Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part VI

Vinayapiṭake

6. 6. 1

Surāpānasikkhāpadaṃ

  1. Tena samayena buddho bhagavā cetiyesu cārikaṃ caramāno yena bhaddavatikā tena pāyāsi. Addasaṃsu kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ duratova āgacchantaṃ, disvāna bhagavantaṃ etadavocuṃ. Mā kho bhanto bhagavā ambatitthaṃ agamāsi, ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaṃ mā viheṭhesī"ti, evaṃ vutte bhagavā tuṇhī ahosi.

    Dutiyampi kho gopalakā pasupālakā kassakā pathāvino bhagavantaṃ etadavocuṃ; "mā kho bhante bhagavā ambatitthaṃ agamāsi, ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaṃ mā vibheṭhesi"ti. Dutiyampi kho bhagavā tuṇhī ahosi.

    Tatiyampi kho gopalakā pasupālakā kassakā pathāvino bhagavantaṃ etadavocuṃ; "mā kho bhante bhagavā ambatitthaṃ agamāsi, ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaṃ mā vibheṭhesi"ti. Tatiyampi kho bhagavā tuṇhī ahosi.

  2. Atha kho bhagavā anupabbena cārikaṃ caramāno yena bhaddavatikā tadavasari, tatrasudaṃ bhagavā bhaddavatikāyaṃ [PTS Page 109] [\q 109/] vibharati. Atha kho āyasmā sāgato yena ambatitthakassa. 1Jaṭilassa assamo tenupasaṃkami upasaṃkamitvā agyāgāraṃ pavisitvā tiṇasanthārakaṃ paññāpetvā nisīdi pallaṃkaṃ ābhujitvā ujuṃkāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho2so nāgo āyasmāntaṃ sāgataṃ paviṭṭhaṃ disvāna dukkhiṃ 3dummato padhupāyi. Āyasmāpi sāgato padhupāyi. Atha kho so nāgo makkhaṃ asagamāno pajjali. Āyasmāpi sāgato tejodhātuṃ samāpajjitvā pajjali. Atha kho āyasmā sāgato tassa nāgassa tejasā tejaṃ pariyādiyitvā yena bhaddavatikā tenupasaṃkami. Atha kho bhagavā bhaddavatikāyaṃ yathābhirantaṃ viharitvā yena bhaddavatikā tenupasakami. Atha kho bhagavā bhaddavatikāyaṃ yathābhirantaṃ vibharitvā yena kosambi tena cārikaṃ pakkāmi. Assosuṃ kho kosabbikā upāsakā ayyo kira sāgato ambatitthakena nāgena saddhiṃ saṃgāmesīti.

    1. Ambatitthassa - machasaṃ. Ambatitthakaṃ - syā.
    2. Addasā kho - machasaṃ
    3. Dukkhi iti marammachaṭṭhasaṃgitipiṭake nadissate.

    [BJT Page 298] [\x 298/]

  3. Atha kho bhagavā anupubbena cārikaṃ caramāno yena kosambi tadavasari. Atha kho kosambikā upāsakā bhagavato paccuggamanaṃ karitvā yenāyasmā sāgato tenupasaṃkamiṃsu. Upasaṃkamitvā āyasmantaṃ sāgataṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho kosambikā upāsakā āyasmantaṃ sāgataṃ etadavocuṃ; "kiṃ bhante ayyānaṃ dullabhañca manāpañca kiṃ paṭiyādemā"ti. Evaṃ vutte chabbaggiyā bhikkhu kosambike upāsake etadavecuṃ: "atthāvuso kāpotikā nāma pasannā bhikkhunaṃ dullabhā vā manāpā ca taṃ paṭiyādethā"ti. Atha kho kosambikā upāsakā ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā āyasmantaṃ sāgataṃ piṇḍāya carantaṃ1disvāna āyasmantaṃ sāgataṃ etadavocuṃ: "pivatu bhante ayeyā sāgato kāpotikaṃ pasannaṃ, pivatu bhante ayyo sāgato kāpotikaṃ pasanna"nti. Atha kho āyasmā sāgato ghare ghare kāpotikaṃ pasannaṃ pivitvā nagarambhā nikkhamanto nagaradvāre paripati.

  4. Atha kho bhagavā sambahulehi bhikkhuhi saddhiṃ nagarambhā nikkhamanto addasa āyasmantaṃ sāgataṃ nagaradvāre paripatitaṃ2disvāna bhikkhu āmantesi: "gaṇśatha bhikkhave sāgata"nti. "Evaṃ bhanteti kho te bhikkhu bhagavato paṭisuṇitvā āyasmantaṃ sāgataṃ ārāmaṃ netvā yena bhagavā tena sīsaṃ katvā nipātesuṃ. Atha kho āyasmā sāgato parivattitvā yena bhagavā tena pāde karitvā seyyaṃ kappesi. Atha kho bhagavā bhikkhu āmantesi: "nanu bhikkhave pubbe sāgato tathāgate sagāravo ahosi [PTS Page 110] [\q 110/] sappatisso"ti.

    Evaṃ bhante

    "Api nu kho bhikkhave sāgato etarahi tathāgate sagāravo sappatisso"ti.

    Nohetaṃ bhante.

    Na nu bhikkhave sāgato ambatitthakena nāgena saddhiṃ saṃgāmesīti.

    Evaṃ bhante

    1. Paviṭṭhaṃ - machasaṃ
    2. Paripatantaṃ - machasaṃ

    [BJT Page 300] [\x 300/]

    Api nu kho bhikkhave sāgato etarahi pabhoti deḍḍhabhenāpi 1saddhiṃ saṃgāmetunti. Nohetaṃ bhante.

    Api nu kho bhikkhave taṃ pivitvā yaṃ pivitvā visaññi assāti

    Nohetaṃ bhanteti.

    Ananucchaviyaṃ bhikkhave sāgatassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ: kathaṃ hi nāma bhikkhave sāgato majjaṃ pivissati. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ Vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Surāmerayapāne pācittiyanti.

  5. Surā nāma; piṭṭhasurā puvasurā odaniyasurā2- kiṇṇapakkhittā sambhārasaṃyuttā.

    Merayo nāma: pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyutto. Piveyyāti: antamaso kusaggepi pivati, āpatti pācittiyassa.

  6. Majje majjasaññi pivati āpatti pācittiyassa. Majje vematiko pivati āpatti pācittiyassa. Majje amajjisaññi pivati āpatti pācittiyassa.

  7. Amajje majjasaññi āpatti dukkaṭassa. Amajje vematiko āpatti dukkaṭassa. Amajje amajjasaññi anāpatti.

  8. Anāpatti: amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ taṃ pivati, supasampāke maṃsasampāke telasampāke āmalakaphāṇite amajjaṃ ariṭṭhaṃ pivati ummattakassa ādikammikassāti.

    Surāpānasikkhāpadaṃ paṭhamaṃ

    1. Nāgena - machasaṃ
    2. Odanasurā - machasaṃ

    [BJT Page 302] [\x 302/]

6. 6. 2

Aṃgulipatodaka sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiye bhikkhu sattarasavaggiyaṃ bhikkhuṃ aṃgulipatodakena hāsesuṃ. So bhikkhu uttasanto anassāsako kālamakāsi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhuṃ [PTS Page 111] [\q 111/] aṃgulipatodakena bhāsessanni"-pesaccaṃ kira tumhe bhikkhave bhikkhuṃ aṃgulipatodakena bhāsethā"ti.

    Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhuṃ aṃgulipatodakena hāsessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Aṃgulipatodake pācittiyanti.

  2. Aṃgulipatodako nāma: 1- upasampanno upasampannaṃ bhassādhippāyo2- kāyena kāyaṃ āmasati. Āpatti pācittiyassa. Upasampanne upasampannasaññi aṃgulipatodakena hāseti āpatti pācittiyassa. Upasampannasaññi vematiko aṃgulipatodakena hāseti, āpatti pācittiyassa. Upasampanne anupasampannasaññi aṃgulipatodakena hāseti, āpatti pācittiyassa.

    Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nisaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggayena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

    Anupasampannaṃ kāye kāyaṃ āmasati āpatti dukkaṭassa3anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

    Anāpatti: na bhassādhippāyo, sati karaṇiye āmasati ummattakassa ādikammikassāti. Aṃgulipatodaka sikkhāpadaṃ dutiyaṃ

    1. Aṃguliyāpi tudanti - syā
    2. Bhasādhippāyo - machasaṃ

  3. Kāyena kāyapaṭibaddhaṃ āmasati āpatatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ amāsati āpatti dukkaṭassa, kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa, nissaggiyena kāyaṃ āmasati āpatti dukkassa, nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa nissaggiyena nissaggiyaṃ amāsati āpatti

    -------------------------
    Dukkaṭassa - machasaṃ

    [BJT Page 304] [\x 304/]

6. 6. 3

Hassadhammasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sataravaggiyā bhikkhu aciravatiyā nadiya [PTS Page 112] [\q 112/] udake kīḷanti. Tena kho pana samayena rājā pasenadi kosalo mallikāya dviyo saddhiṃ uparipāsādavaragato hoti, addasā kho rājā pasenadi kosalo sattarasavaggiye bhikkhu aciravatiyā nadiyā udake kīgante disvanā mallikaṃ dviṃ etadavoca: "ete te mallike arabhanto udake nīḷantī"ti. Nissaṃsayaṃ kho mahārāja bhagavatā sikkhāpadaṃ apaññantaṃ te vā bhikkhu appakataññanoti.

  2. Atha kho rañño pasenadissa kosalassa1- etadahosi; kena nu kho ahaṃ upāyena bhagavato ca na āroceyyaṃ bhagavā ca jāneyya ime bhikkhu udake kīḷitāni. Atha kho rājā pasenadi kosalo sattarasavaggiye bhikkhu pakkosāpetvā tesaṃ2mahantaṃ guḷapiṇḍaṃ adāsi "imaṃ bhante guḷapiṇḍaṃ bhagavato dethā"ti. Sattarasavaggiyā bhikkhu taṃ guḷapiṇḍaṃ ādāya yena bhagavā tenupasaṃkamiṃsu upasaṃkamitvā bhagavantaṃ etadavocuṃ: "imaṃ bhante guḷapiṇḍaṃ rājā addasāti. Aviravatiyā nadiyā bhagavā udake kīḷanteti. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā udake kīḷissatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Uke hassadhamme3- pācittiyanti.

  3. Udake hassadhammo nāma: uparigopphake udake hassādhippāyo nimujjati vā ummujjati vā plavati4- vā āpatti pācittiyassa.

    Udake hassadhamme hassadhammasaññi āpatti pācittiyassa. Udake hassadhamme vematiko āpatti pācittiyassa. Udake hassadhammasaññi āpatti pācittiyassa.

    1. Pasenadikosalassa - machasaṃ
    2. Tesaṃ iti - machasaṃ natthi
    3. Hasadhamme - machasaṃ
    4. Palavati - machasaṃ

    [BJT Page 306] [\x 306/]

    Heṭaṭhā gopphake udake kīḷati āpatti dukkaṭassa. . Udake nāvāya kīḷati āpatti dukkaṭassa. Hatthena vā pādena vā kaṭṭhena vā kaṭhalāya vā udakaṃ paharati1- āpatti dukkaṭassa. Bhājanagataṃ udakaṃ vā kañajikaṃ vā khīraṃ vā takkaṃ vā rajanaṃ vā passāvaṃ vā cikkhallaṃ vā kīlati āpatti dukkaṭassa.

    Udake abhassadhamme hassadhammasaññi āpatti dukkaṭassa. Udake ahassadhamme vematiko āpatti dukkaṭassa. Udake ahassadhamme ahassadhammasaññi anāpatti.

    Anāpatti: na bhassādhippāyo, sati karaṇiye udakaṃ oritvā [PTS Page 113] [\q 113/] nimujjati vā ammujjati vā plavati vā pāraṃ gacchanto nimujjati vā ummujjati vā plavati vā āpadāsu ummattakassa ādikammikassāti.

    Hassasadhamma sikkhāpadaṃ tatiyaṃ

    1. Aṃguliyāpi tudanti - syā
    2. Bhasādhippāyo - machasaṃ
    3. Kāyena kāyapaṭibaddhaṃ āmasati āpatatti dukkaṭassa.

    Kāyapaṭibaddhena kāyaṃ amāsati āpatti dukkaṭassa, kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa, nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa, nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa nissaggiyena nissaggiyaṃ amāsati āpatti dukkaṭassa - machasaṃ

6. 6. 4

Anādariya sikkhāpadaṃ

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati gositārāme tena kho pana samayena channo anācāraṃ ācarati. Bhikkhu evamāhaṃsu; "mā āvuso channa evarūpaṃ akāsi netaṃ kappatī"ti. Yo anādariyaṃ paṭicca karotiyeva ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: " kathaṃ hi āyasmā channo anādariyaṃ kirissatī"ti. - Pe - saccaṃ kara tvaṃ channa anādariyaṃ karosīti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi tvaṃ moghapurisa anādariyaṃ karissasi, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Anādariye pācittiyanti.

    1. Udake hasati - sīmu1 sīmu11 sī1

    [BJT Page 308] [\x 308/]

  2. Anādariyaṃ nāma: dve anādariyanā: puggalānādariyañca dhammānādariyañca,

    Puggalānādariyaṃ nāma: upasampannena paññattena vuccamāno "ayaṃ ukkhitto vā1vamhito vā garahito vā imassa vacanaṃ akataṃ bhavissatī" anādariyaṃ karoti āpatti pācittiyassa.

    Dhammānādariyaṃ nāma: upasampannena paññattena vuccamāno "kathāyaṃ nasseyya vā vinasseyya vā antaradhāyeyya vā" taṃ vā na sikkhitukāmo anādariyaṃ karoti āpatti pācittiyassa.

    Upasampanne upasampannasaññi anādariyaṃ karoti, āpatti pācittiyassa. Upasampanne vematiko anādariyaṃ karoti āpatti pācittiyassa. Upasampanne anupasampannasaññi anādariyaṃ karoti āpatti pācittiyassa.

    Upasmapanne2- apaññattena vuccamāno idaṃ na sallekhāya na dhutāya3- na pāsādikatāya na apacayāya na viriyārambhāya saṃvattatīti anādariyaṃ karoti āpatti dukkaṭassa.

    Anupasampanne paññattena vā apaññantena vā vuccamāne idaṃ na sallekhāya na dhutāya na pādādikatāya na apacayāya na viriyārambhāya saṃvattatīti anādariyaṃ karoti [PTS Page 114] [\q 114/] āpatti dukkaṭassa. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

    Anāpatti: evaṃ amhākaṃ ācariyānaṃ uggabho paripucchāti bhaṇati, ummattakassa ādikammikassāti.

    Anādariyasikkhāpadaṃ catutthaṃ

    1. Ukkhittato vā - machasaṃ
    2. Upasampannena - iti machasaṃ natthi.
    3. Na dhutattāya - machasaṃ

    [BJT Page 310] [\x 310/]

6. 6. 5

Hiṃsāpanaka sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sattarasavaggiye bhikkhu bhiṃsāpenti. Te bhiṃsāpiyamānā rodanti. Bhikkhu evamāhaṃsu; "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiye bhikkhu amhe hiṃsāpentīti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhuṃ bhiṃsāpessantīti. - Pe - saccaṃ kira tumhe bhikkhave bhikkhuṃ bhiṃsāpethāti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi tvaṃ moghapurisa anādariyaṃ karissasi, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya pācittiyanti.

  2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Bhikkhunti: aññaṃ bhikkhuṃ

    Bhiṃsāpeyyāti: upasampanno upasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā poṭṭhabbaṃ vā upasahabharati, bhāyeyya vā so na vā bhāyeyya āpatti pācittiyassa. Corakantāraṃ vā vālakantāraṃ vā pisācakantāraṃ vā ācikkhati, bhāyeyya vā so na vā bhāyeyya āpatti pācityassa. Upasampanne upasampannasaññi bhiṃsāpeti āpatti pācittiyassa.

    Upasampanne vematiko bhiṃsāpeti āpatti pācittiyassa. Upasampanne anupasampannasaññi bhiṃsāpeti āpatti pācittiyassa.

    Anupasampanne bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā rasaṃ vā poṭṭhabbaṃ vā upasaṃharati bhāyeyya vā so na vā bhāyeyya āpatti dukkaṭassa. Corakantāraṃ vā vālakantāraṃ vā pisāvakantāraṃ vā ācikkhati bhāyeyya vā so na vā bhāyeyya āpatti dukkaṭassa.

    [BJT Page 312] [\x 312/]

    Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne [PTS Page 115] [\q 115/] vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

  3. Anāpatti: na bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā poṭṭhabbaṃ vā upasaṃharati, corakantāraṃ vā vālakantāraṃ vā pisācakantāraṃ vā ācikkhati ammattakassa ādikammikassāti.

    Bhiṃsāpanakasikkhāpadaṃ pañcamaṃ.

6. 6. 6

Joti sikkhāpadaṃ

  1. Tena samayena buddho bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena bhikkhu bhemantike kāle aññataraṃ mahantaṃ susirakaṭṭhaṃ jotiṃ samādahitvā visibbesuṃ. Tasmiṃ ca susire kaṇhasappo agginā santatto nikkhamitvā bhikkhu paripātesi, bhikkhu tahaṃ upadhāviṃsu. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhu jotiṃ samādahitvā visibbessanita"ti, - pe - saccaṃ kira bhikkhave bhikkhu jotiṃ samādahitvā visibbessanti"ti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisa jotiṃ samādahitvā visibbessanti"ti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu visibbanāpekho jotiṃ samādabheyya vā samādabhāpeyya vā pācittiyanti.

    Eviñcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  2. Tena kho pana samayena bhikkhu gilānā honti, gilānapucchakā bhikkhu gilāne bhikkhu etadavocaṃ: "kaccāvuso khavanīyaṃ kacciyāpanīya. Nti, pubabe mayaṃ āvuso jotiṃ samādahitvā visibbema, tena no phāsu hoti. Idāni pana bhagavato paṭikkhittanti. Kukkuccāyantā na visibbema tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave gilānena bhikkhunā jotiṃ samādahitvā vā samadahāpetvā visibbetuṃ:

    "Yo pana bhikkhu agilāno visibbanāpekho jātiṃ samādaheyya vā [PTS Page 116] [\q 116/] samādahāpeyya vā pācittiyanti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhu padīpepi jotikepi jantāgharepi kukkuccāyanti, bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave tathārūpappaccayā jotiṃ samādahituṃ samadahāpetuṃ

    Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu agilāno visibbanāpekho jātiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpapaccayā pācittiyanti.

  4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Agilāno nāma: yassa vinā agginā phāsu hoti.

    Agilāno nāma: yassa vinā agginā phāsu hoti.

    Visibbanāpekhoti tappitukāmo.

    Joti nāma: agga vuccati.

    Samādaheyyāti: sayaṃ samādahati āpatti pācitiyassa.

    Samādahāpeyyāti: aññaṃ āṇāpeti āpatti pācittiyassa, sakiṃ āṇatto bahukampi samādahati āpatti pācittiyassa.

    Aññatra tathārūpappaccayāti; ṭhapetvā tathārūpappaccayaṃ.

    [BJT Page 316] [\x 316/]

    Agilāno agilānasaññi visibbanāpekho jotiṃ samadahati vā samādahāpeti vā aññatra tathārūpappaccayā āpatti pācittiyassa. Agilāno vematiko visibbanāpekho jotiṃ samadahati vā samādahāpeti vā aññatra tathārūpappaccayā āpatti pācittiyassa. Agilāno gilānasaññi visibbanāpekho jotiṃ samādahati vā samādahāpeti vā aññatra tathārūpappaccāyā āpatti pācittiyassa.

    Paṭilātaṃ ukkhipati āpatti dukkaṭassa, gilāno agilānasaññi āpatti dukkaṭassa, gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññi anāpatti.

    Anāpatti: gilānassa aññena kataṃ visibbeti vitaccikaṃgāraṃ visibbeti padīpe jotike jantāghare tathārūpappaccayā āpadāsu ummattakassa ādikammikassāti.

    Jotisikkhāpadaṃ chaṭṭhaṃ.

6. 6. 7

Nahāna sikkhāpadaṃ

  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhu tapode nahāyanti. Atha kho1- rājā māgadho seniyo bimbisāro sīsaṃ nabhāyissāmīti tapodaṃ [PTS Page 117] [\q 117/] gantvā yāva ayyā nahāyantiti ekamantaṃ patimānesi. Bhikkhu yāva samandhakārā nahāyiṃsu. Atha kho rājā māgadho seniyo bimbisāro vikāle sīsaṃ nahāyitvā nagaradvāre thakite bahi nagare vasitvā kālasseva asamhintena vilepanena yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ bhagavā etadavoca: "kissa tvaṃ mahārāja kālasseva āgato asamhintena vilepanno"ti. Atha kho rājā māgadho seniyo bimbisāro bhagavato etamattaṃ ārocesi.

    1. Tena kho pana samayena - machasaṃ

    [BJT Page 318] [\x 318/]

  2. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiya kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ santipātetvā bhikkhu paṭipucchi. Saccaṃ kira bhikkhave bhikkhu rājānampi passitvā na mattaṃ jānitvā nahāyantīti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisa rājānampi passitvā na mattaṃ jātitvā nahāyissanti, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya pācittiyanti.

    Eviñcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhu uṇahasamaye pariḷāhasamaye kukkuccāyantā na nahāyanti sedagatena gattena sayanti civarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave uṇahasamaye pariḷāhasamaye orenaddhamāsaṃ nahāyituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu orenaddhamāsaṃ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, ayaṃ tattha samayoti.

    [PTS Page 118] [\q 118/] evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

    [BJT Page 320] [\x 320/]

  4. Tena kho pana samayena bhikkhu gilānā honti gilānapucchakā bhikkhu gilāne bhikkhu etadavocuṃ: "kaccāvuso khamanīyaṃ kacci yāpanīya"nti. Pubbe mayaṃ āvuso orenaddhamāsaṃ nahāyāma tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na nahāyāma tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave Bhikkhu āmantesi. Anujānāmi bhikkhave gilānena bhikkhunā orenaddhamāsaṃ nahāyituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu orenaddhamāsaṃ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, ayaṃ tattha samayoti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  5. Tena kho pana samayena bhikkhu navakammaṃ katvā kukkuccāyantā na nabhāyanti sedagatena gattena sayanti civarampi senāsanampi dussati bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave kammasamaye orenaddhamāsaṃ nahāyituṃ, "evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu orenaddhamāsaṃ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasamayo, ayaṃ tattha samayoti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  6. Tena kho pana samayena bhikkhu addhāṃ gantvā kukkuccāyantā na nabhāyanti sedagatena gattena sayanti civarampi senāsanampi dussati bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave addhānagamanasamaye orenaddhamāsaṃ nahāyituṃ, "evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu orenaddhamāsaṃ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasamayo addhānagamanasamayo, ayaṃ tattha samayoti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

    [BJT Page 322] [\x 322/]

  7. Tena kho pana samayena sambahulā bhikkhu ajjhokāse cīvarakammaṃ karontā sarajena vātena okiṇṇa honti devo ca thoka thokaṃ phusāyati bhikkhu kukkuccāyantā na nabhāyanti kilintena gantena sayanti. Cīvarampi senāsanampi [PTS Page 119] [\q 119/] dussati, bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave vātavuṭṭhisamaye orenaddhamāsaṃ nahāyituṃ, "evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu orenaddhamāsaṃ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo vātavuṭṭhisamayo ayaṃ tattha samayoti"ti.

  8. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Orenaddhamāsanti: ūnakaddhamāsaṃ.

    Nahāyyoti: cuṇṇena vā mattikāya vā nahāyati payoge1dukkaṭaṃ, nahānapariyosāne āpatti pācittiyassa.

    Aññatrasamayāti: ṭhapetvā samayaṃ.

    Uṇhasamayo nāma; diyaḍḍho māse seso gimhānaṃ2-

    Pariḷāhasamayo nāma; vassānassa paṭhamo māso. Iccete aḍḍhateyya māsā uṇahasamayo pariḷāhasamayoti nahāyitabbaṃ.

    Gilānasamayo nāma: yassa vinā nahānena phāsu hoti. Gilānasamayoti nahāyitabbaṃ. Kammasamayo nāma: antamaso parivenampi sammaṭṭhaṃ hoti kammasamayoti nahāyitabba. Addhānagamanasamayo nāma; addhāyojanaṃ gacchissāmīti nabhāyitabbaṃ gacchantena nahāyitabbaṃ gatena nahāyitabbaṃ

    Vātavuṭṭhisamayo nāma; bhikkhu sarajena vātena okiṇṇā honti dve tīṇi vā udakapusitāni kāye nipatitāni hotti vātavuṭṭhīsamayoti nahāyitabbaṃ.

    1. Payoge payoge - machasaṃ
    2. Gimhānanti - sī1 sīmu1 sīmu111

    [BJT Page 324] [\x 324/]

    Ūnakaddhamāse ūnakasaññi aññatra samayā nahāyati āpatti pācittiyassa. Ūnakaddhamāse vematiko aññatrasamayā nahāyati āpatti pācittiyassa, ūnakaddhamāse atirekasaññi aññatra samayā nahāyati āpatti pācittiyassa. Atirekaddhamāse ūnakasaññi āpatti dukkaṭassa.

    Atirekaddhamāse vematiko āpatti dukkaṭassa, atirekaddhamāse atirekaddhasaññi anāpatti

    Anāpatti: samaye addhamāsaṃ nahāyati, atirekaddhamāsaṃ nahāyati, sati karaṇiye udakaṃ otaritvā nahāyati, pāraṃ gacchanto nahāyati, sabbapaccantimesu janapadesu āpadāsu ummattakassa ādikammikassāti.

    Nahānasikkhāpadaṃ sattamaṃ

6. 6. 8

[PTS Page 120] [\q 120/] Dubbaṇṇakaraṇa sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena sambahulā bhikkhu ca paribbājakā ca sāketā sāvatthiṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā te acchindiṃ su. Sāvatthiyā rājabhaṭā nikkhamitvā te core sahaṇḍe gahetvā bhikkhunaṃ santike dutaṃ pāhesuṃ: "āgaccantu bhadantā sakaṃ sakaṃ cīvaraṃ sañajānitvā gaṇhantu"ti bhikkhu na sañajānanti te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhadantā attano attano cīvaraṃ na sañajānantī"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ kho atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

  2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātetvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kālasāmaṃ vā, anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya pācittinti.

    [BJT Page 326] [\x 326/]

  3. Navaṃ nāma; akatakappaṃ vuccati.

    Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

    Tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbanti: antamaso kusaggenapi ādātabbaṃ.

    Nīlaṃ nāma; dve nīlāni kaṃsanīlaṃ palāsanīlaṃ

    Kaddāmo nāma: odako vuccati.

    Kāḷasāmaṃ nāma: yaṃ kiñci kāḷakaṃ

    Anādā ce bhikkhu dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇanti: antamaso kusaggenapi anādiyitvā [PTS Page 121] [\q 121/] tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjati āpatti pācittiyassa.

    Anādinne anādinnasaññi paribhuñjati āpatti pācittiyassa. Anādinne vematiko paribhuñjati āpatti pācittiyassa. Anādinne anādinnasaññi paribhuñjati āpatti pācittiyassa. Ādinne anādinnasaññi āpatti dukkaṭassa. Ādinne vematiko āpatti dukkaṭassa. Ādinne ādinnasaññi anāpatti.

    Anāpatti: ādiyitvā paribhuñjati, kappo naṭṭho hoti kappakatokāso jiṇṇe hoti, kappakatena akappakataṃ saṃsibbitaṃ hoti, aggale1- anuvāte paribhaṇḍe ummattakassa ādikammikassāti.

    Dubbaṇṇakaraṇasikkhāpadaṃ aṭṭhamaṃ

    1. Agga ḷe - machasaṃ

    [BJT Page 328] [\x 328/]

6. 6. 9

Vikappana sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyuputto bhātuno saddhivihārikassa bhikkhuno sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ1- paribhuñjati atha kho so bhikkhu bhikkhunaṃ etamatthaṃ ārocesi: "ayaṃ āvuso āyasmā upanando sakyaputto mayhaṃ sāmaṃ cīvaraṃ2- vikappetvā apa ccuddhārakaṃ paribhuñjati"ti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaṃ hi āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñajissatīti - pe - saccaṃ kara tvaṃ upananda bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñajasīti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi tvaṃ moghapurisa bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñajissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñajayya pācittiya"nti.

  2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    [PTS Page 122] [\q 122/] bhikkhassāti: aññassa bhikkhussa,

    Bhikkhunī nāma: ubhatosaṃghe upasampannā .

    Sikkhamānā nāma; dve vassāni chasu dhammesu sikkhita sikkhā

    Sāmaṇero nāma: dasasikkhāpadiko

    Sāmaṇerī nāma: dasasikkhāpadiko

    Sāmanti: sayaṃ vikapetvā

    Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupaga pacchimaṃ3-

    1. Apaccuddhāraṇaṃ - machasaṃ
    2. Mayihaṃ cīvaraṃ sāmaṃ - machasaṃ
    3. Vikappanupagaṃ pacchimaṃ - sī1 machasaṃ.

    [BJT Page 330] [\x 330/]

    Vikappanā nāma dve vikappanā: sammukhā vikappanā ca parammukhā vikappanā ca.

    Sammukhā vikappanā nama: imaṃ kuyihaṃ vikappemi itthannāmassa vāti.

    Parammukhā vikappanā nāma: imaṃ cīvaraṃ vikappanatthāya tuyihaṃ damimiti tena vattabbo ko te vitto vā sandiṭṭho vāti. Itthannāmamo ca itthannāmo cāti tena vattabbo. Ahaṃ tesaṃ dammi, tesaṃ santakaṃ paribhuñaja vā vissajjehi vā yathāpaccayaṃ vā karohīti.

    Apaccudadhārakaṃ nāma: tassa vā adinnaṃ, tassa vā avissasante paribhuñjati āpatti pācittiyassa. Apaccuddhārake apaccuddhārakasaññi paribhuñjati āpatti pācittiyassa. Apaccuddhārake vematiko paribhuñjati āpatti pācittiyassa. Apaccuddhārake paccuddhārasaññi paribhuñjati āpatti pācittiyassa.

    Adhiṭṭheti vā visasajjeti vā ātti dukkaṭassa. Paccuddhārake apaccuddhārakasaññi āpatti dukkaṭassa. Paccuddhārake vematiko āpatti dukkaṭassa. Paccuddhārake paccuddhārakasaññi anāpatti.

    Anāpatti: so vā deti tassa vā vissasanto paribhuñjati, ummattakassa ādikammikassāti.

    Vikappana sikkhāpadaṃ navamaṃ.

6. 6. 10

Cīvarāpanidhāna sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sataravaggiyā bhikkhu asannihita parikkhārakā1honti. Chabbaggiyā bhikkhu sattarasavaggiyānaṃ bhikkhunaṃ pattampi cīvarampi apanidhenti. Sattarasavaggiyā bhikkhu chabbaggiye bhikkhu etadavocuṃ: "dethāvuso [PTS Page 123] [\q 123/] amhākaṃ pattampi cīvarampi"ti, chabbaggiyā bhikkhu hasanti. Te rodanti. Bhikkhu evamāhaṃsu; "kissa tumhe āvuso rodathati" ime āvuso chabbaggiyā bhikkhu āmhakaṃ pattampi cīvarampi apanidhentī"ti.

    1. Asantihitaparikkhārā - machasaṃ

    [BJT Page 332] [\x 332/]

  2. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhunaṃ pattampi cīvarampi apanidhessanti"ti - pe - saccaṃ kara tumhe bhikkhave bhikkhunaṃ pattampi cīvarampi apanidhethāti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi tumhe moghapurisa bhikkhunaṃ pattampi cīvarampi apanidhessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ nisīdanaṃ vā sucigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā anatamaso hassāpekho pi1- pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Bhikkhassāti: aññassa bhikkhussa,

    Patto nāma; dve pattā ayopatto mattikā patto.

    Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ cikappanupagacapacchimaṃ

    Nisīdanaṃ nāma: sadasaṃ vuccati.

    Suvigharaṃ nāma: suvicikaṃ nā asucikaṃ vā

    Kāyabandhaṃ nāma: dve kāyabandhanāti paṭṭikā sukarantakaṃ

    Apanidhāpeyyati: 3- aññaṃ ānāpeti āpatti pācittiyassa. Sakiṃ āṇatto bahukampi apanidheti āpatti pācittiyassa.

    Anatamaso hassāpekhopīti: kīḷādhippāyo. Upasampanne upasampannasaññi pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sucigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidāpeti vā antamaso hassāpekhopi āpatita pācittiyassa.

    Upasampanne vematako hiṃsāpeti āpatti pācittiyassa upasampanne anupasampannasaññi pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sucigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā antamaso bhassāpekhopi āpatti pācittiyassa.

    1. Hāsāpekkho pi - machasaṃ
    2. Apanidheyya vāti - machasaṃ
    3. Apanidhāpeyya vāti - machasaṃ.

    [BJT Page 334] [\x 334/]

    Aññaṃ parikkhāraṃ apanidheti vā apanidhāpeti vā antamaso hassāpekhopi āpatti dukkaṭassa. Anupasampannassa pattaṃ vā cīvaraṃ vā aññaṃ vā parikkhāraṃ apanidheti vā apa nidhāpeti vā antamaso hassāpekhopi āpatti dukkaṭassa.

    Anupasampanne upasampannasaññi āpatti [PTS Page 124] [\q 124/] dukkaṭassa. Anupasampanne vematako āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

    Anāpatti: na hassādhippāyo dunnikkhittaṃ paṭisāmeti dhamma kathaṃ1kathetvā dassāmīti paṭisāmeti ummattakassa ādikammikassāti.

    Cīvarāpanidhāna sikkhāpadaṃ dasamaṃ. Surāpānavaggo chaṭṭho.

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: