Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part II

Vinayapiṭake

6. 2. 1

[PTS Page 034] [\q 34/] Bhūtagāmasikkhāpadaṃ

  1. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhu navakammaṃ karontā rukkhaṃ chindanānipi chedāpentipi. Aññataropi āḷavako bhikkhu rukkhaṃ chindati. Tasmiṃ rukkhe adhivatthā devatā taṃ bhikkhuṃ etadavoca. 'Mā bhante antano bhavanaṃ katatukāmo mayihaṃ bhavanaṃ jinditi. So bhikkhu anādiyanto chindiyeva tassā ca devatāya dārakassa bāhuṃ ākoṭesi.

    Atha kho tassa, devatāya etadahosi. 'Yannunāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyya'nti. Atha kho tassā devatāya etadahosi. Na kho metaṃ patirūpaṃ yāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyyaṃ, yannunāhaṃ bhagavato etamatthaṃ āroceyya'nti. Atha kho sā devatā yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavato etamatthaṃ ārocesi.

    "Sādhu sādhu devate sādhu tvaṃ devate taṃ bhikkhuṃ jivatā na voropesi. Sacajja tvaṃ devate taṃ bhikkhuṃ jīvitā voropeyyāsi bahuñca tvaṃ devate apuññaṃ pasaveyyāsi. Gaccha tvaṃ devate apuññaṃ pasaveyyāsi. Gacca tvaṃ devate amukasmiṃ okāse rukkho vivitto tasmiṃ upagacchāti".

  2. Manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā rukkhaṃ chinidissanti pi chedāpessanti pi ekindriyaṃ samaṇā sakyaputtiyā jivaṃ viheṭhessantī"ti. 1Assosuṃ kho bhikkhu tesaṃ sanussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āḷavakā bhikkhu rukkhaṃ chindissanti pi chedāpessantipīti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira kumhe bhikkhave rukkhaṃ chindathāpi chedāpethāpiti' saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā rukkhaṃ chandissathāpi chedāpessathāpi jivasaññino hi moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho te bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: Bhūtagāma pātavyatāya pācittiya"nti.

    1. Viheṭhentīti - machasaṃ

    [BJT Page 108] [\x 108/]

  3. Bhūtagāmo nāma: pañca bījajātāni mulabījaṃ khandhabījaṃ eebījaṃ aggabījaṃ bījabījameva1- pañcamaṃ.

    [PTS Page 035] [\q 35/] mulabījaṃ nāma: haliddisaṃgiveraṃ vacaṃ2 vacatthaṃ ativisaṃ3kaṭukarohiṇī usīraṃ bhaddamuttakaṃ yāni vā panaññāni pi atthi khandhe jāyanti khandhe sañajāyanti etaṃ mulabījaṃ nāma.

    Mulabījaṃ nāma: haliddi siṃgiveraṃ vacaṃ2- vacatthaṃ ativisaṃ3 kaṭukarohiṇi usiraṃ bhaddamunnakaṃ yāni vā panaññāni pi atthi mule jāyanti mule sañajāyanti etaṃ mulabījaṃ nāma.

    Khandhabījaṃ nāma: assattho nigrodho pilakkho udumbaro kacchako kapitthano, yāni vā panaññāni pi atthi khandhe jāyanti khandhe sañajāyanti etaṃ khandhabījaṃ nāma.

    Ephabījaṃ nāma: ucchu vepha vepha naḷo yāni vā panaññānipi atthi pabbe jāyanti pabbe sañajāyanti etaṃ eebījaṃ nāma.

    Aggabījaṃ nāma: ajjakaṃ4- phaṇijjakaṃ5- hiriveraṃ yāni vā panaññānipi atthi agge jāyanti agge sañajāyanti etaṃ aggabījaṃ nāma.

    Bījabījaṃ nāma: pubbaṇṇaṃ aparaṇṇaṃ yāni vā panaññānipi atthi bīje jāyanti bīje sañajāyanti etaṃ bījabījaṃ nāma.

    Bīje bījasaññi chindati vā chedāpeti vā bhindati vā bhedāpeti vā pavati vā pavāpeti vā āpatti pācittiyassa. Bīje vematiko chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti dukkaṭassa. Khije akhijasaññi chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā anāpatti.

    Abīje bījayasaññi āpatti dukkaṭassa. Abīje vematiko āpattidukkaṭassa. Abīje abījasaññi anāpatti.

    Anāpatti: imaṃ jāna imaṃ dehi āhāra iminā attho imaṃ kappiyaṃ karohīti bhaṇati, asañcicca asatiyā ajānantassa ummattakassa ādikammikassāti.

    Bhūtagāmasikkhāpadaṃ paṭhamaṃ

    1. Khīja khijañceva - katthaci,
    2. Vacā - machasaṃ
    3. Ativisā machasaṃ
    4. Ajjukaṃ - machaṃ,
    5. Paṇijjakaṃ - sī1

    [BJT Page 110] [\x 110/]

6. 2. 2

Aññavādakasikkhāpadaṃ

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācaritvā saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āyasmā channo saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paricarissati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu harite accārampi passāvampi kheḷampi karonti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi.

    Saccaṃ kira tumhe bhikkhave harite uccārampi passāvampi kheḷampi karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa Saccaṃ kira tvaṃ channa saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarasi, ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarissasi ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti. Netaṃ [PTS Page 036] [\q 36/] moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

  2. Suṇatu me bhante saṃgho ayaṃ channo bhikkhu saṃghamajjhe āpattiyā anuyucajiyamāno aññenaññaṃ paṭicarati yadi saṃghassa pantakallaṃ saṃgho channassa bhikkhuno aññavādakaṃ ropeyya esā ñatti,

    Khandhabījaṃ nāma: assattho nigrodho pilakkho udumbaro kacchako kapitthano, yāni vā panaññāni pi atthi khandhe jāyanti khandhe sañajāyanti khandhabījaṃ nāma.

    Eebījaṃ nāma: ucchu vepha nalo yani vā panaññāni pi atthi pabbe jāyanti pabbe sañajāyanti etaṃ eebījaṃ nāma.

    Aggabījaṃ nāma: ajjakaṃ4- phaṇijjakaṃ 5- hiriveraṃ yāni vā panaññāni pi atthi agge jāyanti agge sañajāyanti etaṃ aggabījaṃ nāma.

    Khījabījaṃ nāma: pubbaṇṇaṃ aparaṇṇaṃ yani vā panaññāni pi atthi bīje jāyanti bīje sañajāyanti etaṃ bījabījaṃ nāma.

    Bīje bījasaññi chindati vā chedāpeti vā hindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti pācittiyassa. Bīje vematiko chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti dukkaṭassa. Bīje abījasaññi chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā anāpatti.

    Abīje bījemaññi āpatti dukkaṭassa. Abīje vematiko āpattidukkaṭassa. Abīje abijasaññi anāpatti.

    Anāpatti: imaṃ jāna imaṃ dehi imaṃ āhara iminā attho imaṃ kappiyaṃ karohīti bhaṇati, asañcicca asatiyā ajānantassa ummattakassa ādikammikassāti.

    Bhūtagāmasikkhāpadaṃ paṭhamaṃ

    1. Bīja bījañceca - katthavi,
    2. Vacā - machasaṃ
    3. Ativisā machasaṃ
    4. Ajjukaṃ - machasaṃ
    5. Paṇijjakaṃ - sī1

    [BJT Page 110] [\x 110/]

6. 2. 2

Aññavādakasikkhāpadaṃ

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācaritvā saṃghasajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ hi āpanno kaṃ bhaṇatha kiṃ bhaṇathāti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āyasmā channo saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paricarissati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti -pe- Saccaṃ kira tvaṃ channa saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarasi, ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarissasi ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

  2. Suṇātu me bhante saṃgho ayaṃ channo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati yadi saṃghassa pattakallaṃ saṃgho channassa bhikkhuno aññavādakaṃ ropeyya phasā ñatti,

  3. Suṇātu me bhante saṃgho ayaṃ channo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati saṃgho channassa bhikkhuno aññavādakaṃ ropeti, yassāyasmato khamata channassa bhikkhuno aññavādakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya. Ropitaṃ saṃghena channassa bhikkhuno aññavādakaṃ, khamati saṃghassa tasmā tuṇhī evametaṃ dhārayāmīti.

    [BJT Page 112] [\x 112/]

  4. Atha kho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Aññavādeke pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  5. Tena kho pana samayena āyasmā channo saṃghamajjhe āpattiyi anuyujiyamāno aññenaññaṃ paṭicaranto āpattiṃ āpajjissāmiti tuṇhībhuto saṃghaṃ viheseti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āyasmā channo saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇahī bhuto saṃghaṃ vihesessatīti. - Pe - Saccaṃ kira tvaṃ channa saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhuto saṃghaṃ vihesesīti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇbhībhuto saṃghaṃ vihesessasi. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno vihesakaṃ ropetu. Evañca pana bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

  6. Suṇātu me bhante saṃgho ayaṃ channo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇhibhūto saṃghaṃ viheseti, yadi saṃghassa pattakallaṃ saṃgho channassa bhikkhuno vihesakaṃ ropeyya phasā ñatti,

  7. Suṇātu me bhante saṃgho ayaṃ channo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhuto saṃghaṃ viheseti, saṃgho channassa bhikkhuno vihesakaṃ ropeti, yassāyasmato khamata channassa bhikkhuno vihesakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya. Ropitaṃ saṃghena channassa bhikkhuno vihesakaṃ, khamati saṃghassa tasmā tuṇhī evametaṃ dhārayāmīti.

  8. Atha kho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Aññavādeke vihesake pācittiya"nti.

    1. Dubbharatāya - machasaṃ

    [BJT Page 114] [\x 114/]

    [PTS Page 037] [\q 37/] aññavādako nāma: saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathekukāmo taṃ ugghāṭetukāmo1aññenaññaṃ paṭicarati, ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti, eso aññāvādako nāma.

    Vihesako nāma: saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ ugghāṭetukāmo1tuṇhibhuto saṃghaṃ viheseti eso vihesako nāma.

    Āropite aññavādake saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ ugghāṭetukāmo aññenaññaṃ paṭicarati ko apanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti āpatti dukkaṭassa.

    Āropite vihesake saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ ugghāṭetukāmo tuṇhībhuto saṃghaṃ viheseti āpatti dukkaṭassa. Ropite aññavādake saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ ugghāṭetukāmo aññenaññaṃ paṭicarati, ko āpatti kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti āpatti pācittiyassa.

    Ropite vihesake saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ ugghāṭetukāmo tuṇhibhūto saṃghaṃ viheseti āpatti pācittiyassa. Dhammikamme dhammakammasaññi aññavādake vihesake āpatti pācittiyassa. Dhammakamme vematiko aññavādake vihesake āpatti pācittiyassa. Dhammakamme adhammakammasaññī aññavādake vihesake āpatti pācittiyassa.

    1. Na ugghāṭetukāmo - machasaṃ,

    [BJT Page 116] [\x 116/]

    Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

    Anāpatti: ajānanto pucchati, gilāno vā na katheti, saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti na katheti, saṃkhabhedo vā saṃgharājī1- vā bhavissatīti na katheti, adhammena vā vaggena vā na kammārabhassa vā kammaṃ karissatīti na katheti, ummattakassa ādikammikassati.

    Aññavādakasikkhāpadaṃ dutiyaṃ.

6. 2. 3

Ujjhāpanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakinivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saṃghassa senāsanañca paññāpeti2bhattāni ca uddisati. Tena kho pana samayena vettiyabhummajakā3- bhikkhu navakā ceva honti appapuññaca [PTS Page 038] [\q 38/] yāni saṃghassa lāvakāni senāsanāni tesaṃ pāpuṇanti. Lāmakāni ca bhattāni. Te āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhu ujjhāpenti, chandāya dabbo mallaputto senāsanaṃ paññāpeti chandāya ca bhattāni uddisatīti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma mettiyabhummajakā bhikkhu ayasmantaṃ dabbaṃ mallaputtaṃ bhikkhu ujjhāpessantīti -pesaccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ bhikkhu ujjhāpeti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ bhikkhu ujjhāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṃgho ñāpetabbo. 1

    "Ujjhāpanake pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

    1. Saṃgharājivā - machaṃ,
    2. Paññapeti - machasaṃ,
    3. Mettiyabhumajakā - machasaṃ,

    [BJT Page 118] [\x 118/]

  2. Neta kho pana samayena mettiyabhummajakā bhikkhu bhagavatā ujjhāpanakaṃ paṭikkhintanti. Ettāvatā bhikkhu sossantīti bhikkhunaṃ sāmantā āyasmantaṃ dabbaṃ mallaputtaṃ khīyanti 'chandāya dabbo mallaputto senāsanaṃ paññāpeti, chandāya ca bhattāni uddisatī'ti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma mettiyabhummajakā bhikkhu ayasmantaṃ dabbaṃ mallaputtaṃ khīyissantīti -pe- saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ khīyatāti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ khīyissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Ujjhāpanake khiyanake pācittiya"nti.

  3. Ujjhāpanakaṃ nāma: upasampannaṃ saṃghena sammataṃ senāsana paññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṃkukattukāmo upasampannaṃ ujjhāpeti vā khīyati vā āpatti pācittiyassa.

    Dhammakamme dhammakammasaññi ujjhāpanake khīyanake āpatti pācittiyassa. Dhammakamme vematiko ujjhāpanake khīyanake āpatti pācittiyassa. Dhammakamme adhammakammasaññī ujjhāpanake khīyanake āpatti pācittiyassa.

    Anupasampannaṃ ujjhāpeti vā khīyati vā āpatti vā dukkaṭassa. Upasampannaṃ saṃghena asammataṃ senāpanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ. Vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayassaṃ kattukāmo maṃkukakattukāmo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā [PTS Page 039] [\q 39/] khīyati vā āpatti dukkaṭassa.

    [BJT Page 120] [\x 120/]

    Anupasampannaṃ saṃghena sammataṃ vā asammataṃ vā senāsana paññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajja bhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṃkukattukāmo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khīyati vā āpatti dukkaṭassa.

    Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkassaṭa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

    Anāpatti: pakatiyā chando dosā mohā bhayā karontaṃ ujjhāpeti vā khīyati vā ummattakassa ādikammissātita.

    Ujjhāpanasikkhāpadaṃ tatiyaṃ.

6. 2. 4

Paṭhamasenāsanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa. Ārāme tena kho pana samayena bhikkhu hemantike kāle ajjhokāse senāsanaṃ paññāpetvā kāyaṃ otāpentā kāle ārocite taṃ pakkamantā neva uddhariṃsu, na uddharāpesuṃ. Anāpucchā pakkamiṃsu, senāsanaṃ ovaṭṭhaṃ heti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma bhikkhu ajjhokāse senāsanaṃ paññāpetvā taṃ pakkamantā neva uddharissanti na uddharāpessinti anāpucchā pakkamissanti senāsanaṃ ovaṭṭhanti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira bhikkhave bhikkhu ajjhokāse saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ bhikkhu ujjhāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

    "Yo pana bhikkhu saṃghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

    [BJT Page 122] [\x 122/]

  2. Tena kho pana samayena bhikkhu ajjhokāse vasitvā kālasseva senāsanaṃ atiharanti. Addasā kho bhagavā te bhikkhu kālasseva senāsanaṃ atiharante. Dismā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave aṭṭhamāse avassikasaṃghekate [PTS Page 040] [\q 40/] maṇḍape vā rukkhamule vā yattha kākā vā kulalā vā na ūhadanti tattha senāsanaṃ nikkhipitunti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Saṃghikaṃ nāma: saṃghassa dinnaṃ hoti parivacattaṃ.

    Mañevā nāma: cattāro mañavā masārako, bundikābaddho, kuḷīrapādako, āhaccapādako.

    Pīṭhaṃ nāma: cattāri pīṭhāni masārakaṃ khundikābaddhaṃ kuḷirapādakaṃ āhaccapādakaṃ.

    Bhisi nāma: pañcahisiyo uṇṇāhisi1- colabhisi vākabhisi tiṇahisi paṇṇahisi.

    Kocchaṃ nāma: vākamayaṃ vā usīramayaṃ vā muñajamayaṃ vā babbajamayaṃ2- vā anto saṃveṭhetvā baddhaṃ hoti.

    Santharitvāti: sayaṃ santharitvā sanatharāpetvāti: aññaṃ santharāpetvā anupasampannaṃ santharāpeti tassa paḷibodho, upasampannaṃ santharāpeti santhatassa3- paḷibodho. Taṃ pakkamanto neva uddhareyyāti: na sayaṃ uddhareyya. Na uddharāpeyyāti: na aññaṃ uddharāpeyya. Anāpucchaṃ vā gaccheyyāti: bhikkhunaṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā majjhamassa purisassa leḍḍupātaṃ atikkamantassa āpatti pācittiyassa.

    Saṃghike saṃghikasaññi ajjhokāse santharitvā vā sattharā petvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchā vā gaccheyya āpatti pācittiyassa. Saṃghike vematiko ajjhokāse santharitvā vā sattharā petvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchā vā gaccheyya āpatti pācittiyassa. Saṃghike puggagikasaññi ajjhokāse santharitvā vā sattharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchā vā gaccheyya āpatti pācittiyassa.

    1. Uṇṇahisi - sīmu1, machasaṃ
    2. Pabbajamayaṃ - machaṃ
    3. Santhārakassa - machasaṃ

    [BJT Page 124] [\x 124/]

    Vilimikaṃ1- vā attarattharaṇaṃ vā bhummattharaṇaṃ2- vā taṭṭikaṃ vā cammakhaṇḍaṃ vā pādapu ñajaniṃ vā phalakapīṭhaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti dukkaṭassa. Puggalike saṃghikasaññi āpatti dukkaṭassa.

    Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

    Anāpatti: uddharitvā gacchati, uddharāpetvā gacchati, āpacchitvā3gacchati, otāpento gacchati, kenaci paḷikhuddhaṃ hoti, āpadāsu ummattakassa ādikammikassāti. Paṭhamasenāsanasikkhāpadaṃ catutthaṃ.

6. 2. 5

[PTS Page 041] [\q 41/] Dutiyasenāsanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa. Ārāme tena kho pana samayena sattarasamaggiyā bhikkhu sahāyakā honti. Te vasantāpi ekato vasanti, pakkamantāpi ekato pakkamanti te aññatarasmiṃ saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddhariṃsu. Neva uddhariṃsu. Na uddharāpesuṃ. Anāpucchā sakkamiṃsu. Senāsanaṃ upavikāhi khāyitaṃ hoti.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma sattarasavaggiyā bhikkhu saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharāpessanti anāpucchā pakkamissanti senāsanaṃ upacikāhi khāyitanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira bhikkhave sattarasavaggiyā bhikkhu saṃghike vihāre seyyaṃ mantharigatvā taṃ pakkamantā neva uddhariṃsu, na uddharāpesuṃ, anāpucchā pakkamiṃsu, senāsanaṃ upacikāhi khāyitanti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhu moghapurisā saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharissanti na addharāpessanti anāpacchā pakkamissanti senāsanaṃ upacikāhi khāyitaṃ. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

    "Yo pana bhikkhu saṃghike vihāre seyyaṃ santharitvā vā santharā petvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya pācittiya"nti. 1. Cimilikaṃ simu

    1. machasaṃ.
    2. Bhūmattharaṇaṃ - machasaṃ.
    3. Ā pucchaṃ - machasaṃ, syā.

    [BJT Page 126] [\x 126/]

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Saṃghiko nāma: vihāro saṃghassa dinnaṃ hoti pariccattaṃ. Seyyaṃ nāma: bhisi cilimikā uttarattharaṇaṃ bhummattharaṇaṃ taṭṭikā cammakhaṇḍo nisidanaṃ paccattharaṇaṃ tiṇasantharo paṇṇasanthāro.

    Santharitvāti: sayaṃ santharitvā sanatharāpetvāti: aññaṃ santharāpetvā

    Taṃ pakkamanto neva uddhareyyāti: na sayaṃ uddhareyya. Na uddharāpeyyāti: na aññaṃ uddharāpeyya. Anāpucchaṃ vā gaccheyyāti: bhikkhunaṃ vā sāmaṇeraṃ vā Anāpucchaṃ vā gaccheyyāti: bhikkhuṃ vā samaṇeraṃ vā ārāmikaṃ vā [PTS Page 042] [\q 42/] anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa ārāmassa upacāraṃ atikkamantassa āpatti pācittiyassa.

    Saṃghike saṃghikasaññi seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa. Saṃghike vematiko seyyaṃ santhiritvā vā santharāpetvā vā taṃ pakkamanto neva addhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa. Saṃghake puggalikasaññi seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva addhareyya na addharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa.

    Vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamule vā seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddarāpeyya anāpucchaṃ vā gaccheyya āpatti dukkaṭassa. Mañcaṃ vā pīṭhaṃ vā vihāre vā vihārassa upacāre vā upaṭṭhāna sālāyaṃ vā vaṇḍape vā rukkhamule vā santharitvā vā santharāpetvā vā taṃ pakkamante neva uddhareyya na uddarāpeyya na addharāpeyya anāpucchaṃ vā gaccheyya āpatti dukkaṭassa.

    [BJT Page 128] [\x 128/]

    Puggalike saṃghikasaññi āpati dukkaṭassa. Puggalike vematito āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Antano puggalike anāpatti. Anāpatti: uddharitvā gacchati, uddharāpetvā gacchati, āpucchitvā gacchati, kenaci paḷikhuddhaṃ hoti. Sāpekkho gantavā tattha ṭhito āpucchati. Kenaci paḷikhuddho heti, āpadāsu ummattakassa

    Dutiyasenāsanasikkhāpadaṃ pañcamaṃ.

6. 2. 6

Anupakhajjasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa. Ārāme tena kho pana samayena chabbaggiyā bhikkhu varaseyyāyo paḷikhuddhanti. 1- Therā2- bhikkhu vuṭṭhapenti. Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi, kena nu kho mayaṃ upāyena idheva vaseyyāmāti. 3- Atha kho chabbaggiyā bhikkhu there bhikkhu anupakhajja seyyaṃ kappenti. Yassa sambādho bhavisti so pakkamissatīti.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhu there bhikkhu anupakhajja seyyaṃ kappessantī'ti. Atha kho te bhikkhu bhagavato etamatthaṃ [PTS page 043] ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira bhikkhave there bhikkhu anupakhajjaṃ seyyaṃ kappethāti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā there bhikkhu anupakhajja seyyaṃ kajjessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

    "Yo pana bhikkhu saṃghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya yassa sambādho bhavissati so pakkamissatīti etadeva paccayaṃ karitvā anaññaṃ pācittiya"nti.

    1. Palibuddhenti - machasaṃ
    2. There - (aṭṭhakathatāya)
    3. Vassaṃ vaseyyāmāti-machasaṃ

    [BJT Page 130] [\x 130/]

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Saṃghikaṃ nāma: vihāro saṃghassa dinno hoti pariccatto. Jānāti nāma: vuddhodi jānāti gilānoti jānāti saṃghena dinnoti jānāti.

    Anupakhajjati anupavisitvā. Seyyaṃ kappeyyāti: mañcassa vā pīṭhassa vā pavisantassavā nikkhamantassa vā upacārare seyyaṃ santharati vā santharāpeti vā āpatti dukkaṭassa. Abhinisidati vā abhinipajjati vā āpatti pācittiyassa.

    Etaceva paccayaṃ kiritvā anaññanti: na añño koci paccayo hoti anubakhajja seyyaṃ kappetuṃ.

    Saṃghike saṃghikasaññi anupakhajja seyyaṃ kappeti āpatti pācittiyassa. Saṃghike vematiko anupakhajja seyyaṃ kappeti āpatti pācittiyassa. Saṃghīke puggalikasaññi anupakhajja kappeti āpatti pācittiyassa.

    Mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāraṃ ṭhapetvā seyyaṃ santharati vā santharāpeti vā āpatti dukkaṭassa. Abhinisidati vā abhinipajjati vā āpatti dukkaṭassa. Vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamule vā ajjhonāse vā seyyaṃ santarati vā santharāpeti vā āpatti dukkaṭassa. Abhinisidati vā abhinipajjati vā āpatti dukkaṭassa.

    Puggalike saṃghīkasaññi āpātti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

    Anāpatti: gilāno pavisati sītena vā uṇhona vā pīḷito pavisati āpadāsu ummattakassa ādikammikassāti'ti. Anupakhajjasikkhāpadaṃ chaṭṭhaṃ.

[BJT Page 132] [\x 132/]

6. 2. 7

[PTS Page 044] [\q 44/] Nikkaḍḍhanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhu aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṃkharonti idha mayaṃ vassaṃ vasissāmāti. Addasaṃsu kho chabbaggiyā bhikkhu sattarasavaggiye bhikkhu vihāraṃ paṭisaṃkharonte, handa ne vuṭṭhāpessāmā"ti. Ekacce evamāhaṃsu: āgamethāvuso yāva paṭisaṃkharonti paṭisaṃkhate vuṭṭhāpessāmāti.

    Atha kho chabbaggiyā bhikkhu sattarasavaggiye bhikkhu etadavocuṃ: "uṭṭhethāvuso amhākaṃ vihāro pāsuṇātī"ti. Nanu āvuso saṃghiko vihāroti. Āmāvuso saṃghiko vihāroti. Uṭṭhethāvuso amhākaṃ vihāro pāpuṇāti'ti. Mahallako āvuso vihāro. Tumhepi vasatha mahampi vasissāmāti. Uṭṭhethāvuso amhākaṃ vihāro pāpuṇātī'ti kupitā anattamanā gīvāya gahetvā nikkaḍḍhanti. Te nikkaḍḍhayamānā rodanti. Bhikkhu evamāhaṃsu: "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiyā bhikkhu kupitā anattamanā amhe saṃghikā vihārā nikkaḍḍhantīti.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhu kupitā anattamanā bhikkhu saṃghikā vihāra nikkaḍḍhassantīti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira tumhe bhikkhave tupitā anattamanā bhikkhu saṃghikā vihārā nikkaḍḍhathāti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhu saṃghikā vihārā nikkaḍḍhassatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

    "Yo pana bhikkhu kupito anattamano saṃghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pāvittiya"nti.

    1. Paṭikacceva - machasaṃ

    [BJT Page 134] [\x 134/]

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto [PTS Page 045 [\q 45/] ']bhikkhu'ti.

    Saṃghiko nāma: vihāro saṃghassa dinno hoti pariccatto.

    Nikkaḍḍheyyāti: gabhe gahetvā pamukhaṃ nikkaḍḍhati āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkameti āpatti pācittiyassa. Nikkaḍḍhāpeyyāti: aññaṃ āṇāpeti āpatti dukkaṭassa. 1- Sakiṃ āṇanto bahukepi dvāre atikkameti āpati pācittiyassa.

    Saṃghike saṃghikasaññi kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa. Saṃghike vematiko kupito anattamano nikkaḍḍhati vā nikkaḍāpeti vā āpatti pācittiyassa saṃghike puggalikasaññi kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa.

    Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Vihārassa upacārā vā upaṭṭhānasālāya vā vaṇḍapā vā rukkhamulā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhapeti vā āpatti dukkaṭassa.

    Anupasampannaṃ vihārā vā vihārassa upacārā vā upaṭṭhānana sālāya vā vaṇḍapā vā rukkhumulā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍāpeti vā āpatti dukkaṭassa. Puggalike saṃghisaññi āpatti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Antano puggalike anāpatti.

    Anāpatti: alajjiṃ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraṃ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhaṇḍanakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvantannaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

    Anāpatti: alajjiṃ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraṃ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā kalahakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvantannaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

    Anāpatti: alajjiṃ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraṃ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā vivādakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvantannaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

    Anāpatti: alajjiṃ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraṃ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhassakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvantannaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

    Anāpatti: alajjiṃ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraṃ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā saṃghe adhikaraṇakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvantannaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

    Nikkaḍḍhanasikkhāpadaṃ sattamaṃ.

    1. Pācittiyassa - machasaṃ.

    [BJT Page 136] [\x 136/]

6. 2. 8

Vehāsakuṭisikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana [PTS Page 046] [\q 46/] samayena dve bhikkhu saṃghike vihāre upari vehāsakuṭiyā eko heṭṭhā viharati, eko upari. Uparimo bhikkhu āhaccapādakaṃ mañcaṃ sahasā abhinisīdi. Mañcapādo nipatitvā1- heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu vissara makāsi. Bhikkhu upadhāvitvā taṃ bhikkhu etadavocuṃ: "kissa tvaṃ āvuso vissaramakāsī"ti. Atha kho so bhikkhu bhikkhunaṃ etamatthaṃ ārācesi.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma bhikkhu saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissatīti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṃghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisidasiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa saṃghike vihāre upari vehāsa kuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissasi. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

    "Yo pana bhikkhu saṃghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisideyya vā abhinipajjeyya vā pāvittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Saṃghiko nāma: vihāro saṃghassa dinno hoti pariccatto.

    Vehāsakuṭi nāma: majjhamassa purisassa asīsaghaṭṭā.

    Āhaccapādako nāma: mañco aṃge vijjhatvā ṭhito hoti.
    Āhaccapādakaṃ nāma: pīṭhaṃ aṃge vijjhatvā ṭhitaṃ hoti.

    Abhinisideyyāti: tasmiṃ abhinisīdati āpatti pācittiyassa.
    Abhinipajjeyyāti: tasmiṃ abhinisīdati āpatti pācittiyassa.

    1. Nippatitvā - machasaṃ, patitvā - syā.

    [BJT Page 138] [\x 138/]

    Saṃghike saṃghikasaññi upari vehāsa kuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

    Saṃghike vematiko upari vehāsa kuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

    Saṃghike puggalikasaññi upari vehāsa kuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa. Puggalike saṃghikasaññi āpatti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikassaññi aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

    Anāpatti: vehāsakuṭiyā sīsaghaṭṭāya1- heṭṭhā aparibhogaṃ hoti padarasañcitaṃ hoti paṭāṇi dinnā hoti, tasmiṃ ṭhito gaṇbhāti2 vā laggeti vā ummattakassa ādikammikassāti.

    Vehāsakuṭisikkhāpadaṃ aṭṭhamaṃ.

6. 2. 9

[PTS Page 047] [\q 47/] Mahallakavihārasikkhāpadaṃ

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme tena kho pana samayena āyasmato channassa upaṭṭhāko mahāmanto āyasmato channassa vihāraṃ kārāpeti. Atha kho āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpesi. 3- Punappunaṃ lepāpesi. 4- Atihaṃrito vihāro paripati. Atha kho āyasmā channo tiṇañca kaṭṭhañca saṃkaḍḍhanto aññatarassa brāhmaṇassa yavakhettaṃ dusesi. Atha kho so brāhmaṇo ujjhāyati khīyati vipāveti: kathaṃ hi nāma bhadantā amhākaṃ yavakhettaṃ dusessantī"ti. Assosuṃ kho bhikkhu tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa.

    1. Sisasaṃghaṭṭāya - machasaṃ,
    2. Gaṇhati - machasaṃ
    3. Chādāpeti - machasaṃ,
    4. Lepāpeti - machasaṃ.

    [BJT Page 140] [\x 140/]

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpessati punappunaṃ lepāssepati atibhārito vihāro paripatīti atha kho bhagavā etasmīṃ nidāne ekasmiṃ pakaraṇe bhikkhusaṃghaṃ, santipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Saccaṃ kira tvaṃ channa katapariyositaṃ vihāraṃ punappunaṃ chādāpesi punappunaṃ lepāpesi atibhārito vihāro paripatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa katapariyositaṃ vihāraṃ punappunaṃ chādāpessasi punappunaṃ lepāpessasi atibhārito vihāro paripati. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    "Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggalaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhatena adhiṭṭhātabbaṃ, tato ve uttariṃ appaharite pi ṭhito adhiṭṭhabheyya pācittiya"nti.

  3. Mahallako nāma: vihāro sassāmiko vuccati. Vihāro nāma: ulalinto vā hoti avalinto vā ullintāvalitto vā.

    Kārayamānenāti: karonto vā kārāpento vā.

    Yāvadvārakosāti: piṭṭhasaghāṭassa1- samantā hatthapāsā.

    Aggalaṭṭhapanāyāti: dvāraṭṭhapanāya.

    Ālokasandhiparikammāyāti: vātapānaparikammāya. Setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ.

    [PTS Page 048] [\q 48/] Dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbanti: haritaṃ nāma: pubbaṇṇaṃ aparaṇṇaṃ sace harite ṭhito adhiṭṭhāti āpatti dukkaṭassa. Maggena chādenatassa dve magge adhiṭṭhahitvā tatiyaṃ magge āṇāpetvā pakkamitbbaṃ. Pariyāyena chādentassa dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ āṇāpetvā pakkamitabbaṃ.

    1. Piṭṭhisaṃghāṭassa - syā,

    [BJT Page 142] [\x 142/]

    Tato ce uttariṃ appaharitepi ṭhito adhiṭṭhabheyyāti: iṭṭhakāya chādentassa iṭṭhakāyiṭṭhakāya1- āpatti pācittiyassa. Silāya chādentassa silāya silāya āpatti pācittiyassa. Sudhāya chādentassa piṇḍe piṇḍe āpatti pācittiyassa. Tiṇena chādentassa karaḷe karaḷe āpatti pācittiyassa. Paṇṇena chādentassa paṇṇe paṇṇe āpatti pācittiyassa.

    Atirekadvattipariyāye atirekasaññi adhiṭṭhāti āpatti pācittiyassa. Atirekadvatti pariyāye vematiko adhiṭṭhāti āpatti pācittiyassa. Atirekadvattipariyāye ūnakasaññi adhiṭṭhāti āpatti pācittiyassa. Ūnakadvattipariyāye atirekasaññi āpatti dukkaṭassa.

    Ūnakadvattipariyāye vematiko āpatti dukkaṭassa. Ūnakadvatti pariyāye ūnakasaññi anāpatti.

    Anāpatti: dvattipariyāye, ūnakadvattipariyāye, 2- leṇe guhāya, tiṇakuṭikāya aññassatthāya, antano dhanena vāsāgāraṃ ṭhapetvā sabbattha anāpatti ummantakassa ādikammikassati.

    Mahallakavihārasikkhāpadaṃ navamaṃ.

6. 2. 10

Sappānakasikkhāpadaṃ

  1. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhu navakammaṃ karontā jānaṃ sappāṇakaṃ udakaṃ tiṇampi mantikampi siñcantipi siñcapentipi.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āḷavakā bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇampi matatikampi siñcissantipi siñcāpessantipī"nti - pe - saccaṃ kira tumhe bhikkhave jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcathā'pi siñcāpethāpiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisa jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcissāthāpi siñcāpessathāpi. [PTS Page 049] [\q 49/] netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno vihesakaṃ ropetu. Appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā pācittiya"nti.

    1. Iṭṭhatiṭṭhakāya - machasaṃ,
    2. Ūnakapariyāye - si 1, sīmu11,

    [BJT Page 144] [\x 144/]

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Janāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti.

    Siñceyyāti: sayaṃ siñcati āpatti pācittiyassa. Siñcāpyoti: aññaṃ āṇāpeti āpatti pācittiyassa. Pācittiyassa. Sakiṃ āṇanto bahukampi siñcati āpatti pācittiyassa.

    Sappāṇake sappāṇakasaññi tiṇaṃ vā mattikaṃ vā siñca ti vā siñcāpeti vā āpatti pācittiyassa. Sappāṇake vematiko tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā āpatti dukkaṭassa. Sappāṇake appāṇakasaññi tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā anāpatti.

    Appāṇake sappāṇakasaññi āpatti dukkaṭassa. Appāṇake vematiko āpatti dukkaṭassa. Appāṇake appāṇakasaññi anāpatti.

    Anāpatti: asañcicca asatiyā ajātanantassa. Ummattakassa ādikammikassāti.

    Sappāṇakasikkhāpadaṃ dasamaṃ

Bhūtagāmavaggo 2- dutiyo.

Tassuddānaṃ:
Bhūtaṃ aññāya ujjhāyaṃ pakkamantena te duve
Pubbe nikkaḍḍhanā' bhaccadvāraṃ sappāṇakenacā'ti.

1. Jānaṃ nāma - syā,
2. Senāsanavaggo - sīmu11

[BJT Page 146] [\x 146/]

Input by the Sri Lanka Tripitaka Project

Related Links:

No comments: