Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XXI

Vinayapiṭake

4. 1. 1

Paṭhamasikkhāpadaṃ

Ime kho panayyāyo chasaṭṭhisatā pācittiyā dhammā uddesaṃ āgacchanti.
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme Tena kho pana samayena aññatarena upāsakena bhikkhunīsaṅgho lasunena pavārito hoti. Yāsaṃ ayyānaṃ lasunena attho ahaṃ lasunenāti. Khettapālo ca āṇatto hoti. Sace hi bhikkhuniyo āgacchanti. Ekekāya1 bhikkhuniyā dve tayo bhaṇḍike dehīti. Tena kho pana samayena sāvatthiyaṃ ussavo hoti. Yathābhataṃ lasunaṃ parikkhayaṃ agamāsi. Bhikkhuniyo taṃ upāsakaṃ upasaṅkamitvā etadavocuṃ. "Lasunena āvuso attho"ti. Natthayye2 yathābhataṃ lasunaṃ parikkhīṇaṃ khettaṃ gacchathāti. Thullanandā bhikkhunī khettaṃ gantvā na mattaṃ jānitvā bahuṃ lasunaṃ harāpesi3. Khettapālo ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhuniyo na mattaṃ jānitvā bahuṃ lasunaṃ harāpessanatī"ti.

  2. Assosuṃ kho bhikkhuniyo tassa khettapālassa ujjhāyantassa khīyantassa vipācentassa. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ lasunaṃ harāpessatī"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhu paṭipucchi: saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpentīti, Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

  3. Bhūtapubbaṃ bhikkhave thullanandā bhikkhunī aññatarassa brāhmaṇassa pajāpatī ahosi. [PTS Page 259] [\q 259/] tisso ca dhītaro nandā nandavatī sundarīnandā. Atha kho bhikkhave so brāhmaṇo kālaṃ katvā aññataraṃ haṃsayoniṃ uppajji. Tassa sabbasovaṇṇamayā pattā ahesuṃ. So tāsaṃ ekekaṃ pattaṃ deti. Atha kho bhikkhave thullanandā

    1. Ekamekāya - machasaṃ,
    2. Na etthayye - sīmu [ii]
    3. Āharāpesi - sī [i] sīmu [ii]

    [BJT Page 136] [\x 136/]

    Bhikkhunī ayaṃ haṃso ambhākaṃ ekekaṃ pattaṃ detīti taṃ haṃsarājaṃ1 gahetvā nippattaṃ
    akāsi. Tassa puna jāyamānā pattā setā sampajjīṃsu. Tadāpi bhikkhave thullanandā bhikkhunī atilobhena suvaṇṇā parihīnā, idāni lasunā pariyissatīti. 'Yaṃ laddhaṃ tena tuṭṭhabbaṃ - atilobho hi pāpako Haṃsarājaṃ gahetvāna - suvaṇṇā parihāyathā'ti. Atha kho bhagavā thullanandā bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya pe.... Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu. "Yā pana bhikkhunī lasunaṃ khādeyya pācittiya"nti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti. Lasunaṃ nāma: māgadhakaṃ2 vuccati. Khādissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa. Lasune lasunasaññā khādati āpatti pācittiyassa. Lasune vematikā khādati āpatti pācittiyassa. Lasune alasunasaññā khādati āpatti pācittiyassa. Alasune lasunasaññā āpatti3 dukkaṭassa. Alasune vematikā āpatti dukkaṭassa. Alasune alasuna saññā anāpatti. Anāpatti: palaṇḍuke bhañjanake harītake cāvalasune4 sūpasampāke maṃsasampāke telasampāke sāḷave uttarihaṅge ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Paṭhamasikkhāpadaṃ5.
4. 1. 2

Dutiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpetvā aciravatiyā nadiyā vesiyāhi saddhiṃ naggā [PTS Page 260] [\q 260/] ekatitthe nahāyanti. Vesiyā ujjhāyanti khīyanti vipāventi: "kathaṃ hi nāma bhikkhuniyo sambādhe lomaṃ saṃharāpessanti seyyathāpi gihī kāmabhoginiyoti".

    1. Haṃsarājānaṃ - sīmu [ii] sī [iii]
    2. Māgadhaṃ, sī [i] sīmu [ii]
    3. Alasuṇe alasuṇasaññā khādati āpatti - machasaṃ, [HO:]
    4. Cāpalasuṇe, machasaṃ
    5. Lasuṇa sikkhāpadaṃ paṭhamaṃ, machasaṃ. Sīmu [i,]

    [BJT Page 138] [\x 138/]

  2. Assosuṃ kho bhikkhuniyo tāsaṃ vesiyānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessantī, netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Sambādho nāma: ubho upakacchakā muttakaraṇaṃ.

    Saṃharāpeyyāti: ekampi lomaṃ saṃharāpeti āpatti pācittiyassa. Bahukepi lome saṃharāpeti
    āpatti pācittiyassa.

    Anāpatti: ābādhappaccayā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dutiyasikkhāpadaṃ.
4. 1. 3

Tatiyasikkhāpadaṃ.
  1. Sāvatthi nidānaṃ - tena kho pana samayena dve bhikkhuniyo anabhiratiyā pīḷitā ovarakaṃ pavisitvā talaghātakaṃ karonti. Bhikkhuniyo tena saddena upadhāvitvā tā bhikkhuniyo etadavocuṃ: "kissa tumhe ayye purisehi1 saddhiṃ sampadussathāti. Na mayaṃ ayye purisehi saddhiṃ sampadussāmāti. Bhikkhunīnaṃ etamatthaṃ ārocesuṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo talaghātakaṃ karissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo talaghātakaṃ karissanti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo talaghātakaṃ karissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi. Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Talaghātake pācittiya"nti

    1. Purisena - machasaṃ.

    [BJT Page 140] [\x 140/]


  3. [PTS Page 261] [\q 261/] talaghātakaṃ nāma: samphassa sādiyanti antamaso uppalapattenapi muttakaraṇe pahāraṃ deti āpatti pācittiyassa.

    Anāpatti: ābādhappaccayā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Tatiyasikkhāpadaṃ
4. 1. 4

Catutthasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā purāṇarājorodhā bhikkhunīsu pabbajitā hoti. Aññatarā bhikkhunī anabhiratiyā pīḷitā yena sā bhikkhunī tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuniṃ etadavoca: "rājā kho ayye tumhe cirācirakhittacittāyaha dhārethā"ti. Jatumaṭṭakena1 ayyeti. Kiṃ etaṃ ayye jatumaṭṭakanti. Atha kho sā bhikkhunī tassā bhikkhuniyā jatumaṭṭakaṃ ācikkhi. Atha kho sā bhikkhunī jatumaṭṭakaṃ ādiyitvā dhovituṃ vissaritvā ekamantaṃ chaḍḍesi. Bhikkhuniyo makkhikāhi samparikiṇṇaṃ passitvā evamāhaṃsu "kassidaṃ kammanti" sā evamāha mayhidaṃ kammanti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī jatumaṭṭakaṃ ādiyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī jatumaṭṭakaṃ ādiyiti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī jatumaṭṭakaṃ ādiyissati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Jatumaṭṭake pācittiya"nti

  3. Jatumaṭṭakaṃ nāma: jatumayaṃ kaṭṭhamayaṃ piṭṭhamayaṃ mattikāmayaṃ.Ādiyeyyāti: samphassaṃ sādiyantī antamaso uppalapattampi muttakaraṇaṃ paveseti āpatti pācittiyassa.

    Anāpatti: ābādhappaccayā2 ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Catutthasikkhāpadaṃ

    1. Jatumaṭṭhakena, sī [ii, -] machasaṃ.
    2. Ābādhapaccayā - machasaṃ

    [BJT Page 142] [\x 142/]
4. 1. 5

[PTS Page 262] [\q 262/] pañcamasikkhāpadaṃ.
  1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā adhovāte aṭṭhāsi. "Duggandho bhagavā mātugāmo"ti. Atha kho bhagavā ādiyantu kho bhikkhuniyo udakasuddhikanti, mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  2. Atha kho bhagavā etasmiṃ nidāne etassamiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave bhikkhunīnaṃ udakasuddhika"nti. Tena kho pana samayena aññatarā bhikkhunī bhagavatā udakasuddhikā anuññātāti atigambhīraṃ udakasuddhikaṃ ādiyanti muttakaraṇe vaṇaṃ akāsi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārācesi.

  3. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyīti. 1 Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissati, netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ
    atikkāmentiyā pācittiya"nti.

  4. Udakasuddhikaṃ nāma: muttakaraṇassa dhovanā vuccati.

    Ādiyamānāyāti: 2 dhovantiyā.

    Dvaṅgulapabbaparamaṃ ādātabbanti: dvīsu aṅgulīsu dve pabbaparamā ādātabbā.

    1. Ādiyissati - sīmu
    2. Ādiyantiyā, sīmu[i] sī[i,]

    [BJT Page 144] [\x 144/]

    Taṃ atikkāmentiyāti: samphassaṃ sādiyanti antamaso kesaggamattampi atikkāmeti āpatti
    pācittiyassa.

    Atirekadvaṅgulapabbe atirekasaññā ādiyati āpatti pācittiyassa.
    Atirekadvaṅgulapabbe vematikā ādiyati āpatti pācittiyassa.
    Atirekadvaṅgulapabbe ūnakasaññā ādiyati āpatti [PTS Page 263] [\q 263/] pācittiyassa.

    Ūnakadvaṅgulapabbe atirekasaññā āpatti dukkaṭassa.
    Ūnakadvaṅgulapabbe vematikā āpatti dukkaṭassa.
    Ūnakadvaṅgulapabbe ūnakasaññā āpatti dukkaṭassa.
    Ūnakadvaṅgulapabbe ūnakasañasaññā
    anāpatti.

    Anāpatti: dvaṅgulapabbaparamaṃ ādiyati, ūnakadvaṅgulapabba paramaṃ ādiyati,
    ābādhappaccayā, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Pañcamasikkhāpadaṃ.
4. 1. 6

Chaṭṭhasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena ārohanto1 nāma mahāmatto bhikkhūsu pabbajito hoti. Tassa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Tena kho pana samayena so bhikkhu tassā bhikkhuniyā santike bhattavissaggaṃ karoti. Atha kho sā bhikkhunī tassa bhikkhuno bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhitvā accāvadati. Atha kho so bhikkhu taṃ bhikkhuniṃ apasādesi. 2 "Mā bhagini evarūpaṃ akāsi. Netaṃ kappatī"ti. Pubbe maṃ tvaṃ evañca evañca karosi. Idāni ettakaṃ na sahasīti pānīyathālakaṃ matthake āsumbhitvā vidhūpanena pahāraṃ adāsi.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī bhikkhussa pahāraṃ dassatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī bhikkhussa pahāraṃ adāsīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī bhikkhussa pahāraṃ dassati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya
    pācittiya"nti.

    1. Rohanto, - sīmu[ii]
    2. Apasādeti, - machasaṃ,

    [BJT Page 146] [\x 146/]

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Bhikkhussāti: upasampannassa.

    Bhuñjantassāti: pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjanatassa.

    Pānīyaṃ nāma: yaṃ kiñci pānīyaṃ,

    Vidhūpanaṃ nāma: yā kāci vījanī1

    Upatiṭṭheyyāti: hatthapāse tiṭṭhati āpatti pācittiyassa.

    [PTS Page 264] [\q 264/] upasampanne upasampannasaññā pānīyena vā vidhūpanena
    vā upatiṭṭhati āpatti pācittiyassa.
    Upasampanne vematikā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa.
    Upasampanne anupasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa.

    Hatthapāsaṃ vijahitvā upatiṭṭhati āpatti dukkaṭassa.
    Khādanīyaṃ khādantassa upatiṭṭhati āpatti dukkaṭassa.
    Anupasampannassa upatiṭṭhati āpatti dukkaṭassa.
    Anupasampanne upasampannasaññā āpatti dukkaṭassa.
    Anupasampanne vematikā āpatti dukkaṭassa.
    Anupasampanne anupasampannasaññā āpatti dukkaṭassa.

    Anāpatti: deti dāpeti, anupasampannaṃ āṇāpeti ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti.

    Chaṭṭhasikkhāpadaṃ.
4. 1. 7

Sattamasikkhāpadaṃ.
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo sassakāle āmakadhaññaṃ viññāpetvā nagaraṃ atiharanti. Dvāraṭṭhāne dethayye bhāganti paḷibuddhitvā2 muñciṃsu. Atha kho tā bhikkhuniyo upayassaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ.

    1. Bījanī - machasaṃ,
    2. Palibuddhetvā - machasaṃ,

    [BJT Page 148] [\x 148/]

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo āmakadhaññaṃ viññāpessantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo āmakadhaññaṃ viññāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo āmakadhaññaṃ viññāpessanti, netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī āmakadhaññaṃ viññāpetvā vā viññāpāpetvā vā1 bhajjitvā vā
    bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā paribhuñjeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti. Āmakadhaññaṃ nāma: sāli vīhi yavo godhumo kaṅgu varako kudrūsako.

    Viññāpetvāti: sayaṃ viññāpetvā.
    Viññāpāpetvāti: aññaṃ viññāpāpetvā2.

    Bhajjitvāti: sayaṃ bhajjitvā.

    Bhajjāpetvāti: aññaṃ bhajjāpetvā.

    Koṭṭetvāti: sayaṃ koṭṭetvā,

    Koṭṭāpetvāti: aññaṃ koṭṭāpetvā.

    Pacitvāti: sayaṃ pacitvā.

    Pacāpetvāti: aññaṃ pacāpetvā. Bhuñjissāmīti patigaṇhāti [PTS Page 265] [\q 265/] āpatti
    dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

    Anāpatti: ābādhappaccayā aparaṇṇaṃ viññāpeti, ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti.

    Sattamasikkhāpadaṃ.

    1. Viññatvā vā viññāpetvā vā - sīmu [i,] machasaṃ:
    2. Viññāpetvā - sīmu [i] simu [ii] machasaṃ,

    [BJT Page 150] [\x 150/]
4. 1. 8

Aṭṭhamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññataro brāhmaṇo nibbiṭṭharājabhaṭo taññeva bhaṭapathaṃ yācissāmīti sīsaṃ nahāyitvā bhikkhunūpassayaṃ upanissāya1 rājakulaṃ gacchati. Aññatarā bhikkhunī kaṭāhe vaccaṃ katvā tirokuḍḍe chaḍḍenti tassa brāhmaṇassa matthake āsumhi. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "assamaṇiyo imā muṇḍā vandhakiniyo2 kathaṃ hi nāma gūthakaṭāhaṃ matthake āsumbhissanti. Imāsaṃ upassayaṃ jhāpessāmī"ti ummukaṃ3 gahetvā upassayaṃ pavisati. Aññataro upāsako upassayā nikkhamanto addasa taṃ brāhmaṇaṃ ummukaṃ gahetvā upassayaṃ pavisantaṃ. Disvānaṃ taṃ brāhmaṇaṃ etadavoca "kissa tvaṃ bho ummukaṃ gahetvā upassayaṃ pavisasī"ti. Imā maṃ bho muṇḍā vandhakiniyo gūthakaṭāhaṃ matthake āsumbhiṃsu. Imāsaṃ upassayaṃ jhāpessāmīti. Gaccha bho brāhmaṇa maṅgalaṃ etaṃ sahassaṃ lacchasi tañca bhaṭapathanti. Atha kho so brāhmaṇo sīsaṃ nahāyitvā rājakulaṃ gantvā sahassaṃ alattha tañca bhaṭapathaṃ.

  2. Atha kho so upāsako upassayaṃ pavisitvā bhikkhunīnaṃ etamatthaṃ ārocetvā paribhāsi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī4 uccāraṃ tirokuḍḍe chaḍḍessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī uccāraṃ tirokuḍḍe chaḍḍesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī uccāraṃ tirokuḍḍe chaḍḍessati netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuḍḍe vā
    tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā pācittiya"nti.

    [PTS Page 266] [\q 266/]

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Uccāro nāma: gūtho vuccati.

    Passāvo nāma: muttaṃ vuccati.

    Saṅkāraṃ nāma: kacavaraṃ vuccati.

    1. Upanissāya - sīmu [ii,] machasaṃ.
    2. Bandhakiniyo - machasaṃ.
    3. Umamukkaṃ - sīmu[i] sīmu[i] sīmu[ii]
    4. Bhikkhuṇiyo - sīmu[i -] machasaṃ.

    [BJT Page 152] [\x 152/]

    Vighāsaṃ nāma: calakāni vā aṭṭhikāni vā ucciṭṭhodakaṃ vā

    Kuḍḍo nāma: tayo kuḍḍā iṭṭhakākuḍḍo silākuḍḍo dārukuḍḍo.

    Pākāro nāma: tayo pākārā iṭṭhakāpākāro silāpākāro dārupākāro.

    Tirokuḍḍeti: kuḍḍassa parato.

    Tiropākāreti: pākārassa parato.

    Chaḍḍeyyāti: sayaṃ chaḍḍeti āpatti pācittiyassa.

    Chaḍḍāpeyyāti: aññaṃ āṇāpeti āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi chaḍḍeti āpatti
    pācittiyassa

    Anāpatti: oloketvā chaḍḍeti, avalañje chaḍḍeti, ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti.

    Aṭṭhamasikkhāpadaṃ.
4. 1. 9

Navamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarassa brāhmaṇassa bhikkhunūpassayaṃ nissāya yavakhettaṃ hoti. Bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite1 chaḍḍenti. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhuniyo amhākaṃ yavakhettaṃ dusessantī"ti.

  2. Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessantatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessantī. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    1. Khette - machasaṃ

    [BJT Page 154] [\x 154/]

    "Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā
    chaḍḍāpeyya vā pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Uccāro nāma: gūtho vuccati.

    Passāvo nāma: muttaṃ vuccati.

    Saṅkāraṃ nāma: kacavaraṃ vuccati.

    Vighāsaṃ nāma: calakāni vā aṭṭhikāni vā ucciṭṭhodakaṃ vā.

    [PTS Page 267] [\q 267/] haritaṃ nāma: pubbannaṃ aparannaṃ yaṃ manussānaṃ
    upabhogaparibhogaṃ ropimaṃ.

    Chaḍḍeyyāti: sayaṃ chaḍḍeti āpatti pācittiyassa.

    Chaḍḍopeyyāti: aññaṃ āṇāpeti āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi chaḍḍeti āpatti
    pācittiyassa.

    Harite haritasaññā chaḍḍeti vā chaḍḍāpeti vā āpatti pācittiyassa.
    Harite vematikā chaḍḍeti
    vā chaḍḍāpeti vā āpatti pācittiyassa.
    Harite aharitasaññā chaḍḍeti vā chaḍḍāpeti vā āpatti
    pācittiyassa.

    Aharite haritasaññā āpatti dukkaṭassa.
    Aharite vematikā āpatti dukkaṭassa.
    Aharite aharitasaññā anāpatti.

    Anāpatti: chaḍḍitakhette chaḍḍeti, sāmike apaloketvā chaḍḍeti1, ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Navamasikkhāpadaṃ.
4. 1. 10

Dasamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhuniyo giraggasamajjaṃ dassanāya agamaṃsu. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo naccampi gītampi vāditampi dassanāya āgacchissanti seyyathāpi gihī kāmabhoginiyo"ti.

    Ānapatti oloketvā chaḍḍeti, khettamariyādāye chaḍḍeti, sāmike āpucchitvā apaloketvā
    chaḍḍeti, - machasaṃ,

    [BJT Page 156] [\x 156/]

  2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchantī"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Naccaṃ nāma: yaṃ kiñci naccaṃ:

    Gītaṃ nāma: yaṃ kiñci gītaṃ:

    Vāditaṃ nāma: yaṃ kiñci vāditaṃ:

    [PTS Page 268] [\q 268/] dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhitā passati vā
    suṇāti vā āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappūnaṃ passati vā suṇāti vā āpatti pācittiyassa. Ekametaṃ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā āpatti pācittiyassa.

    Anāpatti: ārāme ṭhitā passati vā suṇāti vā bhikkhuniyā ṭhitokāsaṃ vā nisinnokāsaṃ vā
    nipannokāsaṃ vā āgantvā naccanti vā gāyanti vā vādenti vā paṭipathaṃ gacchantī passati vā suṇāti vā satikaraṇīye gantvā passati vā suṇāti vā, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dasamasikkhāpadaṃ.

    Lasunavaggo paṭhamo.

    Tassuddānaṃ

    Lasunaṃ saṃhare lomaṃ - talaghaṭṭañca, suddhikaṃ,

    Bhuñjannāma kadhaññena - dve vighāsena dassanāti.

    [BJT Page 158] [\x 158/]
Input By The Srilanka Tipitaka Project

Related Links:

No comments: