Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part IV

Vinayapiṭake

6. 4. 1

Bhojana vaggo

Āvasathapiṇḍa sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇṇḍikassa ārāme tena kho pana samayena sāvatthiyā avidure aññatarassa pūgassa āvasathapiṇḍo paññatto hoti. Chabbaggiyā bhikkhu pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya manussā cirassāpi bhadantā āgatāni te1- sakkaccaṃ parivisiṃsu. Atha kho chabbaggiyā bhikkhu dutiyampi divasaṃ pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya atha kho chabbaggiyā bhikkhu tatiyampi divasaṃ pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ gantvā bhuñajiṃsu.

    Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi. Kiṃ mayaṃ tarissāma ārāmaṃ gantvā hiyyopi idheva āgantabbaṃ bhavistīti. Tattheva anuvasitvā [PTS Page 070] [\q 70/] anuvasitvā āvasathapiṇḍaṃ bhuñjanti. Titthiyā apasakkanti. Manussā ujjhāyanti khīyanti vipācenti; "kataṃ hi nāma samaṇā sakyaputtiyā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajissanti na imesaññeva āvasathapiṇḍo paññatto sabbesaññeva āvasathapiṇḍo pañña ttoti.

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipāventānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajissantī"ti.

    "Yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Bhikkhunī nāma: ubhato saṃghe upasaṃkampannā.
    Saddhinti: ekato.
    Eko ekāyāti: bhikkhu ceva hoti bhikkhunī ca.
    Raho nāma: cakkhussa raho sotassa rābho.
    Cakkhussa raho nāma: na sakkā hoti akkhiṃ vā nikhaṇiyamāne hamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhiyapiyamāne passītuṃ.
    Sotassa raho nāma: na sakkā hoti pakatikathā sotuṃ.

    Nissajjaṃ kappeyyāti: bhikkhuniyā nisinnāya bhikkhu upanasinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinno bhikkhuni upanisinnā vā hoti upanipannā vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

    Raho rahosaññi eko ekāya nisajjaṃ kappeti āpatti picittiyassa. Raho vematiko eko ekāya nisajjaṃ kappeti āpatti pacittiyassa. Rābho arahosaññi ekako ekāya nisajjaṃ kappeti āpatti pācittiyassa.

    [BJT Page 198] [\x 198/]

    Araho rahosaññi āpatti dukkaṭassa. Araho vematiko āpatti dukkaṭassa, araho arahosaññi anāpatti.

    Anāpatti: yo koci viññu dutiyo hoti tiṭṭhati na nisidati arahopekkho aññavihito nisīdati ummattakassa ādikammikassāti.

    Rahonisajjasikkhāpadaṃ dasamaṃ.

    Bhikkhunovāda vaggo tatiyo.

    Tassuddānaṃ;

    Asammata'tthaṃgatā upassayaṃ āmisadānena1- sibbati
    Addhānaṃ nāvaṃ bhuñjeyya eko ekāya te dasā'ti.

    1. Asammata atthaṃgupassayāmisadānena - machasaṃ

    [BJT Page 200] [\x 200/]

6. 4. 1

Bhojana vaggo

Āvasathapiṇḍa sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena sāvatthiyā avidure aññatarassa pugassa āvasathapiṇḍo paññatto hoti. Chabbaggiyā bhikkhu pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya manussā cirassāpi bhadantā āgatāni te1- sakkaccaṃ puricisiṃsu. Atha kho chabbaggiyā bhikkhu dutiyampi divasaṃ pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya atha kho chabbaggiyā bhikkhu tatiyampi divasaṃ pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ gantvā bhuñajiṃsu.

    Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi. Kiṃ mayaṃ tarissāma ārāmaṃ gantvā hiyyopi idheva āgantabbaṃ bhavistīti. Tattheva anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjanti. Titthiyā apasakkanti. Manussā ujjhāyanti khīyanti vipācenti; "kataṃ hi nāma samaṇā sakyaputtiyā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajissanti na imesaññeva āvasathapiṇḍo paññatto sabbesaññeva āvasathapiṇḍo pañña ttoti.

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipāventānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajissantī"ti. - Pe- saccaṃ kira tumhe bhikkhave anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajathāti? Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulo mikaṃappatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

    "Eko āvasathapiṇḍo bhuñajitabbo tato ce uttariṃ bhuñjeyya picittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

    1. Te ti padaṃ nadissate maramma chaṭṭhasaṃgitipiṭake.

    [BJT Page 202] [\x 202/]

  3. Tena kho pana samayena āyasmā sāriputto kosalesu janapadesu sāvatthiyaṃ gacchanto yena aññataro āvasatho tenupasaṃkami. Manussā cirassāpi thero āgatoti sakkaccaṃ parivisiṃsu. Atha kho āyasmato sāriputtassa bhuttāvissa kharo ābādho uppajji. Nāsakkhi tamhā āvasathā pakkamituṃ. Atha kho te manussā dutiyampi divasaṃ āyasmantaṃ sāriputtaṃ bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathaṇḍaṃ bhuñajitunti kukkuccāyanto na paṭiggahesi. Chinnahatto āhosi. Atha kho āyasmā sāriputto sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ.

  4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajituṃ, " evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Agilānena bhikkhunā eko āvasathapiṇḍo bhuñajitabbo tato ce uttariṃ bhuñjeyya pācittiya"nti.

  5. Agilāno nāma: sakkoti tamhā āvasathā pakkamituṃ. Gilāno nāma na sakkoti samhā avasathā pakkamituṃ.

    [PTS Page 071] [\q 71/] āvasathapiṇḍo nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ, sālāyaṃ vā maṇḍape vā rukkhamule vā ajjhohāre ajjhākāse vā anodissa yāvadattho paññatto hoti.

    Agilānena bhikkhunā sakiṃ bhuñjitabbaṃ1- tato ce uttariṃ bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

    Agilāno agilānasaññi tatuttariṃ āvasathapiṇḍaṃ bhuñjati āpatti pācittiyassa. Agigāno vematiko tatuttariṃ āvasathapiṇḍaṃ bhuñjīti āpatti pācittiyassa. Agilāno gilānasaññi tatuttariṃ āvasathapiṇḍaṃ bhuñjīti āpatti pācittiyassa.

    1. Bhuñajitabbo - machasaṃ.

    [BJT Page 204] [\x 204/]

    Gilāno agilānasaññi āpatti dukkaṭassa. Gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññi anāpatti.

    Anāpatti: gilānassa, agilāno sakiṃ bhuñjati, gacchanto vā āgacchanto vā bhuñajanto vā bhuñjīti. Sāmikā nimantetvā bhojenti odissa paññanto hoti, na yāvadatvo paññanto hoti, pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti.

    Āvasathapiṇḍa sikkhāpadaṃ paṭhamaṃ.

6. 4. 2

Gaṇabhojana sikkhāpadaṃ

  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadatto parihīnalāhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati manussā ujjhāyanti khīyanti vipāventi: "kataṃ hi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñajissanti, kassa sampannaṃ na manāpaṃ, kassa sudu na ruccatī"ti.

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ, ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma dvedatto sapariso kulesu viññāpetvā viññāpetvā bhuñajissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā Etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira tvaṃ devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñajisiti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa, sapariso kulesu viññāpetvā viññāpetvā bhuñajissasi. Vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

    "Gaṇabhojane pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññantaṃ hoti.

    [BJT Page 206] [\x 206/]

  3. [PTS Page 072] [\q 72/] tena kho pana samayena manussā gilāne bhikkhu bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, " paṭikkhikkhittaṃ bhagavatā gaṇabhojana"nti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmī bhikkhave, gilānena bhikkhunā gaṇabhojanaṃ bhuñajituṃ. Evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

    "Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo; gilānasamayo, ayaṃ tattha samayo"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

  4. Tena kho pana samayena manussā civaradānasamaye sacīvarabhantaṃ paṭiyādetvā bhikkhu nimantenti. Bhikkhu " bhojetvā cīvarena1acchādessāmā"ti. Bhikkhu kukkuccāyantā nādhivāsenti, "paṭikkhittaṃ bhagavatā gaṇabhojana"nti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñajituṃ. Evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

    "Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo; gilānasamayo, ayaṃ tattha samayo"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

  5. Tena kho pana samayena manussā civarakāreke bhikkhu bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, paṭikkhittaṃ bhagavatā gaṇabhojananti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñajituṃ" evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

    "Gaṇabhojane aññatrasamayā pācittiyaṃ, tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, ayaṃ tattha samayo"ti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

    1. Cīvarehi - sīmu 11 sī1

    [BJT Page 208] [\x 208/]

  6. Tena kho pana samayena manussehi saddhiṃ [PTS Page 073] [\q 73/] addhānaṃ gacchanti, atha kho te bhikkhu te manusse etadavocuṃ, mahuttaṃ āvuso āgametha piṇḍāya carissāmā"ti, te evamāhaṃsu idheva bhanne bhuñajathāti. Bhikkhu kukkuccāyantā na patigaṇhāti paṭikkhittaṃ bhagavatā gaṇabhojananti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, addhānagamanasamaye gaṇabhojanaṃ bhuñajituṃ" evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

    "Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Ayaṃ tattha samayo"ti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

  7. Tena kho pana samayena bhikkhu manussehi saddhiṃ nāvāya gacchanti, atha kho te bhikkhu te manusse etadavocuṃ, "mahuttaṃ āvuso tiraṃ upanetha piṇḍāya carissāmā"ti. Te evamāhaṃsu idheva bhanne bhuñajathāti. Bhikkhu kukkuccāyantā napatigaṇhāti, paṭikkhittaṃ bhagavatā gaṇabhojananti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, addhānagamanasamaye gaṇabhojanaṃ bhuñajituṃ" evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

    "Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Nāvahirūhanasayo, ayaṃ tattha samayo"ti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

  8. Tena kho pana samayena dissu vassaṃ vutthā bhikkhu rājagahaṃ āgacchanti, bhagavantaṃ dassanāya. Manussā nānāverajjake bhikkhu pasasitvā bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, paṭikkhittaṃ bhagavatā gaṇabhojananti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, addhānagamanasamaye gaṇabhojanaṃ bhuñajituṃ" evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

    "Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Nāvahirūhanasayo, mahāsamayo ayaṃ tattha samayo"ti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

    [BJT Page 210] [\x 210/]

  9. [PTS Page 074] [\q 74/] tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ñātisālohito ājivakesu pabbajito hoti. Atha kho so ājivako yena rājā māgadho seniyo bimbisāraṃ etadavoca: "icchāmhaṃ mahārāja sabbapāsaṇḍikabhattaṃ kātunti" sace kho tvaṃ bhante buddhapamukhaṃ bhikkhusaṃghaṃ paṭhamaṃ bhojeyyāsi, evaṃ kareyyāsī'ti. Atha kho so ājivako bhikkhunaṃ santike dutaṃ pāhesi: adhivāsenatu me bhikkhu svātanāya bhattanti. Bhikkhu kukkuccāyanto nādhivāsenti, paṭikkhittaṃ bhagavatā gaṇabhojananti. Atha kho so ājivako yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so ājivako bhagavantaṃ etadavoca;

    "bhavampi gotamo pabbajito ahampi pabbajito, arahati pabbajato pabbajitassa piṇḍaṃ paṭiggahetuṃ, adhivāsetu me bhavaṃ gotamo svātanāya bhantaṃ saddhiṃ bhikkhusaṃghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so ājivako bhagavato adhivāsanaṃ viditvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kataṃ katvā bhikkhu āmantesi, "anujānāmi bhikkhave samaṇabhattasamaye gaṇabhojanaṃ bhuñajituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Nāvahirūhanasayo, mahāsamayo samaṇabhattasamayo, ayaṃ tattha samayo"ti.

  10. Gaṇabhojanaṃ nāma: yattha cattāro bhikkhu pañcattaṃ bhojanānaṃ aññatarena bhojanena nimattitā bhuñjanti, etaṃ gaṇabhonaṃ nāma. Aññatrasamayāti: ṭhapetvā samayaṃ.

    Gilānasamayo nāma: antamaso pādāpi phālitā1- honti gilānasamayoti bhuñjitabbaṃ. Cīvaradānasamayo nāma: anatthate kaṭhane2- vassānassa pacchimo māso. Atthate kaṭhine pañcamāsā cīvaradānasamayoti bhuñjitabbaṃ. Cīvarakārasamayo nāma: cīvare kayiramāne cīvarakārasamayoti bhuñjitabbaṃ [PTS Page 075] [\q 75/] addhānagamanasamayo nāma addhayojanaṃ gacchissāmīti bhuñjitabbaṃ, gacchantena bhuñjitabbaṃ, gatena bhuñjitabbaṃ.

    1. Phalitā - machasaṃ
    2. Kathine - machasaṃ,

    [BJT Page 212] [\x 212/]

    Nāvāhirūhanasamayo nāma: nāvaṃ abhirūhissāmiti bhuñjitabbaṃ. Ārūḷhena bhuñjitabbaṃ, orūḷhena bhuñjitabbaṃ.
    Mahāsamayo nāma: yattha ve tayo bhikkhu piṇḍāya caritvā yāpenti, catutthe āgate na yāpenni, mahāsamayeni bhuñjitabbaṃ. Samaṇabhattasamayo nāma- yo koci paribbājakasamāpanno bhantaṃ karoti samaṇabhattasamayoti bhuñjitabbaṃ. Aññatra samayā bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti picittiyassa. Gaṇabhojane gaṇabhojanasaññi aññatra samayā bhuñjīti āpatti pācittiyassa. Gaṇabhojane vematiko aññatra samayā bhuñjīti āpatti pācittiyassa. Gaṇabhojane na gaṇabhojanasaññi aññatra samayā bhuñjīti āpatti pācittiyassa. Na gaṇabhojane gaṇabhojanasaññi āpatti dukkaṭassa, na gaṇabhojane vematiko āpatti dukkaṭassa. Na gaṇabhojane na gaṇabhojanasaññi anāpatti.

    Anāpatti: samaye dve tayo ekato bhuñajinti piṇḍāya caritvā ekato sannipatitvā bhuñajinti niccabhante salākabhante, pakkhike, uposathike, paṭipadike, 1- pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti.

    Gaṇabhojanasikkhāpadaṃ dutiyaṃ

6. 4. 3

Paramparahojana sikkhāpadaṃ

  1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesāliyaṃ paṇitānaṃ bhantānaṃ bhattapaṭipāṭi aṭṭhitā2- hoti. Atha kho aññatarassa daḷīddassa kammakarassa3- etadahosi: " na kho idaṃ orakaṃ bhavissati, yathā ime4- manussā sakkaccaṃ bhattaṃ karonti, yannutāhampi bhattaṃ kareyyanti. " Atha kho so daḷiddo kammakaro yena kirapatiko tenupasaṃkami. Upasaṃkamitvā taṃ kirapatikaṃ etadavoca:

    1. Niccabhattaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipādikaṃ - machaṃ
    2. Adhiṭṭhitā - machasaṃ
    3. Kammakārassa - machasaṃ
    4. Yathayime - machasaṃ

    [BJT Page 214] [\x 214/]

    "Icchāmhaṃ ayyaputta, buddha [PTS Page 076] [\q 76/] pamukhassa bhikkhusaṃghassa bhattaṃ kātuṃ, dehi me vetananti". Sopi kho kirapatiko saddho hoti pasanto. Atha kho so kirapatiko tassa daḷiddassa kammakarassa abbhātirekaṃ1- vetanaṃ adāsi. Atha kho so daḷiddo kammakaro yena bhagavā tenupasaṃkami, upasaṃkamitvā, bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so daḷiddo kammakaro bhagavantaṃ etadavoca; "adhivāsetu me bhante bhagavā svātanāya bhantaṃ saddhiṃ bhikkhusaṃghenā"ti.

    Mahā kho avuso bhikkhusaṃgho jānāhīti. Hotu bhante2mahābhikkhusaṃgho, bahu me badarā paṭiyantā badaramissenapayyā3paripurissantīti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so daḷiddo kammakaro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  2. Assosuṃ kho bhikkhu daḷiddena kira kammakarena svātanāya buddhapamukho bhikkhusaṃgho nimantito, badaramissenapayyā paripurissantīti. Te kālasseva piṇḍāya caritvā bhuñajiṃsu. Assosuṃ kho manussā daḷiddena kira kammakarena buddhapamukho bhikkhusaṃgho nimantitoti. Te daḷiddassa kammakarassa pahutaṃ khādanīyaṃ bhojanīyaṃ abhihariṃsu.

  3. Atha kho so da ḷiddo kammakaro tassā rattiyā accayena panitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi. Kālo bhante niṭṭhitaṃ bhattanti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa daḷiddassa kammakarassa nivesanaṃ tenupasaṃkami, upasaṃkamitvā paññatte āsane nasīdi. Saddhiṃ bhikkhusaṃghena. Atha kho so diḷiddo kammakaro bhattagge bhikkhu parivisati. Bhikkhu evamāhaṃsu: "thokaṃ āvuso dehi, thokaṃ āvuso dehī"ti. Mā kho tumhe bhante ayaṃ daḷiddo kammakaroti thokathokaṃ4paṭigaṇhittha, pahutaṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ paṭiggaṇhātha bhante yāvadatthanti. Na kho mayaṃ āvuso etaṃ kāraṇā thokaṃ thokaṃ paṭiggaṇhāma api ca mayaṃ kālasseva piṇḍāya caritvā bhuñajimhā, tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmoti. Atha kho so daḷiddo kammakaro ujjhāyati khīyati vipāceti: "kataṃ hi nāma bhadantā mayā nimantitā aññatra bhuñajissanti, na cāhaṃ paṭibalo yāvadatthaṃ dātunti. Assosuṃ kho bhikkhu tassa daḷiddassa [PTS Page 077] [\q 77/] kammakarassa ujjhāyantassa khīyantassa vipācentassa.

    1. Atirekaṃ - syā
    2. Hotu-me- bhante - machasaṃ
    3. Peyyā - machasaṃ
    4. Thokaṃ thokaṃ - machasaṃ

    [BJT Page 216] [\x 216/]

  4. Ye te bhikkhu apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma bhikkhu aññatra nimantitā aññatra bhuñajissanti"ti. Atha kho te bhikkhu hatthakaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavate etamatthaṃ ārovesuṃ, atha kho bhagavā etasmīṃ nidāne ekasmiṃ pakaraṇe bhikkhusaṃghaṃ, santipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Saccaṃ kira bhikkhave bhikkhu aññatra nimantitā aññatra bhuñajintiti? Saccaṃ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā aññatra nimattitā aññatra bhuñajissanti. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya saddhammaṭṭhitiyā, vinayānuggahaya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Paramaparahojane pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  5. Netaṃ kho pana samayena aññataro bhikkhu gilāno hoti aññataro bhikkhu piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṃkami, upasaṃkamitvā taṃ bhikkhu etacavoca: "bhuñajāhi āvusoti" alaṃ āvuso atthi me bhattapaccāsāti tassa bhikkhuno piṇḍapāto ussure1- āhariyittha. So bhikkhu na cittarūpaṃ bhuñaji bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: "anujānāmi bhikkhave gilānena bhikkhunā paramparahojanaṃ bhuñajituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Paramaparahojane aññatra samayā pācittiyaṃ tatthāyaṃ samayo gilānasamayo ayaṃ tattha samāyo"ti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  6. Tena kho pana samayena manussā civaradānasamaye sacīvarabhantaṃ2paṭiyādetvā3- bhikkhu nimantenti. "Bhojetvā cīvarena acchādessāmā"ti. Bhikkhu kukkuccāyantā nādhivāsenti, "paṭikkhittaṃ bhagavatā paramparahojana"nti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñajituṃ. Evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

    "Paramparahojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo; gilānasamayo, cīvaradānasamayo ayaṃ tattha samayo"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

    1. Ussurena (katthavi)
    2. Cīvarabhattaṃ sīmu 1 sī11
    3. Paṭiyādāpetvā - sīmu1 sī11

    [BJT Page 218] [\x 218/]

  7. Tena kho pana samayena manussā civarakārake bhikkhu bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, "paṭikkhittaṃ bhagavatā paramparahojana"nti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñajituṃ "evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

    "Paramparahojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo gilānasamayo, Cīvaradānasamayo cīvarakārasamayo, ayaṃ tattha samayo"ti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

  8. Atha kho bhagavā pubbanahasamayaṃ nivāsetvā pattacīvaramādāya [PTS Page 078] [\q 78/] āyasmatā ānandena pacchāsamaṇena yena aññataraṃ kulaṃ tenupasaṃkami, upasaṃkamitvā paññatte āsane nasīdi. Atha kho te manussā bhagavato ca āyasmato ca ānandassa bhojanaṃ adaṃsu. Āyasmā ānando kukkuccāyanto na paṭigaṇhāti. Paṭigaṇhāhi1ānandati. Alaṃ bhagavā atthi me bhattapaccacāsāti. Tenahānanda, vikappetvā gaṇhāhīti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave vikappetvā2- paramparahojanaṃ bhuñjituṃ, evañca pana bhikkhave vikappetabbaṃ: mayihaṃ bhattapaccāsaṃ itthannāmassa dammiti.

  9. Paramparahojanaṃ nāma: pañcannaṃ bhojanānaṃ aññatarena bhojānana nimattito taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjīti, etaṃ paramparahojanaṃ nāma.

    Aññatrasamayāti ṭhapetvā samayaṃ

    Gilānasamayo nāma: na sakkoti ekāsane nisinno yāvadatthaṃ bhuñajituṃ gilānasamayoti bhuñjitabbaṃ

    Cīvaranasamayo nāma: anatthate kaṭhane vassānassa pacchimo māso, atthate kaṭhine pañcamāsā cīvaradāna samayoti bhuñjitabbaṃ

    Cīvarakārasamayo nāma: cīvare kayiramāne cīvarakāra samayoti bhuñjitabbaṃ. Añcatra samayā bhuñjissāmīti patigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.

    1. Gaṇhāti - machasaṃ
    2. Bhatta paccāsaṃ vikappetvā - syā

    [BJT Page 220] [\x 220/]

    Paramparahojane paramparahojanasaññi aññatra samayā bhuñjati āpatti pācittiyassa. Paramparahojane vematiko aññatrasamayā bhuñjīti āpatti pācittiyassa paramparahojane na paramparahojanasaññi aññatra samayā bhuñjīti āpatti pācittiyassa.

    Na paramparahojane paramparahojanasaññi āpatti dukkaṭassa na paramparahojane vematiko āpatti dukkaṭassa na paramparahojane na paramparahojanasaññi anāpatti

    Anāpatti: samaye vikappetvā bhuñjīti dve tayo nimantane ekato bhuñjīti, nimantanapaṭipāṭiyā bhuñjati, sakalena gāmela nimantito tasmiṃ gāme yattha katthavi bhuñjīti, sakalena pugena nimattito tasmiṃ puge yattha katthavi bhuñjīti, nimattiyemāno bhikkhaṃ gahessāmiti bhaṇati, niccabhante salākabhante pakkhike uposathike pāṭipadike pañcabhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa ādikammikassāti.

    Parampara bhojanasikkhāpadaṃ tatiyaṃ

6. 4. 4

Kāṇamātusikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana [PTS Page 079] [\q 79/] samayena kāṇamātā upāsikā saddhā hoti pasannā. Kāṇā gāmake aññatarassa purisassa dinnā hoti. Atha kho kāṇā mātugharaṃ agamāsi kenacideva karaṇiyena. Atha kho kāṇāya sāmiko kāṇāya santike dutaṃ pāhesi:

    "āgacchatu kāṇā, icchāmi kāṇāya āgata" nti. Atha kho kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantunti pūvaṃ1- paci. Pakke puve aññataro piṇaḍacāriko bhikku kāṇamātāya upāsikāya nivesanaṃ pāvisa. Atha kho

    1. Pupaṃ (katthavi)

    [BJT Page 222] [\x 222/]

    Kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Sopi1nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathā paṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Dutiyampi kho kāṇāya sāmiko kāṇāya sannike dutaṃ pāhesi. "Āgacchatu kāṇā, icchāmi kāṇāya āgata"nti dutiyampi kho kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantunti pūvaṃ pavi. Pakke puve aññataro piṇaḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi, tassapi pūvaṃ dāpesi so pi nikkhamitvā aññassa ghācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Tatiyampi kho kāṇāya sāmiko kāṇāya sannike dutaṃ pāhesi "āgacchatu kāṇā icchāmi kāṇāya āgataṃ sace kāṇā nāgacchissati ahaṃ aññaṃ pajāpatiṃ ānessāmī"ti. Tatiyampi kho kāṇamātā upasikā kismiṃ viya ritta hatthaṃ gantunti pūvaṃ paci. Pakke puve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pācisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi tassapi pūvaṃ dāpesi sopi nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi, yathā paṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Atha kho kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi. Assosi kho kāṇā tena kira purisena aññā pajāpati ānitāni, rodanti aṭṭhāsi.

  2. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvara mādāya yena kāṇāmātāya upasikāya nivesanaṃ tenupasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. Atha kho kāṇamātā upāsikā yena bhagavā tenusaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kāṇamātaraṃ upāsikaṃ bhagavā etadavoca:

    "kissāyaṃ kāṇā rodatī"ti, atha kho kāṇamātā upāsikā bhagavato etamatthaṃ ārocesi. Atha kho bhagavā kānamātaraṃ upāsikaṃ dhammiyā kathāya sandassetavā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

    1. So - machasaṃ

    [BJT Page 224] [\x 224/]

  3. Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti. Aññataro piṇḍacāriko bhikkhu taṃ satthaṃ piṇḍāya pāvisi. Aññataro upāsako tassa bhikkhuno sattuṃ dāpesi. So nikkhamitavā aññassa ācikkhi. Tassasapi tassapi sattuṃ dāpesi. Sopi nikkhamitvā aññassa ācikkhi tassapi sattuṃ dāpesi. Yathāpaṭiyattaṃ pātheyyaṃ parikkhayaṃ [PTS Page 080] [\q 80/] agamāsi. Atha kho so upāsako te manusse etadavoca: "ajjanho1ayyā āgametha yathāpaṭiyattaṃ pātheyyaṃ ayyānaṃ dinnaṃ, pātheyyaṃ paṭiyāssomī"ti nāyya2- sakkā āgametuṃ payāto satthoti agamaṃsu. Atha kho tassa upāsakassa pātheyyaṃ paṭiyādetvā paccha gacchantassa vorā acchindiṃsu. Manussā ujjhāyanti khīyanti vipacenti: "kathaṃ hi nāma sāmaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti, ayaṃ imesaṃ datvā pacchā gacchanto corehi acchinno"ti.

  4. Assesuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentatānaṃ. 9Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasaatthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyo bhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Bhikkhuṃ paneva kulaṃ upagataṃ pucehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṃkhamānena bhikkhunā dvattipattapurā paṭiggahetabbā. Tato ce uttariṃ paṭigaṇbheyya pācittiyaṃ, dvattipattapure paṭiggahetvā tato nīharitvā bhikkhuhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīcī"ti.

  5. Bhikkhuṃ paneva kulaṃ upagatinti kulaṃ nāma: cattāri kulāni: khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ Upagatanti: tattha upagataṃ Pūvaṃ nāma: yaṃ kiñci pahenakatthāya paṭiyattaṃ Manthaṃ nāma: yaṃ kiñci pātheyyatthāya paṭiyattaṃ

    1. Ajjaṇho - sīmu
    2. Nāyyo - machasaṃ

    [BJT Page 226] [\x 226/]

    Abhihaṭṭhuṃ pāvāreyyāti: yāvatakaṃ icchasi tāvatakaṃ gaṇbhāhīti.

    Ākaṃkhamānenāti: icchamānena.

    Dvattipattapurā paṭiggahetabbāti: dve tayo pattapurā paṭiggahetabbā

    Tato ve uttariṃ paṭigaṇheyyāti: tatuttariṃ paṭigaṇhāti āpatti pācittiyassa. Cattipattapure paṭiggahetvā tato nikkhamantena bhikkhuṃ pasasitvā ācikkhitabbaṃ amutra1mayā dvattipattapurā paṭiggahitā mā kho tattha paṭigaṇhīti. Sace passitvā na ācikkhati āpatti dukkaṭassa. Sace ācikkhite paṭigaṇhāti āpatti dukkaṭassa.

    [PTS Page 081] [\q 81/] tato nīharitvā bhikkhuhi saddhiṃ saṃvibhajitabbanti: paṭikkamanaṃ haritvā2saṃvibhajitabbaṃ Ayaṃ tattha sāmīcīti: ayaṃ tattha anudhammatā

    Atireka dvattipattapure atreka saññi patigaṇhāti āpatti pācittiyassa. Atireka dvattipattapure vematiko patigaṇhāti āpatti pācittiyassa. Atirekadvattipattapure ūnakasaññi patigaṇhāti āpatti pācittiyassa.

    Ūnakadvattipattapure atirekasaññi āpatti dukkaṭassa. Ūnakadvattapattapure vematiko āpatti dukkaṭassa. Ūnakasvattipattapure ūnakasaññi anāpatti.

    Anāpatti: dvattipattapure patigaṇhāti. Ūnakasvattipattapure patiganhāti na paheṇakattāya na pātheyyatthāya paṭiyattaṃ denti peheṇakatthāya vā pātheyyatthāya vā paṭiyattasesakaṃ denti gamane paṭippassaddhe denti ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti.

    Kāṇamātusikkhāpadaṃ catutthaṃ

    1. Atra - sīmu 11,
    2. Niharitvā - machasaṃ,

    [BJT Page 228] [\x 228/]

6. 4. 5

Paṭhamapavāraṇasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo bhikkhu nimantetvā bhojesi. Bhikkhu bhuttāvi pavāritā ñātikulāni gantvā ekacce bhuñajiṃsu. Ekacce piṇḍapātaṃ ādāya agamaṃsu. Atha kho so brāhmaṇo paṭivissake etadavoca: "bhikkhu mayā ayya santappitā, etha tumhepi santappessāmī"ti. Te evamāhaṃsu: "kiṃ tvaṃ ayyo amhe santappessasi. Yepi tayā nimantitā, tepi amhākaṃ gharāni āgantvā ekacce bhuñajiṃsu. Ekacce piṇaḍapātaṃ adāya agamaṃsu"ti. Atha kho so brāhmaṇo ujjhāyati khīyanti vipāventi: kathaṃ hi nāma bhadantā amhākaṃ ghare bhuñajitvā aññatra bhuñajissanti, na cāhaṃ paṭibalo yāvadatthaṃ dātu"nti.

  2. Assosuṃ kho bhikkhu tassa brāhmaṇassa ujjhāyantassa khiyantassa vipācentassa ye te bhikkhu apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma bhikkhu bhuttāvī pavāritā aññatra bhuñajissanti"nti. -Pesaccaṃ kira bhikkhave bhūtāvī pavāritā aññatra bhuñajintīti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā [PTS Page 082] [\q 82/] bhuttāvi pavāritā aññatra bhuñajissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya Mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu bhuttāvī pavārito khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

    [BJT Page 230] [\x 230/]

  3. Tena kho pana samayena bhikkhu gilānānaṃ bhikkhunaṃ paṇite piṇḍapāte nīharanti. Gilānā na cittarūpaṃ bhuñjanti tāni bhikkhu chaḍḍanti assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ. Putvāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddo"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesu: bhuñjeyyuṃ panānanda bhikkhu gilānāti rittanti. Na bhuñjeyyuṃ bhagavāti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: "anujānāmī bhikkhave atirittaṃ kātabbaṃ 'alametaṃ sabba'nti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyayātha: Yo pana bhikkhu bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti.

  4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Bhūttāvi nāma: pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenapi bhuttaṃ hoti.

    Pavārito nāma: asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhato abhiharati paṭikkhepo paññāyati.

    Anatirittaṃ nāma: akappiyakataṃ hoti. Apaṭiggahitakataṃ hoti. Anuccaritakataṃ hoti. Ahatthapāse kataṃ hoti. Abhuttavinā kataṃ hoti. Bhuttāvinā1- pavāritena āsanā vuṭṭhitena kataṃ hoti. Alametaṃ sabbanti avuttaṃ hoti. Na gilānātirittaṃ hoti. Etaṃ anatirittaṃ nāma.

    Anatirittaṃ nāma: kappiyakataṃ hoti. Paṭiggahitakataṃ hoti. Uccaritakataṃ hoti. Hatthapāse kataṃ hoti. Bhuttavinā kataṃ hoti. Bhuttāvinā pavāritena Āsanā avuṭṭhitena kataṃ hoti. Alametaṃ sabbanti vuttaṃ hoti. Gilānātirittaṃ hoti. Etaṃ atirittaṃ nāma.

    [PTS Page 083] [\q 83/] khādanīyaṃ nāma: pañca bhojanāni yāmakālikaṃ sattāhakalikaṃ yāvajīvikaṃ ṭhapetvā avassaṃ khādanīyaṃ nāma.

    Bhojanīyaṃ nāma: pañca bhojanāni: odano kummāso sattu maccho maṃsaṃ khāsissāmī bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

    1. Bhuttavināva - machasaṃ,

    [BJT Page 232] [\x 232/]

    Anatiritte anatirittasaññi khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa. Anatiritte vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjīti vā āpatti pācittiyassa. Anatiritte atirittasaññi khādanīyaṃ vā bhojanīyaṃ vā khadati vā bhuñjīti vā āpatti pācittiyassa.

    Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

    Atiritte anatirittasaññi āpatti dukkaṭassa. Atiritte vematiko āpatti dukkaṭassa. Atiritte atirittasaññi anāpatti.

    Anāpatti: atirittaṃ kārāpetvā bhuñjīti atirittaṃ kārāpetvā bhuñjissāmīti paṭigaṇhāti aññassatthāya haranto gacchati gilānassa sesakaṃ bhuñjīti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ satipaccaye paribhuñjīti ummattakassa ādikammikassāti.

    Paṭhamapavāraṇa1- sikkhāpadaṃ pañcamaṃ

6. 4. 6

Dutiyapavāraṇa sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhu kosalesu janapadesu sāvatthiyaṃ addhānamaggapaṭipannā honti. Eko bhikkhu anācāraṃ ācarati. Dutiyo bhikkhu taṃ bhikkhuṃ etadavoca: "mā āvuso evarūpaṃ akāsi. Netaṃ kappati"ti. So tasmiṃ upanandhi. Atha kho te bhikkhu sāvatthiyaṃ agamaṃsu. Tena kho pana samayena sāvatthiyaṃ aññatarassa pugassa saṃghabhantaṃ hoti. Dutiyo bhikkhu bhuttāvi pavārito hoti. Upanaddho 2bhikkhu ñātikulaṃ gantvā piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṃkami. Upasaṃkamitvā taṃ bhikkhu etadavoca: "bhuñajāti āvuso"ti. Alaṃ āvuso paripuṇṇomahīti. Sundaro āvuso piṇḍapāto bhuñajāti. Atha kho so bhikkhu tena bhikkhunā nippiḷiyamāno taṃ piṇḍapātaṃ bhuñaji. Upanaddho [PTS Page 084] [\q 84/] bhikkhu taṃ bhikkhuṃ etadavoca: "tvaṃ hi3- nāma āvuso maṃ vattabbaṃ maññasi. Yaṃ tvaṃ bhuttavī pavārito anatirittaṃ bhojanaṃ bhuñajisi"ti. Nanu āvuso ācikkhitabbanti. Nanu āvuso pucchitabbanti.

    1. Paṭhama pavāraṇā - machasaṃ,
    2. Upanandho - sīmu
    3. Tvaṃpi - machasaṃ

    [BJT Page 234] [\x 234/]

  2. Atha kho so bhikkhu bhikkhunaṃ etamatthaṃ ārocesi: ye te bhikkhu apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma bhikkhu bhikkhuṃ bhuttaviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressati"ti. - Pe - saccaṃ kira tvaṃ bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāresīti. Saccaṃ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressasi. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya Mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu bhikkhuṃ bhuttaviṃ pavāritaṃ anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuṃ pavāreyya handa bhikkhu khāda vā bhañaja vā ti jānaṃ āsādanāpekkhā bhuttasmiṃ pācittiyanti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti. Bhikkhunti: aññaṃ bhikkhuṃ

    Bhuttavī nāma: pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ annamaso kusaggepi bhuttaṃ hoti.

    Pavārito nāma: asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhito abhiharati paṭikkhepo paññāyati.

    Anatirittaṃ nāma: akappiyakanaṃ hoti apaṭiggahitakataṃ hoti anuccārikatataṃ hoti ahatthapāse kataṃ hoti abhuttāvinā kataṃ hoti bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ hoti alametaṃ sabbanti avuttaṃ hoti gilānātirittaṃ hoti etaṃ anatirittaṃ nāma.

    Khādanīyaṃ nāma: pañcabhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

    Bhojanīyaṃ nāma: pañcabhojanāni odano kummāso sattu maccho maṃsaṃ.

    [BJT Page 236] [\x 236/]

    Abhihaṭṭhuṃ pavāreyyāti: yāvatakaṃ icchasi tāvatakaṃ gaṇbhāhīti.

    Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.

    Asādanāpekkhoti: iminā imaṃ codessāmi sāressami paṭicodessāmi paṭisāressāmi maṃku1- karissāmiti āharati āpatti dukkaṭassa. Tassa vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassa.

    Pavārite pavāritasaññi anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuṃ pavāreti āpatti pācittiyassa. Pavārite vematiko anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuṃ pavāreti āpatti dukkaṭassa. Pavārite appavāritasaññi anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuṃ pavāreti anāpatti.

    Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya abhiharati āpatti dukkaṭassa. Tassa vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

    Appavārite [PTS Page 085] [\q 85/] pavāritasaññi āpatti dukkaṭassa. Appavārite vematiko āpatti dukkaṭassa. Appavārite appavāritaññi anāpatti.

    Anāpatti: atirittaṃ kārāpettavā deti, atirittaṃ kārāpetvā bhuñajihīti deti, aññassathāya haranto gacchāhīti deti, gilānassa ssekaṃ deti, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ satipaccaye paribhuñajāhīti deti, ummattakassa ādikammikassāti.

    Dutiyapavāraṇasikkhāpadaṃ chaṭṭhaṃ.

    1. Maṃkuṃ - machasaṃ

    [BJT Page 238] [\x 238/]

6. 4. 7

Vikālabhojanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Sattarasavaggiyā bhikkhu giraggasamajjaṃ dassanāya agamaṃsu, manussā sattarasavaggiye bhikkhu passitvā nahāpetvā vilimepatvā bhojetvā khādanīyaṃ adaṃsu. Sattarasavaggiyā bhikkhu khadaniyaṃ ādāya ārāmaṃ gantvā chabbaggiye bhikkhu etadavocuṃ; "handāvuso1khādanīyaṃ khādathā"ti. "Kuto tumhehi āvuso khādanīyaṃ laddhanti" sattarasavaggiyā bhikkhu chabbaggiyānaṃ bhikkhunaṃ etamatthaṃ ārocesuṃ. Kimpana tumhe āvuso vikāle bhojanaṃ bhuñajathāti. Evamāvusoti. Chabbaggiyā bhikkhu ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma sattarasavaggiyā bhikkhu vikāle bhojanaṃ bhuñajissāti"ti.

  2. Atha kho chabbaggiyā bhikkhu bhikkhunaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: " kathaṃ hi nāma sattarasavaggiyā bhikkhu vikāle bhojanaṃ bhuñajissanti. "Ti. - Pe - Saccaṃ kira tumhe bhikkhave vikāle bhojanaṃ bhuñajathā"ti. Saccaṃ bhagavā viharati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ " kathaṃ hi nāma tumhe moghapurisā vikāle bhojanaṃ bhuñajissatha. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya Mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti.

  3. [PTS Page 086] [\q 86/] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Vikālo nāma: majjhantike vitivatte yāva aruṇuggamanā.

    Khādanīyaṃ nāma: pañcabhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasseṃ khādanīyaṃ nāma

    Bhojanīyaṃ nāma: pañca bhojanāni odano kummāso sattu macco maṃsā. Khādissāmi bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

    1. Gaṇhāthāvuso - machasaṃ, sīmu.

    [BJT Page 240] [\x 240/]

    Vikāle vakālasaññi khādanīyaṃ vā bhojanīyaṃ vā khādanīyaṃ vā bhuñjīti vā āpatti pācittiyassa. Vikāle vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjīti vā āpatti pācittiyassa. Vikāle kālasaññi khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjīti vā āpatti pācittiyassa.

    Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

    Kāle vikālasaññi āpatti dukkaṭassa. Kāle vematiko āpatti dukkaṭassa. Kale kālasaññi anāpatti.

    Anāpatti: yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ satipaccaye paribhuñjati ummattakassa ādikammikassāti.

    Vikālabhojanasikkhāpadaṃ sattamaṃ.

6. 4. 8

Sannidhikārasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane aṇāthapiṇḍikassa ārāme tenakho pana samayena āyasmato ānandassa upajjhāyo āyasmā bellaṭṭhisiso1- araññe viharati. So piṇḍāya caritvā sukkhakuraṃ ārāmaṃ haritvā sukkhāpetvā nikkhipati. Yadā āhārena attho hoti tadā udakena temetvā temetvā paribhujati. 2- Cirena gāmaṃ piṇḍāya pavisati. Bhikkhu āyamantaṃ bellaṭṭhisīsaṃ etadavoca: kissa tvaṃ āvuso bellaṭṭhisīsa cirena gāmaṃ piṇḍāya pivassīti.

    1. Belaṭḍhasiso - machasaṃ belaṭṭhisīso - sīmu
    2. Bhuñjati - machasaṃ
    3. Kissa tvaṃ āvuso cirena - machasaṃ

    [BJT Page 242] [\x 242/]

  2. Atha kho āyasmā bellaṭṭhisīso bhikkhunaṃ etamatthaṃ ārocesuṃ. Kimpana tvaṃ āvuso sannidhikārakaṃ bhojanaṃ bhuñujasi"ti? Evamāvusoti. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: " kathaṃ hi nāma āyasmā bellaṭṭhisīso santidhikārakaṃ bhojanaṃ bhuñajissati - pe - Saccaṃ kira tvaṃ bellaṭṭhisīsa, sannidhikārakaṃ bhojanaṃ bhuñajissati? Saccaṃ bhagavā viharati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ " kathaṃ hi nāma tvaṃ bellaṭṭhisīsa, sannidhikārakaṃ bhojanaṃ bhuñajissasi.

    Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:[PTS Page 087] [\q 87/] yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Sannidhikārakaṃ nāma: ajjapaṭiggahiṃ aparajju. 1-

    Khādanīyaṃ nāma: pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasseṃ khādanīyaṃ nāma

    Bhojanīyaṃ nāma: pañca bhojanāni odano kummāso sattu macco maṃsaṃ khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

    Sannidhikāreke sannidhikārakasaññi khādanīyaṃ vā bhojanīyaṃ vā khādanīyaṃ vā bhuñjīti vā āpatti pācittiyassa. Sannidhikārake vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjīti vā āpatti pācittiyassa. Sannidhikārake asannidhikārakasaññi khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjīti vā āpatti pācittiyassa.

    Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

    Asannidhikārake sannidhikārakasaññi āpatti dukkaṭassa. Asannidhikārake vematiko āpatti dukkaṭassa. Asannidhikārake asannidhikārakasaññi anāpatti.

    1. Aparajju khādītaṃ hoti - machasaṃ

    [BJT Page 244] [\x 244/]

    Anāpatti: yāvakālikaṃ yāvakāle nidahitvā bhuñjati yāmakālikaṃ yāme nidahitvā bhuñjīti. Santāhakālikaṃ sattāhaṃ nidahitvā bhuñjati. Yāvajīvikaṃ sati paccaye paribhuñjati ummattakassa ādikammikassāti. Sannidhikārakasikkhāpadaṃ aṭṭhamaṃ.

6. 4. 9

Paṇītabhojanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane aṇāthapiṇḍikassa ārāme tenakho pana samayena chabbaggiyā bhikkhu paṇīta bhojanāni attano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipāvecanti: kathaṃ hi nāma samaṇā sakyaputtiyā paṇitabhojanāni attano atthāya viññāpetvā bhuñajissanti, kassa sampannaṃ na manāpaṃ kassa sādu1- na ruccatīti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu paṇīta bhojanāni attano atthāya viññāpetvā bhuñajissantīti - pe - [PTS Page 088] [\q 88/] saccaṃ kira tumhe bhikkhave paṇītabhojanāni attano atthāya viññāpetvā bhuñajissati saccaṃ bhagavā viharati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tumhe moghapurisā, paṇitabhojanāni attano atthāya viññāpetvā bhuñajissasi. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yāni kho tāni paṇītabhojanāni seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇītaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇitabhojanāni attato atthāya viññāpetvā bhuñjeyya pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

    1. Sāduṃ, machasaṃ

    [BJT Page 246] [\x 246/]

  2. Tena kho pana samayena bhikkhu gilānā honti gilānapacchakā bhikkhu gilāne bhikkhu etadavocuṃ: kacavi āvuso khavaniyaṃ kacavi yāpanīya"nti. Pubbe mayaṃ āvuso paṇitabhojanāni attano atthāya viññāpetvā bhuñajama tena no phāsu hoti idāni pana bhagavatā paṭikkhittanti kukkuccāyantā naviññāpema tena no na phāsu hotīti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave gilānena bhikkhunā paṇitabhojanāni attano atthāya viññāpetvā bhuñajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yāni kho tāni paṇītabhojanāni seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇītaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇitabhojanāni agilāno attato atthāya viññāpetvā bhuñjeyya pācittiya"nti.

  3. Yāni kho pana tāni paṇitabhojanānīti: sappi nāma: gosappi vā ajikakāsappi vā māhisaṃ1- vā sappi yesaṃ maṃsaṃ kappati tesaṃ sappi. Navanītaṃ nāma: tesaññeva nanavanītaṃ. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelaṃ. Madhu nāma: makkhitā madhu. Phāṇitaṃ nāma: uvachumhā nibbattaṃ. Maccho nāma: odako2vuccati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisaṃ vā khīraṃ, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhi.

    [PTS Page 089] [\q 89/] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte Yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Evarūpāni paṇitabhojanānīti: tathārūpāni paṇitabhojanāti.

    Agilāno nāma: yassa vinā paṇitabhojanā3- phāsu hoti.

    Gilāno nāma: yassa vinā paṇītabhojanā na phāsu hoti.

    Agilāno attato atthāya viññāpeti payoge4- dukkaṭaṃ. Paṭilābhena bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

    1. Mahiṃsapapi vā - machasaṃ
    2. Udakavaro - machasaṃ.
    3. Paṇīta bhojanāni - machasaṃ
    4. Payoge payoge - machasaṃ

    [BJT Page 248] [\x 248/]

    Agilāno agilānasaññi paṇitabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa. Agilāno vematiko paṇitabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa. Agilāno gilānasaññi paṇitabhojanāni attato atthāya viññāpetvā bhañajati āpatti pācittiyassa.

    Gilāno agilānasaññi āpatti dukkaṭassa. Gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññi anāpatti

    Anāpatti: gilānassa gilāno hutvā viññāpetvā agilāno bhuñjati, gilānassa sesakaṃ bhuñjati ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti.

    Paṇitabhojanasikkhāpadaṃ navamaṃ.

6. 4. 10

Dantaponasikkhāpadaṃ

  1. Tena samayena buddho bhagavā vesāliṃ viharati mahāvane kuṭāgārasālāyaṃ. Tena kho pana samayena aññataro bhikkhu sabbapaṃsukuliko susāne viharati so manussehi dīyamānaṃ na icchati paṭiggahetuṃ susānepi rukkhamulepi ummārepi ayyavosāṭikatāni1sāmaṃ gahetvā paribhuñjati manussā ujjhāyanti khīyanti vipāvecanti: kathaṃ hi nāma bhikkhu amhākaṃ ayyavosāṭikatāni sāmaṃ gahetvā paribhuñajissati. Theroyaṃ bhikkhu vaṭharo manussamaṃsaṃ vaññe khādanī"ti assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma bhikkhu adinnaṃ mukhadvāra āhāraṃ āharasīti. - Pe - saccaṃ kira tvaṃ bhikkhu adinnaṃ mukhadvāra āhāraṃ āharasīti. Saccaṃ bhagavā viharati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa, adinnaṃ mukhadvāraṃ āhāraṃ āharissasi. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    [PTS Page 090] [\q 90/] "yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhāreyya pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti

    1. Ayyavosāṭitakāni - machasaṃ

    [BJT Page 250] [\x 250/]

  2. Tena kho pana samayena bhikkhu udakadantapone kukkuccāyanti. Bhagavato etamatthaṃ etadavocuṃ: atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ kathatvā bhikkhu āmantesi. "Anujānāmi bhikkhave adinnaṃ udakadantaponaṃ sāmaṃ gahetvā paribhuñajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhāreyya aññatra udakadattaponā pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Adinnaṃ nāma: apaṭiggahitakaṃ vuccati. Dinnaṃ nāma: kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente hatthapāye ṭhato kāyena vā kāyapaṭibaddhena vā patigaṇhāti etaṃ dinnaṃ nāma.

    Āhāre nāma: udakadantapotaṃ yapetvā yaṃ kiñci ajjhoharaṇīyaṃ eso āhāro nāma.

    Aññatra udakadantaponāti: ṭhapetvā udakadantaponaṃ khādissāmi bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

    Apaṭiggahitake apaṭiggahitakasaññi adinnaṃ mukhadvāraṃ āhāraṃ āharati1- aññatra udakadantaponā āpatti pācittiyassa. Apaṭiggahitake vematiko adinnaṃ mukhasvāraṃ āhāra āharati aññatra udakadantaponā āpatti pācittiyassa. Apaṭiggahitake paṭiggahitakasaññi adinnaṃ mukhadvāraṃ āhāraṃ āharati aññatra udakadantaponā āpatti pācittiyassa.

    Paṭiggahitake apaṭiggahitakasaññi āpatti dukkaṭassa. Paṭiggahitake vematiko āpatti dukkaṭassa. Paṭiggahitake paṭiggahitakasaññi anāpatti.

    Anāpatti: udakadantapone cattāri mahāvikaṭāni2- sati paccaye asati kappiyakāreke sāmaṃ gahetvā paribhuñjati, ummattakassa ādikammikassāti.

    Dattaponasikkhāpadaṃ dasamaṃ.

Bhojanavaggo catuttho.

Tassuddānaṃ:

Piṇḍo gaṇaṃ paraṃ pūvaṃ dve ca vuttā pavāraṇā
Vikāle santidhī khīraṃ dannaponena te dasāti.

1. Āhāreti - machasaṃ

2. Mahāvikatāni - machasaṃ

[BJT Page 252] [\x 252/]

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: