Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XIX

Vinayapiṭake

2. 1

Paṭhamasaṅghādiseso

Ime kho panayyāyo sattarasa saṅghādisesā dhammā uddesaṃ āgacchanti.

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro upāsako bhikkhunīsaṅghassa uddositaṃ1 datvā kālakato hoti. Tassa dve puttā honti, eko assaddho appasanto eko saddho pasanno, te pettikaṃ sāpateyyaṃ vibhajiṃsu. Atha kho so assaddho appasanno saddhaṃ pasannaṃ etadavoca, amhākaṃ uddosito, taṃ bhājemāti. Evaṃ vutte so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca. "Māyyo evaṃ avaca ambhākaṃ pitunā bhikkhunīsaṅghassa dinno"ti. Dutiyampi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca: amhākaṃ uddosito taṃ bhājemā"ti. Dutiyampi so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca: "māyyo evaṃ avaca "amhākaṃ pitunā bhikkhunī saṅghassa dinno"ti, tatiyampi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca: "amhākaṃ uddosito, taṃ bhājemāti. Atha kho so saddho pasanno sace mayhaṃ bhavissati ahampi bhikkhunīsaṅghassa dassāmīti taṃ assaddhaṃ appasannaṃ etadavoca bhājemāti.

  2. Atha kho so uddosito tehi bhājiyamāno tassa assaddhassa appasannassa pāpuṇi. 2 Atha kho so assaddho appasanno bhikkhuniyo upasaṅkamitvā etadavoca: "nikkhamathayye amhākaṃ uddosito"ti. Evaṃ vutte thullanandā bhikkhunī taṃ purisaṃ etadavoca: "māyyo evaṃ avaca, tumhākaṃ pitunā bhikkhunīsaṅghassa dinnoti, dinno na dinnoti vohārike mahāmatte pucchaṃsu. Mahāmattā evamāhaṃsu: ko ayye jānāti bhikkhunīsaṅghassa dinnoti evaṃ vutte thullanandā bhikkhunī te mahāmatte etadavoca. [PTS Page 224] [\q 224/] apināyyā3 tumhehi diṭṭhaṃ vā sutaṃ vā sakkhiṃ ṭhapayitvā dānaṃ dīyamānanti. Atha kho te mahāmattā saccaṃ kho ayyā āhāti taṃ uddositaṃ bhikkhunī saṅghassa akaṃsu.

    1. Udositaṃ machasaṃ.
    2. Pāpuṇāti - sīmu, machasaṃ.
    3. Apināyyo, machasaṃ, apināyyo, sīmu! Apinvayyā, syā,

    [BJT Page 032] [\x 32/]

  3. Atha kho so puriso parāapinvayyā, khīyati cipāceti: "assamaṇiyo imā muṇḍā vandhakiniyo. Kathaṃ hi nāma amhākaṃ uddositaṃ acchindāpentī"ti. Thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi, mahāmattā taṃ purisaṃ daṇḍāpesuṃ. Atha kho so puriso daṇḍito bhikkhunūpassayassa avidūre ājīvakaseyyaṃ kārāpetvā ājīvike uyyojesi. Etā1 bhikkhuniyo accāvadathāti. Thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi. Mahāmattā taṃ purisaṃ bandhāpesuṃ, manussā ujjhāyanti khīyanti vipācenti "paṭhamaṃ bhikkhuniyo uddositaṃ acchindāpesuṃ, dutiyaṃ2 daṇḍāpesuṃ tatiyaṃ3 bandhāpesuṃ, idāni ghātāpessantī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  4. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā ussayavādikā viharissatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī ussayavādikā viharatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave thullanandāya bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī ussayavādikā viharissati, Netaṃ bhikkhave appasannānaṃ pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā thullanandaṃ bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi. Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu. Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakarena4 vā antamaso samaṇaparibbājakenāpi, ayaṃ bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.

  5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    1. Etha, sīmu2
    2. Dutiyampi, sī1 sīmu1
    3. Tatiyampi, si1 sīmu1
    4. Kammakārena, machasaṃ

    [BJT Page 034] [\x 34/]

    Ussayavādikā nāma: aṭṭakārikā vuccati,

    Gahapati nāma: yo koci agāraṃ ajjhāvasati.

    Gahapatiputto nāma: yo koci1 puttabhātaro.

    Dāso nāma: anto. . . Jāto dhanakkito karamarānīto.

    Kammakaro nāma: bhatako ābhatako.

    Samaṇaparibbājako nāma: bhikkhuñca bhikkhuniñca sikkhamānañca sāmaṇerañca sāmaṇeriñca ṭhapetvā yo koci paribbājakasamāpanno.

    [PTS Page 225] [\q 225/] aṭṭaṃ karissāmīti dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa. Ekassa āroceti āpatti dukkaṭassa. Dutiyassa āroceti āpatti thullaccayassa. Aṭṭapariyosāne āpatti saṅghādisesassa.

    Paṭhamāpattikanti: sahavatthajjhāvārā2 āpajjati asamanubhāsanāya.

    Nissāraṇīyanti: saṅghamhā nissārīyati.

    Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti, na sambahulā, na ekā bhikkhunī, tena vuccati saṅghādisesoti3 tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.

    Anāpatti: manussehi ākaḍḍhiyamānā gacchati, rakkhaṃ4 yācati anodissa ācīkkhati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Paṭhamasaṅghādiseso*

2. 2

Dutiya saṅghādiseso

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tena kho pana samayena vesāliyaṃ aññatarassa licchavissa pajāpatī aticārinī6 hoti. Atha kho so licchavi taṃ itthiṃ etadavoca: "sādhu viramāhi anatthaṃ kho te karissāmī"ti. Evampi vuccamānā nādiyi. Tena kho pana samayena vesaliyā7 licchavigaṇo sannipatito hoti kenacideva karaṇīyena. Atha kho so licchavi te licchavī8 etadavoca: "ekaṃ me ayyo itthiṃ anujānāthā"ti- kā nāma sāti. Mayhaṃ pajāpati aticarati, taṃ ghātessāmīti. Pajānāhīti. 9

    1. Ye keci - machasaṃ
    2. Sahavathujjhācārā - machasaṃ
    3. Saṅghādisesanti - machasaṃ
    4. Ārakkhaṃ - machasaṃ
    5. Sasahavathujjhācārāpadaṃ - machasaṃ
    6. Atimarati - si!
    7. Vesāliya - machasaṃ
    8. Licchavino, sīmu! Licchaviyo, machasaṃ
    9. Jānāhiti, - machasaṃ

    * Saṅghādisesaṃ potthakesu.

    [BJT Page 036] [\x 36/]

  2. Assosi kho sā itthi "sāmiko kira maṃ ghātetukāmo"ti, varabhaṇḍaṃ ādāya sāvatthiṃ gantvā titthiye upasaṅkamitvā pabbajjaṃ yāci, titthiyā na icchiṃsu pabbājetuṃ. Bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci, bhikkhuniyo pi na icchiṃsu pabbājetuṃ thullanandaṃ bhikkhuniṃ upasaṅkamitvā bhaṇḍakaṃ dassetvā pabbajjaṃ yāci, thullanandā bhikkhunī bhaṇḍakaṃ gahetvā pabbājesi.

  3. Atha kho so licchavi taṃ itthiṃ pariyesanto1 sāvatthiṃ gantvā bhikkhunīsu pabbajitaṃ disvāna yena rājā pasenadī kosalo tenupasaṅkami, [PTS Page 226] [\q 226/] upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca: "pajāpatī me deva varabhaṇḍaṃ ādāya sāvatthiṃ anuppattā taṃ devo anujānātū"ti. Tena hi bhaṇe vicinitvā ācikkhāti diṭṭhā deva bhikkhunīsu pabbajitāti. Sace bhaṇe bhikkhunīsu pabbajitā na sā labbhā kiñci kātuṃ, svākkhāto dhammo2 caratu brahmacariyaṃ sammādukkhassa antakiriyāyāti.

  4. Atha kho so licchavi ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhuniyo coriṃ pabbajessantī"ti. Assosuṃ kho bhikkhuniyo tassa licchavissa ujjhāyantassa khīyantassa vipācentassa.

  5. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā coriṃ pabbājessatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī coriṃ pabbājesīti? Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave thullanandāya bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī coriṃ pabbājessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā thullanandaṃ bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādissenti.

    1. Gavesanto, machasaṃ
    2. Svākkhāto bhagavatā dhammo, machasaṃ

    [BJT Page 038] [\x 38/]

  6. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Jānāti nāma: sāmaṃ vā jānāti añño vā tassā ārocenti, sā vā āroceti.

    Corī nāma: yā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, esā corī nāma.

    Vajjhā nāma: yaṃ kammaṃ 1 katvā vajjhappattā hoti,

    Viditā nāma: aññehi manussehi ñātā hoti vajjhā esāti.

    Anapaloketvāti: anāpucchā.

    Rājā nāma: yattha rājā anusāsati, rājā apaloketabbo.

    Saṅgho nāma: bhikkhunīsaṅgho vuccati, bhikkhunīsaṅgho apaloketabbo.

    Gaṇo nāma: yattha gaṇo anusāsati, gaṇo apaloketabbo,

    Pūgo nāma: yattha pūgo anusāsati, pūgo apaloketabbo.

    Seṇī nāma: yattha seṇī anusāsati, seṇī apaloketabbo.

    [PTS Page 227] [\q 227/] aññatra kappāti: ṭhapetvā kappaṃ, kappaṃ nāma: dve kappāti, titthiyesu vā pabbajitā hoti aññāsu vā bhikkhunīsu pabbajitā aññatra kappā vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammantati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne upajjhāyāya āpatti saṅghādisesassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    1. Kammanti padaṃ machasaṃ'na dissate.

    [BJT Page 040] [\x 40/]

    Ayampiti: purimaṃ1 upādāya vuccati.

    Paṭhamāpattikanti: sahavatthajjhācārā apajjati asamanubhāsanāya.

    Nissāraṇīyanti: saṅghamhā nissārīyati.

    Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅavuccati Coriyā corisaññā aññatra kappā vuṭṭhāpeti āpatti saṅghādisesassa. Coriyā vematikā aññatra kappā vuṭṭhāpeti āpatti dukkaṭassa. 2 Coriyā acorisaññā aññatra kappā vuṭṭhāpeti, anāpatti. Acoriyā corīsaññā āpattidukkaṭassa. Acoriyā vematikā āpatti dukkaṭassa, acoriyā acorīsaññā anāpatti.

    Anāpatti: ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, kappakataṃ3 vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dutiyasaṅghādiseso

2. 3

Tatiyasaṅghādiseso

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsikā4 bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍītvā gāmakaṃ5 ñātikulaṃ agamāsi. Bhaddā kāpilānī taṃ bhikkhuniṃ apassanti bhikkhuniyo pucchi, "kahaṃ itthannāmā na dissatī"ti. Bhikkhunīhi saddhiṃ ayye bhaṇḍitvā na dissatīti. Ammā amukasmiṃ gāmake5 etissā ñātikulaṃ, tattha gantvā vicinathāti. Bhikkhuniyo tattha gantvā taṃ bhikkhuniṃ passitvā etadavocu: "kissa tvaṃ ayye ekikā āgatā, taccisi appadhaṃsitā"ti, appadhaṃsitamhi6 ayyeti.

    1. Purimāyo, sīmu! Sīmu!!
    2. Saṅghādisesassa, sīmu!!
    3. Kappakaṃ, sīmu!!
    4. Antevāsi, sī! Antevāsiti, machasaṃ
    5. Gāmate, syā,
    6. Appadhaṃsikāmhi, machasaṃ

    [BJT Page 042] [\x 42/]

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī ekā gāmantaraṃ gacchissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī ekā gāmantaraṃ gacchatīti, Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave [PTS Page 228] [\q 228/] bhikkhunī ekā gāmantaraṃ gacchissati, Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu. Yā pana bhikkhunī ekā gāmantaraṃ gaccheyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpantā nissāraṇīyaṃ saṅghādisesantī.

    Evañcīdaṃ bhagavato bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena dve bhikkhuniyo sāketā sāvatthiṃ1 addhānamaggapaṭipannā honti, antarāmagge nadī taritabbā hoti, atha kho tā bhikkhuniyo nāvike upasaṅkamitvā etadavocuṃ, "sādhu no āvuso tārethā"ti. Nāyye sakkā ubho ekato sakiṃ tāretunti eko ekaṃ uttāresi, uttiṇṇo uttiṇṇaṃ dūsesi, anuttiṇṇo anuttiṇṇaṃ dūsesi, tā pacchā samāgantvā pucchiṃsu. Kaccisi ayye appadhaṃsitāti, padhaṃsitamhi ayye tvaṃ pana ayye, appadhaṃsitāti, padhaṃsitamhi ayyetakaccisikho tā bhikkhunīyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ: Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī ekā nadīpāraṃ gacchissatī"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī ekā nadīpāraṃ gacchatīti, Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī ekā nadīpāraṃ gacchissati, Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    1. Sāvatthiyaṃ - sī[ii]

    [BJT Page 044] [\x 44/]

    Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  4. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu, tattha aññatarā bhikkhunī abhirūpā hoti dassanīyā pāsādikā, aññataro puriso tassā bhikkhuniyā sahadassanena paṭibaddhacitto ahosi. 1 Atha kho so puriso tāsaṃ bhikkhunīnaṃ seyyaṃ paññāpento tassā bhikkhuniyā [PTS Page 229] [\q 229/] seyyaṃ ekamantaṃ paññāpesi. Atha kho sā bhikkhunī sallakkhetvā pariyuṭṭhito ayaṃ puriso sace rattiṃ āgacchissati vissaro me bhavissatīti bhikkhuniyo anāpucchā aññataraṃ kulaṃ gantvā seyyaṃ kappesi. Atha kho so puriso rattiṃ āgatvā taṃ bhikkhuniṃ gavesante bhikkhuniyo ghaṭṭesi. Bhikkhuniyo taṃ bhikkhuniṃ apassantiyo evamāhaṃsu, nissaṃsayaṃ kho sā bhikkhunī purisena saddhiṃ nikkhantāti. Atha kho sā bhikkhunī tassā rattiyā accayena yena tā bhikkhuniyo tenupasaṅkami bhikkhuniyo taṃ bhikkhuniṃ etadavocuṃ: kissa tvaṃ ayye purisena saddhiṃ nikkhantāti. Nāhaṃ ayye purisena saddhiṃ nikkhantāti. Bhikkhunīnaṃ etamatthaṃ ārocesi.

  5. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī ekā rattiṃ vippavasissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī ekā rattiṃ vippavasīti saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī ekā rattiṃ vippavasīssati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunīnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā nadīpāraṃ gaccheyya ekā vā rattiṃ vippavaseyya ayampi bhikkhuni paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

    1. Hoti - machasaṃ,

    [BJT Page 046] [\x 46/]

  6. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiṃ addhānamaggapaṭipannā honti. Tattha aññatarā bhikkhunī vaccena pīḷitā1 ekikā ohīyitvā2 pacchā agamāsi manussā taṃ bhikkhuniṃ passitvā dūsesuṃ. Atha kho sā bhikkhunī yena tā bhikkhuniyo tenupasaṅkami, bhikkhuniyo taṃ bhikkhuniṃ etadavocuṃ: "kissa tvaṃ ayye ekikā ohīnā3 kaccisi appadhaṃsitāti. Padhaṃsitamhi ayyeti.

  7. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī ekā gaṇamhā ohīyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī ekā gaṇamhā ohīyīti saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī ekā gaṇamhā ohīyissatīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    [PTS Page 230] [\q 230/]

    Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocara230)

    Rā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Ekā vā gāmantaraṃ gaccheyyāti: parikkhittassa gāmassa parikkhepaṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisessa. Aparikkhittassa gāmassa upacāraṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.

    1. Vaccapiḷikā, sī! Pīḷikhā, sīmu!
    2. Ohitvā, machasaṃ
    3. Handa, sī! Simu!

    [BJT Page 048] [\x 48/]

    Ekā vā nadīpāraṃ gaccheyyāti: nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsake temīyati, paṭhamaṃ pādaṃ uttimaṇḍalaṃti thullaccayassa. Dutiyā pādaṃ uttarantiyā āpatti saṅghādisesassa.

    Ekā vā rattiṃ vippavaseyyāti: saha aruṇuggamanā dutiyikāya bhikkhuniyā hatthapāsaṃ vijahantiyā āpatti thullaccayassa vijahite āpatti saṅghādisesassa.

    Ekā vā gaṇamhā ohīyeyyāti: agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ vā savaṇūpacāraṃ vā vijahantiyā āpatti thullaccayassa. Vijahite āpatti saṅghādisesassa. Ayampīti: purimāyo upādāya vuccati.

    Paṭhamāpattikanti: sahavatthajjhācārā āpajjati asamanubhāsanāya.

    Nissāraṇīyanti: saṅghamhā nissarīyati.

    Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisesoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti. Vuccatidutiyikā bhikkhunī pakkantā vā hoti vibbhantā vā kālakatā vā pakkhasaṃkantā vā, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Tatiyasaṅghādiseso

2. 4

Catutthasaṅghādiseso

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷi bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṃghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme kayiramāne2 te paṭikkosati. Te kho pana samayena thullanandā bhikkhunī

    1. Uttārentiyā - sī! Sīmu!!
    2. Kariyamāne - machasaṃ.

    [BJT Page 050] [\x 50/]

    Gāmakaṃ agamāsi, kenacideva karaṇiyena. Atha kho bhikkhunīsaṃgho thullanandā bhikkhunī pakkantāti [PTS Page 231] [\q 231/] caṇḍakāḷiṃ bhikkhuniṃ āpattiyā adassane1 ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva sāvatthiṃ paccāgacchi2. Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññāpesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Na paccuggantvā pattacīvaraṃ paṭiggahesi, na pāniyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiṃ bhikkhuniṃ etadavoca: "kissa tvaṃ ayye mayi3 āgacchantiyā neva āsanaṃ paññāpesi. Na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi, na paccuggantvā pattacīvaraṃ paṭiggahesi, na pānīyena āpucchī"ti evaṃ hetaṃ ayye hoti. Yathā taṃ anāthāyāti. Kissa pana tvaṃ ayye anāthāyāti. Imā maṃ ayye bhikkhuniyo ayaṃ anāthā appaññātā natthi imissā koci4 paṭivattāni āpattiyā adassane ukkhipiṃsūti. Thullanandā bhikkhunī bālā etā avyattā etā, netā jānatti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā. Mayaṃ kho jānāma kammampi kammadosampi kammavipattimpi kamma sampattimpi, mayaṃ kho akataṃ vā kammaṃ kāreyyāma5 kataṃ vā kammaṃ kopeyyāmāti lahuṃ lahuṃ bhikkhunīsaṅghaṃ sannipātāpetvā caṇḍakāḷiṃ bhikkhuniṃ osāresi.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāressatī"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullananaanaññāyaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāresīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāresīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    1. Adassanena, katthicī
    2. Paccāgacchati, sī! Sīmu!!
    3. Maṃ, sī! Sīmu! Sīmu!!
    4. Kāci, machasaṃ, sīmu!
    5. Kareyyāma, sīmu!!

    [BJT Page 052] [\x 52/]

    "Yā pana bhikkhuni samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

    [PTS Page 232] [\q 232/] ukkhittā nāma: āpattiyā adassane vā appaṭikamme vā appaṭinissagge vā ukkhittā.

    Dhammena vinayenāti: yena dhammena yena vinayena

    Satthusāsanenāti: jinasāsanena buddhasāsanena.

    Anapaloketvā kārakasaṅghanti: kammakārakasaṅghaṃ anāpucchā.

    Anaññāya gaṇassa chandanti: gaṇassa chandaṃ ajānitvā, osāressāmīti gaṇaṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācā pariyosāne āpatti saṅghādisesassa.

    Ayampīti: purimāyo upādāya vuccati.

    Paṭhamāpattikanti: sahavatthajjhācārā āpajjati asamanubhāsanāya.

    Nissāraṇīyanti: saṅghamhā nissārīyati.

    Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

    Dhammakamme dhamvuccatireti, āpatti saṅghādisesassa. Dhammakamme vematikā osāreti āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā osāreti āpatti saṅghādisesassa. Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: kammakārakasaṅghaṃ1 apaloketvā osāreti, gaṇassa chandaṃ jānitvā osāreti, vatte vattantiṃ osāreti asante kammakārakasaṅghe osāreti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti. Catutthasaṅghādiseso

    1. Kārakaṃ saṅghaṃ - sīmu!!

    [BJT Page 054] [\x 54/]

2. 5

Pañcamasaṅghādiseso

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Manussā bhattagge sundarīnandaṃ bhikkhuniṃ passitvā avassutā sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī yāvadatthaṃ bhuñjati, aññā bhikkhuniyo na cittarūpaṃ labhanti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā sundarīnandā avassutassa purisapuggalassa hatthato khādanīyaṃ bhojanīyaṃ1 [PTS Page 233] [\q 233/] sahatthā paṭiggahetvā khādissati Bhuñjissatī"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ bhojanīyaṃ sahatthā paṭiggahetvā khādati bhuñjatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ bhojanīyaṃ sahatthā paṭiggahetvā khādissati bhuñjissati, Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunīnaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā ayampi bhikkhu paṭhāmāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesa"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Avassutā nāma: sārattā apekkhavatī paṭibaddhacittā.

    Avassuto nāma: sāratto apekkhavā paṭibaddhacitto.

    Purisapuggalo nāma: manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo sārajjituṃ.

    1. Khādanīyaṃ vā bhojanīyaṃ vā - machasaṃ,

    [BJT Page 056] [\x 56/]

    Khādanīyaṃ nāma: pañcabhojanāni udakadantapoṇaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

    Bhojanīyaṃ nāma: pañcabhojanāni odano kummāso sattu maccho maṃsaṃ, khādissāmi bhuñjissāmīti patigaṇhāti āpatti thullaccayassa. Ajjhohāre ajjhohāre āpatti saṅghādisesassa.

    Ayampīti: purimāyo upādāya vuccati.

    Paṭhamāpattikanti: sahavatthajjhāvārā āpajjati asamanubhāsanāya.

    Nissāraṇīyanti: saṅghamhā nissārīyati.

    Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

    Ekato avassute khādivuccatissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantapoṇaṃ patigaṇhāti āpatti dukkaṭassa.

    Ubhato avassute yakkhassa vā petassa vā paṇaḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaṃ vā bhojanīyaṃ vā1 khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantapoṇaṃ patigaṇhāti āpatti dukkaṭassa.

    Ekato avassute khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Udakadantapoṇaṃ patigaṇhāti āpatti dukkaṭassa.

    [PTS Page 234] [\q 234/] anāpatti: ubhato anavassutā honti, anavassutoti jānanti patigaṇhāti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Pañcama saṅghādiseso

    1. Khādanīyaṃ vā bhojanīyaṃ vāti - marammachaṭṭhasaṅgītipiṭake nadissate.

    [BJT Page 058] [\x 58/]

2. 6

Chaṭṭhasaṅghādiseso

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā, manussa bhattagge sundarīnandaṃ bhikkhunī passitvā avassutā sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni dentī. Sundarīnandā bhikkhunī kukkuccāyantī na patigaṇhāti. Anantarikā bhikkhunī sundarīnandaṃ bhikkhuniṃ etadavoca, "kissa tvaṃ ayye na patigaṇhāsī"ti. Avassutā ayyeti. Tvaṃ panayye avassutāti nāhaṃ ayye avassutāti. Kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā. Iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī evaṃ vakkhati "kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñjavā"ti, atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī evaṃ vadeti, "kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī evaṃ vakkhati "kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñjavā"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañbhuñjavā"ti.Ttāyāti.

    Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    [BJT Page 060] [\x 60/]

    "Yā pana bhikkhunī evaṃ vadeyya: kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti. Ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Evaṃ vadeyyāti: kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojeti āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre, [PTS Page 235] [\q 235/] ajjhohāre āpatti thullaccayassa. Bhojanapariyosāne āpatti saṅghādisesassa.

    Ayampīti: purimāyo upādāya vuccati.

    Paṭhamāpattikanti: sahavatthajjhācārā āpajjati asamanubhāsanāya.

    Nissāraṇīyanti: saṅghamhā nissārīyati.

    Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisesoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

    Udakadantapoṇaṃ patigaṇhāti uyyevuccati dukkaṭassa. Tassā cacanena khādissāmi bhuñjissāmīti patigaṇhāti' āpatti dukkaṭassa.

    Ekato avassute, yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaṃ vā bhojanīyaṃ vā khāda vā bhuñja vāti uyyojeti āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti thullaccayassa. Udakadantapoṇaṃ patigaṇhāti uyyojeti āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa.

    [BJT Page 062] [\x 62/]

    Anāpatti: anavassutoti jānanti uyyojeti kupitā na patigaṇhāti uyyojeti kulānuddayatāya na patigaṇhātīti uyyojeti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Chaṭṭhasaṅghādiseso

2. 7

Sattamasaṅghādiseso

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā kupitā anantamanā. Evaṃ vadeti buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi2 sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkuvacikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā caṇḍakāḷī1 kupitā anantamanā evaṃ vakkhati" buddhaṃ paccakkhāmi2 dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkucavikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave caṇḍakāḷī kukkucavikāntamanā evaṃ vadeti: buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave caṇḍakāḷī bhikkhunī kupitā anantamanā [PTS Page 236] [\q 236/] evaṃ vakkhati buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunīnaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    1. Caṇḍakāḷī bhikkhunī - sīmu[i,] sīmu[ii]
    2. Paccācikkhāmi - bahusu

    [BJT Page 064] [\x 64/]

    "Yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkuvacikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: "māyye kupitā anattamanā evaṃ avaca, buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Evañca kukkucavikānīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā, tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Kupitā anattamanāti: anabhiraddhā āhatacittā khilajātā.

    Evaṃ vadeyyāti: buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ pakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti.

    Sā bhikapakkhāmi sā evaṃ vādinī bhikkhunī.

    [BJT Page 066] [\x 66/]

    Bhikkhunīhīti: aññāhi kukkucavikānti yā suṇanti tāhi vattabbā: "māyye kupitā anattamanā evaṃ avaca buddhaṃ Paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti. Dutiyampi vattabbā "makukkucavikānā evaṃ avaca buddhaṃ Paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti. Tatiyampi vattabbā "Māyye kupikukkucavikāca buddhaṃ Paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti. Sace paṭinissajjati iccetaṃ kusalaṃ nokukkucavikāāpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhimpi ākaḍḍhitvā vattabbā "Māyye kupitā anattamanā evaṃ avaca buddhaṃ Paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti. Dutiyampi vattabbā "māyye kupitā anattamanā kukkucavikācakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti. Tatiyampi vattabbā "Māyye kupitā anattamanā evaṃ avaca bakukkucavikādhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkuvacikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti. Sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī samananūbhāsitabbā, evañca pana bhikkhave samanubhāsitabbā, vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

  4. Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti. Buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Sā taṃ vatthuṃ nappaṭinissajjati, yadi saṅghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuniṃ [PTS Page 237] [\q 237/] samanubhāseyya tassa vatthussa paṭinissaggākukkucavikā

    [BJT Page 068] [\x 68/]

  5. Suṇātu me ayye saṃgho, ayaṃ inthannāmā bhikkhunī kupitā anattamānā evaṃ vadeti. Buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanakukkucavikāsa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dutiyampi etamatthaṃ vadāmi Buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā kukkucavikāssaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Tatiyampi etamatthaṃ vadāmi buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatakukkucavikāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Khamati saṃghassa tasmā tūṇhī, evametaṃ dhārāyāmīti.

  6. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ. Dvīhi kammāvācāhi thullaccayā paṭippassambhanti.

  7. Ayampīti: purimāyo upādāya vuccati.

    Yāvatatiyakanti: yāva tatiyaṃ samanubhāsanāya āpajjati. Na sahavatthajjhācārā.

    Nissāraṇīyanti: saṅghamhā nissārīyati.

    Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisesoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

    Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa. Dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa.

    Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: asamanubhāsantiyā, paṭinissajjantiyā, ummattakāya khittacittāyā vedanaṭṭāya ādikammikāyāti.

    Sattamasaṅghādiseso.

    [BJT Page 070] [\x 70/]

2.8

Aṭṭhamasaṅghādiseso

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane ānāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakālī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti: chandagāminiyo ca [PTS Page 238] [\q 238/] bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā caṇḍakāḷī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vakkhati "chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave caṇḍāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vakkhati: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunīnaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeyya: . 1"Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti' Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: Māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, "chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti' ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā, tassa1 paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ. No ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.

    1. Tassa vatthussa - sīmu. [Ii]

    [BJT Page 072] [\x 72/]

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Kismiñcideva adhikareṇeti: adhikaraṇaṃ nāma cattāri adhikaraṇāni: vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.

    Paccākatā nāma: parājitā vuccati.

    Kupitā anattamanāti: anabhiraddhā āhatacittā khilajātā.

    Evaṃ vadeyyāti: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.

    Sā bhikkhunīti: yā sā evaṃ vādinī bhikkhunī.

    Bhikkhunīhīti: aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā, "Māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: dutiyampi vattabbā "Māyye [PTS Page 239] [\q 239/] kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: tatiyampi vattabbā "māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: sace paṭinissajjati iccetaṃ kusalaṃ. No ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamijjhimpi ākaḍḍhitvā vattabbā, "māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: tatiyampi vattabbā "Māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: Sace paṭinissajjati iccetaṃ kusalaṃ: no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā evañca pana bhikkhave samanubhāsitabbā. Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

    "Suṇātu me ayye saṅgho ayaṃ itthannāma kisapaṭinissajjatiṇa paccākatā kupitā anattamanā evaṃ vadeti Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taṃ vatthuṃ nappaṭinissajjati yadi saṅghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.

    [BJT Page 074] [\x 74/]

    Suṇātu me ayye saṃgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā, tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhāseyya dutiyampi etamatthaṃ vadāmi "Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taṃ vatthuṃ nappaṭinissajjati yadi saṅghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti. Suṇātu me ayye saṃgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā, tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhāseyya tatiyampi etamatthaṃ vadāmi "suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taṃ vatthuṃ nappaṭinissajjati yadi saṅghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti. Suṇātu me ayye saṃgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā, tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhāseyya. Samanubhaṭṭhā saṃghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī, evametaṃ dhārayāmīti.

    Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā. Kammavācā pariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭipassambhantī.

    Ayampīti: purimāyo upādāya vuccati.

    Yāvatatiyakanti: yāva tatiyaṃ samanubhāsanāya āpajjati na sahavatthajjhācārā.

    Nissāraṇīyanti: saṅghamhā nissārīyati.

    Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivavanaṃ, tenapi vuccati saṅghādisesoti.

    Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādi sesassa. Dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa. Dhammakammevuccatiñā nappaṭinissajjati āpatti saṅghādisesassa.

    Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: samanubhāsantiyā, paṭinissajjantiyā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti. Aṭṭhamasaṅghādiseso.

    [BJT Page 076] [\x 76/]

2. 9

Navamasaṅghādiseso

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsikā bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti: vipācenti "kathaṃ hi nāma bhikkhuniyo saṃsaṭṭhā viharissanti. Pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭivacchādikāti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikāti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅghanikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā, bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunī saṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāva tatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ iccetaṃ kusalaṃ no ce paṭinissajjeyyuṃ imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

    [BJT Page 078] [\x 78/]

  3. Bhikkhuniyo panevāti: upasampannāyo vuccanti.

    Saṃsaṭṭhā viharantīti, saṃsaṭṭhā nāma: ananulomikena kāyikacācasikena saṃsaṭṭhā viharanti.

    Pāpācārāti: pāpakena ācārena samannāgatā.

    Pāpasaddāti: pāpakena kittisaddena abbhuggatā.

    Pāpasilokāti: pāpakena micchājīvena jīvikaṃ1 kappenti.

    Bhikkhunīsaṅghassa vihesikāti: aññamaññissā [PTS Page 240] [\q 240/] kamme kayiramāne paṭikkosanti.

    Aññamaññissā vajjapaṭicchādikāti: aññamaññissā2 vajjaṃ paṭicchādenti.

  4. Tā bhikkhuniyoti: yā tā saṃsaṭṭhā bhikkhuniyo.

    Bhikkhunīhīti: aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā, bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Dutiyampi vattabbā bhaginiyo kho Saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Tatiyampi vattabbā bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Sace paṭinissajjanti iccetaṃ kusalaṃ, no ce paṭinissajjanti āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Tā bhikkhuniyo saṅghamajjhampi ākaḍḍhatvā vattabbā, bhaginiyo kho Saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Dutiyampi vattabbā bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Tatiyampi vattabbā bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Sace paṭinissajjanti iccetaṃ kusalaṃ, no ce paṭinissajjanti āpatti dukkaṭassa. Tā bhikkhuniyo samanubhāsitabbā, evañca pana bhikkhave samanubhāsitabbā vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo.

    Suṇātu me ayye saṃgho itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā tā taṃ vatthuṃ nappaṭinissajjanti yadi saṅghassa pattakallaṃ saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.

    1. Jīvitaṃ - machasaṃ
    2. Aññamaññaṃ - machasaṃ

    [BJT Page 080] [\x 80/]

  5. Suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokaṃ bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā taṃ vatthuṃ nappaṭinissajjanti saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya, dutiyampi etamatthaṃ vadāmi suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokaṃ bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā taṃ vatthuṃ nappaṭinissajjanti saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya, tatiyampi etamatthaṃ vadāmi suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokaṃ bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā taṃ vatthuṃ nappaṭinissajjanti saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya, dutiyampi etamatthaṃ vadāmi samanubhaṭṭhā saṅghena itthannāmā ca itthannāmā ca bhikkhuniyo tassa vatthussa paṭinissaggāya khamati saṅghassa tasmā tuṇhī, evametaṃ dhārāyāmīti.

  6. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācā pariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantinaṃ ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti, dve tisso ekato samanubhāsitabbā. Tatuttariṃ na samanubhāsitabbā.

  7. Imāpi bhikkhuniyoti: purimāyo upādāya vuccanti.

    Yāvatatiyakanti: yāvatatiyaṃ samanubhāsanāya āpajjanti, na sahavatthajjhācārā.

    Nissāraṇīyanti: saṅghāmhā nissārīyati,

    Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti. Dhammakamme dhammakammasaññā nappaṭinissajjanti āpatti saṅghādisesassa.

    Dhammakamme vematikā nappaṭinissajjanti āpatti saṅghādisesassa. Dhammakamveccatiñā nappaṭinissajjanti āpatti saṅghādisesassa.

    Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: asamanubhāsantīnaṃ paṭinissajjantīnaṃ ummattikānaṃ khittacittānaṃ, vedanaṭṭānaṃ, ādikammikānanti.

    Navamasaṅghādiseso

    [BJT Page 082] [\x 82/]

2. 10

Dasama saṅghādiseso

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī saṅghena1 samanubhaṭṭhā bhikkhuniyo evaṃ vadeti, saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa [PTS Page 241] [\q 241/] vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva2 saṃgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā thullanandā saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati "saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva2 saṃgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti.

    Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ, bhikkhu ujjhāyanti khīyanti vipācentī: "kathaṃ hi nāma thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva2 saṃgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi, saccaṃ kira bhikkhave thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti "saṃsaṭṭhāva Ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva2 saṃgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti.

    1. Bhikkhunīsaṅghena - sīmu[ii]
    2. Tuyhaññeva - sī[i] tumheyeva - syā
    3. Vebhassiyā - machasaṃ

    [BJT Page 084] [\x 84/]

    Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. "Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva2 saṃgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī evaṃ vadeyya "saṃsaṭṭhāva ayye Tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti.

    Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: "māyye evaṃ avaca Saṃsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharittha, santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Evañca sā bhikkhunī bhikkhunīhi cuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ, no ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa'nti.

    [BJT PAGE 086]

    yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.

    Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Evaṃ vadeyya: saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃ saddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā saṅgho na kiñci āha tumhaññeva saṅgho.

    Uññāyāti: avaññāya paribhavenāti: paribhavyatāya1 akkhantiyāti: kopena. Vebhassāti: vibhassikatāya2. Dubbalyāti: [PTS Page 242] [\q 242/] apakkhatāya3. Evamāha bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti.

    Sā bhikkhunīti: yā sā evaṃ vādinī bhikkhunī.

    Bhikkhunīhīti: aññāhi bhikkhunīhi, yā passanti yā suṇanti tāhi vattabbā: "māyye evaṃ avaca saṃsaṭṭhāva ayye Tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Dutiyampi vattabbā "māyye evaṃ avaca saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Tatiyampi vattabbā "māyye evaṃ avaca saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhimpi ākaḍḍhatvā vattabbā māyye evaṃ avaca saṃsaṭṭhāva ayye Tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Dutiyampi vattabbā "māyye evaṃ avaca saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Tatiyampi vattabbā "māyye evaṃ avaca saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā evañca pana bhikkhave samanubhāsitabbā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

    1. Pāribhabyatā - machasaṃ
    2. Vibhassīkatā - machasaṃ
    3. Apakkhatā - machasaṃ

    [BJT Page 088] [\x 88/]

  4. Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti: Saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. "Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Sā taṃ vatthuṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassā vatthussa paṭinissaggāya esā ñatti.

  5. Suṇātu me ayye saṅgho, ayaṃ itthannāmā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti: saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādākā tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha: "bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpisilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"ti. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa yassaviviccathayyye. Dutiyampi ekamatthaṃ vadāmi Saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādākā tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha: "bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpisilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"ti. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamaviviccathayyempi ekamatthaṃ vadāmi Saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādākā tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha: "bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpisilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"ti. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhaviviccathayyeṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya, khamati saṃghassa tasmā tuṇhī, evametaṃ dhārāyāmīti.

  6. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa saṃghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti.

    [BJT Page 090] [\x 90/]

  7. Ayampīti: purimāyo upādāya vuccati.

    Yāvatatiyakanti: yāvatatiyaṃ samanubhāsanāya āpajjati na sahavatthajjhācārā.

    Nissāraṇīyanti: saṅghamhā nissārīyati.

    Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

    Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa. Dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā nappaṭinissajjavuccatighādisesassa.

    Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

    Dasamasaṅghādisesaṃ.

  8. Uddiṭṭhā kho ayyāyo sattarasasaṅghādisesā dhammā nava paṭhamāpattikā aṭṭha yāvatatiyakā, yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati tāya2 bhikkhuniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī3 yattha siyā vīsatigaṇo bhikkhunīsaṅgho tattha sā bhikkhunī abbhetabbā. Ekāyapi ce ūno. Vīsatigaṇo bhikkhunīsaṅgho taṃ bhikkhuniṃ abbheyya sā ca bhikkhunī anabbhitā tā ca bhikkhuniyo gārayhā ayaṃ tattha sāmīci. Tattha ayyāyo pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi kaccittha parisuddhā, tatiyampi pucchāmi kaccittha parisuddhā, parisuddhetthayyāyo, tasmā tuṇhī. Evametaṃ dhārāyāmīti.

    Tesaṃ uddānaṃ

    Ussayaṃ cori gāmantaṃ ukkhittaṃ khādanena ca
    Kinte kupitā kismiñci saṃsaṭṭhuññāya te dasāti1.

    Sattarasakaṃ niṭṭhitaṃ

    1. Tā, sī! Sīmu!
    2. Viṇṇāmānattāya bhikkhuniyā, sī! Sīmu! Sīmu!!
    3. Saṃsaṭṭhā ñāyate dasāti - sīmu!

    [BJT Page 092] [\x 92/]
    [PTS Page 243] [\q 243/] nissaggiyā

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: