Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XII

Vinayapiṭake

8. 2. 1

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu mahāhasitaṃ hasantā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā mahāhasitaṃ hasantā antaraghare gacchanti

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu mahāhasikaṃ hasantā antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu saccaṃ kira tumhe bhikkhave, mahāhasitaṃ hasantā antaraghare gaccanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā mahāhasitaṃ hasantā antaraghare gacchanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Na ujjagghikāya antaraghare gamissāmitī sikkhā karaṇīyā"ti.

  2. Na ujjagghikāya antaraghare gantabbaṃ yo anādariyaṃ paṭiccha mahāhasitaṃ hasanto antaraghare gacchati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu ummattakassa ādikammikassāti.

    Paṭhama sikkhāpadaṃ

8. 2. 2

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu mahāhasitaṃ hasantā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā mahāhasitaṃ hasantā antaraghare nisīdanti seyyathāpi gihīkāmabhogino assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu mahāhasitaṃ hasantā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu saccaṃ kira tumhe bhikkhave, hasantā antaraghare nisīdanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā mahāhasitaṃ hasantā antaraghare nisīdanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Na ujjagghikāya antaraghare nisīdissāmiti sikkhā karaṇīyā"ti.

  2. Na ujjagghikāya antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca mahāhasitaṃ hasanto antaraghare nisidati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, hasaniyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu, ummattakassa ādikammikassāti.

    Dutiya sikkhāpadaṃ

8. 2. 3

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā uccāsaddaṃ mahāsaddaṃ karontā annaraghare gacchanti

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, uccāsaddaṃ māhasaddaṃ karontā antaraghare gaccanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā uccāsaddaṃ mahāsaddaṃ karontā antaraghare gaccanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha khvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Appasaddo anataraghare gammissāmīti sikkhā karaṇīyā"ti.

  2. Appasaddena antaraghare gantabbaṃ. Yo anādariyaṃ paṭiccha uccāsaddaṃ mahāsaddaṃ karonto antaraghare gacchati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, apadāsu, ummattakassa ādikammikassāti.

    Tatiya sikkhāpadaṃ

    [BJT Page 498] [\x 498/]

8. 2. 4

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Appasaddo antaraghare nisīdissāmiti sikkhā karaṇīyā"ti.

    Appasaddena antaraghare nisīditabbaṃ yo anādariyaṃ paṭiccha uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīditi āpatti dukkaṭassa.

    Anāpatti: asa ñcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

    Catuttha sikkhāpadaṃ

8. 2. 5

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena [PTS Page 188] [\q 188/] kho pana samayena chabbaggiyā bhikkhu kāyappacālakaṃ antaraghare gacchanti kāyaṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu kāyappacālakaṃ antaraghare gacchanti kāyaṃ olokentā nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhupaṭipucchi. Saccaṃ kira tumhe bhikkhave, kāyappacālakaṃ antaraghare gacchanti kāyaṃ olokentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā tahaṃ tahaṃ Olokentā antaraghare nisīdanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: Na kāyappacālakaṃ antaraghare gāmissāmitī sikkhā karaṇīyā"ti.

    Na kāyappavālikaṃ antaraghare gantabbaṃ kāyaṃ paggahetvā gantabbaṃ yo anādariyaṃ paṭiccha kāyappacālakaṃ antaghare gacchati kāyaṃ olokento āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa Ādikammikassāti.

    Pañcama sikkhāpadaṃ

8. 2. 6

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kāyappacālakaṃ antaraghare nisīdanti kāyaṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā antaraghare gacchanti

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu kāyappacālakaṃ antaraghare nisīdanti kāyaṃ olambentā atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, kāyappacālakaṃ antaraghare nisīdanti kāyaṃ olambentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃhi nāma tumhe moghapurisā kāyappacālakaṃ antaraghare nisīdanti kāyaṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na kāyappacālakaṃ antaraghare nisidassāmiti sikkhā karaṇīyā"ti.

    Na tāyappacālakaṃ antaraghare nisīditabbaṃ kāyaṃ paggahetvā nisīditabbaṃ yo anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisidati kāyaṃ olambento āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu Ummattakassa ādikammikassāti.

    Chaṭṭha sikkhāpadaṃ

    [BJT Page 500] [\x 500/]

8. 2. 7

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bāhuppacālakaṃ antaraghare gacchanti, bāhuṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu bāhuppacālakaṃ antaraghare gacchanti, bāhuṃ olambentā atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, bāhuppacālakaṃ antaraghare gacchanti, bāhuṃ olambentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃhi nāma tumhe moghapurisā bāhuppacālakaṃ antaraghare gacachanti bāhuṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Na bahuppacālakaṃ antaraghare gamissati sikkhā karaṇīyā"ti.

    Na bahuppacālakaṃ antaraghare gantabbaṃ bāhuṃ paggahetvā gantabbaṃ yo anādariyaṃ paṭiccha bahuppacālakaṃ antaraghare gacchanti bāhuṃ oḷambento āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

    Sattama sikkhāpadaṃ

8. 2. 8

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃhi nāma tumhe moghapurisā bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Na bahuppacālakaṃ antaraghare nisīdissati sikkhā karaṇīyā"ti.

    Na bahuppacālakaṃ antaraghare nisīditabbaṃ bāhuṃ paggahetvā nisīditabbaṃ yo anādariyaṃ paṭiccha bahuppacālakaṃ antaraghare nisīditi bāhuṃ oḷambento āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

    Aṭṭhama sikkhāpadaṃ

8. 2. 9

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sīsappacālakaṃ antaraghare gaccanti sīsaṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu sīsappacālakaṃ antaraghare gacchanti sīsaṃ olambentā atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sisappacālakaṃ antaraghare gacchanti sīsaṃ olambentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃhi nāma tumhe moghapurisā sīsappacālakaṃ antaraghare gacchanti sīsaṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Na sīsappacālakaṃ antaraghare gāmīssamiti sikkhā karaṇīyā"ti.

  2. Na sīsappacālakaṃ antaraghare gantabbaṃ sisaṃ paggahetvā gantatabbaṃ yo anādariyaṃ paṭiccha sīsappacālakaṃ antaraghare gacchati sīsaṃ oḷambento āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

    Navama sikkhāpadaṃ

    [BJT Page 502] [\x 502/]

8. 2. 10

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sīsappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu sīsappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sisappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃhi nāma tumhe moghapurisā sīsappacālakaṃ antaraghare gacchanti sīsaṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Na sīsappacālakaṃ antaraghare nisīdissamiti sikkhā karaṇīyā"ti.

  2. Na sīsappacālakaṃ antaraghare nisīditabbaṃ sisaṃ paggahetvā nisīditabbaṃ yo anādariyaṃ paṭiccha sīsappacālakaṃ antaraghare nisīditi sīsaṃ oḷambento āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

    Dasama sikkhāpadaṃ

    Ujjagghivaggo dutiyo

    [BJT Page 504] [\x 504/]

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: