Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part V

Vinayapiṭake

6. 5. 1

[PTS Page 091] [\q 91/] Acelakasikkhāpadaṃ

  1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ tena kho pana samayena saṃghassa khādanīyaṃ ussannaṃ hoti. Atha kho āyasmā ānando bhagavato etamatthaṃ arocesi tenahānanda vighāsādānaṃ pūvaṃ dehīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaṃ pūvaṃ dento aññatarissā paribbājikāya ekaṃ maññamāno dve puve adāsi. Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ. "Jāro te eso samaṇo"ti.

    Na me so samaṇo jāro ekaṃ maññamāno dve puve adāsīti dutiyampi kho pana samayena saṃghassa khādanīyaṃ ussannaṃ hoti. Atha kho āyasmā ānando bhagavato etamatthaṃ arocesi tenahānanda vighāsādānaṃ pūvaṃ dehīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaṃ pūvaṃ dento aññatarissā paribbājikāya ekaṃ maññamāno dve puve adāsi. Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ. "Jāro te eso samaṇo"ti. Na me so samaṇo jāro ekaṃ maññamāno dve puve adāsīti jāro na jāroti bhaṇḍiṃsu.

  2. Aññataropi ājiviko parivesanaṃ agamāsi. Aññataro bhikkhu pahutena sappinā odanaṃ madditvā tassa ājivikassa mahantaṃ piṇḍaṃ adāsi. Atha kho so ājiviko taṃ piṇḍaṃ adāya agamāsi. Aññataro ājiviko taṃ ājivako etadavoca. "Kuto tasā āvuso piṇḍo laddho"ti tassāvuso samaṇassa gotamassa muṇḍagahapatikassa parivesanāya laddhoti. Assosuṃ kho upāsakā tesaṃ ājivikānaṃ imaṃ kathāsallāpaṃ atha kho te upāsakā yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te upāsakā bhagavantaṃ etadavocuṃ. "Ime bhante titthiyā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṃghassa, sādhu bhante ayyā titthiyānaṃ sahatthā dadeyyunti. Atha kho bhagavā te upāsake dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

    [BJT Page 254] [\x 254/]

  3. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya [PTS Page 092] [\q 92/] saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahattā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pāvittiya"nti.

  4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Avegako nāma: yo kovi paribbājaka samāpanno naggo.
    Paribbājako nāma: bhikkhuñca sāmaṇerañca ṭhapetvā yā kāvi paribbājikā samāpannā.
    Khādanīyaṃ nāma: pañcabhojanāni udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma
    bhojanīyaṃ nāma: pañcabhojanāni odano kummāso sattu maccho saṃsaṃ.
    Dadeyyāti: kāyena vā kāpapaṭibaddhena vā nissagghīyena vā deti āpatti pācittiyassa.

    Titthiye titthiyasaññi sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti āpatti pācittiyassa. Titthiye vematiko sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti āpatti pācittiyassa titthiye atitthisaññi sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti āpatti pācittiyassa. Udakadantaponaṃ deti āpatti dukkaṭassa. Atitthiye titthiyasaññi āpatti dukkaṭassa atitthiye vematiko āpatti dukkaṭassa atitthiye atitthisaññi anāpatti.

    Anāpatti: dāpeti na deti upanikkhipitvā deti bāhirālepaṃ deti ummattakassa ādikammikassāti.

    Acelaka sikkhāpadaṃ paṭhamaṃ.

    [BJT Page 256] [\x 256/]

6. 5. 2

Uyyojanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca: "ehāvuso gāmaṃ piṇḍāya pavisissāmā"ti. Tassa adāpetvā uyyojesi "gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti. Ekakassa me [PTS Page 093] [\q 93/] kathā vā nisajjā vā phāsu hotī"ti. Atha kho so bhikkhu upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ paṭikkamanepi bhattavissaggaṃ na sambhāvesi. Chinnabhatto ahosi.

  2. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojessatī"ti. - Pe - saccaṃ kira tvaṃ upananda bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojesīti"ti. Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: 0

    "Yo pana bhikkhu bhikkhuṃ ehāvuso gāmaṃ vā nigamaṃ vā piṇḍāya pavisissamāti tassa dāpetvā vā adāpetvā vā uyyojeyya gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti ekakassa me kathā vā nisajjā vā phāsu hotīti. Etadeva paccayaṃ karitvā anaññaṃ pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Bhikkhunti: aññaṃ bhikkhu. Ehāvuso gāmaṃ vā nigamaṃ vāti: gāmopi nigamopi nagarampi gāmo ceva nigamoca.

    [BJT Page 258] [\x 258/]

    Tassa dāpetvāti: yāguṃ vā bhattaṃ vā khādanīyaṃ vā bhojanīyaṃ vā dāpetvā. Adāpetvāti: na kiñci dāpetvā.

    Uyyojeyyāti: mātugāmena saddhiṃ hasitukāmo kīḷitukāmo raho nisīditukāmo anācāraṃ ācaritukāmo evaṃ vadeti: "gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti. Ekakassa me kathā vā nisajjā vā phāsu hotī"ti, uyyojeti āpatti dukkaṭassa dassanupacāraṃ vā savanupacāraṃ vā vajahantassa āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

    Etadeva paccaṃ karitvā anaññanti: na aññokoci paccayo hoti uyyojetuṃ. Upasampanne upasampannasaññi uyyojeti āpatti pācittiyassa. Upasampanne vematiko uyyojeti āpatti pācittiyassa. Upasampanne anupasampannasaññi uyyojeti āpatti pācittiyassa.

    Kālisāsanaṃ aropeti āpatti dukkaṭassa. Anupasampannaṃ uyyojeti āpatti dukkaṭassa kalisāsanaṃ aropeti āpatti dukkaṭassa.

    Anupasampanne [PTS Page 094] [\q 94/] upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi apātti dukkaṭassa.

    Anāpatti: ubho ekato na yāpessāmāti uyyojeti, mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessātīti uyyojeti, mātugāmaṃ passitvā anabhiratiṃ uppādessatīti uyyojeti, gilānassa vā ohīyakassa vā vihārapālassa vā yāguṃ vā bhattaṃ vā khādanīyaṃ vā bhojanīyaṃ vā nīharāti uyyojeti, na anācāraṃ ācaritukāmo sati karaṇīye uyyojeti ummattakassa ādikammikassāti.

    Uyyojanasikkhāpadaṃ dutiyaṃ.

    [BJT Page 260] [\x 260/]

6. 5. 3

Sabhojana sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto sahāyassa gharaṃ gantvā tassa pajāpatiyā saddhaṃ sayanighare nisajjaṃ kappesi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṃkami upasaṃkamitvā āyasmasantaṃ upannadaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso pajāpatiṃ etadavoca. "Dehayyassa1- bhikkha"nita. Atha kho sā itthi āyasmato upanandassa sakyaputtassa bhikkhaṃ adāsi atha kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "gacchatha bhante yato ayyassa bhikkhā dinnā"ti.

    Atha kho sā itthi sallakkhetvā pariyuṭṭhito ayaṃ purisoti āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca. "Nisidatha bhante mā agamitvā"ti dutiyampi kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "gacchatha bhante yato ayyassa bhikkhā dinnā"ti. Dutiyampi kho sā itthi āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "nisīdatha bhante mā agamitthā"ti. Tatiyampi kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "gacchatha bhante yato ayyassa bhikkhā dinnā"ti. Tatiyampi kho sā itthi āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "nisīdatha bhante mā agamitthā"ti.

  2. Atha kho so puriso nikkhamitvā bhikkhu ujjhāpesi. "Ayaṃ bhante ayyo upananando mayihaṃ pajāpatiyā saddhiṃ sayanighare nisinno so mayā uyyojiyamāno na icchati. Gantuṃ bahukiccā mayaṃ bahukaraṇīyā"ti. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto sabhojane kule anupakhajja [PTS Page 095] [\q 95/] nisajjaṃ kappessatī"ti. -Pesaccaṃ kira tvaṃ upananda bhikkhuṃ sahabhojane kule anupakhajja nisajjaṃ kappesīti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa sabhojane kule anupakhajja nisajjaṃ kappessasi, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: Yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya pācittiya"nti.

    1. Dadehāyyassa - machasaṃ

    [BJT Page 262] [\x 262/]

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Sabhojanaṃ nāma kulaṃ; itthi ceva hoti puriso ca itthi ca puriso ca ubho anikkhantā honti ubho acitarāgā,

    Anupakhajjāti: anupavisitvā.

    Nisajjaṃ kappeyyāti: mahallake ghare piṭṭhasaṃghāṭassa hatthapāsaṃ vijahitvā nisidati āpatti pācittiyassa. Buddake ghare paṭṭhivaṃsaṃ atikkamitvā nisīdati āpatti pācittiyassa.

    Sayanighare sayanigharasaññi sabhojane kule anupakhajja nisajjaṃ kappeti āpatti pācittiyassa. Sayanighare vematiko sabhojane kule anupakhajja nisajjaṃ kappeti āpatti pācittiyassa sayanighare na sayanigharasaññi sabhojane kule anupakhajja nisajjaṃ kappeti āpatti pācittiyassa.

    Na sayanighare sayanigharasaññi āpatti dukkaṭassa. Na sayanighare vematiko āpatti dukkaṭassa na sayaniyare na sayanigharasaññi anāpatti.

    Anāpatti: mahallake ghare piṭṭhasaṃghāṭassa hatthapāsaṃ avijhitvā nisīdati, buddake ghare piṭṭhavaṃsaṃ anatikkamitvā nisīdati, bhikkhu dutiyo hoti ubho nikkhantā honti, ubho vītarāgā na sayanighare, ummattakassa ādikammikassāti

    Sabhojana sikkhāpadaṃ tatiyaṃ

6. 5. 4

Paṭhamarahonisajja sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto sahāyassa1- gharaṃ gantvā tassa pajāpatiyā saddhiṃ raho paṭicchanne āsane [PTS Page 096] [\q 96/] nisajjiṃ kappesi2- atha kho so puriso ujjhāyanti khiyanti vipāceti. "Kathaṃ hi nāma ayyo apanando mayihaṃ pajāpatiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatī"ti.

    1. Sahāyakassa - machasaṃ
    2. Kappeti - sī1 sīmu11

    [BJT Page 264] [\x 264/]

  2. Assosuṃ kho bhikkhu tassa purisassa ujjhāyantassa khiyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessati"ti. -Pe- saccaṃ kira tvaṃ upananda mātugāmena saddhiṃ raho paṭicacchante āsane nisajjaṃ kappesīti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa mātugamena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessasi, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvāduharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: Yo pana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya pācittiya.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Mātugamo nāma; manussitthi na yakkhi na peti na tiracchānagatā antamaso tadahujātāpi dārikā, pageva mahattari. Saddhinti: ekato.

    Raho nāma: cakkhussa raho sotassa raho. Cakkussaraho nāma; na sakkā hoti. Akkhi vā nikhaniyamāne hamukhaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. Sotassa raho nāma: na sakkā hoti pakati kathā sotuṃ.

    Paṭicchannaṃ nāma; āsanaṃ kuḍḍena1- vā kavāṭena vā kilañejana vā sāṇipākārena vā rukkhena vā thamhena vā kotthaliyā2vā yena kenaci paṭicchannaṃ hoti.

    Nisajjaṃ kappeyyāti: mātugāme nisanne bhikkhu upanisinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinne mātugāme upanisinno vā hoti upanipanno vā āpatti pācittiyassa ubho vā nisinnā honti ubho vā nipannā āpatti pācittiyassa.

    Mātugame mātugāmasaññi raho paṭicchanne āsane nissajjaṃ kappeti āpatti pācittiyassa mātugāme vematiko raho paṭicchanne āsane nisajjaṃ kappeti āpatti pācittiyassa. Mātugāme amātugāmasaññi raho paṭicchanne āsane nisajjaṃ kappeti āpatti. Pācittiyassa.

    1. Kuṭṭena vā - machasaṃ
    2. Kotthalikāya - machasaṃ

    [BJT Page 266] [\x 266/]

    Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagata1manussaviggahitthiyā vā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeti āpatti dukkaṭassa.

    Amātugāme mātugāmasaññi [PTS Page 097] [\q 97/] āpatti dukkaṭassa. Amātugāme vematiko āpatti dukkaṭassa. Amātugame amātugāmasaññi anāpatti.

    Anāpatti: yo koci viññapuriso dutiyo hoti tiṭṭhati na nisīditi, arahopekkho aññavihito nisīdati, ummattakassa ādikammikassāti

    Paṭhamarahonisajja sikkhāpadaṃ catutthaṃ

6. 5. 5

Dutiya rahonisajja sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto sahāyassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ eko ekāyā raho nisajjiṃ kappesi atha kho so puriso ujjhāyanti khiyanti vipāceti. "Kathaṃ hi nāma ayyo upanando mayihaṃ pajāpatiyā saddhiṃ eko ekāyā raho nisajjaṃ kappessatī"ti.

  2. Assosuṃ kho bhikkhu tassa purisassa ujjhāyantassa khiyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāyā raho nisajjaṃ kappessati"ti. -Pe- saccaṃ kira tvaṃ upananda mātugāmena saddhiṃ ekoekāyā raho nisajjaṃ kappesīti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirū paṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa mātugamena saddhiṃ eko ekāyā raho nisajjaṃ kappessasi, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvāduharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya pācittiyanti.

    1. Tiracchānagatāya vā - machasaṃ
    2. Rahonisajjisikkhādaṃ - machasaṃ.

    [BJT Page 268] [\x 268/]

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Mātugamo nāma; manussitthi na yakkhi na peti na tiracchānagatā viñña paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

    Saddhinti: ekato.

    Eko ekāyāti: bhikkhu ceva hoti mātugāmo ca.

    Raho nāma: cakkhussa raho sotassa raho. Cakkussaraho nāma; na sakkā hoti. Akkhiṃ vā nikhaniyamāne hamukhaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. Sotassaraho nāma: na sakkā hoti pakati kathā sotuṃ.

    Nisajjaṃ kappeyyāti: mātugāme nisanne bhikkhu upanisinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā āpatti pācittiyassa ubho vā nisinnā honti ubho vā nipannā āpatti pācittiyassa.

    Mātugame mātugāmasaññi eko ekāya raho nissajjaṃ kappeti āpatti pācittiyassa mātugāme vematiko eko ekāya raho nisajjaṃ kappeti āpatti pācittiyassa. Mātugāme amātugāmasaññi eko ekāya raho nisajjaṃ kappeti āpatti. Pācittiyassa. Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā saddhiṃ eko ekāya raho nisajjaṃ kappeti āpatti dukkaṭassa.

    Amātugāme mātugāmasaññi āpatti dukkaṭassa. Amātugāme vematiko āpatti dukkaṭassa. Amātugame amātugāmasaññi anāpatti.

    Anāpatti: yo koci viññapuriso dutiyo hoti tiṭṭhati na nisīditi, araho pekkho aññavihito nisīdati, ummattakassa ādikammikassāti

    Dutiya rahonisajja sikkhāpadaṃ pañcamaṃ

    [BJT Page 270] [\x 270/]

6. 5. 6

[PTS Page 098] [\q 98/] Cāritta sikkhāpadaṃ

  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena ayasmato upandassa sakyaputtassa upaṭṭhākkulaṃ āyasmantaṃ upanandaṃ sakyaputtaṃ bhantena nimantesi. Aññepi bhikkhu bhantena nimantesi, tena kho samayena āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsati. Atha kho te bhikkhu te manusse etadavocuṃ; "dethāvuso bhatta"nti.

    Āgametha bhante yāva ayyo upanannado āgacchatīti, dutiyampi kho te bhikkhu te manusse etadavocuṃ; "dethāvuso bhattaṃ pure kālo atikkamatī"ti. Yampi mayaṃ bhante bhantaṃ karimhā ayyassa upanandassa kāraṇā āgametha bhante yāva ayyo upanannado āgacchatīti, tatiyampi kho te bhikkhu te manusse etadavocuṃ; "dethāvuso bhattaṃ pure kālo atikkamatī"ti. Yampi mayaṃ bhante bhantaṃ karimhā ayyassa upanandassa kāraṇā āgametha bhante yāva ayyo upanannado āgacchatīti,

  2. Atha kho so āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgañaji1- bhikkhu na cittarūpaṃ bhuñajiṃsu. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto nimantiko sabhatto samāno purebhattaṃ kulesu cirittaṃ apajjissatīti -pe- saccaṃ kira tvaṃ upananda nimantito sahatto samāno purebhattaṃ kulesu cārittaṃ āpajjisīti.

    Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa nimantito sahatto samāno purebhattaṃ kulesu cārittaṃ āpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjeyya pācittiyanti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhānakkulaṃ saṃghassa atthāya khādanīyaṃ pāhesi. "Ayyassa upanandassa dassetvā saṃghassa dātabba"nti. Tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti. Atha kho te manussā ārāmaṃ gantvā bhikkhu pucchiṃsu: "kahaṃ bhante ayyo upanando"ti. [PTS Page 099] [\q 99/] esāvuso āyasmā upanando sakayaputto gāmaṃ piṇḍāya paviṭṭhoti. Idaṃ bhante khādanīyaṃ ayyassa upanandassa dassetvā saṃghassa dātabbanti. Bhagavato etamatthaṃ ārocesuṃ2tena hi bhikkhave paṭiggahetvā nikkhipatha yāva upanando āgacchatīti.

    1. Āgacchati machasaṃ
    2. "Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. - Machasaṃ.

    [BJT Page 272] [\x 272/]

  4. Atha kho āyasmā upanando sakyaputto bhagavatā paṭikkhittaṃ purebhattaṃ kulesu cārittaṃ āpajjitunti. Pacchābhattaṃ kulāni payirupāsitvā divā pakkāmi, khādanīyaṃ ussādiyittha. 1Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto pacchābhattaṃ kulesu cārittaṃ āpajjisiti . - Pe - saccaṃ kira tvaṃ upananda pacchābhattaṃ kulesu cārittaṃ āpajjisiti.

    Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa pacchābhattaṃ kulesu cārittaṃ āpajjisassi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃvā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya pācittiyanti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  5. Tena kho pana samayena bhikkhu cīvaradānasamaye kukkuccāyantā kulāni na payirupāsanti. Cīvaraṃ parittaṃ uppajjati bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave cīvaradānasaye kulāni paṭirupāsituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha.

    Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyanaṃ tatthāyaṃ samayo cīvaradānasamayo ayaṃ tattha samayoti. Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  6. Tena kho pana samayena bhikkhu cīvarakammaṃ karonti. Attho ca hoti suciyāpi suttenapi satthakenapi. Bhikkhu kukkuccāyantā kulāni payirupāsanti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave cīvaradānasaye kulāni paṭirupāsituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha.

    [PTS Page 100] [\q 100/] Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyanaṃ tatthāyaṃ samayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

    1. Ussāriyittha - machasaṃ.

    [BJT Page 274] [\x 274/]

  7. Tena kho pana samayena bhikkhu gilānā honti attho ca hoti bhesajjeti. Bhikkhu kukkuccāyantā kulāni payirupāsanti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave cīvaradānasaye kulāni paṭirupāsituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha.

    Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyaṃ, tatthāyaṃ samayo; cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti.

  8. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Nimantito nāma: pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito.

    Sahatto nāma: yena nimantito tena sahanto

    Santaṃ nāma: bhikkhuṃ sakkā hoti āpucchā pavisituṃ. Asantaṃ nāma bhikkhunaṃ na sakkā hoti āpucchā pavisituṃ.

    Purebhattaṃ nāma: yena nimantito taṃ abhuttāvī.

    Pacchābhattaṃ nāma: yena nimantitoantamaso aruṇuggamanepi1bhuttaṃ hoti.

    Kulaṃ nāma: cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ. Vesassakulaṃ suddakulaṃ.

    Kulesu cārikaṃ āpajjeyyāti: aññassa gharūpacāraṃ okka mantassa āpatti dukkaṭassa. Paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.

    Aññatra samayāti: ṭhapetvā samayaṃ.

    Cīvaradānasamayo nāma: anatthate kaṭhine vassānassa pacchimo maso. Atthake kaṭhine pañcamāsā.

    Civarakārasamayo nāma: cīvare kayiramāne.

    1. Taṃ antamaso kusaggenapi - machasaṃ.

    [BJT Page 276] [\x 276/]

    Nimantite nimantitesaññi santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā paccābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā āpatti pācittiyassa. Nimantite vematiko santaṃ bhikkhunaṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati aññatra samayā āpatti pācittiyassa. Nimantite animantitasaññi santaṃ bhikkhunaṃ anāpucchā purebhattaṃ vā paccābhattaṃ vā kulesu cārittaṃ āpajjati aññatra samayā āpatti pācittiyassa.

    Animantite nimantitasaññi āpatti dukkaṭassa. Animantite [PTS Page 101] [\q 101/] vematiko āpatti dukkaṭassa. Animantite animantitasaññi anāpatti.

    Anāpatti: samaye santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati. Aññassa gharena maggo hoti, gharūpacārena maggo hoti, antarārāmaṃ gacchati, bhikkhunupassayaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, bhattiyagharaṃ gacchati, āpadāsu ummatassa ādikammikassāti.

    Cārittasikkhāpadaṃ chaṭṭhaṃ

6. 5. 7

Mahānāmasikkhāpadaṃ

  1. Tena kho samayenā buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Atha kho mahānāmo sakko yena bhagavā tenupasaṃkhami. Upasaṃkhamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "icchāmahaṃ bhanate saṃghaṃ cātumāsaṃ1- bhesajjena pavāretunti. Sādhu sādhu mahānāma tena hi tvaṃ mahānāma saṃghaṃ cātumāsaṃ bhesajjana pavārehīti. Bhikkhu kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave cātumāsappaccayapavāraṇaṃ1- sādiyitu"nti. 3-

    1. Catumāsaṃ - machasaṃ,
    2. Catumāsaṃ bhesajjappaccayavāraṇaṃ - machasaṃ,
    3. Sāditunti - machasaṃ

    [BJT Page 278] [\x 278/]

  2. Tena kho pana samayena bhikkhu mahānāmaṃ sakkaṃ parittaṃ bhesajjaṃ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Dutiyampi kho mahānāmo [PTS Page 102] [\q 102/] sakko yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "icchāmahaṃ bhante saṃghaṃ aparampi cātumāsaṃ bhesajjena pavāretu"nti. Sādhu sādhu mahānāma tena hi tvaṃ mahānāma, saṃghaṃ aparampi cātumāsaṃ bhesajjena pavārehīti. Bhikkhu kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave puna pavāraṇampi sādiyitu"nti.

  3. Tena kho pana samayena bhikkhu mahānāmaṃ sakkaṃ parittaññeva bhesajjaṃ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Tatiyampi kho mahānāmo sakko yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "icchāmahaṃ bhante saṃghaṃ yāvajīvaṃ bhesajjena pavāretu"nti. Sādhu sādhu mahānāma tena hi tvaṃ mahānāma saṃghaṃ yāvajīvaṃ bhesajjena pavārehīti. Bhikkhu kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave niccapavāranampi sādiyitu"nti.

  4. Tena kho pana samayena chabbaggiyā bhikkhu dunnivatthā honti duppārutā anākappasampannā. Mahānāmo sakko vattā hoti. "Kissa tumhe bhante dunnivatthā duppārutā anākappasamāpannā nanu nāma pabbajitena sunivattena bhavitabbaṃ supārutena ākappasampannetā"ti. Chabbaggiyā bhikkhu mahānāme sakke upanandhiṃsu. Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi. Kena nukho mayaṃ upāne mahānāmaṃ sakkaṃ maṃkukareyyāmāti. Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi: "mahānāmena kho āvuso sakkena saṃgho bhesajjena pavārito. Handa mayaṃ āvuso mahānāmaṃ sakkaṃ pajjiṃ viññāpemā"ti.

  5. Atha kho chabbaggiyā bhikkhu yena mahānāmo sakko tenupasaṃkamiṃsu. Upasaṃkamitvā mahānāmaṃ sakkaṃ etadavocuṃ: "doṇena āvuso sajjinā attho"ti ajjanho bhante āgametha. Manussā vajaṃ gatā sajjiṃ āharituṃ. Kālaṃ1harissathāti. 2-

    1. Kāle - saha
    2. Āharissathāti - machasaṃ

    [BJT Page 280] [\x 280/]

    Dutiyampi kho chabbaggiyā bhikkhu mahānāmaṃ sakkaṃ etadavocuṃ: "doṇena āvuso sajjinā attho"ti ajjanho bhante āgametha. Manussā vajaṃ gatā sajjiṃ āharituṃ. Kālaṃ harissathāti. Kiṃ pana tayā āvuso adākāmena pavāritena yaṃ tvaṃ pavāretvā na desī"ti.

    Tatiyampi kho chabbaggiyā bhikkhu mahānāmaṃ sakkaṃ etadavocuṃ: "doṇena āvuso sajjinā attho"ti ajjanho bhante āgametha. Manussā vajaṃ gatā sajjiṃ āharituṃ. Kālaṃ harissathāti. Kiṃ pana tayā āvuso adākāmena pavāritena yaṃ tvaṃ pavāretvā na desī"ti.

  6. Atha kho mahānāmo sakko ujjhāyanti khiyanti vipāceti: kathaṃ hi nāma bhadanti ajjanho bhante āgamethāti vuccamānā nāgamessantiti. Assosuṃ kho bhikkhu mahānāmassa sakkassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu sahānāmena sakkena ajjanho bhante āgamethāti vuccamānā nāgamessantīti -pesaccaṃ kira tumhe bhikkhave mahānāmena sakkena ajjanho bhante āgamethāti vuccamānā nāgamethāti.

    Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā mahānāmena sakkena ajjanho bhante āgamethāti muccamānā nāgamessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Agilānena bhikkhunā cātumāsappaccayapavāraṇā sāditabbā [PTS Page 103] [\q 103/] aññatra puna pavāraṇāya aññatra niccapavāraṇāya tato ce uttariṃ sādiyeyya pācittiyanti.


  7. Agilānena bhikkhunā cātugāmāsappaccayapavāraṇā sāditabbāti; gilānapaccayapavāraṇā sāditabbā.

    Punapavāraṇāpi sāditabbāti: yadā gilāno bhavissāmi, tadā viññāpessāmīti.

    Niccapavāraṇāpi sāditabbāti: yadā gilāno bhavissāmi, tadā viññāpessāmīti.

    Tato ce uttariṃ sādiyeyyāti: atthi pavāraṇā bhesajjapariyantā na rattipariyantā, atthi pavāraṇā rattipariyantā na bhesajjapariyantā, atthi pavāraṇā bhesajjapariyantā ca rattipariyantā ca, atthi pavāraṇā neva bhesajjapariyantā na rattipariyantā.

    [BJT Page 282] [\x 282/]

    Bhesajjapariyantā nāma: bhesajjāni pariggahitāni honti ettakehi bhesajjahi pavāremīti. Rattipariyantā nāma: rattiyo pariggahitāyo honti ettikāsu1- rattisu pavāremīti. Bhesajjapariyantā ca rattipariyantāca nāma: bhesajjāni ca pariggahitāni honti rattiyo ca pariggahitāyo honti. Ettakehi bhesajjehi ettikāsu rattisu pavāremīti. Neva bhesajja pariyantā na rattipariyantā nāma: bhesajjāti ca apariggahitāni honti, rattiyo ca apariggahitāyo honti.

    Bhosajjapariyante yehi bhesajjehi pavārito hoti, tāni bhesajjāni ṭhapetvā aññāni bhesajjāni viññāpeti āpatti pācittiyassa. Rattipariyante yāsu rattisu pavārito hoti tā rattiyo ṭhapetvā aññasu rattisu viññāpeti āpatti pācittiyassa. Bhesajjapariyanne ca rattipariyante yehi bhesajjehi pavārito hoti. Tāni bhesajjāni ṭapetvā yāsu rattisu pavārito hoti tā rattiyo ṭhapetvā aññāti bhesajjāni aññāsu rattisu viññāpeti āpatti pācittiyassa. Neva bhesajjapariyante na ratti pariyante anāpatti.

    Na bhesajjena karaṇīye2- bhesajjaṃ viññāpeti āpatti pācittiyassa. Aññena bhesajjena karaṇīye aññaṃ bhesajjaṃ viññāpeti āpatti pācittiyassa.

    Tatuttariṃ tatuttarisaññi bhesajjaṃ viññāpeti āpatti pācittiyassa. Tatuttariṃ vematiko bhesajjaṃ viññāpeti āpatti pācittiyassa. Tatuttariṃ na tatuttarisaññi bhesajjaṃ viññāpeti āpatti pācittiyassa.

    Na tatuttariṃ tatuttarisaññi āpatti dukkaṭassa. Na tatuttariṃ vematiko āpatti dukkaṭassa.

    Na tatuttariṃ na tatuttarisaññi anāpatti.

  8. Anāpatti: yehi bhesajjehi pavārito hoti tāni bhesajjāni viññāpeti yāsu rattisu pavārito hoti tāsu rattisu viññāpeti imehi [PTS Page 104] [\q 104/] tayā bhesajjehi pavāritamhā amhākañca iminā ca iminā ca bhesajjena atthoti ācikkhitvā viññāpeti, yāsu rattisu tayā pavāritamhā tāyo ca rattiyo avītivattā3amhākañca bhesajjena atthoti ācikkhitvā viññāpeti, ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti.

    Mahānāma sikkhāpadaṃ sattamaṃ.

    1. Ettākāsu - machasaṃ
    2. Karaṇiyena - machasaṃ
    3. Vitivattā - machasaṃ

    [BJT Page 284] [\x 284/]

6. 5. 8

Uyyuttasonā sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena rājā pasenadi kosalo senāya abbhuyyāto hoti. Chabbaggiyā bhikkhu uyyuttaṃ senaṃ dassanāya agamaṃsu. Addasā kho rājā pasenadi kosalo chabbaggiye bhikkhu duratova āgacchante dinvānā pakkosāpetvā etadavoca: "kiṃ bhante maṃ diṭṭhena yuddhāhinandiṃ, 1- nanu bhagavā passitabbo"ti.

  2. Manussā ujjhāyanti khiyanti vipāceti: kathaṃ hi nāma samaṇa sakyaputiyā ayyuttaṃ setaṃ dassanāya āgacchissanti ambhākampi alāhā amhākampi dulladdhaṃ ye mayaṃ ajivassa hetu puttadārassa kāraṇā senāya āgaccāmā"ti. Assosuṃ kho bhikkhu tesaṃ sanussānaṃ ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu uyyuttaṃ setaṃ dassanāya gacchissantī"ti -pe- saccaṃ kira tumhe bhikkhave uyyuttaṃ setaṃ dassanāya gacchathāti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā uyyuttaṃ setaṃ dassanāya gacchissatha netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: . 1

    Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya pācittiyanti.

    Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

    1. Yuddhāhinandinaṃ - machasaṃ

    [BJT Page 286] [\x 286/]

  3. [PTS Page 105] [\q 105/] tena kho pana samayena aññatarassa bhikkhuno mātulo senāya gilāno hoti. So tassa bhikkhuno santike dutaṃ pāhesi: "ahaṃ hi senāya gilāno āgacchatu bhadanto icchāmi bhadantassa āgata"nti. Atha kho tassa bhikkhuno etadahosi. "Bhagavatā bhikkhunaṃ1- sikkhāpadaṃ paññattaṃ hoti2- na uyyuttaṃ senaṃ dassanāya gantabba"nti. Ayañca me mātulo senāya gilāno kathannu kho mayā paṭipajjatabbanti bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu ayyuttaṃ senaṃ dassanāya gacceyya aññatra tathārūpappaccayā pācittiyanti.

  4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Uyyuttā nāma: senā gāmato nikkamitvā niviṭṭhā vā hoti. Payāti vā.

    Senā nāma: hatthi assā rathā patti. Dvādasapuriso hatthi tipuriso asso catupuriso ratho cattāro purisā sarabhatthā patti. Dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhito passati āpatti pācittiyassa. Dassanupacāraṃ vijahitvā punappunaṃ passati āpatti pācittiyassa.

    Aññatra tathārūpappaccayāti; ṭhapetvā tathārūpapaccayā.

    Uyyutte uyyuttasaññi dassanāya gacchati. Aññatra tathārūpapaccayā āpatti pācittiyassa. Uyyutte vematiko dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa. Uyyutte anuyyuttasaññi dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa. Ekamantaṃ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhito passati āpatti dukkaṭassa.

    Dassanupacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa.

    1. Bhikkhunaṃ itipi,
    2. Hoti itipi marammachaṭṭhasaṃgitipiṭake na dissate.

    [BJT Page 288] [\x 288/]

  5. Anuyyutte uyyuttasaññi āpatti dukkaṭassa. Anuyyutte vematiko āpatti dukkaṭassa. Anuyyutte anuyyuttasaññi anāpatti.

    Anāpatti: ārāme ṭhato passati, bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā nipannokāsaṃ vā āgaccati paṭipathaṃ gacchanto passati tathārūpapaccayā āpasāsu ummattakassa ādikammikassāti.

    Uyyuttasenāsikkhāpadaṃ aṭṭhamaṃ.

6. 5. 9

[PTS Page 106] [\q 106/] Senāvāsasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhu satikaraṇiye senaṃ gantvā atirekatirattaṃ senāya vasanti. Manussā ujjhāyanti khīyanti. Vipāventi: "kathaṃ hi nāma samaṇā sakyaputtiyā senāya visassanti amhākampi alābhā amhākampi dulladdhaṃ ye mayaṃ ājivassa hetu puttadārassa kāraṇā senāya paṭivasāmā"ti.

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācettānaṃ ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu atirekatirattaṃ senāya vasissantī"ti -pe- saccaṃ kira tumhe bhikkhave atirekatirattaṃ senāya vasathāti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā atirekatirattaṃ senāya vasissatha netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Siyā ca tassa bhikkhuno kocideva paccayo setaṃ gamanāya dirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ tato me uttariṃ vaseyya pācittiyanti.

    [BJT Page 290] [\x 290/]

  3. Siyā ca tassa bhikkhuno kovideva paccayo gamanāyāti; siyā paccayo siyā karaṇīyaṃ Dirattatirattaṃ tena bhikkhunā senāya vasitabbanti; dve tisso rattiyo vasitabbaṃ. Tato ce uttariṃ vaseyyāti: catutthe divase atthaṃgate suriye senāya vasati āpatti pācittiyassa. Atirekatirante atirekasaññi senāya vasati āpatti picittiyassa. Atirekatirette vematiko senāya vasati āpatti pācittiyassa atirekatiratte ūnakasaññi senāya vasati āpatti pācittiyassa.

  4. Ūnakatiratte atirekasaññi āpatti dukkaṭassa. Ūnakatiratte vematiko āpatti dukkaṭassa. Ūnakatiratte ūnakasaññi anāpatti.

  5. Anāpatti: dve tisso rattiyo vasati ūnaka dve tisso rattiyo vasati dve rattiyo vasitvā titiyāya rattiyā purāruṇā nikkhavitvā puna vasati, gilāno vasati, gilānassa karaṇiyena vasati, [PTS Page 107] [\q 107/] senāya vā paṭisenā ruddhā1- hoti. Kenavi piḷibuddho hoti, āpadāsu, ummattakassa ādikammikassāti.

    Senāvāsa sikkhāpadaṃ niṭṭhitaṃ.

6. 5. 10

Uyyedhikasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu dirattatirantaṃ senāya vasamānā uyyodhikampi balaggampi senābyuhampi anikadassanampi gacchati. Aññataropi chabbaggiyo bhikkhu uyyodhikaṃ gantavā kaṇḍena paṭividdho hoti. Manussā taṃ bhikkhuṃ passitvā2uppaṇaḍesuṃ kacci bhante suyuddhaṃ āhosi kati te lakkhāni laddhānīti. So bhikkhu tehi masussehi uppaṇḍiyamāno maṃku abhosi.

    1. Senā vā paṭisenāya ruddā - machasaṃ syā,
    2. Passitvā - iti maramma chaṭṭhasaṃgiti piṭake na dissate.

    [BJT Page 292] [\x 292/]

  2. Manussā ujjhāyanti khiyanti vipāceti: kathaṃ hi nāma samaṇā sakyaputiyā uyodhikaṃ dassanāya āgacchissanti ambhākampi alāhā amhākampi dulladdhaṃ ye mayaṃ ajivassa hetu puttadārassa kāraṇā uyyodhikaṃ āgaccāmā"ti. Assosuṃ kho bhikkhu tesaṃ sanussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu uyyodhikaṃ dassanāya gacchissantī"ti -pe- saccaṃ kira tumhe bhikkhave uyyedhikaṃ dassanāya gacchathāti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā uyyedhikaṃ dassanā gacchissatha netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Dirattatirattaṃ ce bhikkhu senāya casamāno uyyodhikaṃ vā balaggaṃ vā senābyuhaṃ vā anīkadassanaṃ vā gaccheyya pācittiyanti.

  3. Dirattatirattaṃ ce bhikkhu senāya casamānoti dve tisso rattiyo vasamāno. Uyyodhikaṃ nāma: yattha sampahāro dīyyati. 1-

    Balaggaṃ nāma: ettakā hatthi ettakā assā ettakā rathā ettakā patti.

    Senābyuhaṃ nāma: ito hatthi hontu ito assā hontu ito rathā hontu ito patti hontu.

    Anīkaṃ nāma: hatthānikaṃ assānikaṃ [PTS Page 108] [\q 108/] rathānikaṃ pattānīkaṃ tayo hatthī pacchimaṃ hatthānīkaṃ tayo assā pacchimaṃ assānīkaṃ tayo rathā pacchimaṃ rathānīkaṃ cattāro purisā sarahatthā pacchimaṃ pattānīkaṃ

    Dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhato passati āpatti pācittiyassa. Dassanupacāraṃ vijahitvā punappunaṃ passati pācittiyassa.

    1. Dissati - machasaṃ
    2. Pattikā - sīmu1 machasaṃ

    [BJT Page 294] [\x 294/]

  4. Ekamekaṃ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhito passati āpatti dukkaṭassa. Dassanupacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa.

  5. Anāpatti: ārāme ṭhito passati bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā sampahāro dīyati, paṭipathaṃ gacchanto passati, sati karaṇiye gantvā passati, āpadāsu ummantakassa ādikammikassāti. Uyyodhika sikkhāpadaṃ niṭṭhitaṃ

Acelakavaggo pañcamo.

Tassuddānaṃ:

Acelakaṃ uyyojañca sabhojanaṃ duve raho
Sabhantakañca bhesajjaṃ uyyuttaṃ senuyyodhikanti. 3-

1. Pūvaṃ katopanaddhassa - tayaṃ paṭṭhākamevaca
Mahānāmo pasenadi - senāviddho ime dasāti - machasaṃ

[BJT Page 296] [\x 296/]

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: