Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XX

Vinayapiṭake

3. 1

Paṭhama sikkhāpadaṃ

Ime kho panayyāyo tiṃsanissaggiyā pācittiyā dhammā uddesaṃ āgacchanti.

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo bahū patte sannicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti, "kathaṃ hi nāma bhikkhuniyo bahū patte sannicayaṃ karissanti pattavāṇijjaṃ1 vā bhikkhuniyo karissanti āmantikāpaṇaṃ vā pasāressantī" ti.

  2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo pattasannicayaṃ karissatī"ti.

    Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo pattasannicayaṃ karontī"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave.

    Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo pattasannicayaṃ karissanti. " Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya.

    Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu. Yā pana bhikkhunī pattasannicayaṃ kareyya nissaggiyaṃ pācittiyanti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti. Patto nāma: dve pattā ayopatto mattikāpatto. Tayo pattassa vaṇṇā ukkaṭṭho patto majjhimo patto omako patto. Ukkaṭṭho nāma patto: aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyañca2 vyañjanaṃ. Majjhimo nāma patto: nālikodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyañca vyañjanaṃ. [PTS Page 244] [\q 244/] omako nāma patto: patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyañca vyañjanaṃ. Tato ukkaṭṭho apatto omako apatto.

    1. Pattavaṇijjaṃ - sīmu[ii]
    2. Tadupiyaṃ - machasaṃ

[BJT Page 094] [\x 94/]

Sannicayaṃ kareyyāti: anadhiṭṭhito avikappito.

Nissaggiyo hotīti: sahaaruṇuggamanā nissaggiyo hoti. Nissajjitabbo saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbo. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ saṅghassa nissajāmīti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo. Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuniyā dadeyyāti. Tāya bhikkhuniyā sambahulā bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto
nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

[BJT Page 96/096] [\x ]

Rattātikkante atikkantasaññā nissaggiyaṃ pācittiyaṃ. Rattātikkanne vematikā nissaggiyaṃ pācittiyaṃ. Rattātikkante anatikkanatasaññā nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññā nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññā nissaggiyaṃ pācitti

Ṃ. Avissajjite [PTS Page 245] [\q 245/] vissajjitasaññā nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññā nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññā nissaggiyaṃ pācittiyaṃ. Abhinne bhinnasaññā nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññā nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ pattaṃ anissajitvā paribhuñjati āpatti dukkaṭassa. Rattānatikkante atikkantasaññā āpatti dukkaṭassa. Rattānatikkante vematikā āpatti dukkaṭassa. Rattānatikkante anatikkantasaññā anāpatti. Anāpatti: anto aruṇaṃ1 adhiṭṭheti vikappeti vissajjeti nassati vinassati bhijjati acchinditvā gaṇhanti vissasaṃ gaṇhanti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tena kho pana samayena chabbaggiyā bhikkhuniyo nissaṭṭhapattaṃ na denti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave nissaṭṭhapatto na dātabbo yā na dadeyya āpatti dukkaṭassā"ti.

Paṭhamasikkhāpadaṃ.

3. 2

Dutiyasikkhāpadaṃ

  1. Sāvatthi nidānaṃ: - tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā2 sāvatthiṃ agamaṃsu vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā. Upāsakā tā bhikkhuniyo passitvā imā bhikkhuniyo vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā, imā bhikkhuniyo acchinnā bhavissantīti bhikkhunīsaṅghassa akālacīvaraṃ adaṃsu. Thullanandā bhikkhunī amhākaṃ kaṭhinaṃ atthataṃ kālacīvaranti adhiṭṭhahitvā bhājāpesi. Upāsakā tā bhikkhuniyo passitvā etadavocuṃ. Apayyāhi cīvaraṃ laddhanti. Na mayaṃ āvuso cīvaraṃ labhāma ayyā thullanandā3 amhākaṃ kaṭhinaṃ atthataṃ kālacīvaranti adhiṭṭhahitvā bhājāpesīti. Upāsikā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpessatī"ti.

    1. Anto aruṇe - machasaṃ
    2. Vassaṃvuṭṭhā - machasaṃ
    3. Ayyā cullanandā bhikkhunī - sīmu[i.]

    [BJT Page 098] [\x 98/]

  2. Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpessatī"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ [PTS Page 246] [\q 246/] ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpessati Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpeyya nissaggiyaṃ pācittiyanti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Akālacīvaraṃ nāma: anatthate kaṭhine ekādasamāse uppannaṃ atthate kaṭhine sattamāse uppannaṃ kālepi ādissa dinnaṃ etaṃ akālacīvaraṃ nāma.

    Akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpeti payoge dukkaṭaṃ paṭilābhena nissasaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye akālacīraṃ kālacīvaranti adhiṭṭhahitvā bhājāpitaṃ Nissaggiyaṃ imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti. Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    Akālacīvare akālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti nissaggiyaṃ pācittiyaṃ. Akālacīvare vematikā kālacīvaranti adhiṭṭhahitvā bhājāpeti āpatti dukkaṭassa. Akālacīvare kālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti anāpatti1. Kālacīvare akālacīvarasaññā āpatti dukkaṭassa. Kālacīvare vematikā āpatti dukkaṭassa. Kālacīvare kālacīvarasaññā anāpatti.

    Anāpatti: akālacīvaraṃ kālacīvarasaññā bhājāpeti, kālacīvaraṃ kālacīvarasaññā bhājāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dutiyasikkhāpadaṃ.

    1. Kālacīvare kālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti anāpatti - sīmu[ii]

    [BJT Page 100] [\x 100/]
3. 3

Tatiyasikkhāpadaṃ

  1. Sāvatthi nidānaṃ. Tena kho pana samayena thullanandā bhikkhunī aññatarāya bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā paribhuñjati1. Atha kho sā bhikkhunī taṃ cīvaraṃ saṃharitvā2 nikkhipi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca: "yante ayye mayā [PTS Page 247] [\q 247/] saddhiṃ cīvaraṃ parivattitaṃ kahaṃ taṃ cīvara"nti. Atha kho sā bhikkhunī taṃ cīvaraṃ nīharitvā thullanandāya bhikkhuniyā dassesi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca: "handayye tuyhaṃ cīvaraṃ, āhara me taṃ cīvaraṃ. Yaṃ tuyhaṃ tuyhamevetaṃ yaṃ mayhaṃ mayhamevetaṃ. Āhara metaṃ sakaṃ paccāharā"ti acchindi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā sā pacchā evaṃ vadeyya handayye tuyhaṃ cīvaraṃ, āhara me taṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ yaṃ mayhaṃ mayhamevetaṃ, āhara metaṃ cīvaraṃ sakaṃ paccāharāti acchindeyya vā acchindāyye vā nissaggiyaṃ pācittiyanti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    1. Paribhuñji, - machasaṃ,
    2. Saṅgharitvā - machasaṃ.

    [BJT Page 102] [\x 102/]

  4. Bhikkhuniyā saddhinti: aññāya bhikkhuniyā saddhiṃ

    Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ1

    Parivattetvāti: parittena vā vipulaṃ vipulena vā parittaṃ

    Acchindeyyāti: sayaṃ acchindati nissaggiyaṃ pācittiyaṃ

    Acchindāpeyyāti: aññaṃ āṇāpeti āpatti dukkaṭassa.

    Saki āṇattā bahukampi acchindati nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye cīvaraṃ parivattetvā acchinditaṃ2 nissaggiyaṃ imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

    Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    Upasampannāya upasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ. [PTS Page 248] [\q 248/] upasampannāya vematikā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ. Upasampannāya anupasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ.

    Aññaṃ parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā āpatti dukkaṭassa. Anupasampannāya saddhiṃ cīvaraṃ vā aññaṃ vā parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

    Anāpatti: sā vā deti, tassā vā vissāsenti3. Gaṇhāti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Tatiyasikkhāpadaṃ.

    1. Vikappanūpagaṃ pacchimaṃ - machasaṃ.
    2. Acchinnaṃ, - machasaṃ
    3. Vissasanti - machasaṃ

    [BJT Page 104] [\x 104/]
3. 4

Catutthasikkhāpadaṃ
  1. Sāvatthi nidānaṃ- tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunī tenupasaṅkami upasaṅkamitvā thullanandaṃ bhikkhuniṃ etadavoca "kiṃ te ayye aphāsu, kiṃ āharīyatū"ti. Sappinā me āvuso atthoti. Atha kho so upāsako aññatarassa āpaṇikassa gharā kahāpaṇassa sappiṃ āharitvā thallanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī1 "na me āvuso sappinā attho, telena me attho"ti. Atha kho so upāsako yena so āpaṇiko tenupasaṅkami. Upasaṅkamitvā taṃ āpaṇikaṃ etadavoca "na kirayyo ayyāya sappinā attho telena attho. Handa te sappiṃ, telaṃ me dehī"ti. Sace mayaṃ ayyo vikkītaṃ bhaṇḍaṃ puna ādiyissāma2 kadā amhākaṃ bhaṇḍaṃ vikkāyissati. Sappissa kayena sappi haṭaṃ. Telassa kayaṃ āhara, telaṃ harissatīti. Atha kho so upāsako ujjhāyati khīyati vipāceti: "kathaṃ hi nāma ayyā thullanandā aññaṃ viññāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpesīti. Saccaṃ bhagavā. Vigarahi buddho [PTS Page 249] [\q 249/] bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpessatīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya nissaggiyaṃ pācittiyanti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Aññaṃ viññāpetvāti: yaṃ kiñci viññāpetvā,

    Aññaṃ viññāpeyyāti: taṃ ṭhapetvā aññaṃ viññāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññaṃ viññāpetvā aññaṃ viññāpitaṃ, nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

    Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    1. Thullanandā bhikkhunī evamāhāti dissate maramma chaṭṭha saṅgīti piṭake
    2. Āharissāmi, sīmu[i] sī[ii]

    [BJT Page 106] [\x 106/]

    Aññe aññasaññā aññaṃ viññāpeti nissaggiyaṃ pācittiyaṃ.
    Aññe vematikā aññaṃ viññāpeti nissaggiyaṃ pācittiyaṃ.
    Aññe anaññasaññā aññaṃ viññāpeti nissaggiyaṃ pācittiyaṃ.

    Anaññe aññasaññā anaññaṃ viññāpeti āpatti dukkaṭassa.
    Anaññe vematikā anaññaṃ viññāpeti āpatti dukkaṭassa.
    Anaññe anaññasaññā anāpatti.
    Anāpatti: taññeva viññāpeti, aññañca viññāpeti. Ānisaṃsaṃ dassetvā viññāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti. Catutthasikkhāpadaṃ.
3. 5

Pañcamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ- tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunīaññañca. Upaṅkamitvā thullanandaṃ bhikkhuniṃ etadavoca kacci ayye khamanīyaṃ kacci yāpanīya"nti. Na me āvuso khamanīyaṃ na yāpanīyanti. Amukassa ayye āpaṇikassa ghare kahāpaṇaṃ nikkhipissāmi. Tato yaṃ iccheyyāsi taṃ āharāpeyyāsīti. Thullanandā bhikkhunī aññataraṃ sikkhamānaṃ āṇāpesi, gaccha sikkhamāne amukassa [PT]upaṅkamitvāssa gharā kahāpaṇassa telaṃ āharitvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī na me sikkhamāne telena attho sappinā me atthoti.Atha kho sā sikkhamānā so āpaṇiko tenupasaṅkami, upasaṅkamitvā taṃ āpaṇikaṃ etadavoca: "na kira āvuso ayyāya telena attho sappinā attho handa te telaṃ, sappiṃ me dehīti. Sace mayaṃ ayye vikkītaṃ bhaṇḍaṃ puna ādiyissāma kadā amhākaṃ bhaṇḍaṃ vikkāyissati. Telassa kayena telaṃ haṭaṃ. Sappissa kayaṃ āhara sappiṃ harissatīti.

    [BJT Page 108] [\x 108/]

  2. Atha kho sā sikkhamānā rodantī aṭṭhāsi. Bhikkhuniyo taṃ sikkhamānaṃ etadavocuṃ: "kissa tvaṃ sikkhamāne rodasī"ti. Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā Ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā aññaṃ cetāpetvā aññaṃ cetāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi. Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Aññaṃ cetāpetvāti: yaṃ kiñci cetāpetvā:

    Aññaṃ cetāpeyyāti: taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññaṃ viññāpetvā aññaṃ viññāpitaṃ, nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuniyā dadeyyāti.

    Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    Aññe aññasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññe vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññe anaññasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.

    Anaññe aññasaññā anaññaṃ cetāpeti āpatti dukkaṭassa.
    Anaññe vematikā anaññaṃ cetāpeti āpatti dukkaṭassa.
    Anaññe anaññasaññā anāpatti.
    Anāpatti: taññeva cetāpeti, aññañca cetāpeti. Ānisaṃsaṃ dassetvā cetāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Pañcamasikkhāpadaṃ.

    [BJT Page 110] [\x 110/]
3. 6

Chaṭṭhasikkhāpadaṃ
  1. Sāvatthi nidānaṃ- tena kho pana samayena upāsikā bhikkhunī saṅghassa cīvaratthāya chandakaṃ saṃharitvā1 aññatarassa pāvārikassa ghare paaññañckhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ: "amukassa ayye pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto tato cīvaraṃ āharāpetvā bhājethā"ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsikā jānitvā ujjhāyanti khīyanti, vipācenti: "kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī"ti.

  2. Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo [PTS Page 251] [\q 251/] appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipā centi "kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena: Saṃghikenāti: saṅghassa na gaṇassa na ekabhikkhuniyā.

    Aññaṃ cetāpeyyāti: yaṃ atthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpitaṃ, Nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuniyā dadeyyāti.

    Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    1. Saṅgharitvā - machasaṃ

    [BJT Page 112] [\x 112/]

    Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Aññadatthikevematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

    Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
    Anaññadatthike vematikā āpatti dukkaṭassa.
    Anaññadatthike anaññadatthikasaññā anāpatti.
    Anāpatti: sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, Ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Chaṭṭhasikkhāpadaṃ
3. 7

Sattamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ- tena kho pana samayena upāsikā bhikkhunī saṅghassa cīvaratthāya chandakaṃ saṃharitvā aññatarassa pāvārikassa ghare parikkhāraṃ [PTS Page 252] [\q 252/] nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ: amukassa ayye pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraṃ āharāpetvā bhājethā"ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsakā jānitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena1 aññaṃ cetāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena1 aññaṃ cetāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.

    1. Saṃyācikena - machasaṃ

    [BJT Page 114] [\x 114/]

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena.

    Saṃghikenāti: saṅghassa na gaṇassa na ekabhikkhuniyā,

    Saññācikenāti: sayaṃ yācitvā,

    Aññaṃ cetāpeyyāti: yaṃ atthāya dinnaṃ, taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññadatthikena parīkkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpitaṃ Nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

    Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

    Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
    Anaññadatthike vematikā āpatti dukkaṭassa.
    Anaññadatthike anaññadatthikasaññā anāpatti.
    Anāpatti: sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Sattamasikkhāpadaṃ

    [BJT Page 116] [\x 116/]
3. 8

Aṭṭhamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaṃ yāgu atthāya chandakaṃ saṃharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavoca: "amukassa ayye āpaṇikassa ghare yāgu atthāya parikkhāro nikkhitto tato taṇḍulaṃ āharāpetvā yāguṃ pacāpetvā paribhuñjathā"ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. Atha kho so pūgo jānitvā ujjhāyati khīyati vipācenti: "kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessantī"ti. Atha kho te bhikkhu bhagavatotaṇḍulaṃcesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddikena mahājanikena aññaṃ cetāpessanti. Saccaṃ bhagavā. [PTS Page 253] [\q 253/] vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpeyya nissaggiyaṃ pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena.

    Mahājanikenāti: gaṇassa na saṅghassa na ekabhikkhuniyā.

    Aññaṃ cetāpeyyāti: yaṃ atthāya dinnaṃ, taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpitaṃ, Nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

    Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

    [BJT Page 118] [\x 118/]

    Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
    Anaññadatthike vematikā āpatti dukkaṭassa.
    Anaññadatthike anaññadatthikasaññā anāpatti.
    Anāpatti: sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāpaṭilabhitvākhāpadaṃ.
3. 9

Navamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaṃ yāgu atthāya chandakaṃ saṃharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavoca: "amukassa ayye āpaṇikassa ghare yāgu atthāya parikkhāro nikkhitto. Tato taṇḍulaṃ1 āharāpetvā yāguṃ pacāpetvā paribhuñjathā"ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhasajjaṃ cetāpetvā paribhuñjiṃsu. So pūgo jānitvā ujjhāyati khīyanti vipāceti "kathaṃ hi nāma bhikkhuniyo Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentī"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    1. Taṇḍule - machasaṃ

    [BJT Page 120] [\x 120/]

    Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena.

    Mahājanikenāti: gaṇassa na saṅghassa na ekabhikkhuniyā.

    Saññācikenāti: sayaṃ yācitvā.

    Aññaṃ cetāpeyyāti: yaṃ atthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ aññaṃ Cetāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmī"ti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

    Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.

    Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
    Anaññadatthike vematikā āpatti dukkaṭassa.
    Anaññadatthike anaññadatthikasaññā anāpatti.
    Anāpatti: sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Navamasikkhāpadaṃ.
3. 10

[PTS Page 254] [\q 254/] dasamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ1 kātuṃ. Bahū manussā thullanandaṃ bhikkhuniṃ payirupāsanti. Neta kho pana samayena thullanandāya bhikkhuniyā pariveṇaṃ uddīrayati2. Manussā thullanandaṃ bhikkhuniṃ etadavocuṃ: "kissidaṃ te ayye pariveṇaṃ uddīrayatī"ti. Natthāvuso dāyakā natthi kārakāti. Atha kho te manussā thullanandāya bhikkhuniyā pariveṇatthāya chandakaṃ saṃharitvā thullanandāya bhikkhuniyā parikkhāraṃ adaṃsu. Thullanandā bhikkhunī tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñji. Manussā jānitvā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā aññadatthakena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī aññuddisikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī aññaddikena parikkhārena aññuddisikena paripuggalikena saññācikena aññaṃ cetāpessatī"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pacittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena,

    Puggalikenāti: ekāya bhikkhuniyā na saṅghassa na gaṇassa,

    Saññācikenāti: sayaṃ yācitvā,

    Aññaṃ cetāpeyyāti: yaṃ atthāya taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpitaṃ, nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmī"ti. Nissajjitvā āpatti Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

    Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    1. Dhammakathaṃ - sīmu[i]
    2. Undiyati - machasaṃ

    [BJT Page 124] [\x 124/]

    Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
    Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

    Anaññadatthike aññadatthikasaññā āpatti dukkaṭassa.
    Anaññadatthike vematikā āpatti dukkaṭassa.
    Anaññadatthike anaññadatthikasaññā anāpatti.
    Anāpatti: sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dasamasikkhāpadaṃ.
3. 11

[PTS Page 255] [\q 255/] ekādasamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Atha kho rājā pasenadi kosalo sītakāle mahagghaṃ kambalaṃ pārupitvā yena thullanandā bhikkhunī tenupasaṅ kami. Upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etadavoca: "vadeyyāsi ayye yena attho"ti. Sace me tvaṃ mahārāja dātukāmosi imaṃ kambalaṃ dehīti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā kambalaṃ datvā uṭṭhāyāsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

    [BJT Page 126] [\x 126/]

  2. Manussā ujjhāyanti khīyanti vipācenti: "mahicchā imā bhikkhuniyo asantuṭṭhā, kathaṃ hi nāma rājānaṃ kambalaṃ viññāpessantī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyattānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā rājānaṃ kambalaṃ viññāpessatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpessatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Garupāpuraṇaṃ1 pana bhikkhuniyā cetāpentiyā catukkaṃsaparamaṃ cetāpetabbaṃ, tato ce uttariṃ2 cetāpeyya nissaggiyaṃ pācittiya"nti.

  3. Garupāpuraṇaṃ nāma: yaṃ kiñci sītakāle pāpuraṇaṃ:

    Cetāpentiyāti: viññāpentiyā.

    [PTS Page 256] [\q 256/] catukkaṃsaparamaṃ cetāpetabbanti: soḷasakahāpaṇagghanakaṃ cetāpetabbaṃ.

    Tato ce uttariṃ cetāpeyyāti: tatuttariṃ viññāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye garupāpuraṇaṃ atirekacatukkaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

    Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    Atirekacatukkaṃse atirekasaññā cetāpeti nissaggiyaṃ pācittiyaṃ. Atirekacatukkaṃse vematikā cetāpeti nissaggiyaṃ pācittiyaṃ. Atirekacatukaṃse ūnakasaññā cetāpeti nissaggiyaṃ pācittiyaṃ.

    Ūnakacatukkaṃse atirekasaññā āpatti dukkaṭassa.
    Ūnakacatukkaṃse vematikā āpatti dukkaṭassa.
    Ūnakacatukkaṃse ūnakasaññā3 anāpatti.

    1. Garupāvuraṇaṃ - machasaṃ.
    2. Uttari -machasaṃ.
    3. Ūnakacatukkaṃsasaññā - sīmu[ii]

    [BJT Page 128] [\x 128/]

    Anāpatti: catukkaṃsaparamaṃ cetāpeti. Ūnakacatukkaṃsa paramaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Ekādasamasikkhāpadaṃ.
3. 12

Dvādasamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paccā dhammiṃ kathaṃ kātuṃ. Atha kho rājā pasenadi kosalo uṇhakāle mahagghaṃ khomaṃ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami. Upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi, samādapesi. Samuttejesi, sampahaṃsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etadavoca: "vadeyyāsi ayye yena attho"ti. Sace me tvaṃ mahārāja dātukāmosi, imaṃ khomaṃ dehīti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā khomaṃ datvā uṭṭhāyāsanā thullanandā bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  2. Manussā ujjhāyanti khīyanti vipācenti: "mahicchā imā bhikkhuniyo asantuṭṭhā kathaṃ hi nāma rājānaṃ khomaṃ viññāpessantīti". Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhapadakkhiṇaṃyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā rājānaṃ khomaṃ viññāpessatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī rājānaṃ khomaṃ viññāpesīti. Saccaṃ bhagavā.

    [BJT Page 130] [\x 130/]

    Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī rājānaṃ khomaṃ viññāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Lahupāpuraṇaṃ1 pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttariṃ cetāpeyya nissaggiyaṃ pācittiya"nti.

  3. Lahupāpuraṇaṃ nāma: yaṃ kiñci uṇhakāle pāpuraṇaṃ.

    Cetāpentiyāti: viññāpentiyā.

    Aḍḍhateyyakaṃsaparamaṃ cetāpetabbanti: dasakahāpaṇagghanakaṃ cetāpetabbaṃ.

    Tato ce uttariṃ cetāpeyyāti: tatuttariṃ viññāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye lahupāpuraṇaṃ atireka aḍḍhateyyakaṃsaparamaṃ cetāpitaṃ, nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. Nissajjitvā āpatti Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

    Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

    Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

    Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

    Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

    Atirekaaḍḍhateyyakaṃse atirekasaññā cetāpeti nissaggiyaṃ pācittiyaṃ.
    Atirekaaḍḍhateyyakaṃse vematikā cetāpeti nissaggiyaṃ pācittiyaṃ.
    Atirekaaḍḍhateyyakaṃse ūnakasaññā cetāpeti nissaggiyaṃ pācittiyaṃ.

    [PTS Page 257] [\q 257/] ūnakaaḍḍhateyyakaṃse atirekasaññā āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaṃse vematikā āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaṃse ūnakasaññā anāpatti.

    Anāpatti: aḍḍhateyyakaṃsaparamaṃ cetāpeti, ūnakaaḍḍhateyyakaṃsaparamaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññasasatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dvādasamasikkhāpadaṃ.

    1. Lahupāvūraṇaṃ - machasaṃ:

    [BJT Page 132] [\x 132/]
Tesaṃ uddānaṃ:

Pattaṃ akālakālañca - parivatte ca viññape
Cetāpetvā aññadatthi - saṅghikañca mahājanī
Saññācikā puggalikā - catukkaṃsaḍḍhateyyakāti.

Uddiṭṭhā kho ayyāyo tiṃsanissaggiyā pācittiyā dhammā. Tatthayyāyo pucchāmi kaccittha
parisuddhā. Dutiyampi pucchāmi kacchittha parisuddhā. Tatiyampi pucchāmi kaccittha
parisuddhā. Parisuddhetthayyāyo tasma tuṇhī. Evametaṃ dhārayāmīti.

Nissaggiyā niṭṭhitā1

1. Bhikkhunīvibhaḍhe nissaggiyakaṇḍaṃ [PTS Page 258] [\q 258/] niṭṭhitaṃ, machasaṃ:

[BJT Page 134] [\x 134/]

Pācittiya khaṇḍaṃ
1 Lasunavaggo

Input by the Sri Lanka Tripitaka Project

Related Links:

No comments: