Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part X

Vinayapiṭake

7. Pāṭidesanīyakaṇḍo

Ime kho panāyasamanto cattāro pāṭidesanīyā dhammā uddesaṃ āgacchanti.

7. 1

  1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme.Tena kho pana samayena aññataro bhikkhuni sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle aññataraṃ bhikkhuṃ passitvā etadavoca handayya bhikkhaṃ patigaṇhāhīti.1 Suṭṭhu bhaginīti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ chinnabhattā ahosi. Atha kho sā bhikkhuni dutiyampi divasaṃ sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle naṃ bhikkhuṃ passitvā etadavoca handayya bhikkhaṃ patigaṇhāhīti. Suṭṭhu bhaginīti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya Carituṃ chinnabhattā ahosi. Tatiyampi divasaṃ sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle naṃ bhikkhuṃ passitvā etadavoca handayya bhikkhaṃ patigaṇhāhīti. Suṭṭhu bhaginīti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ chinnabhattā ahosi.

  2. Atha kho sā bhikkhuni catuttho divase athikāya pavedhenti gacchati. Seṭṭhi gahapati rathena paṭipathaṃ āgacchanto taṃ bhikkhuniṃ etadavoca apehayyeti. Sā okkamanti2tattheva paripati. Seṭṭhi gahapati taṃ bhikkhuniṃ khamāpesi khamāhayye mayā nipātitāti3nāhaṃ gahapati tayā nipātitā api ca ahameva dubbalāti. Kissa pana tvaṃ ayye dubbalāti. Atha kho sā bhikkhuni deṭṭhissa gapatissa etamatthaṃ ārocesi. Seṭṭhi gahapati taṃ bhikkhuniṃ gharaṃ netvā bhojetvā ujjhāyanti khīyanti vipāceti "kathaṃ hi nāma bhadantā bhikkhuniyā bhatthato āmisaṃ paṭiggabhessanti kicchalābho mātugāmoti"

  3. Assosuṃ kho bhikkhu tassa seṭṭhissa gahapatissa ujjhāyanti khiyanatassa vipācenatassa. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā. Te te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahesīti. - Pe - saccaṃ kira tvaṃ bhikkhu bhikkhunīyā hatthato āmisaṃ paṭiggahesīti. [PTS Page 176] [\q 176/] saccaṃ bhagavā ñātikā te bhikkhu aññātikāti. Aññātikā bhagavāti. Aññātako moghapurisā aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā sattaṃ vā asantaṃ vā kathaṃ hi nāma tvaṃ moghapurisā aññātikāya bhikkhuniyā hatthato āmisaṃ paṭiggahessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phasuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    1. Paṭiggaṇahāti - machasaṃ
    2. Vokkamanti - machasaṃ
    3. Mayāsi pātikāti - machasaṃ

    [BJT Page 466] [\x 466/]

    "Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā, gārayihaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

  4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Aññātikā nāma: mātito vā yāva sattamā pitāmahayugā asmabaddhā.

    Bhikkhuni nāma: ubhato saṃghe upasampannā.

    Antaragharaṃ nāma: rathikā byuhaṃ siṃghāṭakaṃ gharaṃ

    Khādanīyaṃ nāma: ñca bhojanāni yāmakālikaṃ sattāha kālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

    Bhojanīyaṃ nāma: pañcabhojanāni odano kummāso sattu maccho maṃsaṃ, khādissāmi bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa, ajjhehāre ajjhehāre āpatti pāṭidesanīyassa.

    Aññātikāya aññātikasaññi antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahattha paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa. Aññātikāya vematiko antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati āpatti pāṭidesanīyassa. Aññātikāya ñātikasaññi antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīya vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesaniyassa.

    Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhehāre ajjhehāre āpatti dukkaṭassa. Ekato upasampannāya hatthato khādanīyaṃ vā bhojanīyaṃ vā khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajhohāre ajjhohāre āpatti dukkaṭassa.

    [BJT Page 468] [\x 468/]

    Ñātikāya aññātikasaññi āpatti dukkaṭassa ñātikāya vematiko āpatti dukkaṭassa ñātikāya ñatikasaññi anāpatti.

    Anāpatti: ñātikāya, dāpeti na deti upanikkipitvā deti, antarārāre, bhikkhu nupassaye, titthiyaseyyāya, paṭikkamane, [PTS Page 177] [\q 177/] gāmato niharatvā deti, yāmakālikaṃ santāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñajāti deti, sikkhamānāya, sāmaṇerāya ummattakassa, ādikammikassāti.

    Paṭhamapāṭidesaniya sikkhāpadaṃ

7. 2

Dutiyapāṭidesanīya sikkhāpadaṃ

  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhu kulesu nimantitā bhuñjanti. Chabbaggiyā bhikkhuniyo chabbaggiyānaṃ bhikkhunaṃ vosāsantiyo ṭhitā honti. Idha supaṃ detha idha odanaṃ dethāti chabbaggiyā bhikkhu yāvadatthaṃ bhuñjanti. Aññe bhikkhu na cittarūpaṃ labhaṇati2- ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhuniyo vosāsantiyo na nivāressanti"ti. -Pe- saccaṃ kira tumhe bhikkhave bhikkhuniyo vosāsantiyo na nivārethāti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhuniyo vosāsantiyo na nivāressatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Bhikkhu paneva kulesu nimattitā bhuñjanti tatra ce sā bhikkhuni vosāsamānarūpā ṭhitā hoti "idha supaṃ detha idha odanaṃ dethā"ti. Tehi bhikkhuhi sā bhikkhuni apasādetabbā. Apasakka tāva bhagini, yāva bhikkhu bhuñajatti. Ekassapi ce1- bhikkhuno nappaṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ apasakka tāva bhagini, yāva bhikkhu bhuñajantī'ti. Paṭidesetabbaṃ tehi bhikkhūhi gārayhaṃ āvuso dhammaṃ āpajjimhā asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemāti.

    1. Ekassa cepi - machasaṃ

    [BJT Page 470] [\x 470/]

  2. Bhikkhu paneva kulesu nimatantitā bhuñajantīti: 1- kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ

    Nimanatitā bhuñajantīti; pacañannaṃ bhojanānaṃ aññatarena bhojanena nimattitā bhuñjanti. Bhikkhuni nāma: ubhato saṃghe upasampannā

    [PTS Page 178] [\q 178/]

    Vosāsanati nāma: yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathā samānupajjhāyakatā yathāsamānācariyakatā "idha supaṃ detha idha odanaṃ dethā"ti. Esā vosāsanti nāma. Tehi bhikkhuhīti: bhuñajamānehi bhikkhuhi.

    Sā bhikkhunīti: yā sā vosāsanti bhikkhuni. Tehi bhikkhuhi sā bhikkhuni apasāsetabbā. 'Apasakka tāva bhagini yāva bhikkhu bhañajatti'ti ekassapi ce2- bhikkhuno anapasādite3khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhehāre āpatti pāṭidesanīyassa.

    Upasampannāya upasampannasaññi vosāsantiyā na nivārati āpatti pāṭidesaniyassa. Upasampannāya vematiko vosāsantiyā na nivāreti āpatti pāṭidesanīyassa. Upasampannāya anupasampanna saññi vosāsantiya na nivāreti āpatti pāṭidesanīyassa. Ekato upasampannāya vosāsantiyā na nivārati āpatti dukkaṭassa. Anupasampannāya upampannasaññi āpatti dukkaṭassa. Anupasampannāya vematiko āpatti dukkaṭassa. Anupasampannāya anupasampannasaññi anāpatti

    Anāpatti: attano bhattaṃ dāpeti na deti, aññassa4- bhattaṃ deti na dāpeti, yaṃ na dinnaṃ taṃ dāpeti, yattha na dinnaṃ ttatha dāpeti, sambesaṃ samakaṃ dāpeti, sikkhamānāya5vosāsati, sāmaṇerāya6- vosāsati, pañca bhojanāni ṭhapetvā sabbattha anāpatti

    Dutiya pāṭidesinīya sikkhāpadaṃ.

    1. Bhuñjanti sīmu1 machasaṃ
    2. Ekassa cepi - machasaṃ
    3. Anapasādito - machasaṃ,
    4. Aññasaṃ - machasaṃ
    5. Sikkhamātā - machasaṃ
    6. Sāmaṇerī - machasaṃ .

    [BJT Page 472] [\x 472/]

7. 3

Tatiya pāṭisenīya sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññataraṃ kulaṃ ubhato pasannaṃ hoti saddhāya vaḍḍhati bhogena hāyati. Yaṃ tasmiṃ kule uppajjati purebhattaṃ khādanīyaṃ vā bhojanīyaṃ vā taṃ sabbaṃ bhikkhunaṃ vissajjetvā appekadā anasitā acchanti. Manussā ujjhāyanti khiyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti imesaṃ datvā appekadā anasitā acchanti"ti assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

  2. Atha kho bhagavā etasmiṃ [PTS Page 179] [\q 179/] nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave yaṃ taṃ kulaṃ1- saddhāya vaḍḍhati bhogena hāyati, evarūpassa kulassa ñattidutiyena kammena sekhasammutiṃ dātuṃ" evañca pana bhikkhave dātabbā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

  3. Suṇātu me bhante saṃgho itthannāmaṃ kulaṃ saddhāya vaḍḍhati bhogena hāyati. Yadi saṃghassa pattakallaṃ saṃgho itthannāmassa kulassa sekhasammutiṃ dadeyya, esā ñatti. Suṇātu me bhante saṃgho itthannāmaṃ kulaṃ saddhāya vaḍḍhati bhogena hāyati. Saṃgho itthannāmassa kulassa sekhasammutiṃ deti yassāyasmato khamati itthannāmassa kulassa sekhasammutiyā dānaṃ, so tuṇbhassa, yassa nakkhamati so bhāseyya,

    Dinnā saṃghena itthannāmassa kulassa sekhasammuti. Khamati saṃghassa, tasmā tuṇhī evametaṃ dhārayāmīti.

    Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    1. Yaṃ kulaṃ, machasaṃ

    [BJT Page 474] [\x 474/]

    "Yāni kho pana tāni dekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vāpaṭidesetabbaṃ tena bhikkhunā: gārayihaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  4. Tena kho pana samayena sāvattiyaṃ uddavo hoti. Manussā bhikkhu nimantetvā bhojenti. Tampi kho kulaṃ bhikkhū nimantesi. Bhikkhu kukkuccāyantā nādhivāsenti. Paṭikkhittaṃ bhagavatā sekhasammatesu kulesu kādanīyaṃ vā bhojanīyaṃ vā samatthā paṭiggahetvā khādituṃ bhuñajitu"nti. Te ujjhāyanti khiyanti vipācenti "kinnu kho nāma ambhākaṃ jivitena yaṃ ayyā ambhākaṃ na patigaṇhantī"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ arocesu.

  5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave nimantitena sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

  6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave nimantitena sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahattā paṭiggahetvā khādituṃ bhañajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yāni kho pana tāni sekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu pubbe animattito [PTS Page 180] [\q 180/] khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayihaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  7. Tena kho pana samayena aññataro bhikkhu tassa kulassa kulupago hoti. Atha kho so bhikkhu pubbanahasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ tenupasaṃkami. Upasaṃkamitvā paññatte āsane nisīdi tena kho pana samayena so bhikkhu gilāno hoti. Atha kho te manussā taṃ bhikkhuṃ etadavocuṃ bhuñajatha bhanteti. Atha kho so bhikkhu bhagavāta "paṭikkhittaṃ animantitena sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādītuṃ bhuñajitu"nti. Kukkuccāyanto na paṭiggahesi. Nāsakkhi piṇḍāya carituṃ chinnabhatto ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi bhikkhu bhagavato etamatthaṃ ārocesuṃ.

    [BJT Page 476] [\x 476/]

  8. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahattā paṭiggahetvā khādituṃ bhañajituṃ" Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yāni kho pana tāni sekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu pubbe animattito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya Khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayihaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

  9. Yāni kho pana tāni sekhasammatāni kulānīti: sekhasammataṃ nāma kulaṃ yaṃ kulaṃ saddhāya vaḍḍhati bhogena hāyati evarūpassa kusalassa ñattidutiyena kammena sekhasammuti dinnā hoti.

    Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Tathārūpesu sekhasammatesu kulesuti: evarūpesu sekhasammatesu kulesu

    Animattito nāma: ajjatanāya vā svātanāya vā animattito gharūpacāraṃ okkante nimantenti1- eso animantito nāma.

    [PTS Page 181] [\q 181/]

    nimantito nāma: ajjatanāya vā svātanāya vā nimantito gharūpacāraṃ anokkante nimantenti, eso nimattito nāma.

    Agilāno nāma: sakkoti piṇḍāya carituṃ

    Gilāno nāma: na sakkoti piṇḍāya carituṃ

    1. Okkamaneta nimanetati - sīmu1 machasaṃ

    [BJT Page 478] [\x 478/]

    Khādanīyaṃ nāma: pañca bhojanāni yāmakālikaṃ sattāhaṃ kālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

    Bhojanīyaṃ nāma: pañca bhojanāni odano kummāso sattu maccho maṃsaṃ animattito agilāno khādanīyaṃ vā bhojanīyaṃ vā khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre āpatti pāṭidesaniyassa

    Sekhasammate sekhadammatasaññi anivattito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khakādati vā bhuñjati vā āpatti pāṭidesanīyassa. Sekhasammate vematiko animattito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa. Dekhasmamate asekhasammatasaññi animantito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa.

  10. Yamākālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhehāre āpatti dukkaṭassa.

    Asekhasmamate sekhasammatasaññi āpatti dukkaṭassa asekhasammate vematiko āpatti dukkaṭassa. Asekhasammate asekhasammatasaññi anāpatti.

    Anāpatti: nimattitassa, gilānassa, nimattitassa vā gilānassa vā, sesakaṃ bhuñjati, aññesaṃ bhikkhā tattha paññāttā hoti, gharato niharitvā denti, niccabhante, pakkhike, uposathike, pāṭipadike, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhujati deti, ummattakassa ādikammikassāti.

    Tatiya pāṭidesanīyaṃ. Ni

    [BJT Page 472] [\x 472/]

7. 4

Catutthapāṭisenīya sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sakkosu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sākiyadāsakā avaruddhā honti. Sākiyāniyo icchanti āraññakesu senāsanesu bhantaṃ kātuṃ. Assosuṃ kho sākiyadāsakā sākiyāniyo kira āraññakesu senāsanesu bantaṃ kātukāmāti. Te magge pariyuṭṭhiṃsu. Sākiyāniyo [PTS Page 182] [\q 182/] paṇitaṃ khādanīyaṃ bhojanīyaṃ ādāya āraññakaṃ senāsanaṃ agamaṃsu. Sākiyadāsakā nikkhamitvā sākiyāniyo acchandiṃsu vā dusesuṃ ca. Sākiyā nikkhamitvā te core sabhaṇḍe1- gahetvā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhadantā ārāme core paṭivasante nārocessanti"ti. Assosuṃ kho bhakkhu tesaṃ2 sākiyānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

  2. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavāsa paṭicca saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yāni kho pana tāni āraññākāni senāsanāni sāsaṅka sammatāni sappaṭibhayāni. Yo pana bhikkhu tathārūpesu sonāsanesu viharanto pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāre sahattha paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayahaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena aññataro bhikkhu āraññakesu senāsanesu gilāno hoti. Manussā khādanīyaṃ ādāya āraññakaṃ senāsanaṃ agamasaṃsu atha kho te manussā taṃ bhikkhuṃ etadavocuṃ bhuñajatha bhanteti. Ta atha kho so bhikkhu bhagavatā paṭikkhittaṃ āraññakesu senāsanesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñajitu"nti. Kukkuccāyantā na paṭiggahesi nāsakkhi piṇḍāya carituṃ jinnabhanto ahosi. Atha kho so bhikkhu bhikkhunaṃ etamatthaṃ arocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ.

    1. Saha bhaṇḍena - machasaṃ
    2. Kesanti padaṃ marammachaṭṭhasaṃgitipike na dissa te,

    [BJT Page 482] [\x 482/]

  4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā āraññākesu senāsanesu1- khādanīyaṃ vā bhojanīyaṃ vā sahattā paṭiggahetvā khādituṃ bhañajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yāni kho pana tāni āraññakāni senāsanāni sāsakaṃka sammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu [PTS Page 183] [\q 183/] senāsanesu vibharanto pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā: gārayihaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

  5. Yāni kho pana tāni āraññakāni senāsanānīti: āraññakaṃ nāma: senāsanaṃ pañcadhanusatikaṃ pacchimaṃ.

    Sāsaṃkaṃ nāma: ārāme vā2- ārāmupacāre vā corānaṃ niviṭṭhokāso dissati bhuntokāso dissati ṭhitokāso dissati nisinnokāso dissati nipantokāso dissati

    Sappaṭibhayaṃ nāma: ārāme vā ārāmupacāre vā corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.

    Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhū samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhū'ti.

    Tathārūpesu senāsanesuti: senāsanesu

    Appaṭisaṃviditaṃ nāma: pañcantaṃ paṭisaṃviditaṃ etaṃ appaṭisaṃviditaṃ nāma. Ārāmaṃ ārāmupacāraṃ ṭhapetvā paṭisaṃviditaṃ etampi3 appaṭisaṃviditaṃ nāma.

    1. Pubbe appaṭisaṃviditaṃ - machasaṃ,
    2. Vāti padaṃ marammachaṭṭhasaṃgitipiṭake na dissate.
    3. Etaṃ - machasaṃ

    [BJT Page 484] [\x 484/]

  6. Paṭisaṃviditaṃ nāma: yo koci vā puriso vā ārāmaṃ ārāmupacāraṃ agantvā āroceti ittathannāmassa kulassa1 bhante khādanīyaṃ vā abhojanīyaṃ vā āharistīti. 2Sace sāsaṃkaṃ hoti sāsaṃkanti ācikkhitabbaṃ. Sace sappaṭibhayaṃ hoti sappaṭibhayanti ācikkhitabbaṃ. Sace hotu bhante āhariyissatīti bhaṇati. Corā vattabbabā manussā idhupacaranti apasakkathāti. Yāguyā paṭisaṃvidite tassa parivāro āharīyati etaṃ paṭisaṃviditaṃ nāma. Bhantena paṭisaṃvidite tassa napariyāro āharīyati etaṃ paṭisaṃviditaṃ nāma. Khādanīyena paṭisaṃvidite tassa parivāro āharīyati etaṃ paṭisaṃviditaṃ nama. Kulena paṭisaṃvidite yo tasmiṃ kule manusso khādanīyaṃ vā bhojanīyaṃ vā āharati etaṃ paṭisaṃviditaṃ nāma. Gāmena paṭisaṃvidite yo tasmiṃ gāme manusso khādanīyaṃ vā bhojanīyaṃ vā āharati etaṃ paṭisaṃviditaṃ nāma. Pugena paṭisaṃvidite yo tasmiṃ puge manusso khādanīyaṃ vā bhojanīyaṃ vā āharati etaṃ paṭisaṃviditaṃ nāma.

  7. Khādanīyaṃ nāma: pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

    Bhojanīyaṃ nāma: pañca bhojanāni odano kummāso sattu maccho maṃsaṃ.

    Ajjhārāmo nāma: parikkhittassa ārāmassa anto ārāmo aparikkhittassa upacāro.

    Agilāno nāma: sakkoti paṇḍāya carituṃ.

    Gilāno nāma: sakkoti paṇḍāya carituṃ.

    [PTS Page 184] [\q 184/]

    appaṭisaṃviditaṃ agilāno khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

    Appaṭisaṃvidite appaṭisaṃviditasaññi khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahattha paṭiggahetvā agilāno khādati vā bhañajati vā āpatti pāṭidesanīyassa, appaṭisaṃvidite vematiko khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahattha paṭiggahetvā agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa. Appaṭisaṃvidite paṭisaṃviditasaññi khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthaṃ paṭiggahetvā agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa.

    1. Kulassāti padaṃ marammachaṭṭhasaṃgitipiṭake nadissate,
    2. Āharissantīti - machasaṃ

    [BJT Page 486] [\x 486/]

    Yamākālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhehāre āpatti dukkaṭassa.

    Paṭisaṃvidite appaṭisaṃvitasaññi āpatti dukkaṭassa paṭisaṃvidete vematiko āpatti dukkaṭassa. Paṭisaṃvidite paṭisaṃviditasaññi anāpatti.

    Anāpatti: paṭisaṃvidite gilānassa, paṭisaṃvidite vā gilānassa vā, sesakaṃ bhuñjati, bahārāme paṭiggahetvā anto ārāme paribhuñjati, tattha jātakaṃ mulaṃ vā tacaṃ vā pattaṃ vā puppaṃ vā phalaṃ vā paribhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhujati ummattakassa ādikammikassāti.

    Catutthapāṭidesanīyaṃ.

    Tassuddānaṃ;
    Aññātikāya vosāsaṃ - sekha āraññakena ca,
    Paṭidesanīyā cattāro - sambuddhena pakāsitā,

    Uddiṭṭhā kho āyasmanto cattāro cattāro pāṭidesanīyā dhammā. Tatthāyasmante pucchāmi kacchittha parisuddhā dutiyampi pacchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī, evametaṃ dhārayāmīti.

    Pāṭidesanīyā niṭṭhitā1-

    1. Pāṭidesaniyakaṇḍaṃ niṭṭhitaṃ - machasaṃ, . 2

    [BJT Page 488] [\x 488/]

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: