Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XVII

Vinayapiṭake

8. 7. 1

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pādukārūḷhassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu pādukārūḷhassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave pādukārūḷhassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā pādukārūḷhassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na pādukārūḷhassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

  2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā pādurūḷhassa gilānassa dhammaṃ na desessanti"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

    Na pādurūḷhassa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

    Na pādurūḷhassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca akkanatassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.

    Paṭhamamasikkhāpadaṃ

8. 7. 2

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu upāhanārūḷhassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu upāhanārūḷhassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave upāhanārūḷhassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā upāhanārūḷhassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na upāhanārūḷhassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

  2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā upāhanārūḷhassa gilānassa dhammaṃ na desessanti"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

    Na upāhanārūḷhassa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

    Na upāhanārūḷhassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca Akkanatassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.

    Dutiyasikkhāpadaṃ

8. 7. 3

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu yānagatassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu yānagatassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave yānagatassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā yānagassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na yānagatassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

  2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā yānagatassa gilānassa dhammaṃ na desessanti"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave yānagatassa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

    Yāna nāma: vayihaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅki.

    Na yānagatassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca yānagatassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.

    Tatiyasikkhāpadaṃ

    [BJT Page 544] [\x 544/]

8. 7. 4

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena [PTS Page 202] [\q 202/] kho pana samayena chabbaggiyā bhikkhu sayanagatassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu sayanagatassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave sayanagatassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sayanagatassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na sayanagatassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

  2. Tena kho pana samayena bhikkhu sayanagatassa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā sayanagatassa gilānassa dhammaṃ na desessanti"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave sayanagatassa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

    Na sayanagatassa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

    Na sayanagatassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca antamaso chamāyapi nipantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.

    Catutthasikkhāpadaṃ

8. 7. 5

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pallatthikāya nisinnassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu pallatthikāya nisinnassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave pallatthikāya nisinnassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sayanagatassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na pallattikāya nisinnassa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

  2. Tena kho pana samayena bhikkhu pallattikāya gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā sayanagatassa gilānassa dhammaṃ na desessanti"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave pallatthīkāya gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

    Na pallatthikāya nisinnassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca antamaso Hatthapallattīkāya vā dussapallatthikāya vā nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti. Pañcasikkhāpadaṃ

8. 7. 6

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu veṭhitasīsassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu veṭhitasīsassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave veṭhitasisassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā veṭhitasisassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na veṭhitasīsassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

  2. Tena kho pana samayena bhikkhu veṭhitasīsassa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā veṭhisīsassa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave veṭhisīsassa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

    Na vesīsassa nāma; kesantaṃ na dassāpetvā veṭhito hoti

    Na vesīsassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca veṭhitasīsassa agilānassa dhammaṃ deseti āpatti dukkaṭassa;

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

    Chaṭṭhasikkhāpadaṃ

    [BJT Page 546] [\x 546/]

8. 7. 7

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu oguṇṭhitasassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu oguṇṭhitasisassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave oguṇṭhitasīsassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā oguṇṭhita sīsassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

  2. [PTS Page 203] [\q 203/] Na oguṇṭhitasīso nāma: sasīsaṃ pāruto vuccati.

    Na oguṇṭhitasīsassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca oguṇṭhitasissa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa sīsaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

    Sattama sikkhāpadaṃ

8. 7. 8

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu chamāya nisīditvā nisinnassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu chamāya nisīditvā āsane nisinnassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave chamāya nisīditvā āsane nisinnassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā chamāya nisīditvā āsane nisinnassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na chamāya nisīditvā āsano nisinnassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

  2. Na chamāya nisīditvā āsane nisinnassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca chamāya nisīditvā āsane nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

    Aṭṭhasikkhāpadaṃ

8. 7. 9

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharata Tavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu nice āsane nisīditvā ucce āsane nisinnassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu nice āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave nīce āsane nasīditvā ucce āsane nisinnassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    [BJT Page 548] [\x 548/]

  2. Bhūtapubbaṃ bhikkhave bārāṇāsiyaṃ aññatarassa chapakassa pajāpati gabbhini ahosi. Atha kho bhikkhave sā chapaki taṃ chapakaṃ etadavoca. Gabbhanimhi ayyaputta icchāmi ambaṃ khāditu"nti. Natthi ambo1akālo ambassāti. Sacāhaṃ2- na labhissāmi marissamiti tena kho pana samayena rañño ambo dhuvaelo hoti.

    Atha kho bhikkhave so chapako yena so ambo tenupasaṃkami upasaṃkamitvā taṃ ambaṃ abhirūhitvā nilino acchi. Atha kho bhikkhave rājā purohitena brāhmaṇena saddhiṃ yena so ambo tenupasaṃkami upasaṃkamitvā ucce āsane nisīdittavā mantaṃ pariyāpunāti. [PTS Page 204] [\q 204/] atha kho bhikkhave tassa chapakassa etadahosi. Yāva adhammiko ayaṃ rājā yatra hi nāma ucce āsane nisīditvā mantaṃ pariyāpuṇissati, ayañca brāhmaṇo adhammiko yatra hi nāma nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācessati. Ahañcamhi adhammiko yohaṃ itthiyā kāraṇā rañño ambaṃ avaharāmi. Sabbamidaṃ camarigatanti3- tattheva paripati. Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

    Ubho atthaṃ na jānnati ubho dhammaṃ na passare,
    Yo cāyaṃ mantaṃ vāceti yo cādhammena'dhīyati.

    Sālinaṃ odano bhunto suvimaṃsupasevano
    Tasmā dhamme na vattāmi dhammo ariyehi vaṇṇito

    Dharatthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa,
    Yā vutti vinipāte na adhammacaraṇena vā.

    Paribbaja mahābrahme pacantaññepi pāṇīno
    Mā tvaṃ adhammo ācarito asmā kumbhamivābhīdā"ti.

  3. Tadāpi me bhikkhave amanāpā nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ. Kimaṅga pana etarahi na amanāpā bhavissati nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desetuṃ. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmiti sikakhā karaṇīyā'ti

  4. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa sīsaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

    Navama sikkhāpadaṃ

    1. Ambaṃ - machasaṃ,
    2. Sace - machasaṃ,
    3. Carimaṃkataṃ - machasaṃ

    [BJT Page 550] [\x 550/]

8. 7. 10

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ṭhitā nisinnassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu ṭhitā nisinnassa dhammaṃ desessanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave ṭhītā nisinnassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā ṭhitā nisinnassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na ṭhito nisinnassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

  2. Na ṭhitena nisinnassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca ṭhito nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

    Dasamasikkhāpadaṃ

8. 7. 11

  1. [PTS Page 205] [\q 205/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pacchato gacchantā purato gacchantassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu pacchato gacchantā purato gacchatannassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave pacchato gacchantā purato pacchantassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā chamāya nisīditvā āsane nisinnassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na pacchato gacchanto purato pacchantassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā

  2. Na paccato gacchantena purato gacchantassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca pacchato gacchanto purato gacchantassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

    Ekādasamasikkhāpadaṃ

8. 7. 12

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu uppathena gacchantā pathena gacchantassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu uppathena gacchantā pathena gacchantassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave uppathena gacchantā pathena gacchantassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā uppathena gacchantā pathena gacchantassa dhammaṃ desessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na uppathena gacchanto pathena gaccantassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

  2. Na uppathena gacchantena pathena gacchantassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

    Dvādasamasikkhāpadaṃ

    [BJT Page 552] [\x 552/]

8. 7. 13

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ṭhitā uccārampi passāvampi karonti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu ṭhītā uccārampi passāvampi karotti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave ṭhītā uccārampi passāvampi karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā ṭhitā uccārampi passāvampi karonti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanā yamahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na ṭhito agilāno accāraṃ vā passāvaṃ vā karissāmiti sikkhā karaṇīyā"ti.

  2. Na ṭhitena agilānena uccāro vā passāvo vā kātabbo yo anādariyaṃ paṭicca ṭhito agilāno uccāraṃ vā passāvaṃ vā karoti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

    Terasamasikkhāpadaṃ

8. 7. 14

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu harite uccārampi passāvampi kheḷampi karoti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te . 9Ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu harite accārampi passāvampi kheḷampi karonti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave harite uccārampi. 9Passāvampi kheḷampi karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā harite uccārampi passāvampi kheḷampi karonti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassadhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmiti sikkhā karaṇīyā"ti.

  2. Na harite agālānena uccāro vā passāvo vā kheḷo vā kātabbo yo anādariyaṃ paṭicca harite agilāno uccāraṃ vā passaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa appaharite kato haritaṃ ottharati, āpudāsu ummattakassa ādikammikassāti.

    Cuddasamasikkhāpadaṃ

8. 7. 15

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu udake uccārampi passāvampi kheḷampi karonti manussā ujdhāyanti khiyanti vipācenti.

    [PTS Page 206] [\q 206/] "kathaṃ hi nāma samaṇā sakyaputtiyā udake uccārampi passāvampi kheḷampi karissati seyyathāpi gihī kāmabhogino"ti

    [BJT Page 554] [\x 554/]

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujdhayantānaṃ khiyantānaṃ vipācentānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu udake uccārampi passāvampi kheḷampi karissanti"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave udake uccārampi passāvampi khelampi karothāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā udake uccārampi passāvampi kheḷampi karissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti.

    Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmiti sikkhākaraṇīyā"ti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena gilānā bhikkhu udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave gilānena bhikkhunā udake uccārampi passāvampi kheḷampi kātuṃ. Evañca pana bhikkhave imaṃ sikkhādaṃ uddiseyyātha:

    Na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmiti sikkhā karaṇīyā'ti.

  4. Na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo. Yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa gilānassa thale kato udakaṃ ottharati, āpudāsu ummattakassa ādikammikassāti.

    Paṇṇarasama sikkhāpadaṃ
    Pādukāvaggo sattāmo

    [BJT Page 556] [\x 556/]

    Parimaṇḍalaṃ paṭicchantaṃ susaṃvutokkhittacakkhunā
    Ukkhittujjagaghikappasaddota yo ceva pacālanā

    Khamha oguṇṭhitā ceva kuṭipallatthikāya ca,
    Sakkaccaṃ pattasaññi ca samasupasamatittikaṃ.

    Sakkaccaṃ pantasaññi ca sapadāna samasupakaṃ
    Thupato ca paṭicchannaṃ viññattujjhānasaññinā.

    Na mahantaṃ maṇḍalaṃ dvāraṃ sabbaṃ hatthaṃ na byāhare,
    Ukkhepo chedanaṃ gaṇḍaṃ dhunaṃ sitthāvakārakaṃ

    Jivhānicchārakaṃ ceva capu ssuru surena ca,
    Hattho patto ca oṭṭho ca sāmisañca sasitthakaṃ

    Chattapāṇīssa saddhammaṃ na desenti tathāgatā,
    Icceva daṇḍapāṇīssa satthaāyudhapāṇīnaṃ.

    Pādukopāhanā ceva yāna seyyagatassa ca,
    Pallatthikā nisinnassa veṭhitoguṇṭhitassa ca

    Chamā nīcāsane ṭhānaṃ pacchato uppathena ca.
    hitakena na kātabbaṃ harite udakamhi cāti.

    Tesaṃ vaggānaṃ uddānaṃ

    Parimaṇḍalaṃ ujjagghi khamhaṃ sakkaccameva ca,
    Kabaḷāsuru surū ceva pādukena ca sattamāti.

    Paññattā atidevena gotamena yasassinā,
    Sāvake sikkhanatthāya pañcasattati sekhiyāti

    Uddiṭṭhā kho āyasmanto sekhīyā dhammā.
    Tatthāyasmante pucchāmi kaccittha parisuddhā.

    Dutiyampi pucchāmi kacavitvā parisuddhā.
    Tatiyampi pucchāmi kaccittha parisuddhā,
    parisuddhetthāyasmanno tasmā tuṇhī evametaṃ dhārayāmiti

Sekhiyā

[BJT Page 558] [\x 558/]
[PTS Page 207] [\q 207/]

Ime kho panāyasmanto satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti.

  1. Uppannupannānaṃ adhikaraṇānaṃ samathāya vupasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyyasikā1 tiṇavatthārakoti.

  2. Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā. Tatthāyasmante pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kacavitvā parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā, parisuddhetthāyasmanno tasmā tuṇhī evametaṃ dhārayāmiti

    Adhikaraṇasamathā.

  3. Uddiṭṭhaṃ kho āyasmanto nidānaṃ, uddiṭṭhā cattāro pārājikā dhammā. Uddiṭṭhā terasa saṅghādisesā dhammā. Uddiṭṭhā dve aniyatā dhammā. Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā. Uddiṭṭhā dve navuti pāvittiyā dhammā addiṭṭhā cattāro pāṭidesanīyā dhammā. Uddiṭṭhā sekhīyā dhammā. Addiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.

    Bhikkhuvibhaṅgo2- niṭṭhito.

    1. Tassapāpisikā - machasaṃ
    2. Mahāvibhaṃgo - machasaṃ

[BJT Vol V-2-2] [\z Vin /] [\w IIb /]
[BJT Page 002] [\x 2/]
[PTS Vol V - 4] [\z Vin /] [\f IV /]
[PTS Page 211] [\q 211/]
Vinayapiṭake

Pācittiyapāḷi

Bhikkhuna4)

[PTS Page 211] [\q 211/]

Bhaṅgo

Pārājikakaṇḍo

Namosaheto sammā sambuddhassa

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: