Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XXX

Vinayapiṭake

Pāṭidesanīyā

Paṭhamapāṭidesanīyasikkhāpadaṃ

Ime kho panayyāyo aṭṭha pāṭidesanīyā dhammā uddesaṃ āgacchanti:
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjantī. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti. Kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhūñjissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhūñjantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī sappiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye sappiṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakaevañcidaṃchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā sappiṃ viññāpetvā [PTS Page 347] [\q 347/] bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

    Yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    [BJT Page 374] [\x 374/]

    Agilānā nāma: yassā vinā sappinā phāsu hoti. Gilānā nāma: yassā vinā sappinā na phāsu
    hoti. Sappi nāma: gosappi vā ajikā sappi vā māhisaṃ vā sappi1. Yesaṃ maṃsaṃ kappati tesaṃ sappi.

    Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti
    āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

    Agilānā agilānasaññā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā vematikā
    sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā gilānasaññā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Gilānā agilānasaññā āpatti dukkaṭassa.
    Gilānā vematikā āpatti dukkaṭassa.
    Gilānā
    gilānasaññā anāpatti.

    Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati,
    ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

    Paṭhamapāṭidesanīyasikkhāpadaṃ.
Tatiya pāṭidesanīyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo telaṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjissantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjissanti, Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    1. Mahiṃsasappīvā, machasaṃ

    [BJT Page 376] [\x 376/]

    Yā pana bhikkhunī dadhiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye telaṃ viññāpetvā bhuñjāma1. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃevañcidaṃnujānāmi bhikkhave gilānāya bhikkhuniyā dadhiṃ viññāpetvā bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

    Yā pana bhikkhunī agilānā dadhiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Agilānā nāma: yassā vinā telanā phāsu hoti. Gilānā nāma: yassā vinā telanā na phāsu hoti.
    Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Telaṃ nāma: tesaññeva telaṃ.

    Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti
    āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā telaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Agilānā agilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā vematikā
    dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā gilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Gilānā agilānasaññā āpatti dukkaṭassa.
    Gilānā vematikā āpatti dukkaṭassa.
    Gilānā gilānasaññā anāpatti.

    1. Bhuñjimhā - machasaṃ,

    [BJT Page 378] [\x 378/]

    Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati,
    ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

    Aṭṭhamapāṭidesanīyasikkhāpadaṃ.
Tatiya pāṭidesanīyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo madhuṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikbhuñjimhāṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo madhuṃ viññāpetvā bhuñjissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo madhuṃ viññāpetvā bhuñjissantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo madhuṃ viññāpetvā bhuñjissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī madhuṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye madhuṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucevañcidaṃ bhikkhave gilānāya bhikkhuniyā madhuṃ viññāpetvā bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

    Yā pana bhikkhunī agilānā madhuṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya
    bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Agilānā nāma: yassā vinā madhunā phāsu hoti. Gilānā nāma: yassā vinā madhunā na phāsu
    hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

    Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti
    āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā madhuṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Agilānā agilānasaññā madhuṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā vematikā madhuṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā gilānasaññā madhuṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Gilānā agilānasaññā āpatti dukkaṭassa.
    Gilānā vematikā āpatti dukkaṭassa.
    Gilānā gilānasaññā anāpatti.

    Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati,
    ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

    Tatiyapāṭidesanīyasikkhāpadaṃ.
Catuttha pāṭidesanīyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikāmaujhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjissantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī phāṇitaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye phāṇitaṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi padaevañcidaṃkkhuniyā phāṇitaṃ viññāpetvā bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

    Yā pana bhikkhunī agilānā phāṇitaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya
    bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

  4. panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikāpadaṃ samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Agilānā nāma: yassā vinā phāṇitā phāsu hoti. Gilānā nāma: yassā vinā phāṇitā na phāsu
    hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

    Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti
    āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā phāṇitaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Agilānā agilānasaññā phāṇitaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā vematikā phāṇitaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā gilānasaññā phāṇitaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Gilānā agilānasaññā āpatti dukkaṭassa.
    Gilānā vematikā āpatti dukkaṭassa.
    Gilānā gilānasaññā anāpatti.

    Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati,
    ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

    Catutthapāṭidesanīyasikkhāpadaṃ.
Pañcama pāṭidesanīyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo macchaṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjissantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī macchaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye macchaṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gievañcidaṃyā phāṇitaṃ viññāpetvā bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu. Yā pana bhikkhunī agilānā macchaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya Bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Agilānā nāma: yassā vinā macchatā phāsu hoti. Gilānā nāma: yassā vinā macchatā na phāsu
    hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

    Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti
    āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilamacchatāñā macchaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Agilānā agilānasaññā macchaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā vematikā macchaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā gilānasaññā macchaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Gilānā agilānasaññā āpatti dukkaṭassa.
    Gilānā vematikā āpatti dukkaṭassa.
    Gilānā
    gilānasaññā anāpatti.

    Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati,
    ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

    Pañcamapāṭidesanīyasikkhāpadaṃ.
Chaṭṭha pāṭidesanīyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo maṃsaṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjissantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī maṃsaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye phāṇitaṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhaevañcidaṃññāpetvā bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

    Yā pana bhikkhunī agilānā maṃsaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Agilānā nāma: yassā vinā maṃsanā phāsu hoti. Gilānā nāma: yassā vinā maṃsanā na phāsu
    hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

    Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti
    āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā maṃsaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Agilānā agilānasaññā maṃsaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā vematikā maṃsaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā gilānasaññā maṃsaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Gilānā agilānasaññā āpatti dukkaṭassa.
    Gilānā vematikā āpatti dukkaṭassa.
    Gilānā gilānasaññā anāpatti.

    Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati,
    ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

    Chaṭṭhapāṭidesanīyasikkhāpadaṃ.
Sattama pāṭidesanīyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo khīraṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ Vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjissantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjissanti, Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī khīraṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye khīraṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā khīevañcidaṃ bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

    Yā pana bhikkhunī agilānā phāṇitaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya
    bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Agilānā nāma: yassā vinā khīenā phāsu hoti. Gilānā nāma: yassā vinā khīranā na phāsu
    hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

    Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti
    āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā khīraṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Agilānā agilānasaññā khīraṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā vematikā khīraṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā gilānasaññā khīraṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Gilānā agilānasaññā āpatti dukkaṭassa.
    Gilānā vematikā āpatti dukkaṭassa.
    Gilānā gilānasaññā anāpatti.

    Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati,
    ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

    Sattamapāṭidesanīyasikkhāpadaṃ.

    [BJT Page 378] [\x 378/]
Aṭṭhama pāṭidesanīyasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Yā pana bhikkhunī dadhiṃ viññāpetvā [PTS Page 348] [\q 348/] bhuñjeyya
    paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye dadhiṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā dadhiṃ viñaevañcidaṃjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

    Yā pana bhikkhunī agilānā dadhiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā
    gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Agilānā nāma: yassā vinā dadhinā phāsu hoti. Gilānā nāma: yassā vinā dadhinā na phāsu
    hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

    Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti
    āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Agilānā agilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā vematikā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
    Agilānā gilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

    Gilānā agilānasaññā āpatti dukkaṭassa.
    Gilānā vematikā āpatti dukkaṭassa.
    Gilānā
    gilānasaññā anāpatti.

    Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati,
    ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

    Aṭṭhamapāṭidesanīyasikkhāpadaṃ.
7. Uddiṭṭhā kho ayyāyo aṭṭhapāṭidesanīyā dhammā. Tatthayyāyo pucchāmi kaccittha
paesuddhā. Dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha
parisuddhā. Parisuddhetthayyāyo. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

Pāṭidesanīyāniṭṭhitā.

[PTS Page 349] [\q 349/]

6. Sekhiyā

Ime kho panyāyo sekhiyādhammā uddesaṃ āgacchanti.
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī1 nivāsenti. Manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti seyyathāpi gihīkāmabhoginiyoti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessantīti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambenti nivāsessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessānivāsessanti.Ca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddupposanāya vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyāti.

  3. Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentiyā. Yā anādariyaṃ paṭicca purato vā pacchato vā olambenti nivāseti āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantiyā, gilānāya āpadāsu -pe- ummattikāya ādikammikāyāti.

    1 Olambentā, sīmu[i] sīmu[ii,]

    [BJT Page 380] [\x 380/]
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāchapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo udake uccārampi passāvampī kheḷampi karonti. Manussā ujjhāyanti khīyanti vipācenti, "kathaṃ hi nāma bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti seyyathāpi gihīkāmabhoginiyo"ti. 1

    Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

    Asañcicca,yo appicchā santuṭṭhā lajjiniyo ka-pe-ccikā sikkhākāmā tā ujjhāyanti khīyanti
    vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo [PTS Page 350] [\q 350/] udake uccārampi passāvampi kheḷampi karissantī"ti. Atha kho bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi, Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karontīti, saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    Na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyāti.

    Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena gilānā bhikkhuniyo udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā udake uccārampi passāvampi kheḷampi kātuṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu. Na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyāti.

  4. Na udake agilānāya uccāro vā passāvo vāevañcidaṃbbā. Yā anādariyaṃ paṭicca udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.

    1. Gihiniyo kāmabhoginiyo - machasaṃ

    Gihikāmabhoginiyo - sīmu

    [BJT Page 382] [\x 382/]

Anāpatti: asañcicca asatiyā ajānantiyā gilānāya thalekato udakaṃ ottharati, āpadāsu
ummapaṭipucchi.Ttacittāya vedanaṭṭāya ādikammikāyāti.

Paṇṇarasamasikkhāpadaṃ.
Uddiṭṭhā kho ayyāyo sekhīyā dhammā. Tatthayyāyo pucchāmi kaccittha
parisuddhā.Parisuddhetthayyāyo tasmātuṇhī. Evametaṃ dhārayāmīti.

Sekhiyā niṭṭhitā.

[PTS Page 351] [\q 351/]

7. Adhikaraṇasamathā

Ime kho panayyāyo satta adhikaraṇasasamathā dhammā uddesaṃ āgacchanti.
  1. Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā tassapāpiasañciccarakoti.

  2. Uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā. Tattha ayyāyo pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo tasmā tuṇhī. Evametaṃ dhārayāmīti.

    Adhikaraṇasamathā niṭṭhitā

  3. Uddiṭṭhaṃ kho ayyāyo nidānaṃ, uddiṭṭhā aṭṭhapārājikā dhammā, uddiṭṭhā sattarasa saṅghādisesā dhammā, uddiṭṭhā tiṃsanissaggiyā pācittiyā dhammā, uddiṭṭhā chasaṭṭhisatā pācittiyā dhammā, uddiṭṭhā aṭṭhapāṭidesanīyā dhammā, uddiṭṭhā sekhiyā dhammā, uddiṭṭhā satta adhikaraṇasamathā dhammā, ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbāheva samaggāhi sammodanāhi avivadamānāhi sikkhitabbanti.
Bhikkhunīvibhaṅgo niṭṭhito.

Pācittiyapāḷi niṭṭhitā.

Input By The Srilanka Tipitaka Project

Related Links:

No comments: