Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XXVII

Vinayapiṭake

4. 7. 1

Paṭhamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo gabbhiniṃ vuṭṭhāpenti. Sā piṇḍāya carati. 1 Manussā evamāhaṃsu: detha ayyāya bhikkhuṃ garubhārā2 ayyāti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo gabhiniṃ vuṭṭhāpessantī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo gabbhiniṃ vuṭṭhāpessantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo gabbhiniṃ vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Gabbhinī nāma: āpannasattā vuccati.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācāriniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā
    sammantati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā, kammavācā pariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa3.

    Gabbhiniyā gabbhinīsaññā vuṭṭhāpeti āpatti pācittiyassa4.
    Gabbhiniyā vematikā vuṭṭhāpeti āpatti dukkaṭassa.
    Gabbhiniyā agabbhinīsaññā vuṭṭhāpeti anāpatti.

    Agabbhiniyā gabbhinīsaññā [PTS Page 318] [\q 318/] āpatti dukkaṭassa. Agabbhininiyā
    vematikā āpatti dukkaṭassa. Agababhiniyā agabbhinī saññā anāpatti.

    1. Tā piṇḍāya caranti - sīmu[i] sīmu[ii]
    2. Garugabbhā - syā.
    3. Pācittiyassa - sīmu[i] sīmu[ii]
    4. Dukkaṭassa - sīmu[i] sīmu[ii]

    [BJT Page 284] [\x 284/]

  3. Anāpatti: gabbhiniṃ agabbhinisaññā vuṭṭhāpeti agabbhiniṃ agabbhinīsaññā vuṭṭhāpeti ummattikāya khittacittāya vedanaṭṭāya ādakammikāyāti.

    Paṭhamasikkhāpadaṃ.
4. 7. 2

Dutiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo pāyantīṃ vuṭṭhāpenti. Sā piṇḍāya carati1. Manussā evamāhaṃsu detha ayyāya bhikkhuṃ sadutiyikā ayyāti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo pāyantiṃ vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo pāyantiṃ vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Pāyantī nāma: mātā vā hoti dhātī vā. 2

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācāriniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā
    sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā, kammavācā pariyosāne ujjhāyāya āpatti pācittiyassa, gaṇassa ca ācariniyā ca āpatti dukkaṭassa. Pāyantiyā pāyantisaññā vuṭṭhāpeti āpatti pācittiyassa. Pāyantiyā vematikā vuṭṭhāpeti āpatti pācittiyassa. Pāyantiyā apāyantisaññā vuṭṭhāpeti āpatti pācittiyassa.

    1. Tā piṇḍāya caranti - sīmu[i] sīmu[ii]
    2. Mātā vā hotu dhāti vā - machasaṃ

    [BJT Page 286] [\x 286/]

    Apāyantiyā pāyantisaññā āpatti dukkaṭassa.
    Apāyantiyā vematikā āpatti dukkaṭassa.
    Apāyantiyā apāyantisaññā āpatti dukkaṭassa.

    Anāpatti: pāyantiṃ apāyantisaññā vuṭṭhāpeti, apāyantiṃ apāyantisaññā vuṭṭhāpeti,
    ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti

    Dutiyasikkhāpadaṃ
4. 7. 3

Tatiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo dve vassāni chasu asikkhitasikkhaṃ chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti, tā bālā honti abyattā. Na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhāmānaṃ vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessanti. [PTS Page 319] [\q 319/] netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ"evañca pana bhikkhave dātabbā. Tāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo, ahaṃ ayye itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmīti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

  2. Suṇātu me ayye saṅgho, ayaṃ itthannāmā inthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati, yadi saṅghassa pattakallaṃ saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya, esā ñatti.

    [BJT Page 288] [\x 288/]

    Suṇātu me ayye saṅgho, ayaṃ itthannāmāya ayyāya sikkhamānā saṃghaṃ dve vassāni chasu
    dhammesu sikkhāsammutiṃ yācati, saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṃghena itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammuti, khamati saṅghassa tasmā tuṇhī evametaṃ dhārāyāmīti.

    Sā sikkhāmānā evaṃ vadehīti vattabbā:
    Pāṇātipānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ1 samādiyāmi.
    Adinnānā
    veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.
    Abrahmacariyā veramaṇiṃ dve
    vassāni avītikkamasamādānaṃ samādiyāmi.
    Musāvādā veramaṇiṃ dve vassāni
    avītikkamasamādānaṃ samādiyāmi.
    Surāmerayamajjapamādaṭṭhānā veramaṇiṃ dve vassāni
    avītikkamasamādānaṃ samādiyāmi. Vikālabhojanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.

    Atha kho tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya
    mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu. "Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Dve vassānīti: dve saṃvaccharāni.

    [PTS Page 320] [\q 320/] asikkhitasikkhā nāma: sikkhā vā na dinnā hoti, dinnā vā sikkhā
    kupitā.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammanti
    āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā, kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    1. Avītikkamma samādānaṃ - machasaṃ

    [BJT Page 290] [\x 290/]

    Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

    Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
    Adhammakamme vematikā āpatti dukkaṭassa.
    Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeti,
    ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Tatiyasikkhāpadaṃ
4. 7. 4

Catutthasikkhāpadaṃ.
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu: "etha sikkhamānā imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā"ti. Tā evamāhaṃsu: "na mayaṃ ayye sikkhamānā bhikkhuniyo maya"nti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpessantīti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena asammataṃ vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave, dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dātu" evañca pana bhikkhave, dātabbā. Tāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: [PTS Page 321] [\q 321/] ahaṃ ayye itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā, sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbā.

    [BJT Page 292] [\x 292/]

  2. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācati, yadi saṅghassa pattakallaṃ saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dadeyya, esā ñatti.

  3. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācati, saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiyā dānaṃ. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikakhamānāya vuṭṭhānasammuti. Khamati saṅghassa tasmā tuṇhī, evametaṃ dhārāyāmīti.

    Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya
    mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena
    asammataṃ vuṭṭhāpeyya pācittiya"nti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Dve vassānīti: dve saṃvaccharāni.

    Sikkhitasikkhā nāma: chasu dhammesu sikkhitasikkhā.

    Asammatā nāma: ñatti dutiyena kammena vuṭṭhānasammuti na dinnā hoti.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā
    sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācā pariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    [BJT Page 294] [\x 294/]

    Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

    Adhammakamme dhammakammadaññā āpatti dukkaṭassa.
    Adhammakamme vematikā āpatti dukkaṭassa.
    Adhammakamme adhammakammadaññā āpatti dukkaṭassa.

    Anāpatti: dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena sammataṃ
    vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Catutthasikkhāpadaṃ.
4. 7. 5

Pañcamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ1 kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātikā2 honti.

    Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti
    khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpessantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpessantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ [PTS Page 322] [\q 322/] hi nāma bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpessanti. Ūnadvādasavassā hi3 bhikkhave, gihīgatā akkhamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātikā hoti. Dvādasavassā ca kho bhikkhave, gihīgatā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamaphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsikajātikā hoti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    1. Tibbānaṃ - machasaṃ,
    2. Anadhivāsaka jātikā, - machasaṃ,
    3. Ūnadasavassā - machasaṃ

    [BJT Page 296] [\x 296/]

    "Yā pana bhikkhunī ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpeyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Ūnadvādasavassā nāma: appattadvādasavassā.

    Gihīgatā nāma: purisantaragatā vuccati.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā
    sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Ūnadvādasavassāya ūnadvādasavassa saññā vuṭṭhāpeti āpatti pācittiyassa.
    Ūnadvādasavassāya vematikā vuṭṭhāpeti āpatti dukkaṭassa.
    Ūnadvādasavassāya
    paripuṇṇasasaññā vuṭṭhāpeti anāpatti.

    Paripuṇṇadvādasavassāya ūnadvādasavassasaññā āpatti dukkaṭassa.
    Paripuṇṇadvādasavassāya vematikā āpatti dukkaṭassa.
    Paripuṇṇadvādasavassāya paripuṇṇasaññā anāpatti.

    Anāpatti: ūnadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti paripuṇṇadvādasavassā
    paripuṇṇasaññā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Pañcamasikkhāpadaṃ.
4. 7. 6

Chaṭṭhasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti. Tā bālā honti abyattā. Na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā

    [BJT Page 298] [\x 298/]

    Ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ
    gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhapessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo paripuṇṇadvādasavassa gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā [PTS Page 323] [\q 323/] dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave, paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ" evañca pana bhikkhave, dātabbā: tāya paripuṇṇadvādasavassāya gihīgatāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaṃ ayye itthannāmāya ayyāya paripuṇṇadvādasavassā gihīgatā saṅghaṃ dve vassāni chasu dhammesu sikkhā sammutiṃ yācāmīti. Dutiyampi vattabbā - tatiyampi vattabbā - byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

  2. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihīgatā saṃghaṃ dve vassāni chasu dhammesu sikkhāpasammutiṃ yācati. Yadi saṃghassa pattakallaṃ saṃgho itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

    Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā
    gihīgatā dve vassāni chasu dhammesu sikkhāpasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti, yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṃghena itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

    [BJT Page 300] [\x 300/]

    Sā paripuṇṇadvādasavassā gihīgatā evaṃ vadehīti vattabbā:
    Pāṇātipānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.
    Adinnādanā
    veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.
    Abrahmacariyā veramaṇiṃ dve
    vassāni avītikkamasamādānaṃ samādiyāmi.
    Musāvādā veramaṇiṃ dve vassāni
    avītikkamasamādānaṃ samādiyāmi.
    Surāmerayamajjapamādaṭṭhānā veramaṇiṃ dve vassāni
    avītikkamasamādānaṃ samādiyāmi. Vikālabhojanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.

    Atha kho tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya
    mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu
    asikkhitasikkhaṃ vuṭṭhāpeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Paripuṇṇadvādasavassā nāma: pattadvādasavassā.

    Gihīgatā nāma: purisantaragatā vuccati.

    Dve vassānīti: dve saṃvaccharāni.

    Asikkhitasikkhā nāma: sikkhā vā na dinnā hoti. Dinnā vā sikkhā kupitā.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati. Sīmaṃ vā
    sammannati. Āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

    Adhammakamme dhammakammasaññā1 āpatti dukkaṭassa.
    Adhammakamme vematikā āpatti dukkaṭassa.
    Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu
    sikkhitasikkhaṃ vuṭṭhāpeti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Chaṭṭhasikkhāpadaṃ.

    1. Adhammakamma saññā vuṭṭhāpeti - machasaṃ.

    [BJT Page 302] [\x 302/]
4. 7. 7

Sattamasikkhāpadaṃ.
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu: "etha sikkhamānā, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā"ti. Tā evamāhaṃsu: na mayaṃ ayye sikkhamānā. Bhikkhuniyo mayanti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave, paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ. " Evañca pana bhikkhave dātabbā: tāya paripuṇṇadvādasavassāya [PTS Page 324] [\q 324/] gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaṃ ayye itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihīgatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācāmīti. Dutiyampi yācitabbā - tatiyampi yācitabbā - byattāyā bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

  3. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇa dvādasavassā gihīgatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dadeyya esā ñatti.

    [BJT Page 304] [\x 304/]

    Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā
    gihīgatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti, yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhāna sammuti. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

    Atha kho bhagavā tā bhikkhuniyo anekapariyāyena
    Vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu
    sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya pācittiya"nti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Paripuṇṇadvādasavassā nāma: pattadvādasavassā.

    Gihīgatā nāma: purisantaragatā vuccati.

    Dve vassānīti: dve saṃvaccharāni.

    Sikkhitasikkhā nāma: chasu dhammesu sikkhitasikkhā.

    Asammatā nāma: ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā
    sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā āpatti dukkaṭassa.

    [BJT Page 306] [\x 306/]

    Dhammakamme dhammakammasaññī vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme adhammakammasaññī vuṭṭhāpeti āpatti pācittiyassa.

    Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
    Adhammakamme vematikā āpatti dukkaṭassa.
    Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu
    sikkhitasikkhaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Sattamasikkhāpadaṃ.
4. 7. 8

Aṭṭhamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti na anuggaṇhāpeti. Tā bālā honti abyattā. Na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā sahajīviniṃ vuṭṭhāpetvā dve vassāni neva [PTS Page 325] [\q 325/] anuggaṇhissati, na anuggaṇhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti, na anuggaṇhāpetīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhissati, na anuggaṇhāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikaanuggaṇhāpessati.Miṃ kathaṃ katvā bhikkhū āmantepasādāya tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyanya na
    anuggaṇhāpeyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    [BJT Page 308] [\x 308/]

    Sahajīvinī nāma: saddhivihārinī vuccati.

    Vuṭṭhāpetvāti: upasampādetvā.

    Dve vassānīti: dve saṃvaccharāni.

    Neva anuggaṇheyyāti: na sayaṃ anuggaṇheyya uddesena paripucchāya ovādena
    anusāsaniyā.

    Anuggaṇhāpeyyāti: na aññaṃ āṇāpeyya. Dve vassāni na anuggaṇhissāmi na
    anuggaṇhāpessāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

    Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Aṭṭhamasikkhāpadaṃ.

    [BJT Page 308] [\x 308/]

4. 7. 9

Navamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhanti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā, yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, Bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu. [PTS Page 326] [\q 326/]

    "Yā pana bhikkhunī vuṭṭhāpitaṃ dve vassāni nānubandheyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    [BJT Page 310] [\x 310/]

  3. Vuṭṭhāpitanti: upasampāditaṃ.

    Pavattinī nāma: upajjhāyā vuccati.

    Dve vassānīti: dve saṃvaccharāni.

    Nānubandheyyāti: na upaṭṭhaheyya. 1 Dve vassāni nānubandhissāmīti dhuraṃ
    nikkhittamatte āpatti pācittiyassa.

    Anāpatti: upajjhāyā bālā vā hoti alajjinī vā, gilānāya, āpadāsu, ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Navamasikkhāpadaṃ.
4. 7. 10

Dasamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsesi. 2 Na vūpakāsāpesi. Sāmiko aggahesi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā sahajīviniṃ vuṭṭhāpetvā neva vūpakāsessati, na vūpakāsāpessati, sāmiko aggahesi, sacāyaṃ bhikkhunī pakkantā assa na ca sāmiko gaṇheyyā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsesi, na vūpakāsāpesi, sāmiko aggahesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsessati, na vūpakāsāpessati, sāmiko aggahesi. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya
    antamaso chappañcayojanānipi pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    1. Na sayaṃ upaṭṭhaheyya, - machasaṃ
    2. Neva vūpakāseti, navūpakāsāpeti, - machasaṃ

    [BJT Page 312] [\x 312/]

    Sahajīviniṃ nāma: saddhivihārinī vuccati.

    Vuṭṭhāpetvāti: upasampādetvā.
    [PTS Page 327] [\q 327/]
    Neva vūpakāseyyāti: na sayaṃ vūpakāseyya.

    Na vūpakāsāpeyyāti: na aññaṃ āṇāpeyya.

    Neva vūpakāsessāmī na vūpakāsāpessāmi antamaso chappañcayojanānipīti dhuraṃ
    nikkhittamatte āpatti pācittiyassa.

    Anāpatti: sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya āpadāsu
    ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dasamasikkhāpadaṃ.

    Gabbhinīvaggo sattamo

    Tassuddānaṃ:

    Gabbhiṃ pāyantiṃ cha dhamme asammatūnadvādasa

    Paripuṇṇañca saṃghena saha vuṭṭhā chapañca ca

    [BJT Page 314] [\x 314/]

Input By The Srilanka Tipitaka Project

Related Links:

No comments: