Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part I

Vinayapiṭake Pācittiyapāḷi

Bhikkhuvibhaṅgo

Namo tassa bhagavato arahato sammāsambuddhassa.

Ime kho panāyasmanto dvenavuti pācittiyā dhammā Uddesaṃ āgacchanti.

6. 1. 1

Musāvādasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena hatthako sakya putto vādakkhitto hoti. So titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññenaññaṃ paṭicarati. Sampajānamusā bhāsati. Saṃketaṃ katvā visaṃvādeti. Titthiyā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma hatthako sakyaputto amhehi saddhiṃ sallapanno avajānitvā paṭijānissati paṭijānitvā avajānisasti, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissati, saṃketaṃ katvā visaṃvādessatī "ti.

  2. Assosuṃ kho bhikkhū tesaṃ titthiyānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentatānaṃ. Atha kho te bhikkhū yena hatthako sakyaputto tenupasaṃkamiṃsu. Upasaṃkamitvā hatthakaṃ sakyaputtaṃ etadavocuṃ. "Saccaṃ kira tvaṃ āvuso hatthaka, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaṃ paṭicarasi, sampajānamusā bhāsasi,saṃketaṃ katvā visaṃvādesī "ti. Ete kho āvuso titthiyā nāma yena kenaci jetabbā, neva tesaṃ jayo dātabboti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, 1 te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma hatthako sakyaputto titthiyehi saddhiṃ sallapanto avajātitvā paṭijānissati, paṭijānitvā [PTS Page 002] [\q 2/] avajānissati, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissati, saṃketaṃ katvā visaṃvādessatī"ti.

    ---------------------------------------------------------------------------
    1. Santuṭṭhā lajjino kukkuccakā sikkhā kāmā - machasaṃ natthi

    [BJT Page 004] [\x 4/]

  3. Atha kho te bhikkhū hatthakaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ, atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe bhikkhusaṅghaṃ, santipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Saccaṃ kira tvaṃ āvuso hatthaka, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaṃ paṭicarasi, sampajānamusā bhāsasi, saṃketaṃ katvā visaṃvādesī"ti. Saccaṃ bhagavāti.

    Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa titthiyehi saddhiṃ sallapanno avajānitvā paṭijānissasi, paṭijānitvā avajānissasi, aññenaññaṃ paṭicarissasi, sampajānamusā bhāsissasi, saṃketaṃ katvā visaṃvādessasi netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

  4. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Sampajāna musāvāde pācittiya"nti.

  5. Sampajāna musāvādo nāma: visaṃvādanapurekkhārassa vācā girā vyappatho vacībhedo vācasikā viññanti, aṭṭha anariyavohārā: adiṭṭhaṃ diṭṭhaṃ meti, asutaṃ sutaṃ meti, amutaṃ mutaṃ meti, aviññātaṃ viññātaṃ meti, diṭṭhaṃ adiṭṭhaṃ meti, sutaṃ asutaṃ meti, mutaṃ amutaṃ meti, viññātaṃ aviññātaṃ meti.

    -------------------------------------------------------------------------------------------
    1. "Hatthakaṃ sakyaputtaṃ anekapariyāyayena viharahitvā" iti pāṭho sīhala muddita
    potthake na dissate.
[BJT Page 006] [\x 6/]

Adiṭṭhaṃ nāma: na cakkhunā diṭṭhaṃ.
Asutaṃ nāma: na sotena sutaṃ.
Amutaṃ nāma: na
ghānena ghāyitaṃ, na jivhāya sāyitaṃ, na kāyena phuṭṭhaṃ. Aviññātaṃ nāma: na manasā viññātaṃ.
Diṭṭhaṃ nāma: cakkhunā diṭṭhaṃ.
Sutaṃ nāma: sotena sutaṃ.
Mutaṃ nāma:
ghānena ghāyitaṃ jivhāya sāyitaṃ kāyena phuṭṭhaṃ.
Viññātaṃ nāma: manasā viññātaṃ


Tīhākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

Catuhākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiṃ.

Pañcahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

[PTS Page 003] [\q 3/]

Chahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajāna musā bhaṇantassa āpatti pācittiyassa:
pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiṃ. Vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi asutaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti mayā musā bhaṇitanti.

Catuhākārehi asutaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā bhaṇitanti, vinidhāya diṭṭhiṃ.

Pañcahākārehi asutaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

Chahākārehi asutaṃ sutaṃ meti sampajānamamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti mayā musā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi asutaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Bhaṇitanti. Vinidhāya diṭṭhiṃ. Amutaṃ mutaṃ meti sampajānamusā aviññātaṃ viññātaṃ veti sampajānamusi bhaṇattassa āpatti pāvittayassa pubbevassa hoti musā bhaṇissanti. Bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Sampajāna musā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiṃ.

[BJT Page 008] [\x 8/]

Catuhākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Pañcahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Chahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Sattahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Asutaṃ sutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Amutaṃ mutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Aviññātaṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi adiṭṭhaṃ diṭṭhañca me sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi adiṭṭhaṃ diṭṭhañca me mutañcāti sampajānamusā
bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi adiṭṭhaṃ diṭṭhañca me vitañcāti
sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi adiṭṭhaṃ
diṭṭhañca me mutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi adiṭṭhaṃ diṭṭhañca me sutañca viññātañcāti sampajānamusā bhaṇantassa āpanti
pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi adiṭṭhaṃ diṭṭhañca me sutañca mutañca viññātañcāti
sampajāna musābhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi asutaṃ sutañca me sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi asutaṃ sutañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpanti
pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi asutaṃ sutañca me mutañca viññātañcāti
sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi asutaṃ sutañca
me mutañca viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi amutaṃ mutañca me viññātañcāti sampajānamusā bhaṇantassa āpanti
pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi amutaṃ mutañca me viviññātañcāti sampajānamusā
bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi amutaṃ mutañca me sutañācāti
sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi amutaṃ mutañca
me viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi amutaṃ mutañca me viññātañca sutañācāti sampajānamusā bhaṇantassa āpanti
pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi amutaṃ mutañca me viññātañca diṭṭhañcāti
sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi aviññātaṃ viññātañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi aviññātaṃ viññātañca me sutañcāti sampajānamusā
bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi aviññātaṃ viññātañca me mutañācāti
sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi aviññātaṃ
viññātaṃ ca me diṭṭhañcāti sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi aviññātaṃ viññatañca me diṭṭhañca mutañcāti sampajānamusā bhaṇantassa
āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi aviññātaṃ viññātañca me diṭṭhañcāti sutañca
muttañcāti sampajānamusā bhaṇantassa āpanti Pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

[BJT Page 010] [\x 10/]

Tīhākārehi diṭṭhaṃ adiṭṭhaṃ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, catuhākārehi diṭṭhaṃ, adiṭṭhaṃ meti sampajānassa bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ adiṭṭhaṃ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: Pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, pañcahākārehi diṭṭhaṃ, adiṭṭhaṃ meti sampajānassa bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ adiṭṭhaṃ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: Pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, chahākārehi diṭṭhaṃ, adiṭṭhaṃ meti sampajānassa bhaṇantassa Āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ adiṭṭhaṃ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, sattahākārehi diṭṭhaṃ, adiṭṭhaṃ meti sampajānassa bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi asutaṃ sutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, Mutaṃ amutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, Aviññātaṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, Catuhākārehi meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Pañcahākārehi meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Chahākārehi meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Sattahākārehi sutaṃ asutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Mutaṃ amutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Viññataṃ aviññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ sutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ mutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ sutañca me mutañcāti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ sutañca me viññātañcāti sampajāna musā bhaṇantassa āpanti
pācittiyassa pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ sutañca me mutañca viññātañcāti sampajāna musā bhaṇantassa āpanti
pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi sutaṃ mutaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi sutaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi sutaṃ diṭṭhiṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā baṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi sutaṃ mutañca me viññātañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa Hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi sutaṃ mutañca me diṭṭhāñcāti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākāreti sutaṃ vutañca me viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpatni
pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi mutaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi mutaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi mutaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi mutaṃ viññātañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi mutaṃ viññātañca me sutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa:
pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

[BJT Page 012] [\x 12/]


Tīhākārehi viññātaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi viññātaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi viññātaṃ mutaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa:
pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi viññātaṃ diṭṭhañca me sutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi viññātaṃ diṭṭhañca me mutañcāti sampajānamusā bhaṇantassa āpatni
pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi [PTS Page 004] [\q 4/] viññātaṃ diṭṭhañca me sutañca mutañcāti
sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhavematiko diṭṭhaṃ no kappeti diṭṭhaṃ nassarati diṭṭhaṃ pamuṭṭho1 hoti diṭṭhaṃ me sutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ. Diṭṭhaṃ me sutañca mutañca viññātañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ. Sute vematiko sutaṃ no kappeti sutaṃ nassarati sutaṃ pamuṭṭho hoti viññātañca me diṭṭhañca sutañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti. Bhaṇattassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Mute vematiko mutaṃ no kappeti mutaṃ nassarati mutaṃ pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Tihākārehi viññāte vematiko viññātaṃ no kappeti viññātaṃ nassarati viññātaṃ pamuṭṭho hoti viññātañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaṃ pamuṭṭho hoti viññātañca me sutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaṃ pamuṭṭho hoti viññātañca me mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaṃ pamuṭṭho hoti viññātañca me diṭṭhañca sutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaṃ pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Catukāhākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā
bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīṃ, vinidhāya khantiṃ, vinidhāya ruciṃ vinidhāya bhāvaṃ.

Pañcakāhākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīṃ, vinidhāya khantiṃ, vinidhāya ruciṃ vinidhāya bhāvaṃ.

Chakāhākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīṃ, vinidhāya khantiṃ, vinidhāya ruciṃ vinidhāya bhāvaṃ.

Sattahākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīṃ, vinidhāya khantiṃ, vinidhāya ruciṃ vinidhāya bhāvaṃ.

Anāpatti: davā bhaṇati, ravā bhaṇati. Davā bhaṇati nāma: sahasā bhaṇati. Ravā bhaṇati nāma: aññaṃ bhaṇissāmīti aññaṃ bhaṇati, ummatta kassa, ādikammikassāti.

Musāvādasikkhāpadaṃ paṭhamaṃ

--------------------------
1. Pamamuṭṭho - sīmu.

[BJT Page 014] [\x 14/]

6. 1. 2

Omasavādasikkhāpadaṃ
  1. Tena kho samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍentā1- pesale bhikkhū omasanti; jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsenti vambhenti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kataṃ hi nāma chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū [PTS Page 005] [\q 5/] omasissanti; jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsessanti vambhesantī"ti.

  2. Atha kho te bhikkhū chababaggiye bhikkhū anekapariyāyena vigarahitvā bhagavako etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi. Saccaṃ kira tumhe bhikkhave pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasatha: jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsetha vambhethā"ti.

    Saccaṃ bhagavāti.

    Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasissatha: jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsessatha vambhessatha. Netaṃ moghapurisā appasannāya vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisā, apasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho bhagavā chabbaggiye bhakkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.


  3. Bhūtapubbaṃ bhikkhave, takkasilāyaṃ aññatarassa brāhmaṇassa nandivisālo nāma balivaddo2- ahosi. Atha kho bhikkhave nandivisālo balivaddo taṃ brāhmaṇaṃ etadavoca: "gaccha tvaṃ brāhmaṇa seṭṭhinā saddhiṃ sahassena abbhutaṃ karohi mayhaṃ balivaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī" ti. Atha kho bhikkhave so brāhmaṇo seṭaṭhinā saddhiṃ sahassena abbhutaṃ akāsi, "mayhaṃ balivaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī'ti. Atha kho bhikkhave so brahmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balivaddaṃ yojetvā etadavoca: "añaja3- kūṭa, vahassu kūṭā "ti. Atha kho bhikkhave nandivisālo balivaddo tattheva aṭṭhāsi. Atha kho bhikkhave so brāhmaṇo sahassena parājito pajjhāyi.

    -------------------------------
    1. Bhaṇḍantā - machasaṃ
    2. Khalivaddo - machasaṃ
    3. Gaccha - machasaṃ.

    [BJT Page 016] [\x 16/]


  4. Athakho bhikkhave nandivisālo balivaddo taṃ brāhmaṇaṃ etadavoca: "kissa tvaṃ brāhmaṇa pajjhāyasī"ti. Tathāhi panāhaṃ bho tayā sahassena parājitoti. Kissa pana maṃ tvaṃ brāhamaṇa akūṭaṃ kūṭavādena pāpesi. Gaccha tvaṃ brāhmaṇa seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ karohi, "mayhaṃ balivaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesassatīti. Mā ca maṃ akūṭaṃ kūṭavādena pāpesī"ti. Atha kho bhikkhave so brāhmaṇo seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ akāsi. "Mayhaṃ balivaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī"ti.

  5. Atha kho bhikkhave so brāhmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balivaddaṃ yojetvā1- etadavoca: "añja bhadra vahassu bhadrā'tiṃ atha kho bhikkhave nandivisālo balivaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesi.

  6. "Manāpameva bhāseyya nāmanāpaṃ kudācanaṃ
    Manāpaṃ bhāsamānassa garumbhāraṃ udabbahī,
    Dhanañca naṃ alabbhesi tena cattamano ahū"ti"

    [PTS Page 006] [\q 6/]

    Tadāpi me bhikkhave amanāpā khuṃsanā vambhanā, kimaṃga pana etarahi manāpā bhavissati khuṃsanā vambhanā netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vābhiyyobhāvāya. Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvādubharatāya dupposatāya pahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

    "Omasavāde pācittiya"nti


  7. Omasavādo nāma: dasahi ākārehi omasati: jātiyāpi nāmenapi gontenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi akkosenapi.

    Jāti nāma: dve jātiyo, hīnā ca jāti ukkaṭṭhā ca jāti,
    hīnā nāma jāti: caṇḍālajāti veṇajāti nesādajāti rathakārajāti, pukkusajāti, esā hīnā nāma jāti.
    Ukkaṭṭhā nāma jāti: khattiya jāti brāhmaṇajāti, esā ukkaṭṭhā nāma jāti.
    Nāmaṃ nāma: dve nāmāni, hīnañca nāmaṃ ukkaṭṭhañca nāmaṃ.
    Hīnaṃ nāma nāmaṃ: avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ.

    Tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittikataṃ, etaṃ hīnaṃ nāma nāmaṃ. Ukkaṭṭhaṃ nāma nāmaṃ. Buddhapaṭisaññuttaṃ dhammapaṭisaññuttaṃ saṅghapaṭisaññuttaṃ, tesu tesuvā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷataṃ aparibhūtaṃ cittikataṃ, etaṃ ukkaṭṭhaṃ nāma nāmaṃ.

    ----------------------------
    1. Yuñjitvā - machasaṃ.

    [BJT Page 018] [\x 18/]


  8. Gottaṃ nāma dve gottāni, hīnañca gottaṃ ukkaṭṭhañca gottaṃ. Hīnaṃ nāma gottaṃ: kosiyagottaṃ bhāradavājagottaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittikataṃ, etaṃ hīnaṃ nāma gottaṃ. Ukkaṭṭhaṃ nāma gottaṃ: gotama gottaṃ moggallānagottaṃ kaccānagottaṃ vāseṭṭhagottaṃ, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma gottaṃ.

  9. Kammaṃ nāma: dve kammāni, hīnañca kammaṃ ukkaṭṭhañca kammaṃ. Hīnaṃ nāma kammaṃ: koṭṭhakakammaṃ pupphachaḍhakakammaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma kammaṃ. Ukkaṭṭhaṃ nāma kammaṃ: kasi vaṇijjā gorakkhā, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma kammaṃ.

  10. Sippaṃ nāma: dve sippāni, hīnañca sippaṃ ukkaṭṭhañca [PTS Page 007] [\q 7/] sippaṃ. Hīnaṃ nāma sippaṃ: nāḷakārasippaṃ kumbhakārasippaṃ, pesakārasippaṃ cammakārasippaṃ nahāpitasippaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ etaṃ hīnaṃ nāma sippaṃ. Ukkaṭṭhaṃ nāma sippaṃ: muddā gaṇanā lekhā, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma sippaṃ.

  11. Sabbepi ābādhā hīnā, api ca madhumeho abādho ukkaṭṭho.

  12. Liṅgaṃ nāma: dve liṅgāni, hinañca liṅgaṃ ukkaṭṭhañca liṅgaṃ. Hīnaṃ nāma liṅgaṃ: atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ, etaṃ hīnaṃ nāma liṅgaṃ. Ukkaṭṭhaṃ nāma liṅgaṃ: nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ, etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.

  13. Sabbepi kilesā hīnā.

  14. Sabbāpi āpattiyo hīnā. Api ca sotāpattisamāpatti ukkaṭṭhā.

    [BJT Page 020] [\x 20/]


  15. Akkoso nāma: dve akkoso, hīno ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso: oṭṭhosi meṇeḍāsi goṇosi gadrabhosi tiracchānagatosi nerayikosi; natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti, yakārena vā bhakārena vā, kāṭakoṭavikāya vā, eso hīno nāma akkoso. Ukkaṭṭho nāma akkoso: paṇḍitosi vyattosi medhāvīsi bahussutosi, dhammakathikosi natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhāti, eso ukkaṭṭho nāma akkoso.

  16. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  17. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti khattiyaṃ brahmaṇaṃ "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  18. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "khattiyosi brāhmaṇosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  19. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ [PTS Page 008] [\q 8/] "khattiyosi brāhmaṇosī "ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  20. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ, "avakaṇṇakosi javakaṇṇakosi dhaniṭṭhakosi saviṭṭhakosi kulavaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

    [BJT Page 022] [\x 22/]


  21. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti buddharakkhitaṃ dhammarakkhitaṃ saṅgharakkhitaṃ "avakaṇṇakosi javakaṇṇakosi dhaniṭṭhakosi saviṭṭhakosi kulavaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  22. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ "buddharakkhitosi dhammarakkhitosi saṅgharakkhitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  23. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti buddharakkhitaṃ dhammarakkhitaṃ saṅgharakkhitaṃ "buddharakkhitosi dhammarakkhitosi saṅgharakkhitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  24. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, kosiyaṃ bhāradvājaṃ, "kosiyosi bhāradvājosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  25. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti gotamaṃ moggallānaṃ kaccānaṃ vāseṭṭhaṃ "kosiyosi bhāradvājosī"ti. Bhaṇati, āpatti vācāya vācāya pācittiyassa.

  26. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti kosiyaṃ bhāradvājaṃ "gotamosi moggallānosi kaccānosi vāseṭṭhosi"ti1 bhaṇati, āpatti vācāya vācāya pācittiyassa.

  27. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti gotamaṃ moggallānaṃ kaccānaṃ vāseṭṭhaṃ "gotamosi moggallānosi kaccānosi vāseṭṭhosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

    -------------------------------
    1. Vāsiṭṭhosīti - machasaṃ

    [BJT Page 024] [\x 2/]


  28. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, koṭṭhakaṃ pupphachaḍḍhakaṃ "koṭṭhakosi pupphachaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  29. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti kassakaṃ vāṇijaṃ gorakkhaṃ "koṭṭhakosi pupphachaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  30. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti koṭṭhakaṃ pupphachaḍḍhakaṃ "kāssakosi vāṇijajosi gorakkhosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  31. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti kassakaṃ vāṇijaṃ gorakkhaṃ "kassakosi vāṇijosi gorakkhosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  32. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ "naḷakārosi kumbhakārosi pesakārosi cammakārosi nahāpitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  33. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, muddikaṃ gaṇakaṃ, lekhakaṃ "nāḷakārosi kumbhakārosī pesakārosi cammakārosi nahāpitosī"ti bhaṇati, āpatti vācāya vācāya pāciyattiyassa.

  34. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, nāḷakāraṃ kumbhakāraṃ, pesākāraṃ cammakāraṃ nahāpitaṃ "muddikosi gaṇakosi lekhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

    [BJT Page 026] [\x 26/]


  35. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadati: muddikaṃ gaṇakaṃ lekhakaṃ "muddikosi gaṇakosi lekhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  36. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti kuṭṭhikaṃ gaṇaḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ "kuṭṭhikosi gaṇaḍikosi kilāsikosi sosikosi apamārikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  37. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti madhumehikaṃ "kuṭṭhikosi gaṇḍikosi kilāsikosi sosikosi apamārikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  38. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, tuṭṭhikaṃ gaṇaḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ "madhumehikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  39. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti madhumehikaṃ "madhumehikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  40. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ "atidīghosi atirassosi atikaṇhosi accodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  41. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti nātidīghaṃ nātirassaṃ [PTS Page 009] [\q 9/] nātikaṇhaṃ nāccodātaṃ "atidīghosī atirassosi atikaṇhosi accodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

    [BJT Page 028] [\x 28/]


  42. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ "nātidīghosi nātirassosi nātikaṇhosi nāccodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  43. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, nātidīghaṃ nātirassaṃ, nātikaṇhaṃ nāccodātaṃ "nātidīghosi nātirassosi nātikaṇhosi nāccodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  44. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ "rāgapariyuṭṭhitosi dosapariyuṭṭhitosi mohapariyuṭṭhitosī"ti. Bhaṇati, āpatti vācāya vācāya pācittiyassa.

  45. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti vītarāgaṃ vītadosaṃ vītamohaṃ "rāgapariyuṭṭhitosi dosapariyuṭṭhitosi mohapariyuṭṭhitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  46. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ "vītarāgosi vītadososi vītamohosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  47. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, vītarāgaṃ vītadosaṃ vītamohaṃ "vītarāgosi vītadososi vītamohosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

    [BJT Page 030] [\x 30/]


  48. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti parājikaṃ ajjhāpannaṃ saṅghādisesaṃ ajjhāpannaṃ thullaccayaṃ ajjhāpannaṃ pācittiyaṃ ajjhāpannaṃ pāṭidesanīyaṃ ajjhāpannaṃ dukkaṭaṃ ajjhāpannaṃ dubbhāsitaṃ ajjhāpannaṃ "parājikaṃ ajjhāpannosi saṅghādisesaṃ ajjhāpannosi thullaccayaṃ ajjhāpannosi pācittiyaṃ ajjhāpannosi pāṭidesanīyaṃ ajjhāpannosi dukkaṭaṃ ajjhāpannosi dubbhāsitaṃ ajjhāpannosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  49. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti sotāpannaṃ "parājikaṃ ajjhāpannosi saṅghādisesaṃ ajjhāpannosi thullaccayaṃ ajjhāpannosi pācittiyaṃ ajjhāpannosi pāṭidesanīyaṃ ajjhāpannosi dukkaṭaṃ ajjhāpannosi dubbhāsitaṃ ajjhāpannosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  50. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti parājikaṃ ajjhāpannaṃ saṃghādisesaṃ ajjhāpannaṃ thullaccayaṃ ajjhāpannaṃ pācittiyaṃ ajjhāpannaṃ pāṭidesanīyaṃ ajjhāpannaṃ dukkaṭaṃ ajjhāpannaṃ dubbhāsitaṃ ajjhāpannaṃ "sotāpannosī "ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  51. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti sotāpannaṃ "sotāpannosī "ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  52. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ "oṭṭhosi meṇeḍāsi goṇosi gadrabhosi tiracchānagatosi nerayikosi natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  53. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti paṇḍitaṃ vyattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ "oṭṭhosi meṇḍosi goṇosi gadrabhosi tiracchānagatosi nerayikosi, natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

    [BJT Page 032] [\x 32/]


  54. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ "paṇḍitosi vyattosi vedhāvīsi bahussutosi dhammakathikosi natthi tuyhaṃ duggati sugatiyeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  55. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ vyattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ "paṇḍitosi vyattosi medhāvīsi bahussutosi dhammakathikosi, natthi tuyhaṃ duggati sugatiyeva tuyhaṃ pāṭikaṅkhāti bhaṇati, āpatti vācāya vācāya pācittiyassa.

  56. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  57. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce khattiyā brāhmaṇā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  58. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo [PTS Page 010] [\q 10/] evaṃ vadeti "santi idhekacce avakaṇṇakā javakaṇṇakā dhaniṭṭhakā saviṭṭhakā kulavaḍḍhakā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  59. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce buddharakkhitā dhammarakkhitā saṃgharakkhitā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  60. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce koyisā bhāradvājā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  61. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce gotamā moggallānā kaccānā vāseṭṭhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  62. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce koṭṭhakā pupphachaḍḍhakā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  63. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce kassakā vāṇijā gorakkhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  64. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce kacce naḷakārā kumbhakārā pesakārā cammakārā nahāpitā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  65. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce muddikā gaṇakā lekhakā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  66. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce kuṭṭhikā gaṇaḍikā tilāsikā sosikā apamārikā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  67. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce mudhumehikā "ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

    [BJT Page 034] [\x 34/]


  68. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce atidīghā atirassā atitaṇhā accodā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  69. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce nātidīghā nātirassā nātikaṇhā nāccodātā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  70. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce rāgapariyuṭṭhitā dosapariyuṭṭhitā mohapariyuṭṭhitā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  71. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce vītarāgā vītadosā vītamohā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  72. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce parājikaṃ ajjhāpannāti"ti bhaṇati, santi idhekacce dubbhisitaṃ ajjhāpannā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  73. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce sotāpantā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  74. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce oṭṭhā meṇḍā goṇā gadrabhā tiracchānagatā nenarayikā natthi tesaṃ sugati duggatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  75. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce paṇḍitā vyattā vedhāvino1- bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  76. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "ye nuna caṇḍālā veṇā nesādā rathakārā pukkusā 'ti bhaṇati āpatti vācāya vācāya dukkaṭassa

  77. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "ye nuna paṇḍitā vyattā medhāvino bahussuto dhammakathikā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

  78. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  79. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "na mayaṃ paṇḍitā vyattā medhāvino bahussuto dhammakathikā natthamhākaṃ duggati sugatiyeva amhākaṃ pāṭikaṃkhā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

  80. Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti "na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa -pe- 1. Medhāvi - machasaṃ.

    [BJT Page 036] [\x 36/]


  81. Upasampanno anusampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa.

  82. Upasampanno anusampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "satti idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā, natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṃkhā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

  83. Upasampanno anusampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "ye nuna caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa.

  84. Upasampanno anusampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "ye nūna paṇḍitā vyattā medhāvino bahussutā dhammakathikā "ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

  85. Upasampanno anusampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa.

  86. Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "na mayaṃ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaṃ [PTS Page 011] [\q 11/] duggati sugatiyeva amhākaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

  87. Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo na maṅkukattukāmo davakamyatā hīnena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati, āpatti vācāya vācāya dubbhāsitassa.

  88. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ, "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī "ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  89. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "khattiyosi brāhmaṇosi, "ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

    [BJT Page 038] [\x 38/]


  90. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ "khattiyosi brāhmaṇosī "ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  91. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ, "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa, upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena ukkaṭṭhaṃ vadeti khattiyaṃ buhmaṇaṃ, caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa, upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "khattiyosi brāhmaṇosī" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa, upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukaṃkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ vyattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ, "paṇḍitosi vyattosi medhāvīsi bahussutosi dhammakathikosi natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  92. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā puttusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  93. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "santi idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā, natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  94. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "ye nūna caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  95. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "ye nūna paṇḍitā vyattā medhāvino bahussutā dhammakathikā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  96. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  97. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "na mayaṃ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

    [BJT Page 040] [\x 40/]


  98. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hinena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ, " caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  99. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ, "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  100. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "khattiyosi buhmaṇosī" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  101. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo kavakamyatā ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ vyattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ, "paṇḍitosi vyattosi medhāvīsi bahussutosi dhammakathikosa, natthi tuyhaṃ duggati. Sugatiyeva tuyhaṃ pāṭikaṅkhā" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  102. Upasampanno anupasampannaṃ na na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  103. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo maṅkukattukāmo davakamyatā evaṃ vadeti "santi idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  104. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "ye nūna caṇḍālā veṇā nesādā rathakārā pukkusā"ti Bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  105. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā "ye nūna paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  106. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  107. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti, "na mayaṃ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

  108. Anāpatti: atthapurekkhārassa dhammapurekkhārassa anusāsanīpurekkhārassa ummattakassa khittacittassa vedanaṭṭassa1 ādikammikassāti.
Omasavādasikkhāpadaṃ dutiyaṃ

---------------------------------
1. Vedanāṭṭassa - machasaṃ

[BJT Page 042] [\x 42/]

6. 1. 3

[PTS Page 012] [\q 12/] Pesuññasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharanti. Imassa sutvā amussa akkhāyanti imassa bhedāya. Amussa sutvā imassa akkhāyanti sutvā amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍana jātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissanti imassa sutvā amussa akkhāyissānti imassa bhedāya, amussa sutvā imassa akkhāyissanti amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepulalāya saṃvattantīti.

  2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā chabbaggiye bhikkhū paṭipucchi. Saccaṃ kira tumhe bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharanti. Imassa sutvā amussa akkhāyatha imassa bhedāya, amussa sutvā imassa akkhāyatha amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni hiyyovāya vepullāya saṃvattantīti. Saccaṃ bhagavā, vigarati buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissatha imassa sutvā amussa akkhāyissatha imassa bhedāya, amussa sutvā imassa akkhāyissatha amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepulalāya saṃvantantīti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisā, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "Bhikkhu pesuññe pācittiya"nti


  3. Pesuññaṃ nāma: dvīhākārehi pesuññaṃ hoti. Piyakamyassa vā bhedādhippāyassa vāti. Dasahākārehi pesuññaṃ upasaṃharati jātitopi nāmatopi gottatopi kammatopi sippatopi ābādhatopi liṅgatopi kilesatopi āpattitopi akkosatopi.

    [BJT Page 044] [\x 44/]


  4. Jāti nāma: dve jātiyo, hīnā ca jāti ukkaṭṭhā ca jāti,
    Hīnā nāma jāti: caṇḍālajāti veṇajāti nesādajāti rathakārajāti, pukkusajāti, esā hīnā nāma jāti.
    Ukkaṭṭhā nāma jāti: khattiyajāti brāhmaṇajāti, esā ukkaṭṭhā nāma jāti.
    Nāmaṃ nāma: dve nāmāni, hīnañca nāmaṃ ukkaṭṭhañca nāmaṃ.
    Hīnaṃ nāma nāmaṃ: avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍaḍhakaṃ.

    Tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma nāmaṃ. Ukkaṭṭhaṃ nāma nāmaṃ. Buddhapaṭisaññuttaṃ dhammapaṭisaññuttaṃ saṅghapaṭisaññuttaṃ, tesu tesuvā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma nāmaṃ. Gottaṃ nāma dve gottāni, hīnañca gotaṃ ukkaṭṭhañca gottaṃ. Hīnaṃ nāma gottaṃ: kosiyagottaṃ bhāradavājagottaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma gottaṃ. Ukkaṭṭhaṃ nāma gottaṃ: gotama gottaṃ moggallānagottaṃ kaccānagottaṃ vāseṭṭhagottaṃ, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma gottaṃ. Kammaṃ nāma: dve kammāni, hīnañca kammaṃ ukkaṭṭhañca kammaṃ. Hīnaṃ nāma kammaṃ: koṭṭhakakammaṃ pupphachaḍḍhakakammaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma kammaṃ. Ukkaṭṭhaṃ nāma kammaṃ: kasi vaṇijjā gorakkhā, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma kammaṃ. Sippaṃ nāma: dve sippāni, hīnañca sippaṃ ukkaṭṭhañca sippaṃ. Hīnaṃ nāma sippaṃ: naḷakārasippaṃ kumbhakārasippaṃ, pesakārasippaṃ cammakārasippaṃ nahāpitasippaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ etaṃ hīnaṃ nāma sippaṃ. Ukkaṭṭhaṃ nāma sippaṃ: muddā gaṇanā lekhā, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma sippaṃ. Sabbepi ābādhā hīnā, api ca madhumeho abādho ukkaṭṭho. Liṃgaṃ nāma: dve liṅgāni, hīnañca liṅgaṃ ukkaṭṭhañca liṅgaṃ. Hīnaṃ nāma liṅgaṃ: atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ, etaṃ hīnaṃ nāma liṅgaṃ. Ukkaṭṭhaṃ nāma liṅgaṃ: nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ, etaṃ ukkaṭṭhaṃ nāma liṅgaṃ. Sabbepi kilesā hīnā. Sabbāpi āpattiyo hīnā. Api ca sotāpattisamāpatti ukkaṭṭhā.


  5. Akkoso nāma: dve akkosā, hino ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso: oṭṭhosi meṇeḍāsi goṇosi gadrabhosi tiracchānagatosi nerayikosi; natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti, yakārena vā bhakārena vā, kāṭakoṭavikāya vā, eso [PTS Page 013] [\q 13/] hīno nāma akkoso. Ukkaṭṭho nāma akkoso: paṇḍitosi vyattosi medhāvīsi bahussutosi, dhammakathikosi natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhāti, eso ukkaṭṭho nāma akkoso.

  6. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ caṇḍālo veṇo nesādo rathakāro pukkusoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  7. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ khattiyo brahmaṇoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  8. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ avakaṇṇako javakaṇṇako dhaniṭṭhako saviṭṭhako kulavaḍḍhakoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  9. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ buddharakkhito dhammarakkhito saṃgharakkhito bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  10. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ kosiyo bhāradvājoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  11. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ gotamo moggallāno kaccāno vāseṭṭhoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

    [BJT Page 046] [\x 46/]


  12. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ koṭṭhako pupphachaḍḍhakoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  13. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ kassako vāṇijo gorakkhoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  14. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ nāḷakāro kumbhakāro pesakāro cammakāro nāhapitoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  15. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ muddiko gaṇako lekhakoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  16. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ kuṭṭhiko gaṇḍiko kilāsiko sosiko apamārikoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  17. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ madhumehikoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  18. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ atidīgho atirasso atikaṇho accodātoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  19. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ nātidīgho nātirasso nātikaṇho nāccodātoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  20. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ rāgapariyuṭṭhito dosapariyuṭṭhito mohapariyuṭṭhitoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

    [BJT Page 048] [\x 48/]


  21. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ vītarāgo vītadoso vītamohoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  22. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ parājikaṃ ajjhāpanno saṃghādisesaṃ ajjhāpanno thullaccayaṃ ajjhāpanno pācittiyaṃ ajjhāpanno pāṭidesaniyaṃ ajjhāpanno dukkaṭaṃ ajjhāpanno dubbhāsitaṃ ajjhāpannoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  23. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ sotāpannoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  24. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ oṭṭho meṇḍo goṇo gadrabho tiracchānagato nerayiko natthi tassa sugati duggatiyeva tassaṃ pāṭikaṅkhāti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  25. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ paṇḍito vyatto medhāvī bahussuto dhammakathiko natthi tassa duggati sugatiyeva tassa pāṭikaṅkhāti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

  26. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo sanni idhekacce caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

  27. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo santi idhekacce khattiyā brāhmaṇāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

  28. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo sanni idhekacce paṇḍitā vyantā medhāvino bahussuto dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

    [BJT Page 050] [\x 50/]


  29. Upasampanno upasampannassa pesuññaṃ upasaṃharati "itthannāmo ye nūna caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti āpatti vācāya vācāya dukkaṭassa.

  30. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo sanni idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

  31. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "Itthannāmo sanni idhekacce paṇḍitā vyantā medhāvino bahussuto dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṃkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

  32. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

  33. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo na mayaṃ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaṃ duggati sugatiyeva amhākaṃ paṭikaṅkhāti bhaṇati na so [PTS Page 014] [\q 14/] aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

  34. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati āpatti vācāya vācāya pācittiyassa.

  35. Upasampanno upasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa.

  36. Upasampanno anupasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa.

  37. Upasampanno anupasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa.

  38. Anāpatti na piyakamyassa na bhedādhippāyassa ummattakassa ādikammikassāti.
Pesuññasikkhāpadaṃ tatiyaṃ

-------------------------------------------------------------------------------------------
1. 'Natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti' pāṭhoyaṃ na dissate
marammachaṭṭhasaṅgīti piṭake.

[BJT Page 052] [\x 52/]

6. 1. 4

Padasodhammasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū upāsake padasodhammaṃ vācenti. Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū upāsake padasodhammaṃ vācessanti, upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharassantīti. 1-

  2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā chabbaggiye bhikkhū paṭipucchi. Saccaṃ kira tumhe bhikkhave upāsake padasodhammaṃ vācetha, upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharantīti. Saccaṃ bhagavā, vigarahi buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā upāsake padaso dhammaṃ vācessatha, upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissanti. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisā, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya pācitatiya"nti.


  3. Yo panāti: -pe-

    [PTS Page 015] [\q 15/]

    Padaso nāma: padaṃ anupadaṃ anavakkharaṃ anubyañajanaṃ.
    Padaṃ nāma: ekato paṭṭhapetvā ekato osāpenti.
    Anupadaṃ nāma: pāṭekkaṃ paṭṭhapetvā ekato osāpenti.
    Anavakkharaṃ nāma: rūpaṃ aniccanti vuccamāno ruti2- opāteti.
    Anubyañajanaṃ nāma: rūpaṃ aniccanti vuccamāno vedanā aniccāti saddaṃ nicchāreti.

    Yañca padaṃ yañca anupadaṃ yañca anavakkharaṃ yañca anubyañajanaṃ sabbametaṃ padaso3nāma.

    Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsato 4atthūpasaṃhito dhammūpasaṃhito

    ------------------------------------------
    1. Viharantīti - machasaṃ
    2. Rūpanti - sīmu1 rūtti - machasaṃ
    3. Padaso dhammo - sī 1
    4. Devatābhāsito - machasaṃ, syā,

    [BJT Page 054] [\x 54/]

    Vāceyyāti padena vāceti, pade pade āpatti pācittiyassa. Akkharāya cāveti, akkharakkharāya āpatti āpatti pācittiyassa.

    Anupasampanne anupasampannasaññī padasodhammaṃ vāceti āpatti pācittiyassa. Anupasampanne vematiko padasodhammaṃ vāceti āpatti pācittiyassa. Anupasampanne upasampannasaññī padasodhammaṃ vāceti āpatti pācittiyassa.

    Upasampanne anupasampannasaññī āpatti dukkaṭassa upasampanne vematiko āpatti dukkaṭassa, upasampanne upasampannasaññī anāpatti.

    Anāpatti: ekato uddisāpento, ekato sajjhāyaṃ karonto, yebhuyyena paguṇaṃ ganthaṃ bhaṇantaṃ opāteti, osārentaṃ opāteti, ummattakassa ādikammikassāti.
Padasodhammasikkhāpadaṃ catutthaṃ.

[BJT Page 056] [\x 56/]

6. 1. 5

Sahaseyyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena upāsakā ārāmaṃ āgacchanti dhammasavaṇāya. 1- Dhamme bhāsite therā bhikkhū yathāvihāraṃ gacchanti. Navakā bhikkhū tattheva upaṭṭhānasālāyaṃ upāsakehi saddhiṃ muṭṭhassatī asampajānā naggā vikūjamānā kākacchamānā seyyaṃ kappenti. Upāsakā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhadantā muṭṭhassatī asampajānā naggā vikūjamānā kākacchamānā seyyaṃ kappessantīti. Assosuṃ kho bhikkhū tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti [PTS Page 016] [\q 16/] vipācenti kathaṃ hi nāma bhikkhū anusampannena sahaseyyaṃ kappessantīti.

  2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā te bhikkhū paṭipucchi. Saccaṃ kira bhikkhave bhikkhū anupasampannena sahaseyyaṃ kappentīti. Saccaṃ bhagavā, vigarahi buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma te bhikkhave moghapurisā anupasampannena sahaseyyaṃ appessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāyaya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu anupasampannena sahaseyyaṃ kappeyya pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.


  3. Atha kho bhagavā āḷaviyaṃ yathābhirantaṃ viharitvā yena kosambi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena kosambi tadavasari. Tatra sudaṃ bhagavā kosambiyaṃ viharati badarikārāme. Bhikkhū āyasmantaṃ rāhulaṃ etadavocuṃ. Bhagavatā āvuso rāhula sikkhāpadaṃ paññattaṃ na anupasampannena sahaseyyā kappetabbāti, seyyaṃ āvuso rāhula jānāhīti.

    Atha kho bhagavā rattiyā paccusasamayaṃ paccuṭṭhāya yena vaccakuṭi tenupasaṅkami. Upasaṅkamitvā ukkāsi. Āyasmāpi rāhulo ukkāsi. Ko etthāti. Ahaṃ bhagavā rāhuloti. Kissa tvaṃ rāhula idha nisinnosīti. Atha kho āyasmā rāhulo bhagavato etamatthaṃ ārocesi.

    -----------------------------------------
    1. Dhammassavanāya - machasaṃ
    2. Vaccakuṭiyā - machasaṃ, sīmu.

    [BJT Page 058] [\x 58/]

    Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammikaṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave anupasampannena dirattatirattaṃ sahaseyyaṃ kappetuṃ" etañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu anupasampannena uttariṃ 1- dirattatirattaṃ sahaseyyaṃ kappeyya pācittiya"nti.


  4. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihāri yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

    Anupasampanno nāma: bhikkhuṃ ṭhapetvā avaseso anupasampanno nāma. Uttariṃ dirattatirattanti: atirekadirattatirattaṃ. [PTS Page 017] [\q 17/] sahāti: ekato. Seyyā nāma: sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyenaparicchannā. Seyyaṃ kappeyyāti catutthe divase atthaṅgate suriye anupasampanne nipanne bhikkhu nipajjati āpatti pācittiyassa. Bhikkhu nipanne āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa. Anupasampanne anupasampannasaññī uttariṃ dirattatirattaṃ sahaseyyaṃ kappeti āpatti pācittiyassa. Anupasampanne vematiko uttariṃ dirattatirattaṃ sahaseyyaṃ kappeti āpatti pācittiyassa. Anupasampanne upasampannasaññī uttariṃ dirittatirattaṃ sahaseyyaṃ kappeti āpatti pācittiyassa.

    Upaḍḍhacchanne upaḍḍhaparicchanena āpatti dukkaṭassa. Upasampanne anupasampannasaññī āpatti dukkaṭassa. Upasampanne vematiko āpatti dukkaṭassa. Upasampanne upasampannasaññī anāpatti.

    Anāpatti: dve tisso rattiyo vasati, ūnakadvetisso rattiyo vasati. Dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati, sabbaacchanne sabbaaparicchanne2- yebhuyyena acchanne yebhuyyena aparicchanena anupasampanne nipanne bhikkhu nisīdati, bhikkhu nipanne anupasampanno nisīdati ubho vā nisīdanti.
Paṭhamasahaseyyasikkhāpadaṃ pañcamaṃ

-------------------------------------------------------------------------------------
1. Uttari - machasaṃ,
2. Sabbacchanne sabbaaparicchanne, sabbaparicchanne sabba acchanne machasaṃ.

[BJT Page 060] [\x 60/]

6. 1. 6

Dutiyasahaseyyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā anuruddho kosalesu janapadesu1 sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagañchi. 2- Te kho pana samayena tasmiṃ gāmake3 aññatarissā itthiyā āvasathāgāraṃ paññāttaṃ hoti. Atha kho āyasmā anuruddho yena sā itthi tenupasaṅkami, upasaṅkamitvā taṃ itthiṃ etadavoca: "sace te bhagini agaru vaseyyāma ekarattaṃ āvasathāgāreti" vaseyyātha bhanteti. Aññopi addhikā yena sā itthi tenupasaṅkamiṃsu, upasaṅkamitvā taṃ itthiṃ etadavocuṃ: "sace te ayye agaru vaseyyāma ekarattaṃ [PTS Page 018] [\q 18/] āvasathāgāreti" eso kho ayyo samaṇo paṭhamaṃ upagato, sace so anujānāti vaseyyāthāti atha kho te addhikā yenāyasmā anuruddho tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ: "sace te bhante agaru vaseyyāma ekarattaṃ āvasathāgare"ti. Vaseyyātha āvusoti.

  2. Atha kho sā itthi āyasmante anuruddhe sahadassanena paṭibaddhacittā ahosi. Atha kho sā itthi yenāyasmā anuruddho tenupasaṅkami upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca: "ayye bhante imehi manussehi ākiṇṇo na phāsu viharissati. Sādhāhaṃ bhante ayyassa mañcakaṃ abbhantaraṃ paññāpeyyanti.4 Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena. Atha kho sā itthi āyasmato anuruddhassa mañcakaṃ abbhantaraṃ paññāpetvā5 alaṃkatapaṭiyattā gandhagandhinī yenāyasmā anuruddho tenupasaṅkami, upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca: "ayyo bhante abhirūpo dassanīyo pāsādiko ahañcamhi abhirūpā dassanīyā pāsādikā, sādhāhaṃ bhante ayyassa pajāpati bhaveyya"nti. Evaṃ vutte āyasmā anuruddho tuṇhī ahosi.

    Dutiyampi kho sā itthi āyasmantaṃ anuruddhaṃ etadavoca: "ayyo bhante abhirūpo dassanīyo pāsādiko, ahañcamhi abhirūpā dassanīyā pāsādikā, tatiyampi kho sā itthī āyasmantaṃ anuruddhaṃ etadavoca: sādhu bhante ayyo mañceva paṭicchatu, 6sabbañca sāpateyya"nti dutiyampi kho āyasmā anuruddho tuṇhī ahosi. Tatiyampi kho sā itthi āyasmantaṃ anuruddhaṃ etadavoca: "ayyo bhante abhirūpo dassanīyo pāsādiko, ahañcamhi abhirūpā dassanīyā pāsādikā, sādhu bhante ayyo mañceva paṭicchatu, sabbañca sāpateyya"nti tatiyampi kho āyasmā anuruddho tuṇhī ahosi.

    ----------------------------------
    1. Janapade, machasaṃ,
    2. Upagacchi machasaṃ,
    3. Gāme, machasaṃ,
    4. Paññapeyyanti, machasaṃ
    5. Paññapetvā, machasaṃ,
    6. Samapaṭicchatu, syā,

    [BJT Page 062] [\x 62/]


  3. Atha kho sā itthi sāṭakaṃ nikkhipitvā āyasmato anuruddhassa purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Atha kho āyasmā anuruddho indriyāni okkhipitvā taṃ itthiṃ neva olokesi napi ālapi. Atha kho sā itthi "acchariyaṃ vata bho, abbhutaṃ vata bho, bahū me manussā satenapi sahassenapi pahiṇanti. Ayaṃ pana samaṇo mayā sāmaṃ yāciyamāno na icchati mañce va paṭicchituṃ sabbañca sāpateyya"nti, sāṭakaṃ nivāsetvā āyasmato anuruddhassa pādesu sirasā nipatitvā āyasmantaṃ anuruddhaṃ etadavoca: "accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yāhaṃ evamakāsiṃ, tassā me bhante ayyo accayaṃ accayato patigaṇhātu1- āyatiṃ saṃvarāyā"ti taggha taṃ2- bhagini accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yā tvaṃ evamakāsi, yato ca kho tvaṃ bhagini accayaṃ accayato disvā [PTS Page 019] [\q 19/] yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. Vuddhi hesā bhagini ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ3- saṃvaraṃ āpajjatīti.

  4. Atha kho sā itthi tassā rattiyā accayena āyasmantaṃ anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā āyasmantaṃ anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā anuruddho dhammiyā kathāya sandassesi samādapesi samuntejesi sampahaṃsesi. Atha kho sā itthi āyasmatā anuruddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ anuruddhaṃ etadavoca. Abhikkantaṃ bhante abhikkantaṃ bhante seyayathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikakkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanno rūpāni dakkhintīti evamevaṃ ayyena anuruddhena anekapariyāyena dhammo pakāsito. Esāhaṃ bhante taṃ bhagavantaṃ4- saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsikaṃ maṃ ayyo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

  5. Atha kho āyasmā anuruddho sāvatthiyaṃ gantvā bhikkhūnaṃ etamatthaṃ ārācesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma āyasmā anuruddho mātugāmena sahaseyyaṃ kappassatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ.

    ----------------------------------------------
    1. Paṭiggaṇhātu, - machasaṃ
    2. Tvaṃ - machasaṃ, sīmu.
    3. Āyatiñca - machasaṃ, sīmu.
    4. Esāhaṃ bhante bhagavantaṃ - simu.

    [BJT Page 064] [\x 64/]

    Atha kho bhagavā etasmiṃ nidāne etasmiṃ panaraṇe bhikkhusaṅghaṃ, sannipātāpetvā āyasmantaṃ anuruddhaṃ paṭipucchi. Saccaṃ kira tvaṃ anuruddha mātugāmena sahaseyyaṃ kappesiti, saccaṃ bhagavā, vigarati buddho bhagavā ananucchaviyaṃ anuruddha ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ anuruddha mātugāmena sahaseyyaṃ kappessasi. Netaṃ anuruddha appasannānaṃ vā pasādāya pasannānaṃ bhiyyobhāvāya, athakhvetaṃ anuruddha appasannānañca appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya saddhammaṭṭhitiyā vinayānuggahāya: evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya pācittiya"nti.


  6. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

    Mātugāmo nāma: manussitthi, na yakkhī1na peti, na tiracchānagatā, anatamaso tadahujātāpi dārikā pageva mahantari. Sahāti: ekato, seyyā nāma: sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyena paricchannā. [PTS Page 020] [\q 20/] seyyaṃ kappeyyāti: atthaṃgate suriye mātugāme nipante bhikkhu nipajjati āpatti pācittiyassa. Bhikkhu nipanne mātugāmo nipajjati āpatti pācittiyassa. Ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa.

    Mātugāme mātugāmasaññī sahaseyyaṃ kappeti āpatti pācittiyassa. Mātugāme vematiko sahaseyyaṃ kappeti āpatti pācittiyassa. Mātugāme amātugāmasaññī sahaseyyaṃ kappeti āpatti pācittiyassa.

    Upaḍḍhacanne upaḍḍhaparicchanne āpatti dukkaṭassa. Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatitthiyā vā sahaseyyaṃ kappeti āpatti dukkaṭassa. Amātugāme mātugāmasaññī āpatti dukkaṭassa. Amātugāma vematiko āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti.

    Anāpatti: sabbaacchanne sabbaaparicchanne, yebhuyyena acchanne yebhuyyena aparicchanne, mātugāme nipanne bhikkhu nisīdati, bhikkhu nipanne mātugāmo nisidati. Ubho vā nisīdanti, ummattakassa ādikammikassāti.
Dutiyasahaseyyasikkhāpadaṃ chaṭṭhaṃ

-------------------------
---
1. Yakkhini - machasaṃ

[BJT Page 066] [\x 66/]

6. 1. 7

Dhammadesanāsikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ virati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpago hoti. Bahukāni kulāni upasaṅkamati. Atha kho āyasmā udāyī pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yenaññataraṃ kulaṃ tenupasaṅkami. Tena kho pana samayena gharaṇī nivesanadvāre nisinnā hoti. Gharasuṇbhā āvasathadvāre nisinnā hoti. Atha kho āyasmā udāyī yena gharaṇī tenupasaṅkami. Upasaṅkamitvā gharaṇiyā upakaṇṇake dhammaṃ deseti. 1- Atha kho gharasuṇāya etadahosi ninnu kho so samaṇo sassuyā jāro udāhu obhāsatiti.

  2. Atha kho āyasmā udāyī gharaṇiyā upakaṇṇake dhammaṃ desetvā yena gharasuṇhā tenupasaṅkami. Upasaṅkamitvā gharasuṇhāya upakaṇṇake dhammaṃ deseti. Atha kho gharaṇiyā etadahosi. Kinnu kho so samaṇo gharasuṇhāya jāro udāhu [PTS Page 021] [\q 21/] obhāsatīti.

  3. Atha kho āyasmā udāyī gharasuṇhāya upakaṇṇake dhammaṃ desetvā pakkāmi. Atha kho gharaṇī gharasuṇhaṃ etadavoca: "he je, kiṃ te so2- samaṇo avocā"ti dhammaṃ me ayyo desesi. Ayyāya pana kiṃ avocāti. Mayhampi dhammaṃ desesīti. Tā ujjhāyanti khīyanti vipācenti; kathaṃ hi nāma ayyo udāyī upakaṇṇake dhammaṃ desessati, nanu nāma vissaṭṭhena vivaṭena3 dhammo desetabboti.

  4. Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khiyantīnaṃ vipācentīnaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā udāyī mātugāmassa dhammaṃ desessatīti.

    Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: saccaṃ kira tvaṃ udāyī mātugāmassa dhammaṃ desesīti. Saccaṃ bhagavā.

    -------------------------------------
    1. Desesi - machasaṃ
    2. Eso - machasaṃ
    3. Vivaṭena asaṃvutena - sīmu.

    [BJT Page 068] [\x 68/]


  5. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmassa dhammaṃ desessasi, netaṃ moghapurisa appasannānaṃ vā pasādaya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho bhagavā āyasmaṃ udāyiṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅaghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samaṃparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannā pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu mātugāmassa dhammaṃ deseyya pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

    Tena kho pana samayena upāsikā bhikkhū passitvā etadavocuṃ: "iṅghayyā1- dhammaṃ desethā"ti. Na bhagini kappati mātugāmassa dhammaṃ desetunti, iṅghayyā chappañcavācāhi dhammaṃ desetha, sakkā ettakenapi aññātunti. 2- Na bhagini kappati mātugāmassa dhammaṃ desetunti kukkuccāyantā na desesuṃ. Upāsikāyo3ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā amhehi yāciyamānā dhammaṃ na desessantī "ti. Assosuṃ kho bhikkhū tāsaṃ upāsikānaṃ ujjhāyantīnaṃ khiyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammaṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave mātugāmassa chappañcavācāhi dhammaṃ desetuṃ". Evañca pana bhikkhave imaṃ sikkhāpadaṃ udadiseyyātha:

    Yo pana bhikkhu mātugāmassa uttariṃ chappañcavācāhi dhammaṃ deseyya pācittiyanti.

    [PTS Page 022] [\q 22/] evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.


  6. Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā anuññātaṃ mātugāmassa chappañcavācāhi4- dhammaṃ desetunti, te aviññaṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desenti. Ye te bhikkhū apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti; kathaṃ hi nāma chabbaggiyā bhikkhū aviññaṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desessanatīti.

    ---------------------------------------------------------------------
    1. Iṅghāyyā - machasaṃ
    2. Sakkā ettakenapi dhammo aññātunti - machasaṃ
    3. Upāsikā - machasaṃ
    4. Mātugāmassa uttariṃ chappañcāvācāhi - sīmu 1 sīmu 11

    [BJT Page 070] [\x 70/]

  7. Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṅghaṃ sannipātetvā chabbaggiye bhikkhū paṭipucchi. Saccaṃ kira tumhe bhikkhave aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desethāti. Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa,appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa attavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu mātugāmassa uttariṃ chappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena pācittiya"nti.


  8. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihāri yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

    Mātugāmo nāma: manussitthi na yakkhī na petī na tiracchānagatā viññū paṭibalā hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ. Uttariṃ chappañcavācāhīti: atirekachappañcavācāhi. Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthūpasaṃhito dhammūpasaṃhito. Deseyyāti: padena deseti pade pade āpatti pācittiyassa. Akkharāya deseti akkharakkharāya āpatti pācittiyassa. Aññatra viññunā parisaviggahenāti: ṭhapetvā viññuṃ purisaviggahaṃ viññū nāma: purisaviggaho paṭibalo hoti subhāsitadubbhāsitaṃ duṭṭhallāduṭṭhallaṃ ājānituṃ.

    Mātugāme mātugāmasaññī uttariṃ chappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa. Mātugāme vematiko uttariṃ chappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa. Mātugāme amātugāmasaññī uttariṃ chappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa.

    [BJT Page 072] [\x 72/]

    Yakkhiyā vā petiyā vā paṇḍakassa vā [PTS Page 023] [\q 23/] tiracchānagatamanussaviggahitthiyā vā uttariṃ chappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti dukkaṭassa. Amātugame mātugamasaññī āpatti dukkaṭassa. Amātugāme vematiko āpatti dukkaṭassa, amātugāme amātugāmasaññī anāpatti.

    Anāpatti: viññunā purisaviggahena chappañcavācāhi dhammaṃ deseti, ūnakachappañcavācāhi dhammaṃ deseti, uṭṭhahitvā puna nisīditvā deseti, mātugamo uṭṭhahitvā puna nisīdati tasmiṃ deseti, aññassa mātugāmassa deseti. Pañhaṃ pucchati, pañhaṃ puṭṭho katheti, añassatthāya bhaṇantaṃ mātugāmo suṇāti, ummattakassa ādikammikassāti.
Dhammadesanāsikkhāpadaṃ sattamaṃ

[BJT Page 074] [\x 74/]

6. 1. 8

Bhūtārocanasikkhāpadaṃ
  1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kuṭāgārasālāyaṃ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñjena paggahena yāpetuṃ.

  2. Atha kho tesaṃ bhikkhūnaṃ etadahosi. "Etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñjena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmā"ti.

  3. Ekacce evamāhaṃsu. "Handa mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti.

  4. Ekacce evamāhaṃsu. "Alaṃ āvuso kiṃ kammantaṃ adhiṭṭhitena, handa mayaṃ āvuso gihīnaṃ duteyyaṃ harāma. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti.

  5. Ekacce evamāhaṃsu. "Alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena kiṃ gihīnaṃ duteyyaṃ haṭena, handa mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissāma. 'Asuko bhikkhu paṭhamassa [PTS Page 024] [\q 24/] jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī

    [BJT Page 076] [\x 76/]

    Asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti evaṃ te amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti.


  6. Esoyeva kho āvuso seyyo yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsitoti. Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu: "asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti

  7. Atha kho te manussā "lābhā vata no suladdhaṃ vata no yesaṃ no evarūpā bhikkhū vassaṃ upagatā, na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā yathayime bhikkhū sīlavanto kalyāṇadhammā"ti. Te na tādisāni bhojanāni attanā bhuñjanti. Mātāpitunnaṃ1- denti puttadārassa denti. Dāsakammakaraporisassa denti. Mittāvaccānaṃ denti ñātisālohitānaṃ denti. Yādisāni bhikkhūnaṃ denti, na tādisāni khādanīyāni sāyanīyāni pānāni attanā pivanti. 2Mātāpitunnaṃ denti. Puttadārassa denti dāsakammakaraporisassa denti. Mittāmaccānaṃ denti. Ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti.

  8. Atha kho te bhikkhū vaṇṇavā ahesuṃ. Pīnindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Ācinnaṃ kho panetaṃ vassaṃ vutthānaṃ3 bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ kuṭāgārasālā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

  9. Tena kho pana samayena disāsu vassaṃ vutthā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇuḍuppaṇḍukajānā dhamanisatanthatagattā. Vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīnindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ.

    --------------------------------------------
    1. Mātāpitunaṃ - machasaṃ.
    2. Khādanti sāyanti pivanti (katthavi)
    3. Vassaṃ vuṭṭhānaṃ - machasaṃ.

    [BJT Page 078] [\x 78/]


  10. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: [PTS Page 025] [\q 25/] "kacci bhikkhave khamanīyaṃ kacci yāpaniyaṃ kacchi samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ, anatthasaṃhite setughāto tathāgatānaṃ, dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti. Dhammaṃ vā desissāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā"ti.

  11. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "yathā kathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ, kacci pana vo bhikkhave bhūtanti. Bhūtaṃ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe bhikkhave udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya bhūtasmiṃ pācittiya"nti.


  12. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

    Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.


  13. Uttarimanussadhammo nāma: jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati. Jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ. Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho. Samādhīti suññato samādhi animitto samādhi appaṇihito samādhi. Samāpattiti suññatā samāpatti animittā samāpatti appaṇihitā appaṇihitā samāpatti. [PTS Page 026] [\q 26/] ñāṇadassananti.

    [BJT Page 080] [\x 80/]

    Tisso vijjā. Maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro idadhipādā pañcindriyāni pañcabalāni sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo. Phalasacchikariyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikariyā anāgāmiphalassa sacchikiriyā arahattassa 1- sacchikiriyā kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ. Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā dosā cittaṃ vinīvaraṇatā mohā cittaṃ vinīvaraṇatā. Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati. Catutthena jhānena suññāgāre abhirati.


  14. Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamassa jhānassa vasīmhīti bhaṇantassa āpatati pācittiyassa. Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ sacchikataṃ mayāti bhanantassa āpatti pācittiyassa.

  15. Āroceyyāti anupasampannassa dutiyaṃ jhānaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyaṃ jhānaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyaṃ jhānaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyassa jhānassa vasīmhīti bhaṇantassa āpatti pācitatiyassa. Āroceyyāti anupasampannassa dutiyaṃ jhānaṃ sacchikataṃ mayāti bhanantassa āpatti pācittiyassa.

    Āroceyyāti anupasampannassa tatiyaṃ jhānaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyaṃ jhānaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyaṃ jhānaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyassa jhānassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyaṃ jhānaṃ sacchikataṃ mayāti bhanantassa āpatti pācittiyassa.

    Āroceyyāti anupasampannassa catutthaṃ jhānaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthaṃ jhānaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthaṃ jhānaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthassa jhānassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthaṃ jhānaṃ sacchikataṃ mayāti bhanantassa āpatti pācittiyassa.


  16. Āroceyyāti anupasampannassa suññataṃ vimokkhaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ vimokkhaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ vimokkhaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa vimokkhassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa vimokkhassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññato vimokkho sacchiketā mayāti bhanantassa āpatti pācittiyassa.

    Āroceyyāti anupasampannassa animittaṃ vimokkhaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ vimokkhaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ vimokkhaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animitassa vimokkhassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittassa vimokkhassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animitto vimokkho sacchikato mayāti bhanantassa āpatti pācittiyassa.

    Āroceyyāti anupasampannassa appaṇihitaṃ vimokkhaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ vimokkhaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ vimokkhaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa vimokkhassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa vimokkhassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihito vimokkho sacchikato mayāti bhanantassa āpatti pācittiyassa.

    Āroceyyāti anupasampannassa suññataṃ samādhiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ samādhiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ sāmādhiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa samādhissa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa samādhissa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññato samādhiṃ sacchikato mayāti bhanantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ samādhiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa.

    Āroceyyāti anupasampannassa animittaṃ samādhiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ sāmādhiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittassa samādhissa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittassa samādhissa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihito samādhi mayā sacchikato mayāti bhanantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ samādhiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ samādhiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa.

    Āroceyyāti anupasampannassa appaṇihitaṃ sāmādhiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa samādhissa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa samādhissa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihito samādhi sacchikato mayāti bhanantassa āpatti pācittiyassa.

    ---------------------------------------
    1. Arahattaphalassa - machasaṃ

    [BJT Page 082] [\x 82/]

  17. Āroceyyāti anupasampannassa suññataṃ samāpattiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ samāpattiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ samāpattiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatāya samāpattiyā lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatāya samāpattiyā vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatā samāpatti sacchikatā mayāti bhanantassa āpatti pācittiyassa.

    Āroceyyāti anupasampannassa animittaṃ samāpattiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ samāpattiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ samāpattiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittāya samāpattiyā lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittāya samāpattiyā vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittā samāpatti sacchikatā mayāti bhanantassa āpatti pācittiyassa.

    Āroceyyāti anupasampannassa appaṇihitaṃ samāpattiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ samāpattiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ samāpattiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitāya samāpattiyi lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyati anupasampannassa appaṇihitāya samāpattiyā vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitā samāpatti sacchikatā mayāti bhanantassa āpatti pācittiyassa.


  18. Āroceyyāti anupasampannassa tisso vijjā samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tisso vijjā samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tisso vijjā samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissannaṃ vijjānaṃ lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissannaṃ vijjānaṃ vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tisso vijjā sacchikatā mayāti bhanantassa āpatti pācittiyassa.

    Āroceyyāti anupasampannassa tissanaṃ vijjānaṃ samāpajjiṃ bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaṃ vijjānaṃ samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaṃ vijjānaṃ samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaṃ vijjānaṃ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaṃ vijjānaṃ sacchikatā mayāti bhanantassa āpatti pācittiyassa.


  19. Āroceyyāti anupasampannassa cattāro [PTS Page 027] [\q 27/] satipaṭṭhāne samāpajjiṃ bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro satipaṭṭhāne samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro matipaṭṭhāne samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro satipaṭṭhāne ididhipādānaṃ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro satipaṭṭhāne sacchikatā mayāti bhanantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro sammapaṭṭhāne samāpajjiṃ bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro sammapaṭṭhāne samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro sammapaṭṭhāne samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro catunnaṃ ididhipādānaṃ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro iddhipādā sacchikatā mayāti bhanantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro idadhipāde samāpajjiṃ bhaṇantassa Āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro idadhipāde samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro idadhipāde samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catuttaṃ ididhipādānaṃ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti Anupasampannassa cattāro idadhipādā sacchikatā mayāti bhanantassa āpatti pācittiyassa.

    [BJT Page 098] [\x 98/]
6. 1. 9

Duṭṭhullārocanasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto chabbaggiyehi bhikkhūhi saddhiṃ bhaṇḍanakato hoti. So sañcetanikaṃ sukakvisaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṅgho tassā āpattiyā parivāsaṃ adāsi.

  2. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghabhattaṃ hoti. So parivasanto bhattagge āsanapariyante nisīdi. Chabbaggiyā bhikkhū te upāsake etadavocuṃ: "eso āvuso āyasmā upanando sakyaputto tumhākaṃ sambhāvito kulūpago1- yeneva hatthena saddhādeyyaṃ bhuñjati teneva hatthena upakkamitvā asuciṃ mocesi. So sañcetanikaṃ [PTS Page 031] [\q 31/] sukkavisaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṅgho tassā āpattiyā parivāsaṃ adāsi. So parivasanto āsanapariyante nisinno"ti.

  3. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessantī "ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātetvā chabbaggiye bhikkhū paṭipucchi. Saccaṃ kira tumhe bhikkhave bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa arocethāti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārācessatha, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisā, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāyaya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu bhikkhussa duṭaṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammutiyā2- pācittiya"nti.


  4. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihāri yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu. Tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti. Bhikkhussāti aññassa bhikkhussa. Duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā. Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma. Āroceyyāti āroceti3 itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.

    --------------------------------
    1. Kulūpako - machasaṃ
    2. Bhikkhusammatiyā - syā
    3. Āroceyya - machasaṃ

    [BJT Page 100] [\x 100/]

    Aññatra bhikkhusamamutiyāti ṭhapetvā bhikkhusammutiṃ. Atthi bhikkhusammuti āpattipariyantā na kulapariyantā, atthi bhikkhusammuti kulapariyantā na āpattipariyantā, atthi bhikkhusammuti āpattipariyantā ca kulapariyantā ca, atti bhikkhu sammuti neva āpattiparipantā na kulapariyanti.

    Āpattipariyantānāma āpattiyo pariggahitāyo honti entakāhi āpattihi ārocetabbati. 1- Kulapariyantā nāma kulāni pariggahitāni honti rattakesu kulosu ārocetabbāti. Āpattipariyantā ca kulapariyantā ca nāma āpattiyo ca pariggahitāyo honti kulāni ca pariggahitāni honti ettakāhi āpattihi ettakesu kulesu ārocetabbāti. Neva āpattipariyantā na kulapariyantā nāma āpattiyo ca apariggahitāyo honti kulāni ca apariggahitāni honti ettakāhi āpattihi ettakesu kulesu ārocetabbāti.

    Āpattipariyante yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā aññāhi āpattihi āroceti āpatti pācittiyassa.

    Kulapariyante yāni kulāni parillahitāni [PTS Page 032] [\q 32/] honti tāni kulāni ṭhapetvā aññesu kulesu āroceti āpatti pācittiyassa.

    Āpattipariyante ca kulapariyante ca yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā yāni kulāni pariggahitāni honti. Tāni kulāni ṭhapetvā aññahi āpattihi aññesu kulesu āroceti āpatti pācittiyassa.

    Neva āpattipariyante na kulapariyante anāpatti.

    Duṭṭhullāya āpattiyā duṭṭhullāpattisaññi anupasampannassa āroceti aññatra bhikkhusammutiyā āpatti pācittiyassa. Duṭṭhullāya āpattiyā vematiko anupasampannassa āroceti aññatra bhikkhusammutiyā āpatti pācittiyassa. Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññi anupasampannassa āroceti aññatra bhikkhusammutiyā āpatti pācittiyassa.

    1. Ārocetabboti - machasaṃ

    [BJT Page 102] [\x 102/]

    Aduṭṭhullaṃ āpattiṃ āroceti āpatti dukkaṭassa. Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ āroceti āpatti dukkaṭassa.

    Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññi āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā vematino āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññi āpatti dukkaṭassa.

    Anāpatti vatthuṃ āroceti no āpattiṃ, āpattiṃ āroceti no vatthuṃ, bhikkhusammutiyā, ummattakassa, ādikammikassāti.
Navamaṃ duṭṭhullārocanasikkhāpadaṃ

6. 1. 10

Paṭhavikhaṇanasikkhāpadaṃ
  1. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye tena kho pana samayena āḷavakā1- bhikkhu navakammaṃ karontā paṭhaviṃ2- kaṇantipi khaṇāpentipi. Manussā ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputatiyā paṭhaviṃ khaṇissantipi khanāpessanti pi, ekindriyaṃ samaṇā sakyaputtiyā jivaṃ vaheṭhessantī"ti assosuṃ. Tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkākāmā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āḷavakā bhikkhu paṭhaviṃ khaṇissanti pi khaṇāpessantipiti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave harite uccārampi passāvampi kheḷampi karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā paṭhaviyaṃ khaṇīssathāpi khaṇāpessathāpi5jivasaññino hi moḷapurisā [PTS Page 033] [\q 33/] manussā paṭhaviyā. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho te bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvābhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu paṭhaviyaṃ khaṇeyya vā khaṇāpeyya vā pācittiya"nti.

    1. Āḷavikā - syā,
    2. Paṭhaviṃ, - machasaṃ, Viheṭhentīti - machasaṃ
    3. Khaṇathapi khaṇāpethapiti - machasaṃ,
    4. Khaṇissathapi khaṇāpessathapi - machasaṃ

    [BJT Page 104] [\x 104/]


  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Paṭhavi nāma dve paṭhaviyo jātā ca paṭhavi ajātā ca paṭhavi, jātā nāma paṭhavi suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarukkhā appavālikā yebhuyyena paṃsu1- yebhuyyena mattikā adaḍḍhāpi vuccati jātā paṭhavi, yopi saṃsupuñejā vā mattikāpuñejā vā atirekacātumāsaṃ ovaṭṭho sopi2- vuccati jātā paṭhavī. Ajātā nāma paṭhavī suddhapāsāṇā suddhasasakkharā suddhakaṭhalā suddhamarumbā suddhavālikā appapaṃsu appamattikā yebhuyyena pāsāṇā yebhuyyena sakkharā yebhuyyena kaṭhalā yebhuyyena marumbā yebhuyyena vālikā daḍḍhāpi vuccati ajātā paṭhavī. Yopi saṃsupuñejā vā mattikā puñejā vā omaka cātumāsaṃ ovaṭṭho sopi vuccati ajātā paṭhavī.

    Khaṇeyyāti sayaṃ khaṇati āpatti pācittiyassa. Khaṇāpeyyāti aññaṃ āṇāpeti āpatti pācittiyassa. Sakiṃ āṇanto bahukampi khaṇati āpatti pācittiyassa.

    Paṭhaviyā paṭhavisaññi khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā āpatti pācittiyassa. Paṭhaviyā vematiko khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā āpatti dukkaṭassa. Paṭhaviyā apaṭhavisaññi khaṇati vā khaṇāpeti vā bhīndati vā bhedāpeti vā dahati vā dahāpeti vā anāpatti.

    Apaṭhaviyā paṭhavisaññi āpatti dukkaṭassa. Apadhaviyā vematiko āpatti dukkaṭassa. Apaṭhaviyā apaṭhavisaññi anāpatti.

    Anāpatti: imaṃ jāna, imaṃ dehi, imaṃ āhara, iminā attho, imaṃ kappiyaṃ karohiti bhaṇati, asañavicca asatiyā, ajānantassa ummantakassa ādikammikassāti.
Paṭhavikhaṇanasikkhāpadaṃ

Musāvādavaggo paṭhamo.

Tassuddānaṃ

Musā omasa pesuññaṃ padaseyyā ca te duve, 3-
Aññatra viññanā bhūtā duṭṭhullāpatti khaṇenacā'ti4-

1. Yebhuyyena saṃsukā - machasaṃ
2. Ayaṃpi - machasaṃ
3. Padaseyyāya ce duve - machasaṃ
4. Khaṇanācāti - machasaṃ


[BJT Page 106] [\x 106/]

Input by the Sri Lanka Tripitaka Project

Related Links:

No comments: