Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XXVIII

Vinayapiṭake

4. 8. 1

Paṭhamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamaphassasānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātikā honti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpentī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpentī"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpessanti.

    Ūnavīsativassā bhikkhave, kamāribhūtā akkhamā
    Hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamaphassasānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātikā hoti. Vīsativassā ca kho bhikkhave kumāribhūtā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamaphassasānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātikā hoti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī ūnavisativassaṃ kumāribhūtaṃ vuṭṭhāpeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Ūnavīsativassaṃ nāma: appattavīsativassā.

    Kumāribhūtā nāma: sāmaṇerā vuccati.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā
    sammannati, āpatti dukkaṭassa, ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācāriniyā ca āpatti dukkaṭassa.

    [BJT Page 316] [\x 316/]

    Ūnavīsativassāya ūnavīsativassasaññā vuṭṭhāpeti āpatti pācittiyassa.
    Ūnavīsativassāya
    vematikā vuṭṭhāpeti āpatti pācittiyassa.
    Ūnavīsativassāya paripuṇṇasaññā vuṭṭhāpeti āpatti pācittiyassa.

    Paripuṇṇavīsativassāya ūnavīsativassāti saññā āpatti dukkaṭassa.
    Paripuṇṇavīsativassāya vematikā āpatti dukkaṭassa.
    Paripuṇṇavīsativassāya paripuṇṇasaññā anāpatti.

    Anāpatti: ūnavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇavīsativassaṃ
    paripuṇṇasaññā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Paṭhamasikkhāpadaṃ.
4. 8. 2

Dutiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti. [PTS Page 328] [\q 328/] tā bālā honti abyattā, na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave aṭṭhārasavassāya kumārībhūtāyā dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. " Evañca pana bhikkhave dātabbā: tāya aṭṭhārasavassāya kumāribhūtāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaṃ ayye itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmīti. Dutiyampi yācitabbā - tatiyampi yācitabbā - byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

    [BJT Page 318] [\x 318/]

  2. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatsaṅghaṃsuṇātu me ayye saṅgho, ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassasāni chasu dhammesu sikkhāsammutiyā dānaṃ. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

  3. Sā aṭṭhāravassā kumārībhūtā evaṃ vadehīti vattabbā:
    Pāṇātipānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.
    Adinnānā
    veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.
    Abrahmacariyā veramaṇiṃ dve
    vassāni avītikkamasamādānaṃ samādiyāmi.
    Musāvādā veramaṇiṃ dve vassāni
    avītikkamasamādānaṃ samādiyāmi.
    Surāmerayamajjapamādaṭṭhānā veramaṇiṃ dve vassāni
    avītikkamasamādānaṃ samādiyāmi. Vikālabhojanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.

    Atha kho tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya
    mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī paripuṇṇa vīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu
    asikkhitasikkhaṃ vuṭṭhāpeyya pācittiya"nti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Paripuṇṇavīsativassā nāma: pattavīsativassā.
    Kumārībhūtā nāma: sāmaṇerā vuccati.

    Dve vassānītī: dve saṃvaccharāni.

    [BJT Page 320] [\x 320/]

    Asikkhitasikkhā nāma: sikakhā vā na dinnā hoti dinnā vā sikkhā kupitā

    Vuṭṭhāpeyyāti: upasammādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammanti
    āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

    Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
    Adhammakamme vematikā āpatti dukkaṭassa.
    Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu
    sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dutiyasikkhāpadaṃ.
4. 8. 3

Tatiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu. "Etha sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā"ti. Tā evamāhaṃsu: "na mayaṃ ayye sikkhamānā bhikkhuniyo mayanti".

    [BJT Page 322] [\x 322/]

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhame paripuṇṇavīsatipassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ". Evañca pana bhikkhave dātabbā: tāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: "ahaṃ ayye, itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikakhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācāmī"ti. Dutiyampi vattabbā - tatiyampi vattabbā - byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo.

  3. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāyā vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

  4. Suṇātu me ayye saṅgho ayaṃ itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammitiṃ yācati. Saṅgho itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammuti, khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārāyāmīti.

    [BJT Page 324] [\x 324/]

  5. Atha kho bhagavā tā bhikkhuniyo anekapariyāyena Vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu
    sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya pācittiya"nti. [PTS Page 329] [\q 329/]

  6. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Paripuṇṇavīsativassā nāma: pattavīsativassā.

    Kumārībhūtā nāma: sāmaṇerā vuccati.

    Dve vassānīti: dve saṃvaccharāni.

    Sikkhitasikkhā nāma: chasu dhammesu sikkhitasikakhā.

    Asammatā nāma: ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti: gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati. Sīmaṃ vā
    sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

    Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
    Adhammakamme vematikā āpatti dukkaṭassa.
    Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu
    sikkhitasikkhaṃ saṃghena sammataṃ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Tatiyasikkhāpadaṃ.

    [BJT Page 326] [\x 326/]
4. 8. 4

Catutthasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo ūnadvādasa vassā vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Saddhivihāriniyopi bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo ūnadvādasavassā vuṭṭhāpessantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo ūnadvādasavassā vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo ūnadvādasavassā vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Ūnadvādasavassā nāma: appattadvādasavassā.

    Uṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā
    sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Anāpatti: paripuṇṇadvādasavassā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti.

    Catutthasikkhāpadaṃ.

    [BJT Page 328] [\x 328/]
    [PTS Page 330] [\q 330/]

4. 8. 5

Pañcamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Saddhivihāriniyopi bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ dātuṃ". Evañca pana bhikkhave dātabbā. Tāya paripuṇṇadvādasavassāya bhikkhuniyā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsadupposanāya buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ ayye itthannāmā paripuṇṇadvādasavassā bhikkhunīsaṅghaṃ vuṭṭhāpana sammutiṃ yācāmī"ti. Dutiyampi yācitabbā - tatiyampi yācitabbā. Sā bhikkhunī saṅghena paricchinditabbā1 "byattāyaṃ2 bhikkhunī lajjanī"ti. Sace bālā ca hoti alajjinī3 na dātabbā. Saeveñci lajjinī4 na dātabbā. Sace byattā ca hoti alajjinī na dātabbā. Saseca byattā ca hoti lajjinī ca dātabbā. Evañca pana bhikkhave dātabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

  3. Suṇātu me ayye saṅgho ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunīsaṃghaṃ vuṭṭhāpanasammutiṃ yācati. Yadi saṃghassa pattakallaṃ saṃgho itthannāmāya paripuṇṇanadvādasavassāya bhikkhuniyā vuṭṭhāpana sammutiṃ dadeyya. Esā ñatti.

    1. Paripucchitabbā, sī[ii]
    2. Byattāsi - sī[i] sīmu[ii]
    3. Lajjitī ca - sīmu[i] sīmu[ii']
    4. Alajjinī ca - sīmu[i] sīmu[ii.]

    [BJT Page 330] [\x 330/]

  4. Suṇātu me ayye saṃgho ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunī saṃghaṃ vuṭṭhāpanasammutiṃ yācati. Saṃgho itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṃghena itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammuti. Khamati saṃghassa tasmā tuṇhī. Evametaṃ dhārāyāmīti.

    Atha kho bhagavā tā bhikkhuniyo anekapariyāyena
    Vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpeyya
    pācittiya"nti.

  5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Paripuṇṇa dvādasavassā nāma: pattadvādasavassā.

    Asammatā nāma: ñattidutiyena kammena vuṭṭhāpanasammuti na dinnā hoti.
    [PTS Page 331] [\q 331/]
    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammanti,
    āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
    Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

    [BJT Page 332] [\x 332/]

    Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
    Adhammakamme vematikā āpatti dukkaṭassa.
    Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: paripuṇṇadvādasavassā saṅghena sammatā vuṭṭhāpeti, ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Pañcamasikkhāpadaṃ.
4. 8. 6

Chaṭṭhasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena caṇḍakāḷi bhikkhunī bhikkhunīsaṅghaṃ upasaṅkamitvā vuṭṭhāpanasammutiṃ yāci1. Atha kho bhikkhunīsaṅgho caṇḍakāḷiṃ bhikkhuniṃ paricchinditvā "alaṃ tāva te ayye vuṭṭhāpitenā"ti vuṭṭhāpanasammutiṃ na adāsi. Caṇḍakāḷi bhikkhunī sādhūti paṭissuṇi. Tena kho pana samayena bhikkhunīsaṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti. Caṇḍakāḷī bhikkhunī ujjhāyati khīyati vipāceti: "ahameva nūna bālā ahameva nūna alajjinī yaṃ saṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti, mayhameva na detī"ti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā caṇḍakāḷī ayye vuṭṭhāpitenā'ti vuccamānā sādhūti paṭissuṇitvā pacchā khīyana dhammaṃ āpajjissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, caṇḍakāḷī bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjiti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, caṇḍakāḷī bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā
    pacchā khīyanadhammaṃ āpajjeyya pācittiya"nti.

    1. Yācati - machasaṃ

    [BJT 334]

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Alaṃ tāva te ayye vuṭṭhāpitenāti: alaṃ tāva te ayye upasampāditena. Sādhūti paṭissuṇitvā
    pacchā khīyanadhammaṃ āpajjati āpatti pācittiyassa.

    Anāpatti: pakatiyā chandā dosā mohā bhayā karontaṃ khīyati ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Chaṭṭhasikkhāpadaṃ.
4. 8. 7

Sattamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ "sace me tvaṃ ayye cīvaraṃ dassasi, evāhantaṃ vuṭṭhāpessāmī"ti vatvā neva vuṭṭhāpeti, na vuṭṭhāpanāya ussukkaṃ karoti. Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā sikkhamānaṃ me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessasāmīti vatvā neva vuṭṭhāpessati, na vuṭṭhāpanāya ussukkaṃ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī sikkhamānaṃ "sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpeti, na vuṭṭhāpanāya ussukkaṃ karotī"ti, Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī sikkhamānaṃ "sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmī"ti vatvā neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    [BJT Page 336] [\x 336/]

    "Yā pana bhikkhunī sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ
    vuṭṭhāpessāmīti vatvā pacchā sā antarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya pācittiya"nti

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Sikkhamānā nāma: deva vassāni chasu dhammesu sikkhitasikkhā.

    Sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti: evāhantaṃ
    upasampādessāmi.

    Sā pacchā anantarāyikinīni: asati annarāye.

    Neva vuṭṭhāpeyyāti: na sayaṃ vuṭṭhāpeyya.

    Na vuṭṭhāpanāya ussukkaṃ kareyyāti: na aññaṃ āṇāpeyya. Neva vuṭṭhāpessāmī na
    vuṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

    Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Sattamasikkhāpadaṃ.

    [PTS Page 333] [\q 333/]
4. 8. 8

Aṭṭhamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ1 "sace maṃ2 tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmī"ti vatvā neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karoti. Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi.

    1. Sikakhamānaṃ etadavoca - machasaṃ
    2. Me - sīmu[i] sīmu[ii]

    [BJT Page 338] [\x 338/]

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassānī anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karotīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti: vatvā neva vuṭṭhāpessati. Na vuṭṭhāpanāya ussukkaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi
    evāhantaṃ vuṭṭhāpessāmīti vatvā sā pacchā anattarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.
    Sace maṃ tvaṃ ayye dve vassāni anubandhissasīti: dve saṃvaccharāni upaṭṭhahissasi. Evāhantaṃ vuṭṭhāpessāmīti: evāhantaṃ upasampādessāmi.

    Sā pacchā anantarāyikinīti: asati antarāye.

    Neva vuṭṭhāpeyyāti: na sayaṃ vuṭṭhāpeyya.

    Na vuṭṭhāpanāya ussukkaṃ kareyyāti: na aññaṃ āṇāpeyya neva vuṭṭhāpessāmī na
    vuṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

    Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Aṭṭhamasikkhāpadaṃ.

    [BJT Page 340] [\x 340/]
4. 8. 9

Navamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokavassaṃ sikkhamānaṃ1 vuṭṭhāpeti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokavassaṃ sikkhamānaṃ vuṭṭhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokavassaṃ sikkhamānaṃ vuṭṭhāpessatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ [PTS Page 334] [\q 334/] caṇḍiṃ sokavassaṃ sikkhamānaṃ vuṭṭhāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokavassaṃ
    sikkhamānaṃ vuṭṭhāpeyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Puriso nāma: pattavīsativasso.

    Kumārako nāma: appattavīsativasso.

    Saṃsaṭṭhā nāma: ananulomikena kāyikavācasikena saṃsaṭṭhā.

    Caṇḍī nāma: kodhanā vuccati.

    Sokavassā nāma: paresaṃ dukkhaṃ uppādeti sokaṃ āvisati.

    Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā
    sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācā pariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Anāpatti: ajānantī vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Navamasikkhāpadaṃ.

    1. Sokāvāsaṃ maṇḍakāḷiṃ sikkhamānaṃ, machasaṃ - sokāvassaṃ - syā.

    [BJT Page 342] [\x 342/]
4. 8. 10

Dasamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī mātāpituhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpeti. Mātāpitaropi sāmikopi ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā thullanandā amhehi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpetīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhāmānaṃ vuṭṭhāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu. [PTS Page 335] [\q 335/]

    "Yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya
    pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Mātāpitaro nāma: janakā vuccanti.

    Sāmiko nāma: yena pariggahitā hoti.

    Ananuññātāti: anāpucchā.

    Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammanti
    āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Anāpatti: ajānanti vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Dasamasikkhāpadaṃ.

    [BJT Page 344] [\x 344/]
4. 8. 11

Ekādasamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena thullanandā bhikkhunī "sikkhamānaṃ vuṭṭhāpessāmī"ti there bhikkhū sannipātetvā pahūtaṃ khādanīyaṃ bhojanīyaṃ passitvā "na tāvāhaṃ ayyā sikkhamānaṃ vuṭṭhāpessāmī"ti there bhikkhū uyyojetvā devadattaṃ kokālikaṃ kaṭamorakatissakaṃ khaṇḍadeviyā puttaṃ samuddattaṃ sannipātetvā sikkhamānaṃ vuṭṭhāpesi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    [PTS Page 336] [\q 336/]

  3. Pārivāsikachandadānenāti: vuṭṭhitāya parisāya.

    Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammanti
    āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācā dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Anāpatti: avuṭṭhitāya parisāya vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti.

    Ekādasamasikkhāpadaṃ.

    [BJT Page 346] [\x 346/]
4. 8. 12

Dvādasamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo anuvassaṃ vuṭṭhāpenti, upassayo na sammati. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyantī1 khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessanti upassayo na sammatī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo anuvassaṃ vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo anuvassaṃ vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Anuvassanti: anusaṃvaccharaṃ.

    Vuṭṭhāpeyyāti: upasampādeyya.

    Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammanti
    āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Anāpatti: ekantarikaṃ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dvādasamasikkhāpadaṃ.

    1. Manussā ujjhāyanti - machasaṃ

    [BJT Page 348] [\x 348/]
4. 8. 13

Terasamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpenti. Upassayo tatheva na sammati. Manussā vihāracārikaṃ āhiṇḍantā passitvā tatheva ujjhāyanti khīyanti [PTS Page 337] [\q 337/] vipācenti. "Kathaṃ hi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti upassayo tatheva na sammatī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpentīti. Saccaṃ kira bhikkhave, Bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya pācittiya"nti.

    Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī
    yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Ekaṃ vassanti: ekaṃ saṃvaccharaṃ.

    Dve vuṭṭhāpeyyāti: dve upasampādeyya.

    Dve vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā
    sammanti, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

    Anāpatti: ekaṃ vuṭṭhāpeti, ummattikāya ekaṃ vassaṃ khittacittā vedanaṭṭāya
    ādikammikāyāti.

    Terasamasikkhāpadaṃ.
    Kumārībhūtavaggo aṭṭhamo.

    Tassuddānaṃ:

    Kumāri dve ca saṅghena dvādasā sammatena ca
    Alaṃ cīvara dve vassaṃ saṃsaṭṭhā sāmikena ca
    Pārivāsikānuvassaṃ duve vuṭṭhāpanena cā'ti.

    [BJT Page 350] [\x 350/]

Input By The Srilanka Tipitaka Project

Related Links:

No comments: