Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XVI

Vinayapiṭake

8. 6. 1

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena aññatarena brāhmaṇena saṅghassa payopānaṃ paṭiyantaṃ hoti. Bhikkhu surusurukārakaṃ khīraṃ pivanti. Aññataro naṭapubbako bhikkhu surusurukārakaṃ khīraṃ pivanti. Aññataro naṭapubbako bhikkhu evamāha. "Sabbāyaṃ1maññe saṅgho sītikato"ti2- ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

  2. [PTS Page 198] [\q 198/] Na surusurukārakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca surusurukārakaṃ bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti.

    Paṭhamasikkhāpadaṃ

8. 6. 2

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu hatthanillehakaṃ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaṃ "sabbāyaṃ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na hatthanillehakaṃ bhuñajissāmīti sikkhā karaṇīyā"ti.

  2. Na hatthanillehakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca hatthanillehakaṃ bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti.

    Dutiyasikkhāpadaṃ

    1. Sabboyaṃ - machasaṃ.
    2. Sitakatoti - sīmu.

    [BJT Page 532] [\x 532/]

8. 6. 3

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu pattanillehakaṃ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaṃ "sabbāyaṃ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na pattanillehakaṃ bhuñajissāmīti sikkhā karaṇīyā"ti.

  2. Na pattanillehakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca pattanillehakaṃ bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saṃkaḍḍhatvā nillehitavā bhuñjati, āpadāsu ummattakassa ādikammikassāti.

    Tatiyasikkhāpadaṃ

8. 6. 4

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu oṭṭhanillehakaṃ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaṃ "sabbāyaṃ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na oṭṭhanillehakaṃ bhuñajissāmīti sikkhā karaṇīyā"ti.

  2. Na oṭṭhanillehakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saṃkaḍḍhatvā nillehitavā bhuñjati, āpadāsu ummattakassa ādikammikassāti.

    Catutthasikkhāpadaṃ.

    [BJT Page 534] [\x 534/]

8. 6. 5

  1. Tena samayena buddho bhagavā bhaggasu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena bhikkhu kokanade1pāsāde sāmisena hatthena pānīyathālakaṃ paṭigaṇhanti. Manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā sāmisena hatthena pāniyathālakaṃ paṭiggahessanti seyyathāpi gihī kāmabhogino"ti.

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu sāmisena hatthena pāniyathālakaṃ paṭiggahessantiti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira bhikkhave bhikkhu sāmisena hatthena pāniyathālakaṃ paṭigaṇhantīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā sāmisena hatthena pāniyathālakaṃ paṭiggahessanti. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā"ti.

  3. [PTS Page 199] [\q 199/] Na sāmisena hatthena pāniyathālako paṭiggahetabbo. Yo anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhāti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa dhovissāmīti vā dhovāpessāmiti vā paṭigaṇhāti, āpadāsu ummattakassa ādikammikassāti.

    Pañcamasikkhāpadaṃ

8. 6. 4

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu oṭṭhanillehakaṃ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaṃ "sabbāyaṃ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na oṭṭhanillehakaṃ bhuñajissāmīti sikkhā karaṇīyā"ti.

  2. Na oṭṭhanillehakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saṃkaḍḍhatvā nillehitavā bhuñjati, āpadāsu ummattakassa ādikammikassāti.

    Catutthasikkhāpadaṃ

8. 6. 6

  1. Tena samayena buddho bhagavā bhaggasu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena bhikkhu kokanade pāsāde sasitthakaṃ pannadhovanaṃ annaraghare chaḍḍhenti. Manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍhessanti seyyathāpi gihī kāmabhogino"ti.

    1. Kokanudekatthavi

    [BJT Page 536] [\x 536/]

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu sasitthakaṃ pantadhovanaṃ antaraghare chaḍḍhessanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira bhikkhave bhikkhu sasitthakaṃ pantadhovanaṃ antaraghare chaḍḍhentīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā sasitthakaṃ pantadhovanaṃ antaraghare chaḍḍhessanti. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍhessāmiti sikkhā karaṇīyā"ti.

  3. Na sasitthakaṃ pantadhovanaṃ antaraghare chaḍḍhetabbaṃ yo anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍheti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa uddharitvā vā hinditvā vā paṭiggahe vā1- nīharitvā vā chaḍḍheti āpadāsu ummattakassa ādikammikassāti.

    Chaṭṭhasikkhāpadaṃ

8. 6. 7

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu chantapāṇissa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu channapāṇissa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave channapāṇīssa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā chattapāṇīssa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na chattapāṇīssa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

    1. Paṭiggahetvā - simu1, sī1

    [BJT Page 538] [\x 538/]

  2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa [PTS Page 200] [\q 200/] dhammaṃ desetuṃ kukkuccāyantā na desenti. 1Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā chattapāṇīssa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

    Na chattapāṇissa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

  3. Chattaṃ nāma: tīṇi chattāni setacchantaṃ gilañajacchattaṃ paṇṇacchattaṃ maṇḍala baddhaṃ salākabaddhaṃ

    Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaṃhito dhammupasaṃhito Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

    Na chattapāṇissa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca chattapāṇīssa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.

    Sattamasikkhāpadaṃ

8. 6. 8

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu daṇḍapāṇissa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu daṇḍapāṇissa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave channapāṇīssa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā chattapāṇīssa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na daṇḍapāṇīssa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

  2. Tena kho pana samayena bhikkhu daṇḍapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā daṇḍapāṇīssa gilānassa dhammaṃ na desessanti"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

    Na daṇḍapāṇissa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

  3. Chattaṃ nāma: tīṇi chattāni setacchantaṃ gilañajacchattaṃ paṇṇacchattaṃ maṇḍala baddhaṃ salākabaddhaṃ

    Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaṃhito dhammupasaṃhito

    Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

    Daṇḍo nāma: majjhamassa purisassa catuhattho daṇḍo tato ukkaṭṭho adaṇḍo, oko adaṇḍo

    Na daṇḍapāṇissa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca daṇḍapāṇīssa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.

    Aṭṭhamasikkhāpadaṃ

    1. Kukkuccāyanti - machasaṃ

    [BJT Page 540] [\x 540/]

8. 6. 9

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu santhapāṇissa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu santhapāṇissa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave satthapāṇīssa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā chattapāṇīssa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na satthapāṇīssa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

  2. Tena kho pana samayena bhikkhu satthapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā satthapāṇīssa gilānassa dhammaṃ na desessanti"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

    Chattaṃ nāma: tīṇi chattāni setacchantaṃ gilañajacchattaṃ paṇṇacchattaṃ maṇḍala baddhaṃ salākabaddhaṃ

    Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaṃhito dhammupasaṃhito Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

    [PTS Page 201] [\q 201/] Satthaṃ nāma: ekatodhāraṃ ubhatodhāraṃ paharaṇaṃ

    Na satthapāṇissa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca satthapāṇīssa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.

    Navamasikkhāpadaṃ

8. 6. 10

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu āyudhapāṇissa1- dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu āyudhapāṇissa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave āyudhapāṇīssa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā āyudhapāṇīssa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na āyudhapāṇīssa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

    Tena kho pana samayena bhikkhu āyudhapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā āyudhapāṇīssa gilānassa dhammaṃ na desessanti"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

    Na āyudhapāṇissa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

    Āyudhaṃ nāma: cāpo kodaṇḍo

    Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaṃhito dhammupasaṃhito

    Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

    Na āyudhapāṇissa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca āyudhapāṇīssa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.

    Dasamasikkhāpadaṃ Surusuruvaggo chaṭṭho

    1. Āvudhapāṇissa, - machasaṃ .

    [BJT Page 542] [\x 542/]

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: