Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XXVI

Vinayapiṭake

4. 6. 1

Paṭhamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū gāmakāvāse ekacīvarā cīvarakammaṃ karonti. Bhikkhuniyo anāpucchā ārāmaṃ pavisitvā yena te bhikkhū tenupasaṅkamiṃsu. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo anāpucchā ārāmaṃ pavisissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo anāpucchā ārāmaṃ pavisissatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo anāpucchā ārāmaṃ pavisissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī anāpucchā ārāmaṃ paviseyya pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  2. Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamiṃsu. Bhikkhuniyo "ayyā pakkantā"ti ārāmaṃ nāgamiṃsu1. Atha kho te bhikkhū punadeva taṃ āvāsaṃ paccāgacchiṃsu. Bhikkhuniyo 'ayyā āgatāti āpucchā ārāmaṃ pavisitvā yena te bhikkhū tena upasaṅkamiṃsu. Upasaṅkamitvā [PTS Page 307] [\q 307/] te bhikkhū abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo te bhikkhu etadavocuṃ: "kissa tumhe bhaginiyo ārāmaṃ neva sammajjittha. Na pānīyaṃ paribhojanīyaṃ upaṭṭhāpitthā"ti. Bhagavatā ayyā sikkhāpadaṃ paññattaṃ2 "na anāpucchā ārāmo pavisitabbo"ti. Tena mayaṃ na āgamimbhāti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakareṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave santaṃ bhikkhuṃ āpucchā ārāmaṃ pavisituṃ. " Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu:

    "Yā pana bhikkhunī santaṃ bhikkhuṃ anāpucchā ārāmaṃ paviseyya pācittiya"nti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

    1. Nāgamaṃsu - machasaṃ.
    2. Paññattaṃ hoti - machasaṃ.

    [BJT Page 258] [\x 258/]

  3. Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamitvā punadeva taṃ āvāsaṃ paccāgacchiṃsu. Bhikkhuniyo "ayyā pakkantā"ti anāpucchā ārāmaṃ pavisiṃsu. Tāsaṃ kukkuccaṃ ahosi. Bhagavatā sikkhāpadaṃ paññattaṃ "na santaṃ bhikkhuṃ anāpucchā ārāmo pavisitabbo"ti. Mayañcamhā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisimhā. Kaccinukho mayaṃ pācittiyaṃ āpattiṃ āpannāti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya pācittiya"nti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Jānāti nāma: sāmaṃ vā jānāti aññe vā tassā ārocenti te vā ārocenti.

    Sabhikkhuko ārāmo nāma: yattha bhikkhū rukkhamūlepi vasanti.

    Anāpucchā ārāmaṃ paviseyyāti: bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā
    parikkhittassa ārāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa, aparikkhittassa ārāmassa upacāraṃ okkamantiyā āpatti pācittiyassa.

    Sabhikkhūke sabhikkhūkasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati āpatti
    pācittiyassa. Sabhikkhūke vematikā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati āpatti pācittiyassa. Sabhikkhūke abhikkhūkasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati āpatti pācittiyassa. Abhikkhuke sabhikkhukasaññā [PTS Page 308] [\q 308/] āpatti dukkaṭassa. Abhikkhuke vematikā āpatti dukkaṭassa. Abhikkhuke abhikkhukasaññā ānāpatti.

    Anāpatti: santaṃ bhikkhuṃ āpucchā pavisati asantaṃ bhikkhuṃ anāpucchā pavisati
    sīsānulokikā1 gacchati, yattha bhikkhuniyo santipatitā honti, tattha gacchati ārāmena maggo hoti, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Paṭhamasikkhāpadaṃ.

    1. Sīsānulomikā - sī[ii]

    [BJT Page 260] [\x 260/]
4. 6. 2

Dutiyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā mahāvane viharati kūṭāgāra sālāyaṃ. Tena kho pana samayena āyasmato upālissa upajjhāyo āyasmā kappikako susāne viharati. Tena kho pana samayena chabbaggiyānaṃ bhikkhunīnaṃ mahantatarā1 bhikkhunī kālakatā2 hoti. Chabbaggiyā bhikkhuniyo taṃ bhikkhuniṃ nīharitvā āyasmato kappitakassa vihārassa avidūre jhāpetvā thūpaṃ katvā gantvā tasmiṃ thūpe rodanti. Atha kho āyasmā kappikako tena saddena ubbāḷho taṃ thūpaṃ bhinditvā pakiresi. Chabbaggiyā bhikkhuniyo "iminā kappikakena amhākaṃ ayyāya thūpo bhinno handa taṃ ghātemā"ti mantesuṃ. Aññatarā bhikkhunī ayasmato upālissa etamatthaṃ ārocesi. Āyasmā upāli āyasmato kappikakassa etamatthaṃ ārocesi. Atha kho āyasmā kappikako vihārā nikkhamitvā nilīno acchi. Atha kho chabbaggiyā bhikkhuniyo yenāyasmato kappikakassa vihāro tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmato kappikakassa vihāraṃ pāsāṇehi ca leḍḍuhi ca ottharāpetvā mato kappikakoti pakkamiṃsu.

  2. Atha kho āyasmā kappikako tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ piṇḍāya pāvisi. Addasaṃsu kho chabbaggiyā bhikkhuniyo āyasmantaṃ kappikakaṃ piṇḍāya carantaṃ. Disvāna evamāhaṃsu: "ayaṃ kappikako jīvati. Ko nu kho amhākaṃ mantaṃ saṃharī"ti. Assosuṃ kho chabbaggiyā bhikkhuniyo "ayyena kira upālinā amhākaṃ manto saṃhaṭo"ti. Tā āyasmantaṃ upāliṃ akkosiṃsu: "kathaṃ hi nāma ayaṃ kāsāvaṭo malamajjano nihīnajacco amhākaṃ mantaṃ saṃharissatī[a]"ti.

    Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti
    khīyanti [PTS Page 309] [\q 309/] vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo ayyaṃ upāliṃ akkosissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo upāliṃ akkosantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo upāliṃ akkosissantīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā pācittiya"nti.

    1. Mahattarā - machasaṃ. Mahatarā
    2. Kālaṅkatā - machasaṃ.

    [BJT Page 262] [\x 262/]

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Bhikkhunti: upasampannaṃ.

    Akkoseyya vāti: dasahi vā akkovatthuhi akkosati etesaṃ vā aññatarena āpatti pācittiyassa.

    Paribhāseyya vāti: bhayaṃ upadaṃseti āpatti pācittiyassa.

    Upasampanne upasampannasaññā akkosati vā paribhāsati vā āpatti pācittiyassa.
    Upasampanne vematikā akkosati vā paribhāsati vā āpatti pācittiyassa.
    Upasampanne anupasampannasaññā akkosati vā paribhāsati vā āpatti pācittiyassa.

    Anupasampannaṃ akkosati vā paribhāsati vā āpatti dukkaṭassa.
    Anupasampanne upasampannasaññā āpatti dukkaṭassa.
    Anupasampanne vematikā āpatti dukkaṭassa.
    Anupasampanne anupasampannasaññā āpatti dukkaṭassa.

    Anāpatti: atthapurekkhārāya dhammapurekkhārāya anusāsanī purekkhārāya ummattikāya
    khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dutiyasikkhāpadaṃ.
4. 6. 3

Tatiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena caṇḍakāḷī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṅghe adhikaraṇakārikā. Thullanandā bhikkhunī tassa kamme kayiramāne1 paṭikkoseti. Tena kho pana samayena thullanandā bhikkhunī gāmakaṃ agamāsi kenacideva karaṇīyena. Atha kho bhikkhunīsaṅgho 'thullanandā bhikkhunī pakkantā"ti caṇḍakāḷiṃ bhikkhuniṃ āpattiyā adassane ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva [PTS Page 310] [\q 310/] sāvatthiṃ. Paccāgañji. 2 Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññāpesi. Na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi na paccugganvā pattacīvaraṃ paṭiggahesi. Na pānīyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiṃ bhikkhuniṃ etadavoca:

    1. Karīyamāne - machasaṃ
    2. Paccāgacchī - machasaṃ.

    [BJT Page 264] [\x 264/]

    "Kissa tvaṃ ayye mayi āgacchantiyā neva āsanaṃ paññāpesi na pādodakaṃ pādapīṭhaṃ
    pādakaṭhalikaṃ upanikkhipi. Na paccuggantvā pattacīvaraṃ paṭiggahesi. Na pānīyena āpucchī"ti. "Evaṃ hetaṃ ayye hoti yathā taṃ anāthāyā"ti. "Kissa pana tvaṃ ayye anāthā"ti "imā maṃ ayye bhikkhuniyo ayaṃ anāthā appaññātā natthi imissā kāci paṭicattāni1 āpattiyā adassane ukkhipiṃsū"ti. Thullanandā bhikkhunī bālā etā abyattā etā netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vāti caṇḍīkatā gaṇaṃ paribhāsi.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā caṇḍikatā gaṇaṃ paribhāsissatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī caṇḍikatā gaṇaṃ paribhāsīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī caṇḍikatā gaṇaṃ paribhāsissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī caṇḍīkatā gaṇaṃ paribhāseyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Caṇḍīkatā nāma: kodhanā vuccati.

    Gaṇo nāma: bhikkhunī saṅgho vuccati.

    Paribhāseyyāti: bālā etā abyattā etā, netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ
    vā kammasampattiṃ vāti paribhāsati āpatti pācittiyassa. Sambahulā bhikkhuniyo vā ekabhikkhuniṃ2 vā anusampannaṃ vā paribhāsati āpatti dukkaṭassa.

    Anāpatti: atthapurekkhārāya dhammapurekkhārāya anusāsani purekkhārāya ummattikāya
    khittacittāya vedanaṭṭāya ādakammikāyāti.

    Tatiyasikkhāpadaṃ

    1. Pativattāni - machasaṃ.
    2. Ekaṃ bhikkhuniṃ - machasaṃ

    [BJT Page 266] [\x 266/]
4. 6. 4

Catutthasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññataro brāhmaṇo bhikkhuniyo nimantetvā sambahulā[age 311] bhikkhuniyo bhuttāvī pavāritā ñātikulāni gantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ ādāya agamaṃsu. Atha kho so brāhmaṇo paṭivissake etadavoca: "bhikkhuniyo mayā ayyā santappitā. Etha tumhepi santappessāmī"ti te evamāhaṃsu "kiṃ tvaṃ ayye amhe santappessasi. Yāpi tayā nimantitā tāpi amhākaṃ gharāni āgantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ ādāya agamaṃsūti.

  2. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhuniyo amhākaṃ ghare bhuñjitvā aññatra bhuñjissanti na cāhaṃ paṭibalo yāvadatthaṃ dātu"nti. Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentasasa. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo bhuttāvi pavāritā aññatra bhuñjissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo bhuttāvi pavāritā aññatra bhūñjissantī"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā
    bhuñjeyya vā pācittiya"nti.
  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Nimantitā nāma: pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā.

    Pavāritā nāma: asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhitā abhiharati paṭikkhepo
    paññāyati.

    Khādanīyaṃ nāma: pañcabhojanāni yāguṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā
    avasesaṃ khādanīyaṃ nāma.

    Bhojanīyaṃ nāma: pañcabhojanāni.

    Odano kummāso sattu maccho maṃsaṃ.

    [BJT Page 268] [\x 268/]

    Khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti
    pācittiyassa. *

    Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa.
    Ajjhohāre ajjhohāre āpatti dukkaṭassa.

    Anāpatti: nimantitā appavāritā yāguṃ pivati, sāmike apaloketvā bhuñjati yāmakālikaṃ
    sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattikāya khittacittāya vedanaṭṭāya ādikammiyāti.

    Catutthasikkhāpadaṃ
4. 6. 5

[PTS Page 312] [\q 312/] pañcamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā bhikkhunī sāvatthiyaṃ aññatarissā visikhāya piṇḍāya caramānā yena aññataraṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taṃ bhikkhuniṃ bhojetvā etadavocuṃ: "aññāpi ayye bhikkhuniyo āgacchantū"ti. Atha kho sā bhikkhunī 'kathaṃ hi nāma2 bhikkhuniyo nāgaccheyyu'nti bhikkhuniyo upasaṅkamitvā etadavoca: amukasmiṃ ayye okāse vāḷā sunakhā caṇḍo baḷivaddo cikkhallo okāso, mā kho tattha agamitthāti. Aññatarāpi bhikkhunī tassā visikhāya piṇḍāya caramānā yena taṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taṃ bhikkhuniṃ bhojetvā etadavocuṃ "kissa ayye bhikkhuniyo na āgacchantī"ti.

  2. Atha kho sā bhikkhunī tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma Bhikkhunī kulaṃ maccharāyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhunī kulaṃ maccharāyatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhunī kulaṃ maccharāyissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī kulamaccharinī assa pācittiya"nti

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    *. Nimantite nimantitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti
    pācittiyassa, nimattite vematikā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa. Nimattite animattitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa. - Machasaṃ. ( Marammachaṭṭhasaṅgītipiṭakeyevadissate)

    1. Kathaṃ aññā - syā.

    [BJT Page 270] [\x 270/]

    Kulaṃ nāma: cattāri kulāni. Khattiyā kulaṃ brāhmaṇa kulaṃ vessakulaṃ suddakulaṃ.

    Maccharinī assāti: kathaṃ bhikkhuniyo nāgaccheyyunti. Bhikkhunīnaṃ santike kulassa
    avaṇṇaṃ bhaṇati1 āpatti pācittiyassa. Kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhaṇati āpatti pācittiyassa.

    Anāpatti: kulaṃ na maccharāyanti santaṃ yeva ādīnavaṃ ācikkhati, ummattikāya
    khittacittāya vedanaṭṭāya ādikammikāyāti.

    Pañcamasikkhāpadaṃ.
4. 6. 6

[PTS Page 313] [\q 313/] chaṭṭhasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā sāvatthiṃ agamaṃsu. Bhikkhuniyo tā bhikkhuniyo etadavocuṃ: "katthayyāyo vassaṃ vutthā kacci ovādo iddho ahosī"ti. Nattha'yye tattha bhikkhu, kuto ovādo iddho bhavissatīti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo abhikkhuke āvāse vassaṃ vasissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaṃ vasantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaṃ vasissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Abhikkhuko āvāso nāma: na sakkā hoti ovādāya vā saṃvāsāya vā gantuṃ.
    Vassaṃ vasissāmīti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhapeti2 pariveṇaṃ sammajjati āpatti dukkaṭassa. Saha aruṇuggamanā āpatti pācittiyassa.

    Anāpatti: vassūpagatā bhikkhū pakkantā vā hoti vibbhantā vā kālakatā pakkhasaṅkantā vā
    āpadāsu ummattikāya khittacittāyā vedanaṭṭāya ādikammikāyāti.

    Chaṭṭhasikkhāpadaṃ.

    1. Bhāsati - machasaṃ.
    2. Upaṭṭhāpeti - sīmu[i] sīmu[ii.]

    [BJT Page 272] [\x 272/]
4. 6. 7

Sattamasikkhāpadaṃ.
  1. Sāvatthi nidānaṃ - tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā sāvatthiṃ agamaṃsu. Bhikkhuniyo tā bhikkhuniyo etadavocuṃ: "katthayyāyo vassaṃ vutthā kattha1 bhikkhusaṅgho pavārito"ti. [PTS Page 314] [\q 314/] na mayaṃ ayye bhikkhusaṅghaṃ pavāremāti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo vassaṃ vutthā bhikkhusaṅghaṃ nappavāressantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo vassaṃ vutthā bhikkhusaṅghaṃ nappavārentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo vassaṃ vutthā bhikkhusaṅghaṃ nappavāressanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī vassaṃ vutthā ubhato saṅghe tīhi ṭhānehi nappavāreyya diṭṭhena vā
    sutena vā parisaṃkāya vā pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Vassa. Vutthā nāma: purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vutthā ubhatosaṅghe tīhi
    ṭhānehi nappavāressāmi diṭṭhena vā sutena vā parisaṅkāya vāti dhuraṃ nikkhittamatte āpatti pācittiyassa.

    Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Sattamasikkhāpadaṃ

    1. Kacci - syā.

    [BJT Page 274] [\x 274/]
4. 6. 8

Aṭṭhamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnūpassayaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuṃ: 'etha'yye ovādaṃ gamissāmā'ti. Yampi mayaṃ ayye gaccheyyāma ovādassa kāraṇā ayyā chabbaggiyā idheva amhe1 ovadanti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo ovādaṃ na gacchantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo ovādaṃ [PTS Page 315] [\q 315/] na gacchissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī ovādāya vā na saṃvāsāya vā na gaccheyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Ovādo nāma: aṭṭha garadhammā.

    Saṃvāsā nāma: ekakammaṃ ekuddeso samasikkhatā. Ovādāya vā saṃvāsāya vā na
    gacchissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

    Anāpatti: sati antarāye pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya āpadāsu
    ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Aṭṭhamasikkhāpadaṃ.

    1. Idheva āgantvā amhe - machasaṃ.

    [BJT Page 256] [\x 256/]
4. 6. 9

Navamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo uposathampi na pucchanti. Ovādampi na yācanti. Bhikkhu Ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo uposathampi na pucchanti ovādampi na yācantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā pacchāsiṃsitabbā
    uposathapucchakañca ovādūpasaṃkamanañca taṃ atikkāmentiyā pācittiya"nti.

  2. Anvaddhamāsanti: anuposathikaṃ.

    Uposatho nāma: dve uposathā cātuddasiko ca paṇṇarasiko ca.

    Ovādo nāma: aṭṭhagaradhammā. Uposathampi na pucchissāmi ovādampi na yācissāmīti
    dhuraṃ nikkhittamatte āpatti pācittiyassa.

    Anāpatti: sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu,
    ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Navamasikkhāpadaṃ.
4. 6. 10

[PTS Page 316] [\q 316/] dasamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi. Atha kho so puriso taṃ bhikkhuniṃ dūsetuṃ upakkami. Sā vissaramakāsi, bhikkhuniyo upadhāvitvā taṃ bhikkhuniṃ etadavocuṃ: "kissa tvaṃ ayye vissaramakāsīti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

    [BJT Page 278] [\x 278/]

    Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti
    khīyanti vipācenti "kathaṃ hi nāma bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā ruhitaṃ1 vā anapaloketvā saṅghaṃ vā gaṇaṃ
    vā purisena saddhiṃ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Pasākhaṃ nāma: adhonābhi ubbhajāṇumaṇḍalaṃ.

    Jātanti: tattha jātaṃ.

    Gaṇḍo nāma: yo koci gaṇḍo.

    Ruhitaṃ nāma: yaṃ kiñci vaṇaṃ2

    Anapaloketvāti: anāpucchā.

    Saṅgho nāma: bhikkhunīsaṅgho vuccati.

    Gaṇo nāma: sambahulā bhikkhuniyo vuccanti.

    Puriso nāma: manussapuriso. Na yakkho na peto na tiracchānagato viññū paṭibalo dūsetuṃ.

    Saddhinti: ekato.

    Ekenekāti: puriso ceva hoti bhikkhunī ca.

    1. Rudhitaṃ - machasaṃ: ruvitaṃ, sīmu[i] sīmu[ii]
    2. Vaṇe - sīmu[i] sīmu[ii] sī[ii HO]

    [BJT Page 280] [\x 280/]

    Bhindāti āṇāpeti dukkaṭassa. Bhinne āpatti pācittiyassa.
    Phālehīti āṇāpeti dukkaṭassa. Phālite āpatti pācittiyassa.
    Dhovāti āṇāpeti dukkaṭassa. Dhovite1 āpatti pācittiyassa.
    Ālimpāti āṇāpeti dukkaṭassa. Litte2 āpatti pācittiyassa.
    Bandhāhīti āṇāpeti dukkaṭassa. Baddhe āpatti pācittiyassa.
    Mocehīti [PTS Page 317] [\q 317/] āṇāpeti dukkaṭassa. Mutte āpatti pācittiyassa.

    Anāpatti: apaloketvā bhedāpeti vā phālāpeti vā dhovāpeti vā ālimpāpeti vā bandhāpeti vā
    mocāpeti vā, yā kāci viññū dutiyikā3 hoti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dasamasikkhāpadaṃ.

    Ārāmavaggo chaṭṭho.

    Tassuddānaṃ:

    Ārāmakkosa caṇḍī ca - bhuñjeyya kulamaccharī,
    Vassapavāraṇovādā - dve dhammā pasākhena cāti.

    1. Dhote - syā:
    2. Ālitte - syā.
    3. Dutiyā - syā.

    [BJT Page 282] [\x 282/]

Input By The Srilanka Tipitaka Project

Related Links:

No comments: