana bhikkhave. Bhikkhu pātimokkhaṃ uddissamāne āpattiṃ vematiko hoti. Tena bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo: 'ahaṃ āvuso, itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi. Tadā taṃ āpattiṃ paṭikarissami'ti. Vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ. Natteva tappaccayā uposathassa antarāyo kātabbo"ti.

  56. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ ' na sabhāgā āpatti desetabbā. Na sabhāgā āpatti paṭiggahetabbo'ti. [PTS Page 127] [\q 127/] ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, kathannu kho amhehi paṭipajjitabbaṃ"nti. Bhagavato etamatthaṃ ārocesuṃ:
  57. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Tehi bhikkhave, bhikkhūhi eko bhikkhu sāmannā āvāsā sajjukaṃ pāhetabbo: 'gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike āpattiṃ paṭikarissamā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

    [BJT Page 304] [\x 304/]

  58. "Suṇātu me bhante, saṅgho: ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī"ti vatvā uposatho kātabbo. Pātimokkhaṃ uddisitabbaṃ. Natveva tappaccayā uposathassa antarāyo kātabbo.

  59. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Byatatena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante, saṅgho: ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī"ti. Paṭikarissatī"ti vatvā uposatho kātabbo. Pātimokkhaṃ uddisitabbaṃ. Natveva tappaccayā uposathassa antarāyo kātabbo.

  60. "Idha pana bhikkhave, aññatarasmiṃ āvāse vassūpagato saṅgho sabhāgāṃ āpattiṃ āpanno hoti. Tehi bhikkhave, bhikkhuhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo: 'gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike āpattiṃ paṭikarissamā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, eko bhikkhu sattāhakālikaṃ pāhetabbo: 'gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha. Mayaṃ te santike taṃ āpattiṃ paṭikarissāmā"ti.

  61. Tena kho pana samayena aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. So na jānāti tassā āpattiyā nāmaṃ, na gottaṃ.1 Tatthañño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Tamenaṃ aññataro bhikkhu, yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca:

  62. 'Yo nu kho āvuso, evañcevañca karoti, kinnāma so āpattiṃ āpajjatī"ti. So evamāha: 'yo kho āvuso evañcevañca karoti, imannāmaṃ so āpattiṃ āpajjati. Imannāmaṃ tvaṃ āvuso, āpattiṃ āpanno paṭikarohi taṃ āpatti'nti. So evamāha: 'na kho ahaṃ āvuso, ekova imaṃ āpattiṃ āpanno, ayaṃ [PTS Page 128] [\q 128/] sabbo saṅgho imaṃ āpattiṃ āpanno'ti. So evamāha: 'kinte āvuso, karissati paro āpanno vā anāpanno vā. Iṅgha tvaṃ āvuso, sakāya āpattiyā vuṭṭhahā'ti2-

    1. "Nāmagottaṃ" machasaṃ, nāmaṃgottaṃ" [PTS]
    2. "Vuṭhāni" machasaṃ "vuṭhāti" a vi

    [BJT Page 306] [\x 306/]

  63. Atha kho so bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhave tanupasaṅkami upasaṅkamitvā te bhikkhu etadavoca: "yo kira āvuso, evañcevañca karoti; imaṃ nāma so āpattiṃ āpajjati. Imaṃ nāma tumhe āvuso āpattiṃ āpannā, paṭikarotha taṃ āpattiṃ"nti. Atha kho te bhikkhu na icchiṃsu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikātuṃ. Bhagavato etamatthaṃ ārocesuṃ.

    "Idha pana bhikkhave, aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. So na jānāti tassā āpattiyā nāmaṃ, na gottaṃ.1 Tatthañño1- bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo tamenaṃ aññataro bhikkhu, yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ evaṃ vadeti: 'yo nu kho āvuso, evañcevañca karoti, kiṃ nāma so āpattiṃ āpajjati"ti. So evamāha: 'yo kho āvuso evañcevañca karoti, kiṃ nāma so āpattiṃ āpajjati. So evaṃ vadeti: 'yo kho evañcemañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tvaṃ āvuso, āpattiṃ āpanno paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'na kho ahaṃ āvuso, ekoca imaṃ āpattiṃ āpanno, ayaṃ sabbo saṅghoimaṃ āpattiṃ āpanno'ti. So evaṃ vadeti: 'kinte āvuso, karissati paro āpanno vā anāpanno? Vā. Iṅgha tvaṃ āvuso, sakāya āpattiyā vuṭṭhahā'ti so ce bhikkhave, bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhu tenupasaṅkami upasaṅkamitvā te bhikkhu evaṃ vadeti: "yo kira āvuso, evañcevañca karoti; imaṃ nāma so āpattiṃ āpajjati. Imaṃ nāma tumhe āvuso āpattiṃ āpannā, paṭikarotha taṃ āpattiṃ"nti. Te ce bhikkhave bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikareyyuṃ iccetaṃ kusalaṃ to ce paṭikareyyuṃ, na te bhikkhave, bhikkhū tena bhikkhunā akāmā vacanīyā"ti.

Codanāvatthubhāṇavāraṃ niṭṭhitaṃ

1. "Tattha añaño" machasaṃ

[BJT Page 308] [\x 308/]

  1. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatiṃsu cattāro vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. [PTS Page 129] [\q 129/] te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ akaṃsu. Pātimokkhaṃ uddisiṃsu. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchiṃsu bahutarā bhagavato etamatthaṃ ārocesuṃ.

  2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesakānaṃ anāpatti"

  3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti" 2

  4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti" 3

  5. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesikānaṃ anāpatti"4

    [BJT Page 310] [\x 310/]

  6. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti" 5-

  7. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suudidaṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti". 6

  8. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesakānaṃ anāpatti" 7

  9. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya [PTS Page 130] [\q 130/] parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti" 8-

  10. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddesakānaṃ anāpatti" 9

    [BJT Page 312] [\x 312/]

  11. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti" 10-

  12. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti". 11

  13. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suudidaṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti" 12-.

  14. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi Puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti" 13-

    [BJT Page 314] [\x 314/]

  15. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti". 14

  16. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddesakānaṃ anāpatti" 15-

Anāpattipaṇṇarasakaṃ niṭṭhitaṃ

[BJT Page 316] [\x 316/]

  1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ dukkaṭassa" 1-

  2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotababaṃ. Uddesakānaṃ āpatti dukkaṭassa" 2-

  3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa" 3-

  4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhitāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya [PTS Page 131] [\q 131/] vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārecetabbā uddesakānaṃ āpatti dukkaṭassa" 4-15

Vaggāvaggasaññi paṇṇārasakaṃ niṭṭhitaṃ.

[BJT Page 318] [\x 318/]

  1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappati'? Ti vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Udedasakānaṃ āpatti dukkaṭassa" 1-

  2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappatī?'Ti vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Avasesaṃ sotababaṃ. Uddesakānaṃ āpatti dukkaṭassa" 2-

  3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappatī? Ti vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa". 3-

  4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappati? Ti. Vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhatāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa" 4-15

Vematikapaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 320] [\x 320/]

  1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'kappateva amhākaṃ uposatho kātuṃ? Nāmhākaṃ na kappatī'ti kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti dukkaṭassa" 1-

  2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'kappateva amhākaṃ uposatho kātuṃ nāmhākaṃ na kappatī'ti. Kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotababaṃ. Uddesakānaṃ āpatti dukkaṭassa". 2-

  3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te '"kappateva amhākaṃ uposatho kātuṃ. Nāmhākaṃ na kappati'ti. Kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa." 3-

  4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ uposatho kātuṃ. Nāmhākaṃ na kappati'ti. Kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhatāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa" 4-15

Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 322] [\x 322/]

  1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

  2. "[PTS Page 132] [\q 132/] idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'nassantete vinassantete ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotababaṃ. Uddesakānaṃ āpatti thullaccayassa"

  3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhu sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

  4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesakānaṃ āpatti thullaccayassa"

  5. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā uddesakānaṃ āpatti thullaccayassa"

    [BJT Page 324] [\x 324/]

  6. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa."

  7. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

  8. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa"

  9. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārotabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

    [BJT Page 326] [\x 326/]

  10. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa".

  11. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ sannike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa"

  12. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā uddesakānaṃ āpatti thullaccayassa".

  13. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā tehi bhikkhave, bhikkhuhi puna pātimokkhaṃ udditabbaṃ uddesakānaṃ āpatti thullaccayassa".

    [BJT Page 328] [\x 328/]

  14. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetatabbaṃ. Uddesakānaṃ āpatti thullaccayassa".

  15. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ sannike pārisuddhi ārocetabbā uddesakānaṃ āpatti thullaccayassa".

Bhedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ

Pañcavīsatitikā niṭṭhitā.


[BJT Page 330] [\x 330/]

  1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "aññe āvāsikā bhikkhū anto sīmaṃ okkantī'ti. - Pe - te na jānanti 'aññe āvāsikā bhikkhū anto sīmaṃ okkantā'ti. - Pe - te na passanti "aññe āvāsike bhikkhū anto sīmaṃ okkamante'ti. - Pe - te na passanti 'aññe āvāsike bhikkhū anto sīmaṃ okkante - pe - te na suṇanti āvāsike anto sīmaṃ okkamantī'ti. Te na suṇanti aññe āvāsikā bhikkhū āvāsikā ekasatapañcasattatitikā 1nayato. Āvāsikena āgantukā āgantukena āvāsikā āgantukena āgantukā peyyālamukhena sattatikasatāni honti"

  2. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ".

  3. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti. Āgantukānaṃ cātuddaso sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ".

  4. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ pāṭipado hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṃ gantvā uposatho kātabbo. Sace samasamā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṃ gantvā uposatho kātabbo. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ sāmaggi vā dātabbaṃ. Nissīmaṃ vā gantabbaṃ

  5. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti. [PTS Page 133] [\q 133/] āgantukānaṃ pāṭipado. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbaṃ. Nissīmaṃ vā gantabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbā. Nissīmaṃ vā gantabbaṃ. Sace agantukā bahutarā honti āgantukehi āvāsikānaṃ na akāmā dātabbā sāmaggi. Āvāsikehi nissīmaṃ gantvā uposatho kātabbo."

    1. "Pañcasattatitikanayato" machasaṃ [PTS]

    [BJT Page 332] [\x 332/]

  6. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ suppaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ pariveṇaṃ susammaṭṭhaṃ passitvā vematikā honti 'atthi nu kho āvāsikā bhikkhū natthi nu kho'ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti. Āpatti dukkaṭassa. Te vematiko vicinanti. Vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā ekato uposathaṃ karonti. Anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti. Vicinitvā passanti. Pasasitvā 'nasasantete vinassantete. Ko tehi attho'ti bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa. "

  7. "Idha pana bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti. 'Atthi nu kho āvāsikā bhikkhu natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato uposathaṃ karonti. Anāpatti te vematikā vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pasasitvā 'nasasantete vinassantete ko tehi attho'ti bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa. "

  8. "Idha pana bhikkhave, āvāsikā bhikkhū passati āgantūkākāraṃ bhikkhūnaṃ āvāsikākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ aññātakaṃ nisidanaṃ pādānaṃ dhotaṃ udakanissekaṃ passitvā vematikā honti. 'Atthi nu kho āgantukā bhikkhū natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā ekato uposathaṃ karonti. Anāpatti te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato uposathaṃ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicitanti. Vicinitvā passanti. Passitvā 'nassantena vinassantete ko ko tehi attho'ti bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa. "

    [BJT Page 334] [\x 334/]

  9. "Idha pana bhikkhave, āvāsikā bhikkhū suṇanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ upāhanapapphoṭhanasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti. 'Atthi nu kho āgantukā bhikkhū natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematiko vicinanti vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā Ekato uposathaṃ karonti anāpatti. Te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicitanti. Vicinitvā passanti. Passitvā 'nassantena vinassantete ko ko tehi attho'ti bhedapurekkhārā uposathaṃ karonti. Āpatti [PTS Page 134] [\q 134/] thullaccayassa. "

  10. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Anāpatti. Te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti. Anāpatti.

  11. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānāsaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Anāpatti. Dukkaṭassa te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ kāronti. Anāpatti. Dukkaṭassa te pucchanti. Pucachitvā abhivitaranti abhivitaritvā ekato uposathaṃ karonti. Anāpatti. "

  12. "Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhu nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Anāpatti. Te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti. Anāpatti. "

  13. "Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Āpatti. Dukkaṭassa te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā abhivitaranti abhivitaritvā ekato uposathaṃ karonti. Anāpatti. "

    [BJT Page 336] [\x 336/]

  14. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

  15. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

  16. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

  17. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

  18. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

  19. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

  20. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

  21. Na bhikkhave, [PTS Paage 135 [\q 135/] ] tadahuposathe sabhikkhukā āvāsā vāanāvāsā vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

  22. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

  23. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  24. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhu nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  25. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhu nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  26. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

    [BJT Page 338] [\x 338/]

  27. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  28. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  29. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāso vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  30. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  31. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  32. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajājava gantunti.

  33. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

  34. Gantabbo bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjava gantunti.

  35. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko anāvāso vā anāvāso vā sabhikko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti.

    [BJT Page 340] [\x 340/]

  36. Na bhikkhave, bhikkhuṇiyā nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, apātti dukkaṭassa.

  37. Na sikkhamānāya - pe - na sāmaṇerassa - pe - na sāmaṇeriyā - pe - na sikkhaṃ 1- paccakkhātakassa - pe - na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

  38. Na āpattiyā adassane ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya. Yathā dhammo, kāretabbo.

  39. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya - pe - na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabsabhikkhukodiseyya. Yathā dhammo, kāretabbo.

  40. Na paṇḍakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

  41. Na theyyasaṃvāsakassa - pe - na [PTS Page 136] [\q 136/] titthiyapakkantakassa - pe - na tiracchānagatassa - pe - na mātughātakassa - pe - na pitughātakassa - pe - na arahantaghātakassa - pe - na bhikkhuṇidusakassa - pe - na saṃghabhedakassa - pe- na lobhituppadakassa - pe - na ubhatobyañajatakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

  42. Na bhikkhave, pārivāsikapārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāya.

  43. Na ca bhikkhave, anuposathe uposatho kātabbo aññatra saṅghasāmaggiyāti. Uposathakkhandhako dutiyo. 2-

Tatiyakabhāṇavāraṃ.

1. "Sikkhā" machasaṃ
2. "Uposathakkhandhakaṃ niṭṭhataṃ" sīmu

[BJT Page 342] [\x 342/]

Imamhi khandhake vatthu cha asīti:

Tassa uddānaṃ: -

  1. Titthiyā bimbisāro ca sannipatituṃ tuṇhikā,
    Dhammaṃ raho 1- pātimokkhaṃ devasikaṃ tadā sakiṃ.

  2. Yathāparisā sāmaggaṃ 2- sāmaggi maddakucchi ca,
    Sīmā mahatī nadiyā anu dve khuddakāni ca.

  3. Navā rājagahe ceva sīmā avippavāsanā,
    Sammanne paṭhamaṃ sīmaṃ pacchā sīmaṃ samūhane.

  4. Asammatā gāmasīmā nadiyā samudde sare,
    Udakukkhepo samhindanti tathevajjhottharanti ca

  5. Kati kammāni uddeso savarā asatīpi ca,
    Dhammaṃ vinayaṃ tajjenti puna vinayatajjanā.

  6. Codanā kate okāse adhammapaṭikkosanā,
    Catu pañca parā āvī sañcicca cepi vāyame.

  7. Sagahaṭṭhā anajjhiṭṭhā codanamhi na jānati,
    3- Sambahulā na jānanti sajjukaṃ na ca gacchare.

  8. Katamī kīvatikā dure ārocetuñca nassari,
    Uklāpaṃ 4- āsanaṃ dīpo 5- disā añño 6- bahussuto.

  9. Sajjukaṃ vassuposatho 7- suddhikammañca ñātakā,
    Gaggo catu tayo dveko āpatti sabhāgā sari.

    1. "Dhammaraho" a vi nu pa
    2. "Yathāparisā samaggaṃ" machasaṃ "yathāparisāya samaggaṃ" [PTS]
    3. "Jāyati" a vi ja vi "yathāparisāya sāmaggā" ma nu pa to vi
    4. "Ukalāpo" to vi ma nu pa
    5. "Padīpo" [PTS]
    6. "Añañe" to vi ma nu pa
    7. "Sajjucassuposatho" a vi ja pu ma nu pa "sajjuvavassuposathe" to vi

    [BJT Page 344] [\x 344/]

  10. Sabbo saṅgho vematiko na jānanti 1- bahussuto,
    Bahū samasamā thokā parisā avuṭṭhitāya 2- ca

  11. Ekaccā vuṭṭhitā sabbā jānanti ca vematikā,
    Kappatevāti kukkuccā jānaṃ passaṃ suṇanti ca.

  12. Āvāsikena āgantu cātupaṇṇaraso puna,
    Pāṭipado paṇṇaraso liṅgasaṃvāsakā 3- ubho.

  13. Pārivāsānuposatho 4- aññatra saṅghasāmaggiyā,
    Ete vibhattā uddānā vatthu vibhūtakāraṇāti.

    1. "Na jānāti" ja vi to vi ma nu pa
    2. "Parisāyāvuṭhitāya ca" a vi Parisāya avuṭhitāca ca [PTS] ja vi ma nu pa Parisāya avuṭhitā ca" to vi
    3. "Liṅgaṃsaṃvāsakā" a vi ja vi to vi ma nu pa
    4. "Pārivassānuposatho" a vi ja vi to vi ma nu pa

    [BJT Page 346] [\x 346/]

Vassūpanāyikakkhandhakaṃ.

  1. [PTS Page 137] [\q 137/] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalanandakanivāpe.

  2. Tena kho pana samayena bhagavatā bhikkhūnaṃ vassāvāso appaññatto hoti.

  3. Tedha 1- bhikkhū hemantampi gimhampi vassampi cārikaṃ caranti.

  4. Manussā ujjhāyanti, khiyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā? Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. 2- Ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. Ime hi pana samaṇā sakyaputtiyā hemantampi gimbhampi vassampi cārikaṃ caranti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā"ti.

  5. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujajhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  6. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  7. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassaṃ upagantū"nti.

  8. Atha kho bhikkhūnaṃ etadahosi: "kadā nu kho vassaṃ upagantabba"nti.

  9. Bhagavato ematthaṃ ārocesuṃ: "anujānāmi bhikkhave, vassāne vassaṃ upagantu"nti.

  10. Atha kho bhikkhūnaṃ etadahosi. "Kati nu kho 3vassūpanāyikā"ti.

  11. Bhagavato etamatthaṃ ārocesuṃ. "Dvemā bhikkhave, vassūpanāyikā: purimikā pacchimikā ca. 4- Aparajjugatāya āsaḷahiyā purimikā upagantabbā. Māsagatāya āsāḷabhiyā pacchimikā upagantabbā. Imā kho bhikkhave, dve vassūpanāyikā"ti.

  12. [PTS Page 138] [\q 138/] tena kho pana samayena chabbaggiyā bhikkhū vassaṃ upantvā antarāvassaṃ cārikaṃ caranti.

    1. "Te idha" machasaṃ
    2. "Saṅkasa'yissanti" machasaṃ saṅkāpayissanti [PTS]
    3. "Kinnukho" kesuvi [PTS] ja vi to vi ma nu pa
    4. "Pacchimikāti" machasaṃ [PTS]

    [BJT Page 348] [\x 348/]

  13. Manussā tatheva ujjhāyanti, khiyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā? Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. Ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. Ime hi pana samaṇā sakyaputtiyā hemantampi gimbhampi vassampi cārikaṃ caranti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā"ti.

  14. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujajhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhū appicchā te ujjhāyanti, khiyanti, vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū vassaṃ upagantavā antarāvassaṃ cārikaṃ carissantī?"Ti.

  15. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  16. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, vassaṃ upagantavā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā. Yo pakkameyya, āpatti dukkaṭassā"ti.

  17. Tena kho pana samayena chabbaggiyā bhikkhū na icchanti vassaṃ upagantuṃ.

  18. Bhagavato ematthaṃ ārocesuṃ: "na bhikkhave, vassaṃ na upantabbaṃ, yo na upagaccheyya, āpatti dukkaṭassā"ti.

  19. Tena kho pana samayena chabbaggiyā bhikkhū tadahu vassūpanāyikāya vassaṃ anupagantukāmā sañcicca āvāsaṃ atikkamanti.

  20. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, tadahu vassūpanāyikāya vassaṃ anupagantukāmena sañcicca āvāsaṃ atikkamitabbo. Yo atikkameyya, āpatti dukkaṭassā"ti.

  21. Tena kho pana samayena rājā māgadho seniyo bimbisāro vassaṃ ukkaḍḍhitukāmo bhikkhūnaṃ santike dutaṃ pāhesi: "yadi panayyā āgame juṇhe vassaṃ upagaccheyyu"nti.

  22. Bhagavato ematthaṃ ārocesuṃ "anujānāmi bhikkhave, rājūnaṃ anuvattitu"nti.

  23. [PTS Page 139] [\q 139/] atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena sāvatthi, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthī, tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jevane anāthapiṇḍikassa ārāme.

    [BJT Page 350] [\x 350/]

  24. Tena kho pana samayena kosalesu janapadesu udenena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti.

  25. So bhikkhūnaṃ santike dutaṃ pāhesi: "āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti.

  26. Bhikkhū evamāhaṃsu: bhagavatā āvuso, paññattaṃ na vassaṃ upagantavā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbāti. Āgametu udeno upāsako yāva bhikkhū vassaṃ vasanti. Vassaṃ vutthā āgamissanti. Sace panassa accāyikaṃ karaṇīyaṃ, tattheva āvāsikānaṃ bhikkhūnaṃ santike vihāraṃ patiṭṭhāpetu"ti.

  27. Udeno upāsako ujjhāyanti, khīyati, vipāceti: "kathaṃ hi nāma bhadantā mayā pahite na āgamissanti. 1- Ahaṃ hi dāyako kārako saṃghūpaṭṭhāko"ti.

  28. Assosuṃ kho bhikkhū udenassa upāsakassa ujjhāyantassa khīyantassa vipācentassa.

  29. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave, sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite - bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upasikāya. Anujānāmi bhikkhave, imesaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ. Na tveva appahite sattāhaṃ santivatto kātabbo"

  30. "Idha pana bhikkhave upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

    1. "Āgacchissanti" machasaṃ [PTS]

    [BJT Page 352] [\x 352/]

  31. "Idha pana bhikkhave upāsakena saṅghaṃ uddissa aḍḍhayogo kārāpito hoti. - Pe - pāsādo kārāpito hoti - pe - hammiyaṃ kārāpitaṃ hoti - pe - guhā kārāpitā hoti - pe - pariveṇaṃ kārāpitaṃ hoti koṭṭhako kārāpito hoti - pe - upaṭṭhānasālā kārāpitā hoti - pe - aggisālā kārāpitā hoti - pe - kappiyakuṭi kārāpitā hoti - pe - vaccakuṭi kārāpitā hoti - pe - pe - caṅkamo kārāpito hoti - pe - vaṅkamanasālā kārāpitā hoti - pe udapāno kārāpito hoti - pe - udapānasālā kārāpitā hoti - pe - jantāgharaṃ kārāpitā hoti- pe - [PTS Page 140] [\q 140/] janatāgharasālā kārāpitā hoti - pe - pokkharaṇi kārāpitā hoti - pe - maṇḍapo kārāpito hoti - pe - ārāmo kārāpito hoti - pe - ārāmatthu kārāpitaṃ hoti so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena pahite na tveva appahite, sattāhaṃ sannivatto kātabbo"

  32. "Idha pana bhikkhave, upāsakena sambahule bhikkhū uddissa - pe - ekaṃ bhikkhūṃ udidissa vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hamhiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

  33. "Idha pana bhikkhave upāsakena bhikkhuṇisaṅghaṃ uddissa - pe - sambahulā bhikkhuṇiyo uddissa - pe - ekaṃ bhikkhuṇiṃ udidissa - pe - sambahulā sikkhamānāyo uddissa -pe - ekaṃ sikkhamānaṃ uddissa - pe - sabbahule sāmaṇere uddissa - pe ekaṃ sāmaṇeraṃ uddissa - pe - sambahulā sāmaṇeriyo uddissa - pe - ekaṃ sāmaṇeriṃ uddissa -pe - vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

  34. "Idha pana bhikkhave upāsakena attano atthāya nivesanaṃ kārāpitaṃ hoti. -Pe - pe - sayanigharaṃ kārāpitaṃ hoti - pe - uddosito1 kārāpito hoti - pe - aṭṭo kārāpito hoti - pe - mālo kārāpito hoti - pe - āpaṇo kārāpito hoti - pe - āpaṇasālā kārāpitā hoti - pe - pāsādo kārāpito hoti - pe - hammiyaṃ kārāpitaṃ hoti - pe - guhā kārāpitā hoti - pe - piriveṇaṃ kārāpitaṃ hoti - pe - koṭṭhako kārāpito hoti - pe - upaṭṭhānasālā kārāpitā hoti - pe - aggisālā kārāpitā hoti - pe - rasavatī kārāpitā hotipe - vaccakuṭī kārāpitā hoti - pe - caṅkamo kārāpito hoti - pe - caṅkamanasālā kārāpitā hoti - pe - udapāno kārāpito hoti - pe - udapānasālā kārāpitā hoti - pe - janatāgharaṃ kārāpitaṃ hoti. - Pe - jantāgharasālā kārāpitā hoti. - Pe - pokkharaṇi kārāpitā hoti. - Pe - maṇḍapo kārāpito hoti. - Pe - ārāmo kārāpito hoti. - Pe - ārāmavatthu kārāpitaṃ hoti. - Pe - puttassa vā vāreyyaṃ hoti. - Pe - dhītuyā vā vāreyyaṃ hoti. - Pe - gilāno vā hoti. - Pe - abhiññātaṃ vā suttannaṃ bhaṇati. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu [PTS Page 141] [\q 141/] palujjati'ti aññataraṃ vā panassa kiccaṃ hoti karaṇīyaṃ vā, so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'āgacchantu bhadantā, icchāmi dānañca ca dātuṃ, dhammañca ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

  35. "Idha pana bhikkhave, upāsikāya saṅghaṃ uddissa vihāro kārāpito hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

  36. "Idha pana bhikkhave upāsikāya saṅghaṃ uddissa aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na tveva appahite, sattāhaṃ sannivatto kātabbo"

    1. "Udāsīto" machasaṃ

    [BJT Page 356] [\x 356/]

  37. "Idha pana bhikkhave upāsikāya sambahule bhikkhū uddissa - pe - ekaṃ bhikkhuṃ udidissa - pe - bhikkhuṇī saṅghaṃ uddissa -pe - sambahulā bhikkhuṇiyo uddissa - pe - ekaṃ bhikkhuṇiṃ uddissa - pe - sambahulā sikkhamānāyo udidissa - pe - ekaṃ sikkhamānaṃ uddissa -pe - sambahule sāmaṇere uddissa - pe - ekaṃ sāmaṇeraṃ uddissa pe attano atthāya nivesanaṃ kārāpitaṃ hoti. Sayanīgharaṃ kārāpitaṃ hoti. Uddosito kārāpito hoti. Aṭṭo kārāpito hoti. Mālo kārāpito hoti. Āpaṇo kārāpito hoti. Āpaṇa sālā kārāpitā hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Rasavatī kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. Putassa vā vāreyyaṃ hoti. Dhituyā vā vāreyyaṃ hoti. Gilānā vā hoti. Abhiññātaṃ vā suttannaṃ bhaṇati. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu ayyā, imaṃ suttantaṃ pariyāpuṇissanti, purāyaṃ suttanno palujjati'ti. Aññataraṃ vā panassā kiccaṃ hoti karaṇiyaṃ vā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na tveva appahite, sattāhaṃ sannivatto kātabbo"

  38. "Idha pana bhikkhave bhikkhunā saṅghaṃ uddissa - pe - bhikkhuṇiyā saṅghaṃ udidissa - pe - sikkhamānāya saṅghaṃ uddissa -pe - sāmaṇerena saṅghaṃ uddissa - pe - sāmaṇeriyā saṅghaṃ uddissa - pe - sambahule bhikkhu udidissa - pe - ekaṃ bhikkhuṃ uddissa -pe - bhikkhuṇi saṅghaṃ uddissa - pe - sambahulā bhikkhuṇīyo uddissa - pe - ekaṃ bhikkhuṇiṃ uddissa - pe - sambahulā sikkhamānāyo uddissa - pe - ekaṃ sikkhamānaṃ uddissa - pe - sambahule sāmaṇere uddissa - pe - ekaṃ sāmaṇeraṃ uddissa - pe - [PTS Page 142] [\q 142/] sambahulā sāmaṇeriyo uddissa - pe - ekaṃ sāmaṇeriṃ uddissa - pe - attano atthāya vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭānasālā kārāpitā hoti. Aggisālā kārāpitā kappiyakuṭī kārāpitā hoti. Vaṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpitā hoti. Udapānasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya 'āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

    [BJT Page 358] [\x 358/]

  39. Tena kho pana samayena aññataro bhikkhū gilāno hoti. So bhikkhūnaṃ santike dutaṃ pahesi: "ahaṃ hi 1- gilāno. Āgacchantu bhikkhu icchāmi bhikkhūnaṃ āgata"nti.

  40. Bhagavato etamatthaṃ ārocesuṃ: - "anujānāmi bhikkhave, pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahitebhikkhussa bhikkhuṇīyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. 2- Anujānāmi bhikkhave, imesaṃ pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite. Sattāhaṃ sannivatto kātabbo. "

  41. "Idha pana bhikkhave, bhikkhu gilāno hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi gilāno. Āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā ti. Sattāhaṃ sannivatto kātabbo".

  42. "Idha pana bhikkhave, bhikkhussa anabhirati uppannā hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'anabhirati me uppannā, āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'anabhiratiṃ vūpakāsessāmi vā, vūpakāsāpessāmi vā, dhammakathaṃ vāssa karissāmi ti. Sattāhaṃ sannivatto kātabbo".

  43. "Idha pana bhikkhave, bhikkhussa kukkuccaṃ uppannaṃ hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'kukkuccaṃ me uppannaṃ, āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kukkuccaṃ vinodessāmi vā, vinodāpessāmi vā, dhammakathaṃ vāssa karissāmi ti. Sattāhaṃ sannivatto kātabbo".

  44. "Idha pana bhikkhave, bhikkhussa diṭṭhigataṃ uppannaṃ hoti. So ce [PTS Page 143] [\q 143/] bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'diṭṭhigataṃ me uppannaṃ, āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'diṭṭhigataṃ vivecessāmi vā, vivecāpessāmi vā, dhammakathaṃ vāssa karissāmi ti. Sattāhaṃ sannivatto kātabbo".

    1. "Ahaṃ" machasaṃ a vi ja vi to vi ma nu pa
    2. "Sāmeṇerāya" sī mu

    [BJT Page 360] [\x 360/]

  45. "Idha pana bhikkhave bhikkhu garudhammaṃ ajjhāpanno hoti. Parivāsāraho. So ce bhikkhūnaṃ santike dutaṃ pahesi: "ahaṃ hi garudhammaṃ ajjhāpanno parivāsāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena appahitepi pegeva pahite: 'parivāsadānaṃ ussukkaṃ karissamāmi vā, anusāvessāmi vā; gaṇapurako vā bhavissāmī'ti. Sattāhaṃ sannivatto kātabbo"

  46. "Idha pana bhikkhave bhikkhu mulāyā paṭikassanāraho hoti. So ce bhikkhunaṃ santike dutaṃ pahesi: "ahaṃ hi mūlāyā paṭikassanāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pegeva pahite: 'mūlāyā paṭikassanaṃ ussukkaṃ karissāmi vā, anusāvessāmi vā, gaṇapūrako vā bhavissāmī'ti. Sattāhaṃ sannivatto kātabbo"

  47. "Idha pana bhikkhave, bhikkhu mānattāraho hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi mānattāraho āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mānattadānaṃ ussukaṃ karissāmi vā, anusāvessāmi vā, gaṇapūrako vā bhavissāmi'ti. Sattāhaṃ sannivatto kātabbo".

  48. "Idha pana bhikkhave, bhikkhu abbhānāraho hoti. So ce bhikkhūnaṃ santike dutaṃ pahesi: "ahaṃ hi abbhānāraho āgacchantu bhikkhu icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pegeva pahite: 'abbhānaṃ ussukkaṃ karissāmi vā, anusāvessāmi vā gaṇapūrako vā bhavissāmī'ti. Sattāhaṃ sannivatto kātabbo"

  49. "Idha pana bhikkhave bhikkhussa saṅgho kammaṃ kattukāmo hoti. Tajjanīyaṃ vā niyassaṃ vā pabbajaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: "saṅgho me kammaṃ kattukāmo. Āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinti [PTS Page 144] [\q 144/] nu kho saṅgho kammaṃ na kareyya lahutāya vā pariṇāmeyyā'ti. Sattāhaṃ sannivatto kātabbo"

    [BJT Page 362] [\x 362/]

  50. "Kataṃ vā panassa hoti saṅghena tajjaniyaṃ vā niyassaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'saṅgho me kammaṃ akāsi. Āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinni nu kho sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā' ti sattāhaṃ sannivatto kātabbo".

  51. "Idha pana bhikkhave, bhikkhuṇi gilānā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi gilānā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi. Gilānupaṭṭhākabhattaṃ vā pariyesissāmi. Gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

  52. "Idha pana bhikkhave, bhikkhuṇiyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'anabhirati me uppannā āgacchantu ayyā icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'anabhiratiṃ vupakāssomi vā vupakāsāpessāmi. Vā dhammakathaṃ vāssā karissāmi'ti. Sattāhaṃ sannivatto kātabbo"

  53. "Idha pana bhikkhave, bhikkhuṇiyā kukkuccaṃ upannaṃ hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'kukkuccaṃ me uppannaṃ āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kukkuccaṃ vinodessāmi vā, vinodāpessāmi vā, dhammikathaṃ vāssā karissāmi'ti. Sattāhaṃ sannivatto kātabbo"

  54. "Idha pana bhikkhave, bhikkhuṇiyā diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'diṭṭhigataṃ me uppannaṃ āgacchantu ayyā, icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'diṭṭhigataṃ vivecessāmi vā, vivecāpessāmi vā, dhammikathaṃ vāssā karissāmi'ti. Sattāhaṃ sannivatto kātabbo"

  55. "Idha pana bhikkhave, bhikkhuṇi garudhammaṃ ajjhāpannā hoti. Mānattārahā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi [PTS Page 145] [\q 145/] garudhammaṃ ajjhāpannā mānattārahā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mānattadānaṃ ussukkaṃ karissāmī'ti. Sattāhaṃ sannivatto kātabbo"

    [BJT Page 364] [\x 364/]

  56. "Idha pana bhikkhave, bhikkhuṇi mūlāyā paṭikassanārahā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi mūlāya paṭikassanārahā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mūlāya paṭikassanaṃ ussukkaṃ karissāmi'ti. Sattāhaṃ sannivatto kātabbo".

  57. "Idha pana bhikkhave, bhikkhuṇi abbhānārahā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi abbhānārahā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'abbhānaṃ ussukkaṃ karissāmi'ti. Sattāhaṃ sannivatto kātabbo"

  58. "Idha pana bhikkhave, bhikkhuṇiyā saṅgho kammaṃ kattukāmo hoti. Tajjaniyaṃ vā niyassaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'saṅgho me kammaṃ kattukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinni nu kho saṅgho kammaṃ na kareyya? Lahutāya vā pariṇāmeyyā'ti. Sattāhaṃ sannivatto kātabbo"

  59. "Kataṃ vā panassā hoti. Saṅgho kammaṃ tajjaniyaṃ vā niyassaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'saṅgho me kammaṃ akāsi. Āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinti nu kho sammāvatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā'ti. Sattāhaṃ sannivatto kātabbo"

  60. "Idha pana bhikkhave, sikkhamānā gilānā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi gilānā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇūyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhāka bhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

    [BJT Page 366] [\x 366/]

  61. "Idha pana bhikkhave, sikkhamānāya [PTS Page 146] [\q 146/] anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṃ ussukkaṃ karissāmī'ti. Sattāhaṃ sannivatto kātabbo" "Idha pana bhikkhave, sikkhamānāya kukkuccaṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṃ ussukkaṃ karissāmī'ti. Sattāhaṃ sannivatto kātabbo"

    "Idha pana bhikkhave, sikkhamānāya diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṃ ussukkaṃ karissāmī'ti. Sattāhaṃ sannivatto kātabbo" Idha pana bhikkhave, sikkhamānāya kupitā hoti. Sā ce bhikkhunaṃ santike dutaṃ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṃ ussukkaṃ karissāmī'ti. Sattāhaṃ sannivatto kātabbo"

  62. "Idha pana bhikkhave, sikkhamānā upasampajjitukāmā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi upasampajjitukāmā. Āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'upasampadaṃ ussukkaṃ karissāmī'ti. Anusāvessāmi vā, gaṇapurako vā bhavissāmi"ti. Sattāhaṃ sannivatto kātabbo"

  63. "Idha pana bhikkhave, sāmaṇero gilāno hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi gilāno āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

  64. "Idha pana bhikkhave, sāmaṇerassa anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti. Sattāhaṃ sannivatto kātabbo" "Idha pana bhikkhave, sāmaṇerassa kukkuccaṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti. Sattāhaṃ sannivatto kātabbo" "Idha pana bhikkhave, sāmaṇerassa diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti sattāhaṃ sannivatto kātabbo" Idha pana bhikkhave, sāmaṇero vassaṃ pucchitukāmo hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti sattāhaṃ sannivatto kātabbo"

  65. "Idha pana bhikkhave, sāmaṇero upasampajjitukāmo hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'upasampadaṃ ussukkaṃ karissāmi vā, anusāvessāmi vā, gaṇapurako vā bhavissāmī'ti. Sattāhaṃ sannivatto kātabbo"

  66. "Idha pana bhikkhave, sāmaṇerī 1- gilānā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi gilānā āgacchantu ayyā. Icchami ayyānaṃ āgata'nti. [PTS Page 147] [\q 147/] gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhabhissāmi vā"ti. Sattāhaṃ sannivatto kātabbo"

    1. "Sāmaṇerā" sī mu

    [BJT Page 368] [\x 368/]

  67. "Idha pana bhikkhave, sāmaṇeriyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaṃ sannivatto kātabbo" "Idha pana bhikkhave, sāmaṇeriyā kukkuccaṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaṃ sannivatto kātabbo" "Idha pana bhikkhave, sāmaṇeriyā diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi vassaṃ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

  68. "Idha pana bhikkhave, sāmaṇeriyā sikkhaṃ samādiyitukāmā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: 'ahaṃ hi sikkhaṃ samādiyitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhā samādānaṃ ussukkaṃ karissāmi'ti. Sattāhaṃ sannivatto kātabbo"

  69. Tena kho pana samayena aññatarassa bhikkhuno mātā gilānā hoti. Sā puttassa santike dutaṃ pāhesi: "ahaṃ hi gilānā āgacchatu me putto. Icchāmi puttassa āgata"nti.

  70. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ; na ttheva appahite pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ. Pageva pahite 1ayaṃ ca me mātā gilānā sā ca anupāsikā. Kathaṃ nu kho mayā paṭipajjitabba"nti.

  71. Bhagavato etamatthaṃ ārocesuṃ: - "anujānāmi bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ. Pageva pahite bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca anujānāmi bhikkhave, imesaṃ sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite sattāhaṃ sannivatto kātabbo"

  72. "Idha pana bhikkhave, bhikkhussa mātā gilānā hoti. Sā ce puttassa santike dutaṃ pahiṇeyya: "ahaṃ hi gilānā āgacchantu me putto icchāmi. Puttassa āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṃ sannivatto kātabbo" 1. "Pahiteti" machasaṃ

    [BJT Page 370] [\x 370/]

  73. "Idha pana bhikkhave, bhikkhussa [PTS Page 148] [\q 148/] pitā gilāno hoti. Sā ce puttassa santike dutaṃ pahiṇeyya: "ahaṃ hi gilānā āgacchantu me putto icchāmi. Puttassa āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṃ sannivatto kātabbo"

  74. "Idha pana bhikkhave, bhikkhussa bhātā gilāno hoti. So ce bhātuno santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno āgacchantu me bhātā icchāmi. Bhātuno āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṃ sannivatto kātabbo"

  75. "Idha pana bhikkhave, bhikkhussa bhaginī gilānā hoti. Sā ce bhātuno santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno āgacchantu me bhātā icchāmi. Bhātuno āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṃ sannivatto kātabbo"

  76. "Idha pana bhikkhave, bhikkhussa ñātako gilāno hoti. Sā ce bhikkhussa santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno. Āgacchantu bhadanto. Icchāmi bhadantassa āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṃ sannivatto kātabbo"

  77. "Idha pana bhikkhave, bhikkhubhatiko1- gilāno hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno āgacchantu bhadantā. 2- Icchāmi bhadantānaṃ āgata'nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite. Sattāhaṃ sannivatto kātabbo"ti. 3-

  78. Tena kho pana samayena saṅghassa mahāvihāro 4- udīrayati. Aññatarena upāsakena araññe bhaṇḍaṃ chedāpitaṃ hoti. So bhikkhūnaṃ santike dutaṃ pāhesi "sace bhadantā taṃ bhaṇḍaṃ āvahāpeyyuṃ, 5- dajjāhaṃ bhadantānaṃ taṃ bhaṇḍa"nti. Bhagavato etamatthaṃ "anujānāmi bhikkhave, saṅghakaraṇīyena gantuṃ. Sattāhaṃ sannivatto kātabbo"ti

Vassāvāsabhāṇavāraṃ niṭṭhītaṃ.

1. "Bhikkhugatiko" machasaṃ [PTS] "bhikkhugatiko" aṭṭha
2. "Āgacchantu bhikkhū [PTS]
3. "Kātabbo" machasaṃ a vi ja vi to vi ma nu pa
4. "Vihāro" machasaṃ [P TS]
5. "Avahāpeyyūṃ" avahareyyuṃ" machasaṃ [PTS]

[BJT Page 372] [\x 372/]

  1. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse vassūpagatā bhikkhū vāḷehi ubbāḷhā honti gaṇhiṃsupi. Paripātiṃsupi. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, vassūpagatā bhikkhū vāḷehi ubbāḷhā honti. Gaṇhantipi. Paripātentipi. Eseva antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa"

  2. "Idha pana bhikkhave, vassūpagatā bhikkhū siriṃsapehi ubbāḷhā honti. Ḍaṃsantipi, paripātentipi. 'Eseva 1- antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa".

  3. [PTS Page 149] [\q 149/] "idha pana bhikkhave, vassūpagatā bhikkhū corehi ubbāḷhā honti vilumpantipi ākoṭentipi 'eseva antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa"

  4. "Idha pana bhikkhave, vassūpagatā bhikkhū pisācehi ubbāḷhā honti āvisantipi ojampi haranti 2- 'eseva antarāyo'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

  5. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ gāmo agginā daḍḍho hoti. Bhikkhū piṇḍakena kilamanti 'eseva antarāyo'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa".

  6. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ agginā daḍḍhaṃ hoti. Bhikkhu senāsanena kilamanti 'eseva antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa".

  7. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ gāmo udakena vuḷho hoti. Bhikkhū piṇḍakena kilamanti. 'Eseva antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa".

  8. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ udakena vūḷhaṃ hoti. Bhikkhū senāsanena kilamanti 'eseva antarāyo'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa".

  9. Tena kho pana samayena aññatarasmiṃ āvāse vassūpagatānaṃ bhikkhūnaṃ gāmo corehi vuṭṭhāpito 3- hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, yena gāmo, tena gantu"nti. Gāmo dvedhā pabhijjittha. 4- Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yena bahutarā, tena gantu"nti. Bahutarā assaddhā honti appasannā. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yena saddhā pasannā, tena gantu"nti.

    1. "Eso" ma nupa
    2. "Hanti" harantipi" machasaṃ
    3. "Vuṭṭhāsi" machasaṃ [PTS] ma nu pa to vi
    4. "Bhijjittha" machasaṃ [PTS] to vi a vi ma nu pa ja vi

    [BJT Page 374] [\x 374/]

  10. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse vassūpagatā bhikkhū labhiṃsu lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Bhagavato etamatthaṃ ārocesuṃ. Idha pana bhikkhave, vassūpagatā bhikkhū na labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ 'eseva antarāyo'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa".

  11. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Na labhaṇati sappāyāni bhojanāni. 'Eseva antarāyo'ti pakkamitabbaṃ. Anāpatti vassacchedassa"

  12. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Na labhaṇati sappāyāni bhojanāni, 'eseva antarāyo'ti pakkamitabbaṃ. Anāpatti vassacchedassa"

  13. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Labhaṇati sappāyāni [PTS Page 150] [\q 150/] bhojanāni. Labhanti sappāyāni. Bhesajjāni na labhanti patirūpaṃ upaṭṭhākaṃ. 'Eseva antarāyo'ti pakkamitabbaṃ. Anāpatti vassacchedassa".

  14. "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ itthi nimanteti: ehi bhante, hiraññaṃ vā te demi. Suvaṇṇaṃ vā te demi. Khettaṃ vā te demi. Vatthuṃ vā te demi. Gāvuṃ vā te demi. Gāviṃ vā te demi. Dāsaṃ vā te demi. Dāsiṃ vā te demi. Dhitaraṃ vā te demi bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

  15. "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ vesī nimanteti: ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

    "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ thullakumārī nimanteti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

    "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ paṇḍako nimanteti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te demi bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

    "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ ñātakā nimantenti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te demi bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

    "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ rājāno nimanteti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

    "Idha pana bhikkhave, vassupagataṃ bhikkhuṃ corā nimantenti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

    "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ dhuttā nimantenti: 'ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

    [BJT Page 376] [\x 376/]

  16. "Idha pana bhikkhave, vassūpagato bhikkhu assāmikaṃ nidhīṃ passati. Tatra ce bhikkhuno evaṃ hoti: 'lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo'ti. Pakkamitabbaṃ anāpatti vassacchedassa".

  17. "Idha pana bhikkhave, vassūpagato bhikkhū passati. Sambahulo bhikkhū saṅghabhedāya parakkamante. Tatra ce bhikkhuno evaṃ hoti: 'garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhibhute saṅgho bhijji"ti. Pakkamitabbaṃ anāpatti vassacchedassa".

  18. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṃ hoti: 'garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhibhute saṅgho bhijji"ti. Pakkamitabbaṃ anāpatti vassacchedassa"

  19. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṃ hoti: 'te kho me bhikkhū mittā. Tyāhaṃ vakkhāmi - garuko kho āvuso, saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo ruccitthāti. Karissanti me cavanaṃ sussusissanti. Sotaṃ odahissantī'ti. Pakkamitabbaṃ anāpatti vassacchedassa"

  20. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṃ hoti: 'te kho me bhikkhu na mittā. Api ca ye tesaṃ mittā, te me mittā. Tyāhaṃ vakkhāmi te vutto vakkhanti - garuko kho āvuso saṅghabhedo vutto bhagavatā, mā āyasmantānaṃ saṅghabhedo ruccittāti. Karissanti me1 cavanaṃ sussūsissanti. Sotaṃ odahissantī'ti. Pakkamitabbaṃ anāpatti vassacchedassa"

  21. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulā bhikkhu saṅgho [PTS Page 151] [\q 151/] bhanno'ti. Tatra ce bhikkhuno evaṃ hoti: 'te kho me bhikkhu mittā, tyāhaṃ vakkhāmi -garuko kho āvuso saṅghabhedo vutto bhagavatā. Mā āyasmantānaṃ saṅghabhedo ruccittāti. Karissanti me cavanaṃ sussūsissanti. Sotaṃ odahissantī'ti. Pakkamitabbaṃ anāpatti vassacchedassa" 1. "Tesaṃ" machasaṃ a vi ja pu

    [BJT Page 378] [\x 378/]

  22. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulehi bhikkhūhi saṅgho bhanno'ti. Tatra ce bhikkhuno evaṃ hoti: 'te kho me bhikkhū na mittā. Api ca ye tesaṃ mittā, te me mittā. Tyāhaṃ vakkhāmi. Te vuttā te vakkhanti - garuko kho āvuso saṅghabhedo vutto bhagavatā. Mā āyasmantānaṃ saṅghabhedo ruccitthāti. Karissanti me1cavanaṃ sussūsissanti sotaṃ odahissantī'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

  23. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ2 kira āvāse sambahulā bhikkhuṇīyo saṅghabhedāya parakkamanti'ti. Tatra ce bhikkhuno evaṃ hoti: 'tā kho me bhikkhuṇiyo mittā. Tāhaṃ vakkhāmi - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo ruccitthāti. Karissanti. Me cavanaṃ sussūsissanti sotaṃ odahissantī'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

  24. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ2 kira āvāse sambahulā bhikkhuṇīyo saṅghabhedāya parakkamanti'ti. Tatra ce bhikkhuno evaṃ hoti: 'tā kho me bhikkhuṇiyo na mittā. Api ca yā tāhaṃ mittā, tā me mittā. Tāhaṃ vakkhāmi. Tā avuso vakkhanti - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā. Mā bhaginīnaṃ saṅghabhedo ruccitthāti. Karissanti me cavanaṃ sussūsissanti sotaṃ odahissantī'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

  25. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ kira āvāse sambahulāhi bhikkhuṇīhi saṅgho bhinno'ti. Tatra ce bhikkhuno evaṃ hoti: 'tā kho me bhikkhuṇiyo na mittā. Tāhaṃ vakkhāmi - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo ruccittāti. Karissanti me cavanaṃ sussūsissanti. Sotaṃ odahissantī'ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

  26. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṃ2 kira āvāse sambahulāhi bhikkhuṇīhi saṅgho bhinno'ti. Tatra ce bhikkhuno evaṃ hoti: 'tā kho me bhikkhuṇiyo na mittā. Api ca yā tāsaṃ mittā, tā me mittā. Tāhaṃ vakkhāmi. Tā vuttā tā vakkhanti - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā. Mā bhaginīnaṃ saṅghabhedo ruccitthāti. Karissanti me cavanaṃ. Sussūsissanti. Sotaṃ odahissantī'ti pakkamitabbaṃ. Anāpatti vassacchedassa"ti.

    1. "Tesaṃ" machasaṃ
    2. "Amukasmiṃ" machasaṃ [PTS]

    [BJT Page 380] [\x 380/]

  27. Tena kho pana samayena aññataro bhikkhu vaje vassaṃ [PTS Page 152] [\q 152/] upagantukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, vaje vassaṃ upagantu"nti. Vajo vuṭṭhāsi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yena vajo, tena gantu"nti.

  28. Tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassūpanāyikāya satthena gantukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, satthe cassaṃ upantu"nti.

  29. Tena kho pana samayena aññataro bhikkhū upakaṭṭhāya vassūpanāyikāya nāvāya gantukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, nāvāya vassaṃ upantu"nti.

  30. Tena kho pana samayena bhikkhū rukkhasusire vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi pisācillikā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, rukkhasusire vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

  31. Tena kho pana samayena bhikkhū rukkhaviṭabhiyā vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi migaluddakā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, rukkhaviṭabhiyā vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

  32. Tena kho pana samayena bhikkhū ajjhokāse vassaṃ upagacchanti. Dve vassānte rukkhamūlampi nibbakosampi upadhāvanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, ajjhokāse vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

  33. Tena kho pana samayena bhikkhū asenāsanikā vassaṃ upagacchanti. Sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, asenāsanikena vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

  34. Tena kho pana samayena bhikkhū chavakuṭikāya vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi chavaḍāhakā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, chavakuṭikāya vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

  35. Tena kho pana samayena bhikkhū chatte vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gopālakā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, chatte vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

    [BJT Page 382] [\x 382/]

  36. [PTS Page 153] [\q 153/] tena kho pana samayena bhikkhū cāṭiyā vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave cāṭiyā vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

  37. Tena kho pana samayena sāvatthiyā saṃghena katikā 1- katā hoti: "antarāvassaṃ na pabbājetabba"nti. Visākhāya migāramātuya nattā bhikkhū upasaṅkamitvā pabbajjaṃ yāci bhikkhū evamāhaṃsu: "saṅghena kho āvuso katikā katā - 'antarāvassaṃ na pabbājetabba'nti. Āgamehi āvuso, yāva bhikkhu vassaṃ vasanti. Vassaṃ vutthā pabbājessanti"ti.

  38. Atha kho te bhikkhū vassaṃ vutthā visākhāya migāramātuyā nattāraṃ etadavocuṃ: "ehidāni āvuso pabbajāhī"ti. So evamāhaṃ: "sacāhaṃ bhante pabbajito assaṃ, abhirameyyaṃ cāhaṃ2na'dānāhaṃ bhante, pabbajissāmi"ti. Visākhā migāramātā ujjhāyati khīyati vipāceti: "kathaṃ hi nāma ayyā evarūpaṃ katikaṃ karissanti: 'antarāvassaṃ na pabbājetabba'nti. Kaṃ kālaṃ dhammo na caritabbo"ti.

  39. Assosuṃ kho bhikkhū visākhāya migāramātuyā ujjhāyantiyā khīyantiyā vipācentiyā. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, evarūpā katikā kātabbā: 'antarāvassaṃ na pabbājetabba'nti. Yo kareyya, āpatti dukkaṭassā"ti.

  40. Tena kho pana samayena āyasmatā upanandena sakyaputtena rañño pasenadissa kosalassa vassāvāso paṭissuto hoti purimikāya.

  41. So taṃ āvāsa gacchanto addasa, antarāmagge dve āvāse bahucīvarake. Tassa etadahosi: "yannūnāhaṃ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ, evaṃ me bahuṃ cīvaraṃ 3uppajjissatī"ti.

  42. So tesu dvīsu āvāsesu vassaṃ vasi. Rājā pasenadi kosalo ujjhāyanti khīyanti vipāceti: "kathaṃ hi nāma ayyo upanando sakyaputto amhākaṃ vassāvasaṃ paṭissuṇitvā visaṃvādessati? Na nu bhagavatā aneka pariyāyena musāvādo garahito? Musāvādā veramaṇi pasatthā?"Ti.

    1. "Evarūpā katikā" machasaṃ
    2. "Abhirameyyāmahaṃ" ma cha saṃ [PTS]
    3. "Bahucīvaraṃ" [PTS] a vi ja pu to vi

    [BJT Page 384] [\x 384/]

  43. Assosuṃ kho bhikkhū rañño pasenadissa kosalassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma [PTS Page 154] [\q 154/] āyasmā upanando sakyaputto rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādessati? Na nu bhagavatā anekapariyāyena musāvādo garahito? Musāvādā veramaṇi pasatthā"?Ti.

  44. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ upanandaṃ sakyaputtaṃ paṭipucchi: "saccaṃ kira tvaṃ upananda, rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādesī?"Ti. "Saccaṃ bhagavā"1vigarahi buddho bhagavā: "kathaṃ hi nāmaṃ moghapurisa rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvadessasi? Nanu mayā moghapurisa, anekapariyāyena musāvādo garahito? Musāvādā veramani pasatthā? Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti.

    Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:

  45. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya so taṃ āvāsaṃ gacchanto passati antarāmagge dve āvāse bahucīvarake. Tassa evaṃ hoti: 'yannūnāhaṃ imesu dvisu āvāsesu vassaṃ vaseyyaṃ. Evaṃ me bahuṃ cīvaraṃ uppajjassatī'ti. So tesu dvisu āvāsesu vasasaṃ vasati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa".

  46. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade 2- vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimākā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa".

  47. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa".

  48. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa".

    1. "Bhagavāti" machasaṃ
    2. "Pāṭipadena" [PTS]

    [BJT Page 386] [\x 386/]

  49. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa".

  50. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇiyena pakkamati. So taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa".

  51. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇiyena pakkamati. [PTS Page 155] [\q 155/] so taṃ sattāhaṃ anto santivattaṃ karoti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"

  52. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya pavāraṇāya sakaraṇiyo pakkamati. Āgaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti".

  53. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".

  54. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".

    "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti dukkaṭassa".

    "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ Āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So divīhatīhaṃ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".

    "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā sattāhakaraṇiyo pakkamati. So taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".

    "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇiyo pakkamati. So taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti dukkaṭassa".

    [BJT Page 388] [\x 388/]

  55. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya pavāraṇāya sakaraṇiyo pakkamati. Agaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti".

  56. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa".

  57. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa".

  58. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa".

  59. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa".

  60. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa".

    [BJT Page 390] [\x 390/]

  61. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca anāpatti".

  62. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇiyo pakkamati, āgaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

  63. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati, tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".

  64. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati,

    "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā akaraṇiyo pakkamati,

    "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sakaraṇiyo pakkamati,

    "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".

    "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

  65. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇiyo pakkamati. Āgaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, vassūpanāyikakkhandhako niṭṭhito tatiyo. Bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

    1. "Khandhakaṃ niṭṭhitaṃ tatiyaṃ" a vi to vi ja vi ma nu pa si mu.

    [BJT Page 392] [\x 392/]

Tassauddānaṃ: -

  1. Upagantuṃ 1- kadā ceva kati antara 2- vassa ca,
    Na icchanti ca sañcicca ukkaḍḍituṃ upāsako.

  2. [PTS Page 156] [\q 156/] gilano mātā pitā ca 3- bhātā ca atha ñātako,
    Bhikkhūbhatiko vihāro vāḷā cāpi siriṃsapā.

  3. Corā ceva pisācā ca daḍḍhā tadubhayena ca,
    Vūḷhodakena vuṭṭhāsi bahutarā ca dāyakā.

  4. Lukhappaṇītasappāyabhesajjupaṭṭhakena ca,
    Itthi vesī kumārī ca paṇḍako ñātakena ca.

  5. Rājā corā 4- dhuttā nidhi 5- bhedā aṭṭhavidhena ca 6-,
    Vajo sattho ca 7- nāvā ca susire viṭabhāya ca8-

  6. Ajjhokāse 9-vassāvāso asenāsanikena ca,
    Chavakuṭikā chatte ca cāṭiyā ca upenti te.

  7. Katikā paṭisuṇitvā bahiddhā ca uposathā 10-,
    Purimikā pacchimikā yathā ñāyena yojaye.

  8. Akaraṇiyo 11- pakkamati sakaraṇiyo 12- tatheva ca,
    Dvīhatīhaṃ 13- vasitvāna sattāhakaraṇena ca14-

  9. Sattāhanāgatā ceva āgaccheyya na eyya vā,
    Vatthuddāne antarikā tantimaggaṃ nisāmayeti.

    Immahi khandhake vatthū 15- dve paṇṇāsa 16-

    1. "Upagantu" a vi ja vi ma nu pa to vi
    2. " Antarā" ma cha saṃ [PTS]
    3. "Mātā ca pitā" machasaṃ [PTS]
    4. "Rājacorā" ma nu pa to vi
    5. "Dhuttā ca nidhi" to vi ma nu pa
    6. "Bheda aṭṭhavidhena ca" machasaṃ
    7. "Vajasatthā" machasaṃ "vajāsatthā ca" [PTS] to vi ma nupa
    8. "Viṭabhīyā" machasaṃ
    9. "Ajjhokāse" machasaṃ
    10. "Uposatho" a vi ja vi
    11. "Akaraṇi" machasaṃ
    12. "Sakaraṇi" machasaṃ
    13. "Dvīhatihā ca puna ca" machasaṃ ma nu pa to vi
    14. "Sattāhakaraṇiyena ca" machasaṃ [PTS]
    15. "Vatthuni" ma cha saṃ
    16. "Paṇṇāsā" a vi ja vi

[BJT Page 394] [\x 394/]

Pavāraṇakkhandhakaṃ

  1. [PTS Page 157] [\q 157/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu.

  2. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma? Na ca piṇḍakena kilameyyāmā?"Ti.

  3. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "sace kho mayaṃ aññamaññaṃ neva ālapeyyāma, na sallapeyyāma, yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya so āsanaṃ paññāpeyya pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipeyya,avakkārapātiṃ dhovitvā upaṭṭhāpeyya, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya. Yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhūttāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya appaharite vā chaḍḍeyya, appāṇake vā udake opilāyye, so āsanaṃ uddhareyya, pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeyya, avakkārapātiṃ dhovitvā paṭisāmeyya, pānīyaṃ paribhojanīyaṃ paṭisāmeyya, bhattaggaṃ sammajjeyya, yo passeyya pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā rittaṃ, vaccaghaṭaṃ vā tucchaṃ, so upaṭṭhāpeyya, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya, natveva tappaccayā vācaṃ bhindeyya. Evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma. Na ca piṇḍakena kilameyyāmā"ti.

  4. Atha kho te bhikkhū aññamaññaṃ neva ālapiṃsu. Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanaṃ paññāpeti. Pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipati.Avakkārapātiṃ dhovitvā upaṭṭhāpeti.Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. [PTS Page 158] [\q 158/] yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhattāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṃ uddharati. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati, yo passati pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, so upaṭṭhāpeti, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hattavilaṅghakena upaṭṭhāpeti, na ttheva tappaccayā vācaṃ bhindati.

    [BJT Page 396] [\x 396/]

  5. Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃ vutatā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi, tena pakkamiṃsu. Anupubbena yena sāvatthi, jetavanaṃ, anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṃkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

  6. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Yāpanīyaṃ? Kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha? Na ca piṇḍakena kilamitthā?"Ti.

  7. "Khamaniyaṃ bhagavā, yāpaniyaṃ bhagavā. Samaggā ca mayaṃ bhante, sammodamānā avivadamānā phāsukaṃ vassaṃ vasimha. Na ca piṇḍakena kilamimhā"ti.

  8. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucachanti. Kālaṃviditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ.

  9. Dvīhākārehi buddho bhagavanto bhikkhū paṭipucchanti, "dhammaṃ vā desessāma. Sāvakānaṃ vā sikakhāpadaṃ paññāpessāmā"ti.

  10. Atha kho bhagavā te bhikkhū etadavoca: "yathā kathampana tumhe bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha? Na ca piṇḍakena kilamitthā?"Ti.

  11. "Idha mayaṃ bhante, sambahulā sandiṭaṭhā samhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacachimhā. Tesaṃ no bhante, amhākaṃ etadahosi: "kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma? Na [PTS Page 159] [\q 159/] ca piṇḍakena kilameyyāmā?"Ti.

    [BJT Page 398] [\x 398/]

  12. "Tesaṃ no bhante, amhākaṃ etadahosi: "sace kho mayaṃ aññamaññaṃ neva ālapeyyāma, na sallapeyyāma, yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya, so āsanaṃ paññāpeyya, pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipeyya, avakkārapātiṃ dhovitvā upaṭṭhāpeyya, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya. Yo pacchā gāmato piṇḍāya
    paṭikkameyya, sacassa bhattāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya, appaharite vā chaḍḍeyya, appāṇake vā udake opilāyeyya, so āsanaṃ uddhareyya, pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeyya, avakkārapātiṃ dhovitvā paṭisāmeyya, pānīyaṃ paribhojanīyaṃ paṭisāmeyya, bhattaggaṃ sammajjeyya, yo passeyya pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, so upaṭṭhāpeyya, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hattavilaṅghakena upaṭṭhāpeyya, ttheva tappaccayā vācaṃ bhindeyya. Evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma. Na ca piṇḍakena kilameyyāmā"ti.

  13. Atha kho mayaṃ bhante, aññamaññaṃ neva ālapimhā. Na sallapimhā. Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanaṃ paññāpeti. Pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipati.Avakkārapātiṃ dhovitvā upaṭṭhāpeti.Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhūttāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṃ uddharati. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti. Pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati, yo passati pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā tucchaṃ, so upaṭṭhāpeti, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hattavilaṅghakena upaṭṭhāpeti, nattheva tappaccayā vācaṃ bhindati. Evaṃ kho mayaṃ bhante, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā. Na ca piṇḍakena kilamimhā"ti.

  14. Atha kho bhagavā bhikkhū āmantesi: "aphāsukaññeva 1kira'me 2bhikkhave, moghapurisā vutthā 3- samānā phāsukamha 4vutthāti paṭijānanti. Pasusaṃvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vuttā'ti paṭijānanti. Phaḷakasaṃvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vutthā'ti paṭijānanti.

    Sapattasaṃvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vutthāti paṭijānanti. Kathaṃ hi nāmi'me 5- bhikkhave, moghapurisā mūgabbataṃ titthiyasamādānaṃ samādiyissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

    Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, mūgabbataṃ titthiyasamādānaṃ samādiyitabbaṃ. Yo samādiyeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ diṭṭhena vā sutena vā parisaṃkāya vā. Sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā. Evañca pana bhikkhave, pavāretabbaṃ: byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

    1. "Aphāsuññeva" machasaṃ [PTS]
    2. "Kirime' ja vi.
    3. "Vuṭṭhā" machasaṃ
    4. "Phāsumhā" machasaṃ [PTS]
    5. "Kathaṃ hi nāma bhikkhave" machasaṃ
    6. "Kathaṃ hā nāma bhikkhave" a vi ma nu pa

    [BJT Page 400] [\x 400/]

    "Suṇātu me bhante saṅgho ajja pavāraṇā yadi saṅghassa pattakallaṃ saṅgho pavāreyyā'ti.

  15. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo "saṅghaṃ āvuso pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Tatiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi"ti.

  16. Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo "saṅghaṃ bhante pavāremi [PTS Page 160] [\q 160/] diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Tatiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi"ti.

  17. Tena kho pana samayena chabbaggiyā bhikkhū theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchanti. Ye te bhikkhū appicchā teta ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchissanti"ti.

  18. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Saccaṃ kira bhikkhave, chabbaggiyā bhikkhū theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchantī?, "Saccaṃ bhagavā" Vigarahi buddho bhagavā, kathaṃ hi nāma te bhikkhave, moghapurisā theresu bhikkhusu ukkuṭikaṃ nisinnesu pavāreyamānesu āsanesu acchissanti?

  19. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave, theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchitabbaṃ, yo accheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sabbeheva ukkuṭikaṃ nisinnehi pavāretu"nti.

    [BJT Page 402] [\x 402/]

  20. Tena kho pana samayena aññataro thero jarādubbalo yāva sabbe pavārentīti 1- ukkuṭikaṃ nisinno āgamayamāno mucchito papati.

  21. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tadanantarā ukkuṭikaṃ nisīdituṃ yāva pavāreti. Pavāretvā āsane nisīditu"nti.

  22. Atha kho bhikkhūnaṃ 2- "kati nu kho pavāraṇā?"Ti. Bhagavato etamatthaṃ ārocasuṃ. "Dve'mā bhikkhave, pavāraṇā: cātuddasikā 3- paṇṇarasikā ca. Imā kho bhikkhave, dve pavāraṇā"ti.

  23. Atha kho bhikkhūnaṃ etadahosi "kati nu kho pavāraṇakammānī?"Ti. 4Bhagavato etamatthaṃ ārocasuṃ. "Cattārimāni bhikkhave, pavāraṇakammāni: adhammena vaggaṃ pavāraṇakammaṃ adhammena samaggaṃ pavāraṇakammaṃ. Dhammena vaggaṃ pavāraṇakamma. Dhammena samaggaṃ pavāraṇakammaṃ. "

  24. "Tatra bhikkhave, yamidaṃ adhammena vaggaṃ pavāraṇakammaṃ, na bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ"

  25. "Tatra bhikkhave, yamidaṃ adhammena samaggaṃ pavāraṇakammaṃ, na bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ"

  26. "Tatra bhikkhave, yamidaṃ dhammena vaggaṃ pavāraṇakammaṃ, na bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ"

  27. "Tatra bhikkhave, yamidaṃ dhammena samaggaṃ pavāraṇakammaṃ, evarūpaṃ bhikkhave pavāraṇakammaṃ kātabbaṃ. Evarūpaṃ mayā pavāraṇakammaṃ anuññātaṃ"

  28. "Tasmātiha bhikkhave, evarūpaṃ pavāraṇakammaṃ karissāma, yadidaṃ dhammena samagganti evaṃ hi vo bhikkhave, sikkhitabba nti"

  29. Atha kho bhagavā bhikkhū āmantesi: "sannipatatha bhikkhave, saṅgho pavāressatī"ti.

  30. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, bhikkhu gilāno. So anāgato'ti. "Anujānāmi, bhikkhave,gilānena bhikkhunā pavāraṇaṃ dātūṃ. Evañca pana bhikkhave, dātabbo. Tena gilānena bhikkhunā ekaṃ [PTS Page 161] [\q 161/] bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'pavāraṇaṃ dammi. Pavāraṇaṃ me hara, pavāraṇaṃ me arocehi 5- mamatthāya pavārehi'ti.

    1. "Pavārenti" si a vi
    2. "Tesaṃ bhikkhūnaṃ" a vi ja vi to vi
    3. "Cātuddasikā ca" machasaṃ pa vi ma nu pa
    4. "Pavāraṇakammāti" si
    5. "Pavāraṇaṃ me ārocehi" ayaṃ pāṭho - sī mu potthake na dissate.

    [BJT Page 404] [\x 404/]

    Kāyena viññāpeti, vācāya viññāpeti, kāyane vācāya viññāpeti, dinnā hoti pavāraṇā. Na kāyena viññāpeti, na vācāya viññāpeti, na dīnnā hoti pavāraṇā. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe ānetvā pavāretabbā.Sace bhikkhave, gilānupaṭṭākānaṃ bhikkhūnaṃ evaṃ hoti, 1'sace kho mayaṃ gilānaṃ ṭhānā cāvessāmi. Ābādho vā abhivaḍḍhisti. Kālakiriyā vā bhavissati'ti. Na bhikkhave, gilāno 2- ṭhanā cāvetabbo. Saṅghena tattha gantavā pavāretabbaṃ. Na ttheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassa"

  31. "Pavāraṇāhārako 3- ce bhikkhave, dinnāya pavāraṇāya tattheva pakkamati, aññassa dātabbā pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya tattheva vibbhamati - pe - kālaṃ karoti pe sāmaṇero paṭijānāti pe 'sikkhaṃ paccakkhātako' paṭijānāti - pe - 'antimavatthuṃ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijanāni - pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme ukkhittako' paṭijānāti - pe - 'pāpikāya diṭṭhiyā appaṭinissagge ukkhittako' paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - 'theyyasaṃvāsako' paṭijānāti -pe - 'titthiyapakkantako' paṭijānāti - pe - tiracchānagato paṭijānāti pe mātūghātako paṭijānāti pe 'pitughātako' piṭajānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūnīdusako' paṭijānāti - pe - 'arahantako' paṭijānāti - pe lohituppādako ' paṭijānāti - pe - 'ubhatobyañajanako' paṭijānāti, aññassa dātabbaṃ pavāraṇā"

  32. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya antarāmagge pakkamati, anāhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya antarāmagge vibbhamati - pe - kālaṃ karoti pe 'sāmaṇero' paṭijānāti pe 'sikkhaṃ paccakkhātako' paṭijānāti - pe - 'antimavatthuṃ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijānāni -pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme Ukkhittako paṭijānāti - pe - pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - theyyasaṃvāsako paṭijānāti -pe - titthiyapakkantako paṭijānāti - pe - tiracchānagato paṭijānāti pe mātūghātako paṭijānāti pe pitughātako paṭijānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūnīdusako' paṭijānāti - pe - arahantako paṭijānāti - pelohituppādako paṭijānāti - pe - ubhatobyañajanako paṭijānāti, anāhaṭā hoti pavāraṇā"

    1. "Etadahosi" machasaṃ
    2. "Gilāno bhikkhu" machasaṃ
    3. "Pavāraṇahārako" machasaṃ

    [BJT Page 406] [\x 406/]

  33. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto pakkamati, āhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto vibbhamati - pe - kālaṃ karoti - pe- sāmaṇero' paṭijānāti pe sikkhaṃ paccakkhātako' paṭijānāti - pe - 'Antimavatthuṃ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijanāni -pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme ukkhittako paṭijānāti - pe - 'pāpikāya diṭṭhiyā appaṭinissagge ukkhittako' paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - 'theyyasaṃvāsako' paṭijānāti -pe - 'titthiyapakkantako' paṭijānāti - pe tiracchānagato paṭijānāti pe mātūghātako paṭijānāti - pitughātako paṭijānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūṇīdusako' paṭijānāti - pe - saṅghabhedako paṭijānāti - pe lohituppādako ' paṭijānāti - pe - 'ubhatobyañjanako' paṭijānāti, āhaṭā hoti pavāraṇā"

  34. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto sutto nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇahārakassa anāpatti 1pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto nāroceti - pe samāpanno nāroceti, āhaṭā hoti pāvaraṇā. Pavāraṇāhārakassa anāpatti. "

  35. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto sañcicca nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇāhārakassa āpatti dukkaṭassa. Anujānāmi, bhikkhave, tadahu pavāraṇāya pavāraṇaṃ dentena chandampi dātuṃ - santi saṅghassa karaṇiya"nti.

  36. Tena kho pana samayena aññataraṃ bhikkhuṃ tadahu pavāraṇāya ñātakā gaṇhiṃsu. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, bhikkhuṃ tadahu pavāraṇāya ñātakā gaṇhanti. Te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, 3- yāvāyaṃ bhikkhu pavāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha. Yāvāyaṃ bhikkhu pavāraṇaṃ detī'ti.

    Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāreti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassa".

    1. "Pavāraṇāhārakassa anāpatti"ti kesuvi potthakesu na dissate.
    2. "Sutto" machasaṃ to vi ja vi ma nu pa to vi
    3. "Muñcetha" to vi to vi ma nu pa a vi

    [BJT Page 408] [\x 408/]

  37. "Idha pana bhikkhave, bhikkhuṃ tadahu pāvāraṇāya rājāno gaṇhanti, te bhikkhu bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāreti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅga tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ detī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāroti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavārayya ce, āpatti dukkaṭassā"ti.

    "Idha pana bhikkhave, bhikkhuṃ tadahupavāraṇāya corā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhū pavāraṇaṃ detī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāroti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, nattheva vaggena saṅghen pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassā"ti.

    "Idha pana bhikkhave, bhikkhuṃ tadahupavāraṇāya dhuttā gaṇahanti, te [PTS Page 162] [\q 162/] dhuttā bhikkhuhi Bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tamhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāreti'ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassā"ti.

    "Idha pana bhikkhave, bhikkhuṃ tadahupavāraṇāya bhikkhupaccatthikā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ deti'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāreti'ti evañcetaṃlabhetha, iccetaṃ kusalaṃ no ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassā"ti.

  38. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya pañca bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ saṅghena pavāretabbanti. Mayañcamha pañca janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṃ ārecesuṃ "anujānāmi bhikkhave, pañcantaṃ saṅghe pavāretu"nti.

  39. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya cattāro bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ. 1- Mayañcamha cattāro janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, catuntaṃ aññamaññaṃ pavāretuṃ. Evañca pana bhikkhave, pavāretabbaṃ. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā:

  40. 'Suṇantu me āyasmanto ajja pavāraṇā yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmāti. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhū evamassu vacanīyā: "ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā.Vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi'ti.

  41. 'Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi'ti. 1. "Pavāretunti" machasaṃ

    [BJT Page 410] [\x 410/]

  42. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ paññannaṃ saṅghe pavāretuṃ. Catunnaṃ aññamaññaṃ pavāretuṃ. Mayañcamha tayo janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato pavāretabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tiṇṇannaṃ aññamaññaṃ pavāretuṃ. Evañca pana bhikkhave, pavāretabbaṃ. Vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā:

  43. 'Suṇantu me āyasmanto, ajja pavāraṇā, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmāti. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṃ āvuso āyasmante pavāremi diṭṭhena vā suttena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmantā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi'ti.

  44. 'Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutte vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi'ti. Dutiyampi ahaṃ bhante āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ bhante āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto [PTS Page 163] [\q 163/] paṭikarissāmi'ti.

  45. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya dve bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ paññannaṃ saṅghe pavāretuṃ. Catunnaṃ aññamaññaṃ pavāretuṃ. Tiṇṇannaṃ aññamaññaṃ pavāretuṃ. Mayañcamha dve janā kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṃ ārecesuṃ. "Anujānāmi bhikkhave, dvinnaṃ aññamaññaṃ pavāretuṃ. Evañca pana bhikkhave, pavāretabbaṃ. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā navo bhikkhu evamassu vacanīyā: "ahaṃ āvuso āyasmantaṃ pavāremi diṭṭhena vā suttena vā parisaṅkāya vā vadatū maṃ āyasmā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi'ti.

    [BJT Page 412] [\x 412/]

  46. 'Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā therā bhikkhu evamassa vacanīyā: "ahaṃ bhante āyasmantaṃ pavāremi diṭṭhena vā sutte vā parisaṃkāya vā vadatū maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi'ti. Dutiyampi ahaṃ bhante āyasmantaṃ pavāremi diṭṭhena vā suttena parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ bhante āyasmanataṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatū maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi'ti.

  47. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Atha kho tassa bhikkhuno etadahosi: "bhagavatā anuññātaṃ paññannaṃ saṅghe pavāretuṃ. Catunnaṃ aññamaññaṃ pavāretuṃ. Tiṇṇannaṃ aññamaññaṃ pavāretuṃ. Dvinnaṃ aññamaññaṃ pavāretuṃ. Ahañcamhi ekako. Kathannu kho mayā pavāretabbanti. " Bhagavato etamatthaṃ ārecesuṃ

    "idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Tena bhikkhave, bhikkhunā yattha bhikkhu paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, so deso 1- sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññapetvā padīpaṃ katvā nisīditabbaṃ. Sace aññe bhikkhu āgacchanti, tehi saddhīṃ pavāretabbaṃ. No ce āgacchanti 'ajja me pavāraṇā'ti, adhiṭṭhātabbaṃ. No ce adhiṭṭhaheyya, āpatti dukkaṭassa. Tatra bhikkhave, yattha pañca bhikkhu viharanti, na ekassa pavāraṇaṃ āharitvā catūhi saṅghe pavāretabbaṃ. Pavāreyyuṃ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā tīhi aññamaññaṃ pavāretabbaṃ. Pavāreyyuṃ ce, āpatti dukkaṭassa. Tatra bhikkhave, yattha tayo bhikkhū viharanti, [PTS Page 164] [\q 164/] na ekassa pavāraṇaṃ āharitvā dvīhi aññamaññaṃ pavāretabbaṃ. Pavāreyyuṃ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha dve bhikkhu viharanti, ekassa pavāraṇaṃ āharitvā ekena adhiṭṭhātabbaṃ. Adhiṭṭhaheyya ce, 2āpatti dukkaṭassā"ti.

  48. Tena kho pana samayena aññataro bhikkhu tadahu pavāraṇāya āpattiṃ āpanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'na sāpattikena pavāretabba'nti. Ahañcamhi āpattiṃ āpanno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ.

    "Idha pana bhikkhave, tadahu pavāraṇāya āpattiṃ āpanno hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassu vacanīyo: "ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno. Taṃ paṭidesemī'ti. Tena vattabbo 'passasī'ti. 'Āma pasasāmi'ti. 'Āyatiṃ saṃvareyyāsī'ti.

    1. Sedese? "So deso sammajjitvā'ti = taṃ desaṃ sammajjitvā upayogatthe paccattaṃ" aṭṭhakathā.
    2. "Adhiṭṭheyya" machasaṃ

    [BJT Page 414] [\x 414/]

  49. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassu vacanīyo: "ahaṃ āvuso itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi, 1- tadā taṃ āpattiṃ paṭikarissāmi'ti. Vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti.

  50. Tena kho pana samayena aññataro bhikkhu pavārayamāno āpattiṃ sarati. 2- Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ, na sāpattikena pavāretabba'nti. Ahañcamhi āpattiṃ āpanno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ.

    "Idha pana bhikkhave, bhikkhu pavārayamāno āpattiṃ sarati. Tena bhikkhave, bhikkhunā sāmanto bhikkhu emassa vacanīyo: "ahaṃ āvuso itthānāmaṃ āpattiṃ āpanno. Ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmi'ti. Vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti. "Idha pana bhikkhave, bhikkhu pavārayamāno āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā sāmanto bhikkhu emassa vacanīyo: "ahaṃ āvuso itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi. Tadā taṃ āpattiṃ paṭikarissāmi'ti vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti.

  51. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ 'na sabhāgā apatti desetabbā. Na sabhāgā āpatti paṭiggahetabbā'ti. Ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Kathannu kho amhehi paṭipajjitabba"nti.

  52. Bhagavato etamatthaṃ ārocesuṃ "idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Tena bhikkhave, bhikkhuhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo 'gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike taṃ āpattiṃ paṭikarissāmā'ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

  53. "Suṇātu me bhante, saṅgho: 'ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī'ti vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo"

    1. "Bhavissāmiti" a vi to vi ma nu pa
    2. "Sari" a vi ja vi ma nu pa to vi

    [BJT Page 416] [\x 416/]

  54. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pāvāraṇāya sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho: ayaṃ sabbo saṅgho sabhāgaṃ āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissati'ti. Vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo"

Paṭhamaka bhāṇavāraṃ niṭṭhitaṃ

1. "Paṭhama bhāṇavāro niṭṭhito" machasaṃ " paṭhama bhāṇavāraṃ niṭṭhitaṃ" [PTS]

[BJT Page 418] [\x 418/]

  1. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatiṃsu pañca vā atirekā vā te na jāniṃsu "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāriyamāne athaññe āvāsikā bhikkhu āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.

  2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti [PTS Page 165] [\q 165/] pañca vā atirekā vā te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 1-

  3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā avasesehi pavāretabbaṃ. Pavāritānaṃ ānāpatti. 2-

  4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ ānāpatti. 3-

  5. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 4-

  6. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṃ sannike pavāritabbaṃ. Pavāritānaṃ ānāpatti. 5-

    [BJT Page 420] [\x 420/]

  7. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatiṃsu pañca vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāritabbaṃ. Pavāritānaṃ anāpatti. 6-

  8. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 7-

  9. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 8-

  10. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 9-

  11. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 10-

  12. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā tesaṃ sannike pavāritabbaṃ. Pavāritānaṃ ānāpatti. 11-

    [BJT Page 422] [\x 422/]

  13. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāritabbaṃ. Pavāritānaṃ anāpatti. 12-

  14. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 13-

  15. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 14-

  16. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte sabbāya vuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 15-

Anāpattipaṇṇarasakaṃ niṭṭhitaṃ

[BJT Page 424] [\x 424/]

  1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 1-

  2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā [PTS Page 166] [\q 166/] bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 2-

  3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 3-

  4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. - Pe - samasamā - pe - thokatarā - pe- avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū ācchanti bahutarā. - Pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 4 - 15

Vaggāvaggasaññipaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 426] [\x 426/]

  1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānatti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappatī"ti. Vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 1-

  2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappatī"ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 2-

  3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappatī"ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 3-

  4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappati"ti. Vematikā pavārenti. Tehi pavāritamatte - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 4 - 15

Vematikapaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 428] [\x 428/]

  1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānatti. "Atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappatī"ti. Kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 1-

  2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappatī"ti kukkūccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 2-

  3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappatī"ti kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi 1pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. 3-

  4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappati"ti. Kukkuccapakatā pavārenti. Tehi pavāritamatte - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa

Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.

1. "Avasesehi tesaṃ santike" ityapi

[BJT Page 430] [\x 430/]

  1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya [PTS Page 167] [\q 167/] sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 1-

  2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 2-

  3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 3-

  4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Bahutarā tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.4

  5. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 5-

    [BJT Page 432] [\x 432/]

  6. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 6-

  7. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 7-

  8. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 8-

  9. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ sannike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 9-

  10. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 10 -

    [BJT Page 434] [\x 434/]

  11. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 11

  12. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 12

  13. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 13-

  14. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. 1Pavāritānaṃ āpatti thullaccayassa. 14-

  15. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ sannike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 15 Bhedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ

Pañcavīsatitikā niṭṭhitā

1. "Tesaṃ santike pavāretabbaṃ" machasaṃ

[BJT Page 436] [\x 436/]

  1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe1- āvāsikā bhikkhū anto sīmaṃ okkamantī"ti. - Pe - te na jānanti "aññe āvāsikā bhikkhū antosīmaṃ okkantā"ti. - Pe - te na passanti aññe āvāsike bhikkhū antosīmaṃ okkamantī"ti. - Pe - te na suṇanti passanti "aññe āvāsike bhikkhū antosīmaṃ okkante"ti. - Pe - te suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkantā"ti. Āvāsikena āvāsikā ekasatapañcasattatitikā nayato. 2Āvāsikena āgantukā, āgantukena āvāsikā, āgantukena āgantukā - peyyālamukhena sattatikasatāni honti.

  2. Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ.

  3. Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti. Āgantukānaṃ cātuddaso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ.

  4. Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṭipado hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṃ gantvā pavāretabbaṃ. Sace samasamā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgattukehi nissīmaṃ gantvā pāvāretabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ sāmaggi vā dātabbā, nissīmaṃ vā gantabbaṃ.

  5. Idha pana bhikkhave, āvāsikānaṃ bhikkhunaṃ paṇṇaraso hoti. Āgantukānaṃ pāṭipado. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbaṃ, nissīmaṃ vā gantabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbā, nissīmaṃ vā gantatabbaṃ. Sace āgantukā bahutarā honti āgantukehi āvāsikānaṃ na akāmā dātabbā. Sāmaggi āvāsikehi nissīmaṃ gantavā pavāretabbaṃ.

    1. "Athaññe" to vi "atthaññe"ti bahusu sihalakkharapotthakesu dissate
    2. "Ekasatapañcasattatikanayato" machasaṃ

    [BJT Page 438] [\x 438/]

  6. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ suppaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ pariveṇaṃ susammaṭṭhaṃ. Passitvā vematikā honti "atthi nu kho āvāsikā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti - pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti anāpatti - pe - te vematiko vicinanti vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa - pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

  7. Idha pana bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti "atthi nu kho āvāsikā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti. Anāpatti - pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti passitvā. "Nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

  8. Idha pana bhikkhave, āvāsikā bhikkhū passanti agantukānaṃ bhikkhūnaṃ āgantūkānaṃ āgantūkaliṅgaṃ āgantūkanimittaṃ āgantūkūddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ aññātakaṃ nisīdanaṃ pādānaṃ dhotaṃ udakanissekaṃ. 1- Passitvā vematikā honti "atthi nu kho āgantukā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti. Anāpatti. - Pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

  9. Idha pana bhikkhave, āvāsikā bhikkhū suṇanti agantukānaṃ bhikkhūnaṃ āgantukākāraṃ āvāsikaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ upāhanāpapphoṭhanaddaṃ 2- ukkāsitasaddaṃ khipitasaddaṃ. Sutvā vematikā honti. "Atthi nu kho āgantukā bhikkhū natthi nu kho"ti.

    1. "Udakanisekaṃ" itipi - aṭṭhakathā.
    2. "Upāhatapapphoṭhanasaddaṃ" machasaṃ a vi to vi

    [BJT Page 440] [\x 440/]

    Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti anāpatti. - Pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

  10. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Anāpatti. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā pāṭekkaṃ pavārenti. Anāpatti.

  11. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Āpatti. Dukkaṭassa - pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā ekato pavārenti. Anāpatti.

  12. Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Anāpatti. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā pāṭekkaṃ pavārenti. Anāpatti.

  13. Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā ekato pavārenti. Anāpatti.

  14. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

  15. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

  16. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

    [BJT Page 442] [\x 442/]

  17. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhu ko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

  18. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

  19. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

  20. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

  21. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

  22. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

  23. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  24. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  25. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  26. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  27. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  28. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

    [BJT Page 444] [\x 444/]

  29. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  30. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  31. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

  32. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

  33. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

  34. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

  35. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

  36. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

  37. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

  38. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā avāsā vā abhikkhukā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

  39. Na bhikkhave, bhikkhuniyā nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti [PTS Page 168] [\q 168/] dukkaṭassa.

  40. Na sikkhamānāya, - pe - na sāmaṇerassa - pe - na sāmaṇerāya - pe - na sikkhaṃ paccakkhātakassa - pe - na antimavatthuṃ ajjhāpannakassa nisinnanaparisāya pavāretabbaṃ. Yo pavāreyaya āpatti dukkaṭassa

  41. Na āpattiyā adassane ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya yathādhammo kāretabbo.

  42. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya yathādhammo kāretabbo. Na pāpikāyadiṭṭhiyā appaṭikamme ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya yathādhammo kāretabbo.

  43. Na paṇḍakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

    [BJT Page 446] [\x 446/]

  44. Na theyyasaṃvāsakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

    Na titthiyapakkantakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

    Na tiracchānagatassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

    Na mātughātakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

    Na pitūghātakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

    Na arahantaghātakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

    Na bhikkhuṇidusakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

    Na saṅghabhedakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

    Na lohituppādakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

    Na ubhatobyañjanakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

  45. Na bhikkhave, pārivāsikapavāraṇādānena pavāretabbaṃ. Aññatra avuṭṭhitāya parisāya.

  46. Na ca bhikkhave, apavāraṇāya pavāretabbaṃ. Aññatra saṅghasāmaggiyā'ti.

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: