Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XVIII

Vinayapiṭake

1. 1

Paṭhamapārājikaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāḷho migāranattā bhikkhunīsaṅghassa vihāraṃ kattukāmo hoti. Atha kho sāḷho migāranattā bhikkhuniyo upasaṅkamitvā etadavoca: icchāmahaṃ ayye bhikkhunīsaṅghassa vihāraṃ kātuṃ, detha me navakammikaṃ bhikkhuninti.

    Tena kho pana samayena catasso bhaginiyo bhikkhunīsu pabbajitā honti nandā nandavatī sundarīnandā thullanandāti. Tāsu sundarīnandā bhikkhunī taruṇapabbajitā hoti, 1 abhirūpā dassanīyā pāsādikā paṇḍitā vyattā medhāvinī dakkhā analasā tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ.

    Atha kho bhikkhunīsaṅgho sundarīnandaṃ bhikkhuniṃ sammannitvā sāḷhassa migāranattuno navakammikaṃ adāsi. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhassa migāranattuno nivesanaṃ abhikkhaṇaṃ gacchati. Vāsiṃ detha pharasuṃ2 detha kuṭhāriṃ detha kuddālaṃ, 3 detha nikhādanaṃ dethāti. Sāḷehāpi migāranattā bhikkhunūpassayaṃ abhikkhaṇaṃ gacchati katākataṃ jānituṃ. Te abhiṇhadassanena paṭibaddhacittā ahesuṃ. Atha kho sāḷho migāranattā sundarīnandaṃ bhikkhuniṃ dusetuṃ okāsaṃ alabhamāno etadevatthāya bhikkhunīsaṅghassa bhattaṃ akāsi.

    Atha kho sāḷho migāranattā bhattagge āsanaṃ paññāpento ettikā bhikkhuniyo ayyāya sundarīnandāya buḍḍhatarāti ekamantaṃ āsanaṃ paññāpesi, ettikā navakatarāti ekamantaṃ āsanaṃ paññāpesi, paṭicchanne okāse nikūṭe sundarīnandāya [PTS Page 212] [\q 212/] bhikkhuniyā āsanaṃ paññāpesi. Yathā therā bhikkhuniyo jāneyyuṃ navakānaṃ bhikkhunīnaṃ santike nisinnāti, navakāpi bhikkhuniyo jāneyyuṃ therānaṃ bhikkhunīnaṃ santike nisinnāti.

    1. Taruṇapabbajitā abhirūpā hoti - machasaṃ
    2. Parasuṃ - machasaṃ
    3. Kudālaṃ - machasaṃ

    [BJT Page 004] [\x 4/]

  2. Atha kho sāḷho migāranattā bhikkhunīsaṅghassa kālaṃ ārocāpesi, kālo ayye niṭṭhitaṃ bhattanti. Sundarīnandā bhikkhunī sallakkhetvā na bahukato sāḷho migāranattā bhikkhunīsaṅghassa bhattaṃ akāsi. Maṃ so dusetukāmo, sacāhaṃ gamissāmi vissaro me bhavissatīti antevāsiniṃ1 bhikkhuniṃ āṇāpesi, gaccha me piṇḍapātaṃ nīhara, yo ca2 maṃ pucchati gilānāti paṭivedehīti. Evaṃ ayyeti kho sā bhikkhunī sundarīnandāya bhikkhuniyā paccassosi.

  3. Tena kho pana samayena sāḷho migāranattā bahidivārakoṭṭhake ṭhito hoti sundarīnandaṃ bhikkhuniṃ paṭipucchanto "kahaṃ ayye ayyā sundarīnandā"ti. Kahaṃ ayye ayyā sundarīnandā"ti evaṃ vutte sundarīnandāya bhikkhuniyā antevāsinī bhikkhunī sāḷhaṃ migāranattāraṃ etadavoca gilānā āvuso piṇḍapātaṃ nīharissāmīti. Atha kho sāḷho sundarīnandāya kāraṇāti. Manusse āṇāpetvā bhikkhunīsaṅghaṃ bhattena parivisathāti vatvā yena bhikkhunūpassayo tenupasaṅkami.

  4. Tena kho pana samayena sundarīnandā bhikkhunī bahārāmakoṭṭhake ṭhitā hoti sāḷhaṃ migāranattāraṃ patimānentī, addasā kho sundarīnandā bhikkhunī sāḷhaṃ migāranattāraṃ duratova āgacchantaṃ disvānaṃ upassayaṃ pavisitvā sasīsaṃ pārupitvā mañcake nipajji. Atha kho sāḷho migāranattā yena sundarīnandā bhikkhunī tenupasaṅkami, upasaṅkamitvā sundarīnandaṃ bhikkhuniṃ etadavoca: kinte ayye aphāsu kissa nipannāsīti. Evañehataṃ āvuso hoti yā anicchantaṃ3 icchatīti. Kyāhaṃ taṃ ayye na icchissāmi. Apicāhaṃ okāsaṃ na labhāmi taṃ dūsetunti. Avassuto avassutāya sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samapajji.

  5. Tena kho pana samayena aññatarā bhikkhunī jarādubbalā caraṇagilānā sundarīnandāya bhikkhuniyā avidūre nisinnā4 hoti. Addasā kho sā bhikkhunī sāḷhaṃ migāranattāraṃ avassutaṃ avassutāya sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samapajjantaṃ, disvāna ujjhāyati khīyati vipāceti: "kathaṃ hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti.

    1. Antevāsiṃ, sīmu[i,] sī[i,]
    2. Yece - machasaṃ
    3. Anicchitaṃ - sīmu
    4. Nipantā - machasaṃ

    [BJT Page 06] [\x 6/]

  6. [PTS Page 213] [\q 213/] atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi: yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā upajjhāyanti khīyanti, vipācenti. "Kathaṃ hi nāma ayyā sundarīnandā avassutā avatassussa purisapuggalassa kāyasaṃsaggaṃ sādiyissatī"ti atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa. Kāyasaṃsaggaṃ sādiyissatī"ti. Atha kho te bhikkhu1 bhagavato etamatthaṃ ārocesuṃ.

  7. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhu paṭipucchi: saccaṃ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyīti2. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ3 bhikkhave sundarīnandāya bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. "Kathaṃ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti netaṃ bhikkhave appasantānaṃ vā pasādāya bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā sundarīnandaṃ bhikkhunīṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā4 saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa5 santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

  8. Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ6 pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    1. Sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā - machasaṃ ina dissate.
    2. Sādiyatīti - syā
    3. Ananucchavikaṃ - machasaṃ
    4. Asantuṭṭhitāya - machasaṃ
    5. Appicchatāya - machasaṃ
    6. Appasannānaṃ vā sīmu

    [BJT Page 08] [\x 8/]

    Yā pana bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇaḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā patipīḷanaṃ vā sādiyeyya, ayampi pārājikā hoti asaṃvāsā, ubbhajāṇumaṇḍalikāti.

  9. [PTS Page 214] [\q 214/] yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti1 bhikkhunī, bhikkhācariyaṃ ajjhūpagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Avassutā nāma: sārattā apekkhavatī2 paṭibaddhacittā.

    Avassuto nāma: sāratto apekkhavā paṭibaddhacitto.

    Purisapuggalo nāma: manussapuriso, na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.

    Adhakkhakantī: heṭṭhakkhakaṃ.

    Ubbhajāṇumaṇḍalanti: uparijāṇumaṇḍalaṃ.

    Āmasanaṃ nāma: āmaṭṭhamattaṃ.

    Parāmasanaṃ nāma: itocito ca sañcopanaṃ.

    Gahaṇaṃ nāma: gahitamattaṃ.

    Chupanaṃ nāma: phuṭṭhamasañcopanaṃ.

    Naṃ vā sādiyeyyātī: aṅgaṃ gahetvā nippīḷanaṃ sādiyati.

    1. Bhikkhikāti - machasaṃ
    2. Apekkhava - sī[i] sīmu[i]

    [BJT Page 010] [\x 10/]

    Pārājikā hotīti: seyyathāpi puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā patipīḷanaṃ vā sādiyantī assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

    Asaṃvāsāti: saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā eso saṃvāso nāma. So tāya saddhiṃ natthi, tena vuccati asaṃvāsāti.

    Ubhato avassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti pārājikassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti thullaccayassa. Kāyapaṭibaddhena kāyaṃ āmasati āpatti thullaccayassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ [PTS Page 215] [\q 215/] āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa.

    Ekato avassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa.

    [BJT Page 012] [\x 12/]

    Ekato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā Adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti Thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa.

    Ekato avassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānattiyā, asādiyantiyā, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

    Paṭhamapārājikaṃ niṭṭhitaṃ1

    1. Samattaṃ - machasaṃ.

    [BJT Page 014] [\x 14/]

1. 2

[PTS Page 216] [\q 216/] Dutiyapārājikaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhena migāranattunā gabbhinī hoti. Yāva gabbho taruṇo ahosi tāvacchādesi. Paripakke gabbhe vibbhamitvā vijāyi. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ. Sundarīnandā kho ayye aciravibbhantā vijātā. Kacci no sā bhikkhunīyeva samānā gabbhinīti. Evaṃ ayyeti. Kissa pana tvaṃ ayye jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi, na gaṇassa ārocesīti. Yo etissā avaṇṇo mayheso avaṇṇo, yā etissā akitti, mayhesā akitti, yo etissā ayaso mayheso ayaso, yo etissā alābho mayheso alābho, kyāhaṃ ayye attano avaṇṇaṃ attano akittiṃ attano ayasaṃ attano alābhaṃ paresaṃ ārocessāmīti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessati na gaṇassa ārocessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi. Na gaṇassa ārocesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave thullanandāya bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessati. Na gaṇassa ārocessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā thullanandaṃ bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu. Yā pana bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avasaṭā vā sā pacchā evaṃ vadeyya: pubbecāhaṃ ayye aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti [PTS Page 217] [\q 217/] no ca kho attanā paṭicodessaṃ na gaṇassa ārocessantī. Ayampi pārājikā hoti asaṃvāsā vajjapaṭicchādikāni.

    [BJT Page 016] [\x 16/]

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.

    Jānāti nāma: sāmaṃ vā jānāti, aññe vā tassā ārocenti, sā vā āroceti.

    Pārājikaṃ dhammaṃ ajjhāpannanti: aṭṭhannaṃ pārājikānaṃ aññataraṃ pārājikaṃ ajjhāpannaṃ.

    Nevattanā paṭicodeyyāti: na sayaṃ codeyya.

    Na gaṇassa āroceyyāti: na aññāsaṃ bhikkhunīnaṃ āroceyya.

    Yadā ca sā ṭhitā vā assa cutā vāti: ṭhitā nāma saliṅge ṭhitā vuccati, cutā nāma: kālakatā1 vuccati, nāsitā nāma: sayaṃ vā vibbhantā hoti aññehi vā nāsitā, avasaṭā nāma: titthāyatanaṃ saṅkantā vuccati.

    Sā pacchā evaṃ vadeyya: pubbevāhaṃ ayye aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti.

    No ca kho attanā paṭicodessanti: na sayaṃ vā codessaṃ.

    Na gaṇassa ārocessanti: na aññāsaṃ bhikkhunīnaṃ ārocessaṃ.

    Ayampīti: purimāyo upādāya vuccati.

    Pārājikā hotīti: seyyathāpi nāma paṇḍupalāso bandhanā pavutto2 abhabbo haritattāya evameva bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessāmi na gaṇassa ārocessāmiti dhuraṃ nikkhittamatte assamaṇī hoti asakyadhitā tena vuccati pārājikā hotīti.

    Asaṃvāsāti: saṃvāso nāma: ekakammaṃ ekuddeso samasikkhatā eso saṃvāso nāma. So tāya saddhiṃ natthi tena vuccati asaṃvāsāti.

    1. Kālaṅkatā -machasaṃ
    2. Pamutto sīmu[i] sīmu[ii]

    [BJT Page 018] [\x 18/]

    Anāpatti: saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti nāroceti, saṅghabhedo vā saṅgharājī vā bhavissatīti nāroceti, ayaṃ kakkhaḷā pharūsā jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti nāroceti, aññā patirūpā bhikkhuniyo apassanti nāroceti, nacchādetukāmā nāroceti, paññāyissati sakena kammenāti nāroceti, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

    Dutiyapārājikaṃ niṭṭhitaṃ.

1. 3

[PTS Page 218] [\q 218/] Tatiyapārājikaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattati. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācentī "kathaṃ hi nāma ayyā thullanandā samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattissatī tī. Saccaṃ kira bhikkhave thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattatī,tī. Saccaṃ bhagavā,vigarahi buddho bhagavā pe kathaṃ hi nāma bhikkhave thullanandā bhikkhunī samaggena saṅgena ukkhittaṃ ariṭṭhaṃ gaddhabādhipubbaṃ anuvattissatī, saccaṃ kira bhikkhave netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā thullanandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu. Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appatikāraṃ akatasahāyaṃ tamanuvatteyya. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: eso kho ayye, bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena, anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvattīti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya. Sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi pārājikā hoti asaṃvāsā. Ukkhittānuvattikāti.

    1. Thullanandā bhikkhunī - sīmu.

    [BJT Page 020] [\x 20/]

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Atthe

    Samaggo nāma: saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

    Ukkhitto nāma: āpattiyā adassane vā appaṭikamme vā diṭṭhiyā appaṭinissagge vā ukkhitto.

    Dhammena vinayenāti: yena dhammena yena vinayena. Satthusāsanenāni: jinasāsanena buddhasāsanena.

    Anādaro nāma: saṅghaṃ vā gaṇaṃ vā puggalaṃ vā kammaṃ vā nādiyati.

    Appatikāro nāma: ukkhitto anosārito.

    [PTS Page 219] [\q 219/] akatasahāyo nāma: samānasaṃvāsakā bhikkhū vuccanti sahāyā so tehi saddhiṃ natthi tena vuccati akatasahāyoti.

    Tamanuvatteyyāti: yaṃdiṭṭhiko so hoti yaṃkhantiko yaṃruciko sāpi taṃdiṭṭhikā hoti taṃ khantikā taṃ rucikā.

    Sā bhikkhunīti: yā sā ukkhittānuvattikā bhikkhunī.

    Bhikkhunīhīti: aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi vattabbā, "eso kho ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti"ti. Dutiyampi vattabbā "eso kho Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti"ti. Tatiyampi vattabbā "eso kho Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti"ti. Sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā, eso kho ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti'ti. Dutiyampi vattabbā eso kho Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti'ti. Tatiyampi vattabbā eso kho Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti'ti. Sace paṭinissajjati, iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā.

    [BJT Page 022] [\x 22/]

    Evañca pana bhikkhave samanubhāsitabbā. Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo. Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appatikāraṃ akatasahāyaṃ tamanuvattati, sā taṃ vatthuṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.

    Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appatikāraṃ akatasahāyaṃ tamanuvattati. Sā taṃ vatthuṃ nappaṭinissajjati saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassa nakkhamati sā bhāseyya dutiyampi etamatthaṃ vadāmi Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appatikāraṃ akatasahāyaṃ tamanuvattati. Sā taṃ vatthuṃ nappaṭinissajjati saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Tatiyamipi etamatthaṃ vadāmi Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appatikāraṃ akatasahāyaṃ tamanuvattati. Sā taṃ vatthuṃ nappaṭinissajjati saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya khamati saṅghassa tasmā tuṇhī, evametaṃ dhārāyāmīti.

    Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācā pariyosāne āpatti pārājikassa.

    Ayampīti: purimāyo upādāya vuccati.

    Pārājikā hotīti: seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti evameva bhikkhunī yāvatatiyaṃ [PTS Page 220] [\q 220/] samanubhāsanāya nappaṭinissajjantī, assamaṇī hoti asakyadhītā tena vuccati pārājikā hotīti.

    Asaṃvāsāti: saṃvāso nāma: ekakammaṃ ekuddeso samasikkhatā, eso saṃvāso nāma. So tāya saddhiṃ natthi, tena vuccati asaṃvāsāti.

    [BJT Page 024] [\x 24/]

    Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti pārājikassa. Dhammakamme vematikā nappaṭinissajjati āpatti pārājikassa. Dhammakamme adhammakammasaññā nappaṭinissajjati āpatti pārājikassa. Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: asamanubhāsantiyā paṭinissajjantiyā ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

    Tatiyapārājikaṃ niṭṭhitaṃ.

1. 4

Catutthapārājikaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyanti saṅghāṭikaṇṇagahaṇampi sādiyanti. Sanniṭṭhantipi. Sallapantipi saṅketampi gacchanti. Purisassapi abbhāgamanaṃ sādiyanti. Chantampi anupavisanti1 kāyampi tadatthāya upasaṃharanti, etassa asaddhammassa patisevanatthāya.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyissanti. Saṅghāṭikaṇṇagahaṇampi sādiyissanti. Santiṭṭhissantipi. Sallapissantipi. Saṅketampi gacchissantī. Purisassapi abbhāgamanaṃ sādiyissanti. Channampi anupavisissanti. Kāyampi tadatthāya upasaṃharissanti, etassa asaddhammassa patisevanatthāyāti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyanti, saṅghāṭikaṇṇagahaṇampi sādiyanti. Santiṭṭhantipi. Sallapantipi saṅketampi gacchanti. Purisassapi abbhāgamanaṃ sādiyanti. Channampi anupavisanti. Kāyampi tadatthāya upasaṃharantī, etassa asaddhammassa patisevanatthāyāti. Saccaṃ bhagavā, vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave chabbaggiyā bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. "Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva apasādāya pasannānañca ekaccānaṃ aññathattāyāti.

    Atha kho bhagavā chabbaggiyā bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa Viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    1. Anupanavissanti - sīmu [i]

    [BJT Page 26] [\x 26/]

    Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyissanti saṅghāṭikaṇṇagahaṇampi sādiyissanti santiṭṭhissantipi sallapissantipi saṅketampi gacchissanti. Purisassapi abbhāgamanaṃ sādiyissanti. Channampi anupanavisissanti, kāyampi tadatthāya upasaṃharissantī etassa asaddhammassa patisevanatthāya. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthagahaṇaṃ vā sādiyeyya saṃghāṭikaṇṇagahaṇaṃ vā sādiyeyya santiṭṭheyya vā sallapeyya vā saṃketaṃ [PTS Page 221] [\q 221/] vā gaccheyya purisassa vā abbhāgamanaṃ sādiyeyya chantaṃ vā anupaviseyya kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa patisevanatthāya ayampi pārājikā hoti asaṃvāsā aṭṭhavatthukāti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Avassutā nāma, sārattā apekkhavatī paṭibaddhacittā.

    Avassuto nāma: sāratto apekkhavā paṭibaddhacitto.

    Purisapuggalo nāma: manussapuriso. Na yakkho na peto na tiracchānagato, viññā paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.

    Hatthagahaṇaṃ vā sādiyeyyāti: hattho nāma: kapparaṃ upādāya yāva agganakhā, etassa asaddhammassa patisevanatthāya ubbhakkhakaṃ adhojāṇumaṇḍalagahaṇaṃ1 sādiyati āpatti thullaccayassa.

    Saṅghāṭikaṇṇagahaṇaṃ vā sādiyeyyāti: etassa asaddhammassa patisevanatthāya nivatthaṃ vā pārutaṃ vā gahaṇaṃ sādiyati āpattī thullaccayassa.

    1. Adhojāṇumaṇḍalaṃ gahaṇā sī[i] machasaṃ, ubbhakkhaka adhojāṇu maṇḍalagahaṇaṃ aṭṭhakathā.

    [BJT Page 028] [\x 28/]

    Santiṭṭheyya vāti: etassa asaddhammassa patisemanatthāya purisassa hatthapāse tiṭṭhati āpatti thullaccayassa.

    Sallapeyya vāti: etassa asaddhammassa patisevanatthāya purisassa hatthapāse ṭhitā sallapati āpatti thullaccayassa.

    Saṃketaṃ vā gaccheyyāti: etassa asaddhammassa patisevanatthāya purisena itthannāmaṃ okāsaṃ āgacchāti vuttā gacchati pade pade āpatti dukkaṭassa. Purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa.

    Purisassa vā abbhāgamanaṃ sādiyeyyāti: etassa asaddhammassa patisevanatthāya purisassa abbhāgamanaṃ1 sādiyati āpatti dukkaṭassa. Hatthapāsaṃ okkantamatte āpatti thullaccayassa.

    Channaṃ vā anupaviseyyāti: etassa asaddhammassa patisevanatthāya yena kenaci paṭicchannaṃ okāsaṃ paviṭṭhamatte āpatti thullaccayassa.

    Kāyaṃ vā tadatthāya upasaṃhareyyāti: etassa asaddhammassa patisevanatthāya purisassa hatthapāse ṭhitā kāyaṃ upasaṃharati āpatti thullaccayassa.

    Ayampīti: purimāyo upādāya vuccati.

    Pārājikā hotīti: seyyathāpi nāma tālo matthakacchinno abhabbo puna virūḷhiyā evameva bhikkhunī aṭṭhamaṃ [PTS Page 222] [\q 222/] vatthuṃ paripūrenti assamaṇī hoti asakyādhītā, tena vuccati pārājikā hotīti.

    Asaṃvāsātī: saṃvāso nāma: ekakammaṃ ekuddeso samasikkhatā eso saṃvāso nāma so tāya saddhiṃ natthi, tena vuccati asaṃvāsāti.

    Anāpatti: asañcicca asatiyā ajānantiyā asādiyantiyā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Catutthapārājikaṃ niṭṭhitaṃ.

  4. Uddiṭṭhā kho ayyāyo aṭṭhapārājikā dhammā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ yathā pure tathā pacchā pārājikā hoti asaṃvāsā. Tatthayyayo pucchāmi, kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo2 tasmā tuṇhi, evametaṃ dhārāyāmīti.

    Pārājikakaṇḍo niṭṭhito.

    1. Āgamanaṃ sī[i] sīmu[ii]
    2. Parisuddhetthāyyāyo - machasaṃ

    [BJT Page 030] [\x 30/]

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: