Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part IX

Vinayapiṭake

6. 9. 1

Rājantepurasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena rājā pasenadi kosalo uyyānapālaṃ āṇāpesi gaccha bhaṇe uyyānaṃ sodhehi uyyānaṃ gamissāmāti. 1- Evaṃ devāti kho so uyyānapālo rañño pasenadissa kosalassa paṭissutvā uyyānaṃ sodhento addasa bhagavantaṃ aññatarasmiṃ rukkhamule nisinnaṃ, disvāna ye rājā pasenadi kosalo tenupasaṃkami, upasaṃkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca: "suddhaṃ dve uyyānaṃ api ca bhagavā tattha nisinno"ti. Hotu bhaṇe mayaṃ bhagavantaṃ payirupāsissāmāti.

  2. Atha kho rājā pasenadi kosalo uyyānaṃ gantvā yena bhagavā tenupasaṃkami. Tena kho pana samayena aññataro upāsako bhagavantaṃ payirupāsantaṃ nisinnaṃ, disvāna hīto aṭṭhāsi. Atha kho rañño pasenadissa kosalassa etadahosi, nārahatāyaṃ puriso pāpo hotuṃ yathābhagavantaṃ payirupāsatīti. Yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho so upāsako bhagavato gāravena [PTS Page 158] [\q 158/] rājānaṃ pasenadiṃ kosalaṃ neva abhivādesi na paccuṭṭhāsi. Atha kho rājā pasenadi kosalo anattamano ahosi, "kathaṃ hi nāmāyaṃ puriso mayi āgate neva abhivādessati na paccuṭṭhessatī"ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca, "eso kho mahārāja upāsako bahussuto āgatāgamo kāmesu vitarāgo"ti.

  3. Atha kho rañño pasenadissa kosalassa etadahosi, nārahatāyaṃ upāsako orako hotuṃ, bhagavāpi imassa vaṇṇaṃ bhāsatīti. Taṃ upāsakaṃ etadavoca: "vadeyyāsi upāsaka yena attho"ti. Suṭṭhu devāti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, atha kho rājā pasenadi kosalo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

    1. Gamissāmiti, sīmu.

    [BJT Page 424] [\x 424/]

  4. Tena kho pana samaneya rājā pasenadi kosalo uparipāsādā varagato hoti. Addasā kho rājā sasenadi kosale taṃ upāsakaṃ rathikāya chantapāṇiṃ gacchantaṃ disvāna pakkosāpetvā etadavoca: "tvaṃ kira upāsaka bahussuto āgatāgamo, sādhu upāsaka ambhākaṃ itthāgāraṃ dhammaṃ vācehī"ti. Yampāhaṃ1deva jānāmi ayyānaṃ vāhasā, ayyāva devassa itthāgāraṃ dhammaṃ vācessantīti. Atha kho rājā pasenadi kosalo saccaṃ kho upāsako ābhāti yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: "sādhu bhante bhagavā ekaṃ bhikkhuṃ āṇāpetu, yo ambhākaṃ itthāgāraṃ dhammaṃ vācessatī"ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassisisamādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  5. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi, tena hā'nanda rañño itthāgāraṃ dhammaṃ vācehīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā2kālena kālaṃ pavisitvā rañño itthāgāraṃ dhammaṃ vāceti. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena rañño pasenadissa kosalassa nivesanaṃ tenupasaṃkami. Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ sayanagato hoti. Addasā kho mallikā devi āyasmantaṃ ānandaṃ duratova āgaccantaṃ, disvāna sahasā vuṭṭhāsi. [PTS Page 159] [\q 159/] pītakamassā3dussaṃ pahassittha. Atha kho āyasmā ānando tatova paṭinivattitvā ārāmaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi

  6. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ paṭisissatī"ti. - Pe - saccaṃ kira tvaṃ ānanda pubbe appaṭisaṃvidito rañño anetapuraṃ pavisasīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ ānanda pubbe appaṭaṭisaṃvidito rañño antepuraṃ pavisissasi. Netaṃ ānanda appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ ānanda, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi,

    1. Yamahaṃ - machasaṃ.
    2. Paṭissuṇitvā - sīmu.
    3. Pitakamaṭṭhā - machasaṃ.

    [BJT Page 426] [\x 426/]

  7. Dasa ime bhikkhave ādinavā rājantepurappavesane, katame dasa: idha bhikkhave rājā mahesiyā saddhiṃ nipanno1- hoti, tattha bhikkhu pavisati, mahesi vā bhikkhuṃ disvā sitaṃ pātukaroti, bhikkhu mā mahesiṃ disvā sitaṃ pātukaroti. Tattha rañño evaṃ hoti. "Addhā imesaṃ kataṃ vā karissanti vā"ti. Ayaṃ bhikkhave paṭha ādīnavo rājantepurappavesane.

    Punacaparaṃ bhikkhave rājā bahukicco bahukaraṇiyo aññataraṃ itthiṃ gantvā nassarati, sā tena gabhaṃ gaṇhāti, 2- tattha rañño evaṃ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave dutiyo ādīnavo rājantepurappavesane.

    Punacaparaṃ bhikkhave rañño antepure aññataraṃ ratanaṃ nassati. Tattha rañño evaṃ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nukho pabbajitassa kamma"nti, ayaṃ bhikkhave tatiyo ādīnavo rājantepurappavesane.

    Punacaparaṃ bhikkhave rañño antepure abbhantarā guyihamantā bahiddhā sambhedaṃ tattha rañño evaṃ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave catuttho ādīnavo rājantepurappavesane.

    Punacaparaṃ bhikkhave rañño antepure putto vā pitaraṃ pattheti, pitā vā puttaṃ pattheti, tesaṃ evaṃ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave pañcamo ādīnavo rājantepurappavesane.

    Punacaparaṃ bhikkhave rājā nivaṭṭhāniyaṃ ucce ṭhāne ṭhapeti, yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti. "Rājā kho pabbajitena. Saṃsaṭṭho, siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave chaṭṭho ādīnavo rājantepurappavesane.

    Punacaparaṃ bhikkhave rājā uccaṭṭhāniyaṃ nice ṭhāne ṭhapeti, yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti. "Rājā kho pabbajitena. Saṃsaṭṭho, siyā nu kho pabbajitassa kamma"nti, [PTS Page 160] [\q 160/] ayaṃ bhikkhave sattamo ādīnavo rājantepurappavesane.

    1. Nisinno - machasaṃ
    2. Gaṇhi - machasaṃ

    [BJT Page 428] [\x 428/]

    Punacaparaṃ bhikkhave rājā akāle senaṃ uyyojeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti, "rājā kho pabbajitena. Saṃsaṭṭho, siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave aṭṭhamo ādīnavo rājantepurappavesane.

    Punacaparaṃ bhikkhave rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti, yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti. "Rājā kho pabbajitena. Saṃsaṭṭho, siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave navamo ādīnavo rājantepurappavesane.

    Punacaparaṃ bhikkhave rañño rājantepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajaniyāni1 rūpasaddagandharasaphoṭṭhabbāni yāni na pabbajitassa sārūppāni, ayaṃ bhikkhave dasamo ādīnavo rājantepurappavesane. Ime kho bhikkhave dasa ādīnavo rājantepurappavesaneti.

  8. Atha kho bhagavā ayasmantaṃ ānandaṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu rañño khattiyassa muddhāvasittassa2anikkhatantarājake anībhatratananake3- pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya pācittiya"nti.

  9. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Khattiyo nāma: ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāvasantamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.

    Muddhāvasitto nāma: khattiyāhisekena abhisitto hoti.

    1. Rajjanīyāni - machasaṃ
    2. Muddhāhisittassa - syā
    3. Aniggatarattake - machasaṃ

    [BJT Page 430] [\x 430/]

    Anikkhantarājaketi: rājā sayanigharā anikkhatto hoti.

    Anībhataratanaketi: mahesī sayanigharā anikkhattā hoti. Ubho vā anikkhattā honti.

    Pubbe appaṭisaṃviditoti: pubbe animattito. 1-

    Indakhilo nāma: sayanigharassa ummāro vuccati.

    Sayanigharaṃ nāma: yattha katthavi rañño sayanaṃ paññattaṃ hoti antamaso sānipākāraparikkhittampi.

    Indikhilaṃ atikkāmeyyāti: paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.

    Appaṭisaṃvidite appaṭisaṃviditasaññi indakhilaṃ atikkāmeti āpatti pācittiyassa appaṭisaṃvidite vematiko indikhilaṃ atikkameti āpatti pācittiyassa. Appaṭisaṃvidite paṭisaṃviditasaññi indakhīlaṃ atikkāmeti āpatti pācittiyassa.

    Paṭisaṃvidite appaṭisaṃviditasaññi āpatti dukkaṭassa. Paṭisaṃvidite vematiko āpatti dukkaṭassa. Paṭisaṃvidite paṭisaṃviditasaññi anāpatti.

    [PTS Page 161] [\q 161/] anāpatti paṭisaṃvidite na khattiyo hoti, na khattiyāhisekena abhisinto hoti, rājā vā2- sayanigharā nikkhatto hotimahesi vā2- sayanigharā nikkhattā hoti. Ubho vā nikkhattā ca honti, na sayanighare ummattakassa ādikammikassāti.

    Rājantepurisikkhāpadaṃ paṭhamaṃ. 3-

    1. Anāmattotvā - machasaṃ
    2. Vāti padaṃ - machasaṃ natthi
    3. Anetapura sikkhāpadaṃ - machasaṃ

    [BJT Page 432] [\x 432/]

6. 9. 2

Ratanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu aciravatiyā nadiyā nahāyati. Aññataropi brāhmaṇo pañcasatānaṃ thavikaṃ thale nikkhipitvā aciravatiyā nadiyā nahāyitvā1- vissaritvā agamāsi. Atha kho so bhikkhu tassāyaṃ brāhmaṇassa thavikā mā idha nassīti aggahesi. Atha kho so brāhmaṇo saritvā turitaturito2ādhāvitvā taṃ bhikkhuṃ etadavoca: api me bhe thavikaṃ passeyyāsīti. Handa brāhmaṇāti adāsi. Atha kho tassa brāhmaṇassa etadahosi. Kena nu kho ahaṃ upāyena imassa bhikkhuno puṇṇapannaṃ na dadeyyanti. Na me bho pañcasatāni sahassaṃ meti palibuddhītvā muñci.

  2. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu rattaṃ uggahessati"ti - pe - saccaṃ kira tvaṃ bhikkhu rattaṃ uggahesīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa rattaṃ uggahessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā uggaṇheyya vā uggaṇahāpeyya vā pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena sāvatthiyaṃ ussavo hoti, manussā alaṃkatapaṭiyantā uyyānaṃ gacchanti. Visākhāpi migāramātā alaṃkatapaṭiyantā uyyānaṃ gamissāmiti [PTS Page 162] [\q 162/] gāmato nikkhamitvā "kyāhaṃ karissāmi uyyānaṃ gantvā'yannunāhaṃ bhagavantaṃ payirupāseyya"nti. Ābharaṇaṃ omuñcitvā uttarāsaṃgena bhaṇḍikaṃ khandhitvā dāsiyā adāsi, "handa je imaṃ bhaṇḍikaṃ gaṇhāhī"ti. Atha kho visākhā migāramātā yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi, samādapesi. Samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampapahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho sā dāsī taṃ bhaṇḍikaṃ vissaritvā agamāsi. Bhikkhu passitvā bhagavato etamatthaṃ ārocesuṃ. Tena hi bhikkhave uggahetvā nikkhipathāti.

    1. Nahāyanto - machasaṃ
    2. Turito - machasaṃ

    [BJT Page 434] [\x 434/]

  4. Atha kho bhagavā etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā, uggahetvā vā uggahāpetvā vā nikkhipituṃ yassa bhavissati so harissatīti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā pācittiyanti. Khāpadaṃ paññattaṃ hoti.

  5. Tena kho pana samayena kāsisu janapadesu anāthapiṇḍikassa gahapatissa kammantagāmo hoti, tena ca gahapatinā antevāsi āṇatto hoti, sace bhadantā āgacchanti bhattaṃ kareyyāsīti tena kho pana samayena sambahulā bhikkhu kāsīsu janapadesu cārikaṃ ramānā yena anāthapiṇḍikassa gahapatissa kammantagāmo tenupasaṃkamiṃsu. Addasā kho so puriso te bhikkhu duratoca āgacchante, disvāna yena te bhikkhu tenupasaṃkami, upasaṃkamitvā te bhikkhu abhivādetvā etadavoca. Adhivāsentu bhante ayyā svātanāya gahapatino bhantanti. Adhivāsesuṃ kho te bhikkhu tuṇhībhāvena. Atha kho so puriso tassā rattiyā accayena paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā aṅgulimuddikaṃ omuñavitvā te bhikkhu bhantena parivisitvā ayyā bhuñajitvā gacchantu, ahampi kammantaṃ gamissāmīti aṅgulimuddikaṃ vissaritvā agamāsi. Bhikkhu [PTS Page 163] [\q 163/] passitvā sace mayaṃ gamissāma nassissatāyaṃ aṅgulimuddikāti tattheva acchiṃsu. Atha kho so puriso kammantā āgacchanto te bhikkhu passitvā etadavoca: "kissa bhate ayyā idheva acchanti"ti. Atha kho te bhikkhu tassa purisassa etamatthaṃ ārocetvā sāvatthīyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ.

  6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā, uggahetvā vā uggahāpetvā vā nikkhipituṃ yassa bhavissati so harissatīti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā pācittiyaṃ, ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā1- vā nikkhipitabbaṃ, yassa bhavissati so harissatīti. Ayaṃ tattha sivīciti.

    1. Uggaṇhāpetvā - sīmu.

    [BJT Page 436] [\x 436/]

  7. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Ratanaṃ nāma: muttā maṇi vephariyo saṃkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ.

    Ratanasammataṃ nāma: yaṃ manussānaṃ upabhogaparibhogaṃ etaṃ ratanasammataṃ nāma.

    Aññatra ajjhārāmā vā ajjhāvasathā vāti: ṭhapetvā ajjhārāmaṃ ajjhāvasathaṃ.

    Ajjhārāmo nāma: parikkhittassa ārāmassa anto ārāmo. Aparikkhattassa upacāro

    Ajjhāvasato nāma: parikkhittassa āvasathassa anto āvasatho. Aparikkhattassa upacāro

    Uggaṇheyyāti: sayaṃ gaṇhāti, āpatti pācittiyassa.

    Uggaṇhāpeyyāti: aññaṃ gaṇhāpeti, āpatti pācittiyassa.

  8. Gaṇhāpeti,khunaṃ ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbanti, rūpena vā nimittena vā saññāṇaṃ katvā nikkhipitvā ācikkhitabbaṃ yassa bhaṇḍaṃ naṭṭhaṃ so āgacchatuti. Sace rūpena vā nimittena vā sampādeti dātabbaṃ. No ce sampādeti vicināhi āvusoti vattabbo. Tamhā āvāsā pakkamantena ye tattha honti bhikkhu patirūpā tesaṃ bhatthe [PTS Page 164] [\q 164/] nikkhipitvā pakkamitabbaṃ. No ce honti bhikkhu papatirūpā, ye tattha honti gahapatikā patirūpā tesaṃ hatthe nikkhipitvā pakkamitabbaṃ, ayaṃ tattha sāmiciti ayaṃ tattha anudhammātā.

    Ayaṃ tattha sāmiciti ayaṃ tattha anudhammatā.

    Anāpatti: ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati yassa bhavissati so harissatīti. Ratanasammataṃ vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, paṃsukulasaññissa, ummattakassa ādikammikassāti.

    Ratanasikkhāpadaṃ dutiyaṃ.

    [BJT Page 438] [\x 438/]

6. 9. 3

Vikāle gāmappavesanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggā bhikkhu vikāle gāmaṃ pavisitvā sahāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathīdaṃ? Rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakhathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ surakathaṃ1- visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābavakathaṃ iti vā. Manussā ujjhāyanti khiyantī vipācenti, "kathahi nāma samaṇā sakyaputtiyā vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakhathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ surakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Seyyathāpi gihi kāmabhoginoti.

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti Vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessanti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakhathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ surakathaṃ1visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ itivāti. - Pe - saccaṃ kira tumhe bhikkhave vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakhathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ surakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakhathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ surakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvāduharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    [PTS Page 165] [\q 165/] "yo pana bhikkhu vikāge gāmaṃ paviseyya pācittiyanti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

    1. Surākathaṃ - sīmu1 sīmu11

    [BJT Page 440] [\x 440/]

  3. Tena kho pana samayena sambahulā bhikkhu kosalesu janapadesu sāvatthiyaṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu manussā te bhikkhu passitvā etadavocuṃ: "pavisatha bhante"ti. Atha kho te bhikkhu bhagavatā paṭikkhittaṃ vikāle gāmaṃ pavisitunti kukkuccāyanto na pāvisi. Corā te bhikkhu acchindiṃsu. Atha kho teta bhikkhu sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocasuṃ bhikkhu bhagavato etamattaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave āvucchā vikāle gāmaṃ pavisituṃ "evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu anāpucchā vikāle gāmaṃ paviseyya pācittiyanti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  4. Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiyaṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagañachi manussā taṃ bhikkhuṃ passitvā etadavocuṃ: "pavisatha bhante"ti. Atha kho so bhikkhu bhagavatā paṭikkhittaṃ anāpucchā vikāle gāmaṃ pavisitunti kukkuccāyanto na pāvisi. Corā taṃ bhikkhu acchindiṃsu. Atha kho te bhikkhu sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocasuṃ bhikkhu bhagavato etamattaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave santaṃ bhikkhuṃ āvucchā vikāle gāmaṃ pavisituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu sattaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya pācittiyanti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  5. [PTS Page 166] [\q 166/] Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. Aññataro bhikkhu aggiṃ āharissāmiti gāmaṃ gaccati. Atha kho so bhikkhu bhagavatā paṭikkhittaṃ pantaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisitunti kukkuccāyanto na pāvisi. Bhagavato etamatthaṃ ārocasuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave tathārūpaṃ accāyike karaṇīye santaṃ bhikkhuṃ anāvucchā vikāle gāmaṃ pavisituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu sattaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya aññatra tathārūpā accāyikā karaṇiyā pācittiyanti.

    [BJT Page 442] [\x 442/]

  6. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Santo nāma bhikkhu: sakkā hoti āpucchā pavisituṃ

    Asanto nāma bhikkhu: na sakkā hoti āpuccā pavisituṃ

    Vikālo nāma majjhantike vītivatte yāva araṇuggamanā.

    Gāmaṃ paviseyyāti: parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassa.

    Aññatra tathārūpā accāyikā karaṇīyāti: ṭhapetvā tathārūpaṃ accāyikaṃ karaṇīyaṃ

    Vikāle vikālasaññi santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa. Vikāle vematiko santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇiyā āpatti pācittiyassa. Vikāle kālasaññi santaṃ bhikkhu ṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa.

    Kāle vikālasaññi āpatti dukkaṭassa. Kāle vematiko āpatti dukkaṭassa. Kāle kālasaññi anāpatti.

    Anāpatti: tathārūpe accāyike karaṇiye santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, antarārāmaṃ gacchati, bhikkhunupassayaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, gāmena maggo hoti, āpadāsu, ummattakassa, ādikammikassāti.

    Vikālegāmapapavesanasikkhāpadaṃ tatiyaṃ1-

    1. Vikāla - machasaṃ

    [BJT Page 444] [\x 444/]

6. 9. 4

[PTS Page 167] [\q 167/] Sucigharasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena aññatarena dantakārena bhikkhu pavāritā honti. Yesaṃ ayānaṃ sucigharena attho ahaṃ suvigharenāti, tena kho pana samayena bhikkhu bahu sucighare viññāpenti. Yesaṃ khuddakā sucigharā te mahante sucighare viññāpetti, yesaṃ mahantā sucigharā te khuddake sucighare viññāpenti, atha kho so dantakāro bhikkhunaṃ bahu sucighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, antanāpi na yāpeti, puttadārāpissa1kilamanti. Manussā ujjhāyanti khiyanti vipācenti, "kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahu sucighare viññāpessanti. Ayaṃ imesaṃ bahu sucighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ attanāpi na yāpeti suttadārāpissa kilamantīti.

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu na mattaṃ jānitvā bahu sucighare viññāpessanti"ti - pe - saccaṃ kira bhikkhave bhikkhu na mattaṃ jātitvā bahu sucighare viññāpentīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā na mattaṃ jānitvā bahu sucighare viññāpessati, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "Yo pana bhikkhu aṭṭhamayaṃ vā dantamayaṃ vā visānamayaṃ vā sucigharaṃ kārāpeyya bhedanakaṃ pācittiyanti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Aṭṭhi nāma: yaṃ kiñci aṭṭhi

    Danetā nāma: hatthidanto vuccati

    Visāṇaṃ nāma: yaṃ kiñci visāṇaṃ

    Kārapeyyāti: karoti vā kārāpayati vā payoge dukkaṭaṃ paṭilābhena bhinditvā pācittiyaṃ desetabbaṃ

    1. Puttadāropissa kilamati - sī, machasaṃ

    [BJT Page 446] [\x 446/]

    Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. [PTS Page 168] [\q 168/] parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

    Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

    Anāpatti gaṇṭhikāya1- araṇike, vīṭhe2, añjaniyā, añjanisalākāya, vāsijaṭe, udakapuñjaniyā, ummattakassa, ādikammikassāti.

    Sucigharasikkhāpadaṃ catutthaṃ.

6. 9. 5

Mañcasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto ucce mañce sayati. Atha kho bhagavā sambahulehi bhikkhuhi saddhiṃ senāsanacārikaṃ ābhiṇḍanto yenāyasmato upanandassa sakyaputtssa vihāro tenupasaṃkami. Addasā kho āyasmā upanando sakyaputto bhagavantaṃ duratova āgacchantaṃ, disvāna bhaghavantaṃ etadavoca: āgacchatu me bhante sayanaṃ passatuti. Atha kho bhagavā tato va paṭinivattitvā bhikkhu āmattesi, āsayato bhikkhave moghapurisā veditabboti, atha kho bhagavā āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā karayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭanāya. Taṃ atikkāmayato chedanakaṃ pācittiyanti.

    1. Gaṇḍikāya - syā
    2. Vidhe - machasaṃ, vaṭhe, syā

    [BJT Page 448] [\x 448/]

  2. Navaṃ nāma: karaṇaṃ upādāya vuccati.

    Vañevā nāma: cattāro mañcā masārako khundikābaddho kuḷirapādako ābhaccapādako

    Pīṭhaṃ nāma: cattāri pīṭhāni masārakaṃ khundikābaddhaṃ kuḷīrapādakaṃ ābhaccapādakaṃ

    Kārayamānenāti: karotto vā kārāpento vā.

    Aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññakra [PTS Page 169] [\q 169/] heṭṭhimāya aṭaniyāti ṭhapetvā heṭṭhimaṃ aṭaniṃ. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ

    Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

    Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

    Anāpatti: pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjīti, ummattakassa, ādikammikassāti. .

    Mañcasikkhāpadaṃ pañcamaṃ.

6. 9. 6

Tulonaddhasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhu mañcampi piṭhampi tulonaddhaṃ kārāpenti. Manussā vihāracārikaṃ ābhiṇḍannaṃ passitvā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiya mañcampi pīṭhampi tulonaddhaṃ kārāpessanti, seyyathāpi gihi kāmabhoginoti.

    1. Mañcapīṭhasikkhāpadaṃ - machasaṃ

    [BJT Page 450] [\x 450/]

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ, ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu mañcimpi piṭhampi tulonaddhaṃ kārāpessantiti - pe - saccaṃ kira tumhe bhikkhave mañcampi tulonaddhaṃ karāpethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisa mañcimpi pīṭhampi tulonaddhaṃ kārāpessatha, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "Yo pana bhikkhu mañcaṃ vā tulonaddhaṃ vā kārāpeyya uddalanakaṃ pācittiyanti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Mañevā nāma: cattāro mañcā masārako khundikābaddho kuḷirapādako ābhaccapādako

    Pīṭhaṃ nāma: cattāri pīṭhāni masārakaṃ khundikābaddhaṃ kuḷīrapādakaṃ ābhaccapādakaṃ

    [PTS Page 170] [\q 170/] Tulaṃ nāma: tiṇitulāni rukkhatulaṃ latātulaṃ poṭakītulaṃ kārāpeyyāti karoti vā kārāpeti vā payoge dukkaṭaṃ. Paṭilābhena uddāletvā pācittiyaṃ desetabbaṃ. Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

    Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

    Anāpatti: āyoge kāyabandhane aṃsavaṭṭake1- pattatthavikāya parissāvane bimbohanaṃ2- karoti, aññena kataṃ paṭilahitvā paribhuñjati, ummattakassa, ādikammikassāti.

    Tulonaddhasikkhāpadaṃ chaṭṭhaṃ.

    1. Aṃsakhaddhake - machasaṃ
    2. Khībbābhanaṃ - machasaṃ

    [BJT Page 452] [\x 452/]

6. 9. 7

Nisidanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunaṃ nisīdanaṃ anuññātaṃ hoti. Chabbaggiyā bhikkhu bhagavatā nisidanaṃ anuññātanti appamāṇikāni nisidanāni dhārenti mañcassapi pīṭhassapi puratopi pacchatopi olambanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu appamāṇikāni nisīdanāni dhāressanti - pe - saccaṃ kira tumhe bhikkhave appamāṇikāni nisīdanāni dhārethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā na mattaṃ jānitvā bahu sucighare viññāpessati, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Nisīdanaṃ pana bhikkhunā kārayamānena pāmāṇīkaṃ kāretabbaṃ tatīradaṃ pamāṇaṃ dighaso dve vidatthiyo sugatavidatthiyā tiriyaṃ diyaḍḍhaṃ. Taṃ atikkāmayato chedanakaṃ pācittiyanti. Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti. [PTS Page 171] [\q 171/]

  2. Tena kho pana samayena āyasmā udāyi mahākāyo hoti. So bhagavato purato nisidanaṃ paññāpetvā samantato samañajamāno nisīdi. 1- Atha kho bhagavā āyasmantaṃ udāyiṃ etadavoca: kissa tvaṃ udāyi nisidanaṃ paññāpetvā samannato samañajasi seyyathāpi purāṇāsikoṭṭhoti. Tathā hi pana bhante bhaghavatā bhikkhunaṃ atikhuddakaṃ nisidanaṃ anuññātanti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave nisidanassa dasaṃ2- vidatthiṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Nisīdanaṃ pana bhikkhunā kārayamānena pāmāṇīkaṃ kāretabbaṃ tatīradaṃ pamāṇaṃ dighaso dve vidatthiyo sugatavidatthiyā tiriyaṃ diyaḍḍhaṃ. Dasā vidatthi, taṃ atikkāmayato chedanakaṃ pācittiyanti.

    1. Nisidati - machasaṃ
    2. Dasā - sī1 sīmu11

    [BJT Page 454] [\x 454/]

  3. Nisīdanaṃ nāma: sadasaṃ vuccati.

    Kārayamānenāti: karonto vā kārāpento vā. Pamāṇikaṃ kāretabbaṃ. Tatridaṃ pamāṇaṃ dīghaso dve vidatthiyo sugatavidatthīyā tiriyaṃ diyaḍḍhaṃ. Dasā vidatthi, taṃ atikkāmayato karoti vā kārāpeti vā payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. Pācittiyanti.

    Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

    Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

    Anāpatti: pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkannaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhīsiṃ vā bimbhohanaṃ vā karoti, ummattakassa, ādikammikassāti.

    Nisīdanasikkhāpadaṃ sattamaṃ.

6. 9. 8

Kaṇḍupaṭiccādisikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunaṃ kaṇḍupaṭicchādi anuññātā [PTS Page 172] [\q 172/] hoti. Chabbaggiyā bhikkhu bhagavatā kaṇḍupaṭicchādi anuññātāti appamāṇiyo kaṇḍupaṭicchādiyo dhārenti, puratopi pacchatopi ākaḍḍhantā ābhiṇḍanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;

    [BJT Page 456] [\x 456/]

    "Kathaṃ hi nāma chabbaggiyā bhikkhu appamāṇiyo kaṇḍupaṭicchādiyo dhāressanti - pe - saccaṃ kira tumhe bhikkhave appamāṇikāyo kaṇḍupaṭicchādiyo dhārethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā appamāṇīkāyo kaṇḍupaṭicchādiyo dhāressatha netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha khvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Kaṇḍupaṭicchādiṃ pana bhikkhunā kārayamānena pāmāṇīka kāretabbā tatīradaṃ pamāṇaṃ dighaso dve catasso vidatthiyo sugatavidatthiyā tiriyaṃ dve vidatthiyo taṃ atikkāmayato chedanakaṃ pācittiyanti.

  2. Kaṇḍupaṭicchādi nāma: yassa adhonābhi ubbhajāṇumaṇḍalaṃ kaṇḍu vā piḷakā1- vā assāvo2- thullakacchu vā ābādho tassa paṭicchādanatthāya.

    Kārayamānenāti: kārontā vā karopennā vā. Pāmāṇīka kāretabbā: tatīradaṃ pamāṇaṃ dighaso catasso vidatthiyo sugata vidatthiyā dve vidatthiyo taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa.

    Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

    Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

    Anāpatti: pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkannaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhīsiṃ vā bimbhohanaṃ vā karoti, ummattakassa, ādikammikassāti.

    Kaṇḍupaṭicchādisikkhāpadaṃ aṭṭhamaṃ.

    1. Pilākā - machasaṃ
    2. Assavo - sī1

    [BJT Page 458] [\x 458/]

6. 9. 9

Vassikasāṭikasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunaṃ vassikasāṭikā anuññā hoti. Chabbaggiyā bhikkhu bhagavatā vassikasāṭikā anuññātāti appamāṇikāyo vassikasāṭikāyo dhārenti puratopi pacchatopi ākaḍḍhantā ābhiṇḍanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu appamāṇikāyo vassikasāṭikāyā dhāressanti - pe - saccaṃ kira tumhe bhikkhave appamāṇikāyo vassikasāṭikāyo dhārethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā appamāṇikāyo cassika sāṭikāyo dhāressatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Vasasikasāṭikaṃ pana bhikkhunā kārayamānena pāmāṇīkaṃ kāretabbaṃ tatīradaṃ pamāṇaṃ dighaso chavidatthiyo sugatavidatthiyā tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiyanti. [PTS Page 173] [\q 173/]

  2. Vassikasāṭikā nāma: vassānassa cātumāsatthāya

    Kārayamānenāti: karonto vā kārāpento vā. Pamāṇikā kāretabbā. Tatīradaṃ pamāṇaṃ dīghaso chavidatthiyo sugatavidatthīyā tiriyaṃ aḍḍhateyyā. Taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa.

    Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

    Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

    [BJT Page 460] [\x 460/]

    Anāpatti: pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkannaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhīsiṃ vā bimbhohanaṃ vā karoti, ummattakassa, ādikammikassāti. .

    Vassikasāṭikasikkhāpadaṃ navamaṃ.

6. 9. 10

Nandattherasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato mātucchāputto abhirūpo hoti dassaniyo pāsādiko caturaṅgulomako bhagavato 1- so sugatacivarappamāṇaṃ cīvaraṃ dhāreti: addasaṃsu kho therā bhikkhu āyasmannaṃ nandaṃ duratova āgacchantaṃ. Disvā bhagavā ācchatīti āsanā uṭṭhahitvā2- te upagate sañajānitvā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma āyasmā nando sugatacīvaraṃppamāṇaṃ cīvaraṃ dhāressati"ti. Bhagavato etamatthaṃ ārocecasuṃ. Atha kho bhagavā āyasmantaṃ nandaṃ paṭipucchi, saccaṃ kira tvaṃ nanda sugatacīvarappamāṇaṃ cīvaraṃ dhāresīti, saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ nanda sugatacīvarappamāṇaṃ cīvaraṃ dhāressasi netaṃ nanda appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: Yo pana bhikkhu sugatacīvarappamānaṃ cīvaraṃ kārāpeyya atirekaṃ vā chedanakaṃ pācittiyaṃ. Tatīradaṃ sugatacīvarappamāṇaṃ dighaso navavidatthiyo sugatavidatthiyā tiriyaṃ chavidatthiyo idaṃ sugatassa sugatacīvarappamāṇanti.

  2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Sugatacīvaraṃ3- nāma: dīghaso nava vidatthiyo sugatavidatthiyā tiriyaṃ chavidatthīyo. Kārāpeyyāti: karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chanaditvā pācittiyaṃ desetabbaṃ.

    1. Bhagavatā - machasaṃ
    2. Uṭṭhabhanti - machasaṃ
    3. Sugatacīvarapapamāṇaṃ - machasaṃ

    [BJT Page 462] [\x 462/]

    Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

    Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

    Anāpatti: ūkaṃ karoti, aññena kataṃ paṭilahitvā [PTS Page 174] [\q 174/] chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhīsiṃ vā bimbhohanaṃ vā karoti, ummattakassa, ādikammikassāti.

    Nandattherasikkhāpadaṃ dasamaṃ.
    Rājavaggo1- navamo.

    Tassuddāna:
    Rañño ca ratanaṃ santaṃ suciṃ mañcañca tulikaṃ
    Nisīdanañca kaṇḍu ca vassikaṃ sugatena cāti.

    Vagguddānaṃ:
    Musā bhūtañca ovādo bhojanaṃ celakena ca
    Surā sappāṇakā dhammā rājavaggena te nava

    Uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā, tatthāyasmante pucchāmī, kaccittha parisuddhā, dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccitthakaccitthisuddhetthāyasmanto tasmā tukaccitthārayāmīti.

    Khuddakaṃ samattaṃ.

    1. Ratanavaggo - machasaṃ,
    2. Pācittiya kaṇḍaṃ niṭṭhitaṃ - machasaṃ

    [BJT Page 464] [\x 464/]
    [PTS Page 175] [\q 175/]

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: