Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part VII

Vinayapiṭake

Tassuddānaṃ:

Surā aṃguli hāso ca anādariyañca hiṃsanaṃ
Joti nahāna dubbaṇṇaṃ sāmaṃ apanidhena cāti.

1. Dhammikathaṃ - machasaṃ syā

[BJT Page 336] [\x 336/]

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī issāso hoti. Kākā cassa amanāpā honti so kāke vijjhatvā vijjhatvā sīsaṃ chinditvā sule paṭipāṭiyā ṭhapesi. Bhikkhu evamāhaṃsu. Kenime āvuso kākā jīvitā moropitāti. Mayā āvuso amanāpā me kākāti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma udāyī sañcicca pāṇaṃ jīvitā voropesīti. - Pe - saccaṃ kara tvaṃ udāyī sañcicca pāṇaṃ jīvitā voropesīti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa sañcicca pāṇaṃ jīvitā voropessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya pācittiya"nti.

  2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

  3. Sañcicāti: jānanto sañajānanto cecca abhivitaritvā vitikkamo.

    Pāṇo nāma: tiracchānagatapāṇe vuccati.

    Jīvitā voropeyyāti: jīvitinadriyaṃ upacchindati uparodheti santatiṃ vikopeti āpatti pācittiyassa.

    [PTS Page 125] [\q 125/] pāṇe pāṇasaññi jīvitā voropeti āpatti pācittiyassa pāṇe vematiko jīvitā voropeti āpatti dukkaṭassa. Pāṇe appāṇasaññi jīvitā voropeti1anāpatti.

  4. Appāṇe pāṇasaññi āpatti dukkaṭassa. Appāṇe vematiko āpatti dukkaṭassa. Appāṇe appāṇasaññi anāpatti.

  5. Anāpatti: asañcicca, asatiyā, ajānattassa, na maraṇādhippāyassa ummattakassa, ādikammikassāti. Sañciccapāṇa sikkhāpadaṃ paṭhamaṃ

    1. Jīvitā veropeti, - machasaṃ
    2. Sañcicca sikkhāpadaṃ - machasaṃ.

    1 Piṭavu 338

6. 7. 2

Sappāṇaka sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena chabbaggiyā bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjanti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñajissanti"ti - pe - saccaṃ kira tumhe bhikkhave jānaṃ sappāṇakaṃ udakaṃ paribhuñajathāti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā jānaṃ sappāṇakaṃ udakaṃ paribhuñajissatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñajayya pācittiyanti.

  2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Sappāṇake sappāṇakasaññi paribhuñjati āpatti pācittiyassa. Sappāṇake vematiko paribhuñjati āpatti dukkaṭassa. Sappāṇake appāṇaka saññi paribhuñjati āpatti pācittiyassa.

    Appāṇake sappāṇakasaññi āpatti dukkaṭassa. Appāṇake vematiko āpatti dukkaṭassa. Appāṇake appāṇakasaññi anāpatti

    Anāpatti: appāṇakanti jānanto, 1- paribogena na marissantīti jānanto paribhuñjati, ummattakassa, ādikammikassāti. Sappāṇakasikkhāpadaṃ dutiyaṃ.

    1. Sappāṇakanti ajānanto, appāṇakanti jānanto - machasaṃ, Piṭavu 340

6. 7. 3

[PTS Page 126] [\q 126/] Ukkoṭana sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena chabbaggiyā bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭenti, akataṃ kammaṃ dukkataṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabbanti, ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭessantī"ti - pe - saccaṃ kira tumhe bhikkhave jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭethāti.

    Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭessatha netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ puna kammāya ukkoṭeyya pācittiya"nti.

  2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

  3. Jānāti nāma: sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā aroceti.

    Yathādhammaṃ nāma: dhammena vinayena satthusāsanena kataṃ, etaṃ yathādhammaṃ nāma.

    Adhikaraṇaṃ nāma: cattāri adhikaraṇāti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādikaraṇaṃ kiccādhikaraṇaṃ.

    Punakammāya ukkoṭeyyāti: akataṃ kammaṃ dukkataṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ duntihataṃ puna nihanitabbanti jānanto1ukkoṭeti āpatti pācittiyassa. 1.

    Jānanto - machasaṃ natthi

    [BJT Page 342] [\x 342/]

    Dhammakammaṃ dhammakammasaññi ukkoṭeti āpatti pācittiyassa. Dhammakamme vematiko ukkoṭeti āpatti dukkaṭassa. Dhammakamme adhammakammasaññī ukkoṭeti anāpatti. Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī anāpatti.

    Anāpatti: adhamme na vaggena vā na kammārahassa vā kammaṃ katanti jānatto ukkoṭeti, ummattakassa ādikammikassāti.

    Ukkoṭanasikkhāpadaṃ tatiyaṃ.

6. 7. 4

[PTS Page 127] [\q 127/] Duṭṭhulla sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārame.
Tena kho pana samayena āyasmā upanando sakyaputto sañcetanikaṃ sukkhavisaṭṭhitaṃ
āpattiṃ āpajjitvā bhātuno saddhivihārikassa bhikkhuno arodesi: ahaṃ āvuso sañcetanikaṃ
sukkavisaṭṭhiṃ āpattiṃ āpanno mā kassaci āracehīti. Tena kho pana samayena aññataro
bhikkhu sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā parivāsaṃ
yāci. Tassa saṃgho tassā āpattiyā parivāsaṃ adāsi. So parivasanto taṃ bhikkhuṃ passitvā
etadavoca: "ahaṃ āvuso sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā
parivāsaṃ yāciṃ, tassa me saṃgho tassā āpattiyā parivāsaṃ adāsi sohaṃ parivasāmi.
Vediyāmahaṃ āvuso vediyatiti maṃ āyasmā dharetu"ti.

2. Kinnu kho āvuso yo aññopi imaṃ āpattiṃ āpajjati sopi evaṃ karotīti. Evamāvusoti. Ayaṃ
āvuso āyasmā upanando sakyaputto sañcetanikaṃ sukkavisaṭṭhitaṃ āpattiṃ āpajjitvā so me
ārocesi mā kassaci ārocehīti. Kimpana tvaṃ āvuso paṭicchādesīti evamāvusoti. Atha kho so
bhikkhu bhikkhunaṃ etamatthaṃ ārocesi. Ye te bhikkhu appiccā santuṭṭhā lajjino
kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti:

[BJT Page 344] [\x 344/]

. 7"Kathaṃ hi nāma bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessati"ti. - Pe - saccaṃ
kira tvaṃ bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpatti. Paṭicchādesīti. Saccaṃ bhagavā
vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisā bhikkhussa jānaṃ
duṭṭhullaṃ āpattiṃ paṭicchādessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya
pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya
pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena
vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa
avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa
sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ
tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi
bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ
bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ
āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya
saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
"Yo pana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri
yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti
bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi
saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena
ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe
adhippeto bhikkhūti.

Bhikkhussāti: aññassa bhikkhassa. Jānāti nāma: sāmaṃ vā jānāti, aññe vā tassa ārocenti. So
vā āroceti. [PTS Page 128] [\q 128/] duṭṭhullā nāma: āpatti cattāri ca pārājikāni terasa ca
saṃghādisesā. Paṭicchādeyyāti: imaṃ jānitvā coressanti sāressanti khuṃsessanti mamhessanti
maṃkhakukarissanti nārocessāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa

Duṭṭhullāya āpattiyā duṭṭhullāpattisaññi paṭiccāti āpatti pācittiyassa. Duṭṭhullāya āpattiyā
vematiko paṭicchādeti āpatti dukkaṭassa. Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññi
paṭicchādeti āpatti dukkaṭassa.

Aduṭṭhullaṃ āpattiṃ paṭicchādeti āpatti dukkaṭassa, anupasampannassa duṭṭhūllaṃ vā
aduṭṭhullaṃ vā ajjhākācāraṃ paṭicchādeti āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññi āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā
vematiko āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññi āpatti dukkaṭassa.

Anāpatti: saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti nāroceti,
saṃghabhedo vā saṃndagharāji vā bhavissatīti nāroceti, ayaṃ kakkhalo pharuso
jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti nāroceti. Aññe patirūpe bhikkhu
apassanno nāroceti, nacchādetukāmo nāroceti, paññāyissati sakena kamamemanāti nāroceti,
ummattakassa ādikammikakassāti.

Duṭṭhullasikkhāpadaṃ catutthaṃ

[BJT Page 346] [\x 346/]

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaṃ
pāmokkho hoti. Atha kho upālissa mātāpitunnaṃ etadahosi; "kena nu kho upāyena upāli
amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaṃ
etadahosi; "sace kho upāli lekhaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca
jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli
lekhaṃ sikkhissati [PTS Page 129] [\q 129/] aṃgiliyo dukkhā bhavissanti. Sace kho upāli
gaṇanaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.
Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli gaṇanaṃ sikkhissati urassa
dukkhe bhavissati. Mace kho upāli rūpaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena
sukhañca jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaṃ etadahosi; "sace kho
upāli rūpaṃ sikkhissati akkhini dukkhā bhavissanti.

2. Ime kho samaṇā sakyaputtiyā sukhasilā sukhasamācāri subhojanāni bhuñajitvā nivātesu
sayanesu sayanti. Sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya evaṃ kho upāli
amhākaṃ accayena sukhañca jiveyya na ca kilameyyāti, assosi khe upālidārako
mātāpitunnaṃ imaṃ kathāsallāpaṃ. Atha kho upāli dārako yena te dārakā tenupasaṃkami.
Upasaṃkamitvā te dārake etadavoca: "etha mayaṃ ayyā samaṇesu sakyaputtiyesu
pabbajissāmā"ti. Sace kho tvaṃ ayya sabbajissasi evaṃ mayampi sabbajissāmāti.

[BJT Page 348] [\x 348/]

3. Atha kho te dārakā ekamekassa mātāpitaro upasakamitvā etadāvocuṃ; "anujānātha maṃ
agārasmā anagāriyaṃ pabbajjāyā"ti atha kho tesaṃ dārakānaṃ mātāpitaro sabbepi me dārakā
samānacchandā kalyāṇādhippāyā"ti anujāniṃsu. Te bhikkhu upasaṃkamitvā pabbajjaṃ
yāviṃsu. Te bhikkhu pabbājesuṃ upasampādesuṃ te rattiyā paccusa samayaṃ paccuṭṭhāya
rodanti: yāguṃ detha bhantaṃ detha khādanīyaṃ dethāti, bhikkhu evamāhaṃsu. Āgametha
āvuso yāva vibhāyati. 1- Sace yāgu bhavissati paṭissatha sace bhattaṃ bhavissati
bhuñajissatha. Sace khādanīyaṃ bhivissati khādissatha. No ce bhavisti yāguṃ vā bhattaṃ vā
khādinīyaṃ vā piṇḍāya caritvā bhuñajissathāti. Evampi kho te bhikkhu bhikkhuhi
vuccamānā rodanteva2yāguṃ detha bhattaṃ detha khādanīsaṃ dethāti. Senāsanaṃ
ūbhadantipi ummihantipi. Assosi kho bhagavā rattiyā paccusasamayaṃ paccuṭṭhāya
dārakasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantasi: "kinnuko so ānanda dārakasaddo"ti.
Atha kho āyasmā ānando bhagavato etamattaṃ ārocasi.

4. Atha kho bhagavā etasmiṃ pakaraṇe bhikkhu saṃghaṃ sannipātetvā bhikkhu paṭipucchi.
[PTS Page 130] [\q 130/] saccaṃ kira bhikkhave bhikkhu jānaṃ ūnavīsativassaṃ
puggalaṃ upasampādentīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ
moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi
nāma te bhikkhave moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti.
Ūnavīsati vasso bhikkhave pullalo akkhamo hoti sitassa uṇahassa jighacchāya pipāsāya
ḍaṃsamakasavātātapasiriṃsapa samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ
uppannānaṃ sāririkānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ
amanāpānaṃ pāṇaharāṇaṃ anadhivāsaka jātiko hoti. Visativasso ca kho bhikkhave puggalo
khamo hoti sītassa uṇahassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapa
samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sāririkānaṃ vedanānaṃ
dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharāṇaṃ
adhivāsakajātiko hoti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca
ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā
duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ
bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa
dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ
tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi
bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ
bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ
āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya
saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
"Yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya so ca puggalo
anupasampanno te ca bhikkhu gārayihā idaṃ tasmiṃ pācittiyanti.

1. Yāva ratti vihāyati - machasaṃ
2. Rodantiyeva - machasaṃ

[BJT Page 350] [\x 350/]

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri
yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti
bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi
saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena
ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe
adhippeto bhikkhūti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti. So vā āroceti. Ūnavīsativasso nāma:
āpattivisativasso

Upasampādessāmīti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā
sammantati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ avīhi kammavācāhi dukkaṭā.
Kammamavācāpariyosāne upajjhāyassa āpatti pācittiyassa. Gaṇassa ca ācariyassa ca āpatti
dukkaṭassa.

Ūnavisativasse ūnavisativassasaññi upasampādeti āpatti pācittiyassa. Ūnavīsativasse vematiko
upasampādeti āpatti dukkaṭassa, ūnavisativasse paripuṇṇa visativassasaññi upasmapādeti
anāpatti.

Paripuṇṇavisativasse ūnavisativassasaññi āpatti dukkaṭassa. Paripuṇṇavisativasse
vematiko āpatti dukkaṭassa. Paripuṇṇavisati vasse paripuṇṇavisativassasañi anāpatti

Anāpatti: ūnavisativassaṃ paripuṇṇavisativassasaññi upasampādati, paripuṇṇavisativassaṃ
paripuṇṇavisativassasaññi upasampādeti, ummattakassa ādikammikassāti.

Ūnavisativassasikkhāpadaṃ pañcamaṃ

6. 7. 6
[PTS Page 131] [\q 131/]
Theyyasattha sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti. Aññataro bhikkhu te
manusse etadavoca: "ahampāyasmantehi saddhiṃ gamissāmī"ti. Mayaṃ kho bhante suṃkaṃ
pariharissāmāti. Pajānāthāvusoti. Assosuṃ kho kammikā sattho kira suṃkaṃ pariharissatīti.
Te magge pariyuṭṭhiṃsu. Atha kho te kammikā taṃ satthaṃ gahetvā acchinditvā taṃ
bhikkhuṃ etadavocuṃ; "kissa tvaṃ bhante jānaṃ theyyasatthena saddhiṃ gacchasīti
paḷikhuddhitvā muñciṃsu. Atha kho so bhikkhu sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ
ārocesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti
khiyanti vipācenti;

1. Gacchissatīti - sīmu1 sīmu11
2. Palibuddhetvā - machasaṃ

[BJT Page 352] [\x 352/]

"Kathaṃ hi nāma bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjissati"ti. - Pe - saccaṃ kira tvaṃ bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya
ekaddhānamaggaṃ paṭipajjasīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ
moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi
nāma tvaṃ moghapurisā jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca
ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā
duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ
bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa
dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ
tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi
bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ
bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ
āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya
saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:

"Yo pana bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya
attamaso gāmantarampi pācittiyanti.

2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri
yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti
bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi
saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena
ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe
adhippeto bhikkhūti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti. So vā āroceti. Theyyasattho nāma: corā
katakammā vā honti akatakammā vā, rājānaṃ vā theyyaṃ gacchanti suṃkaṃ vā pariharanti.
Saddhinti; ekato saṃvidhāyāti; gacchāma āvuso gacchāma bhante, gacchāma bhante
gacchāma āvuso. Ajja vā bhiyyo vā pare vā gacchāmāti saṃvidahati āpatti dukkaṭasasa.
Attamaso gāmattarampīti: kukkuṭasampāde gāme gāmantare āpatti pācittiyassa. Agāmake
araññe addhayojane addhayojane āpatti pācittiyassa.

[PTS Page 132] [\q 132/] theyyasatthe theyyasatthasaññi saṃvidhāya ekaddhānamaggaṃ
paṭipajjati anatamaso gāmantarampi āpatti pācittiyassa. Theyyasatthe vematiko saṃvidhāya
ekaddhānamaggaṃ paṭipajjati antamaso gāmattarampi āpatti dukkaṭassa. Theyyasatthe
atheyyasatthasaññi saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi
anāpatti.

Bhikkhu saṃvidahati na saṃvidahati āpatti dukkaṭassa. Atheyyasatthe theyyasatthasaññi
āpatti dukkaṭassa. Atheyyasatthe vematiko āpatti dukkaṭassa. Atheyyasatthe
atheyyasatthasaññi anāpatti.

Anāpatti: asaṃvidahitvā gacchati, masussā saṃvidahanti bhikkhu na saṃvidahati, visaṃketena
gaccati, āpadāsu ummattakassa ādikammikassāti.

Theyyasattha sikkhāpadaṃ chaṭṭhaṃ.

Ūnavisativasse ūnavisativassasaññi upasampādeti āpatti pācittiyassa. Ūnavīsativasse vematiko
upasampādeti āpatti dukkaṭassa, ūnavisativasse paripuṇṇa visativassasaññi upasmapādeti
anāpatti.

Paripuṇṇavisativasse ūnavisativassasaññi āpatti dukkaṭassa. Paripuṇṇavisativasse
vematiko āpatti dukkaṭassa. Paripuṇṇavisati vasse paripuṇṇavisativassasañi anāpatti

Anāpatti: ūnavisativassaṃ paripuṇṇavisativassasaññi upasampādati, paripuṇṇavisativassaṃ
paripuṇṇavisativassasaññi upasampādeti, ummattakassa ādikammikassāti.

Ūnavisativassasikkhāpadaṃ pañcamaṃ

. 76. 7. 7
Saṃvidhānasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiyaṃ gacchanto
aññatarena gāmadvārena atikakamati. Aññataro itthi sāmikena saha bhaṇḍitvā gāmato
nikkhamitvā taṃ bhikkhu passitvā etadavoca: "kahaṃ bhante, ayyo gamissatī"ti. Sāvatthiyaṃ
kho ahaṃ bhagini gamissāmīti. Ahampayyena saddhiṃ gamissāmīti. Eyyāsi bhaginīti. Atha
kho tassā itthiyā sāmiko gāmato nikkhamitvā manussepucchi, "apayyā, 1- evarūpiṃ itthiyaṃ
passeyyāthā"ti. Esā ayya, pabbajitena saha gacchatīti. Atha kho sopuriso anubandhitvā taṃ
bhikkhu gahetvā ākoṭetvā muñci. Atha kho so bhikkhu aññatarasmiṃ rukkhamule
padhupento nisīdi. Atha kho sā itthi taṃ purisaṃ etadavoca; "nāyyo so bhikkhu maṃ
nippātesi. Api ca ahameva tena bhikkhunā saddhiṃ gacchāvi. Akārako so bhikkhu gaccha
naṃ khamāpehīti". Atha kho so puriso taṃ bhikkhunaṃ khamāpesi.

2. Atha kho so bhikkhu sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi. Ye te bhikkhu
appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ
hi nāma bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissati"ti. - Pe
- saccaṃ kira tvaṃ bhikkhu mātugāmena [PTS Page 133] [\q 133/] saddhiṃ saṃvidhāya
ekaddhānamaggaṃ paṭipajjasīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ
moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi
nāma tvaṃ moghapurisā jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca
ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā
duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ
bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa
dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ
tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi
bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ
bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ
āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya
saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:

"Yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya
attamaso gāmantarampi pācittiya"nti.
. 7
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri
yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti
bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi
saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena
ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe
adhippeto bhikkhūti.

1. Apāyyo - machasaṃ

[BJT Page 356] [\x 356/]

Mātugāmo nāma: manussitthi na yakkhi na petī na tiracchānagatā viññu paṭibalā
subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti: ekato.

Saṃvidhāyāti: gacchāma bhagini, gacchāma ayya, gacchāma ayya, gacchāma bhagini. Ajja vā
bhiyyo vā pare vā gacchāmāti saṃvidahati āpatti dukkaṭassa.

Attamaso gāmattarampiti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa.
Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.
Mātugame mātugāmasaññi saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso
gāmantarampi āpatti pācittiyassa. Mātugāme vematiko saṃvidhāya ekaddhānamaggaṃ
paṭipajjati antamaso gāmattarampi āpatti pācittiyassa. Mātugāme amātugāmasaññi
saṃvidhāya ekaddānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa.

Bhikkhu saṃvidahati mātugāmo na saṃvidahati āpatti dukkaṭassa. Yakkhiyā vā petiyā vā
paṇḍakena vā tiracchānagatamasussaviggahitthiyā vā saddhiṃ saṃvidhāya
ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti dukkaṭassa.

Amātugāme mātugāmasaññi āpatti dukkaṭassa. Amātugāma vematiko āpatti dukkaṭassa.
Amātugāme amātugāmasaññi anāpatti.

Anāpatti: asaṃvidahitvā gacchati, mātugāmo saṃvidahati, bhikkhu na saṃvidahati,
visaṃketena gacchati, āpadāsu ummattakassa ādikammikassāti.

Saṃvidhāna sikkhāpadaṃ chaṭṭhaṃ.

[BJT Page 358] [\x 358/]

6. 7. 8
Ariṭṭhasikkhāpadaṃ
1. Tena samāyena buddho bhagavā sāvattiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa [PTS Page 134]
[\q 134/] evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti, "tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ
antarāyāyāti" assosuṃ kho sambahulā bhikkhu "ariṭṭhassa kira nāma bhikkhuno
gaddhabādhibubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato
nālaṃ antarāyāyā"ti.
2. Atha kho te bhikkhu yena ariṭṭho bhikku gaddhabādhipubbo tenupasaṃkamiṃsu.
Upasaṃkamitvā ariṭṭhaṃ bhikkhunaṃ gaddhabādhipubbaṃ etadavocuṃ; "saccaṃ kira te
āvuso ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ
antarāyāyā"ti. Evaṃ byā kho ahaṃ āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi "yathā
yemeantarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Mā āvusā
ariṭṭa, ravaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ1na
hi bhagavā evaṃ vadeyya, anekapariyāyena āvuso ariṭṭha, antarāyikā dhammā antarāyikā
vuttā bhagavatā alañca pana te paṭisevato antarāyāya; appassādā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maṃsapesupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, tiṇukkupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṃgārakāsupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, supinakupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, yācitakupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, rukkhaphalupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, asisunupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sattisulupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sappasirūpamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
1. Abbhācikkhanaṃ, (katthavi)

[BJT Page 360] [\x 360/]

3. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhu vuccamāno tatheva taṃ
pāpakaṃ diṭṭhigataṃ thāmasā parāmassa1abhinivissa voharati. Evaṃ vyākho ahaṃ āvuso,
bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te
paṭisevato nālaṃ antarāyāyāti. Yato ca kho te bhikkhu nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ
gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ. Atha kho te bhikkhu yena
bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavato etamatthaṃ ārocesuṃ.
4. Atha kho bhagavā etasmiṃ [PTS Page 135] [\q 135/] nidāne pakaraṇe
bhikkhusaṃghaṃ sannipātetvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi. Saccaṃ
kira te ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ
antarāyāyā"ti. Evaṃ byā kho ahaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme
antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. Kassa nu kho nāma
tvaṃ moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi, nanu mayā moghapurisa
anekapariyāyena antarāyikā dhammaṃ antarāyikā vuttā, alañca pana te paṭisevato
antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha
bhiyyo, maṃsapesupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo
aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṃgārakāsupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
supinakupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
yācitakupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
rukkhaphalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
asisunupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
sattisulupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
. 8
1. Parāmāsā - machasaṃ

[BJT Page 362] [\x 362/]

5. Atha ca pana tvaṃ moghapurisa, attanā duggagihitena amhe ceva abbhācikkhasi,
antānañca khaṇasi, bahuñca apuññaṃ pasavasi, taṃ hi te moghapurisa, bhavissati
dīgharattaṃ ahitāya dukkhāya, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ
vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ
ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā
duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ
bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa
dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ
tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi
bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ
bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ
āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya
saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
"Yo pana bhikkhu evaṃ vadeyya tathāhaṃ dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti, so bhikkhu bhikkhuhi evamassa
vacanīyo, mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, nahi sādhu bhagavato
abbhakkhānaṃ, nahi bhagavā evaṃ vadeyya, anekapariyena āvusā, antarāyikā dhammā
antarāyikā vutta bhagavatā alañca pana te paṭisevato antarāyāyāti. Evañca pana so bhikkhu
bhikkhuhi vuccamāno tatheva paggaṇheyya so bhikkhu bhikkhuhi yāvatatiyaṃ
samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyaṃ ce samanubhāsiyamāno
tampaṭinissajjeyya iccetaṃ kusalaṃ, no ce paṭinissajjeyya pācittiya"nti.

6. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri
yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti
bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi
saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena
ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe
adhippeto 'bhikkhu'ti.

Evaṃ vadeyyāti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.

So bhikkhūti: yo so evaṃ vādī bhikkhu;

Bhikkhuhīti: aññehi bhikkhuhi; ye passanti ye suṇanti tehi cattabbo mā āyasmā evaṃ avaca
mā bhagavantaṃ abbhācikkhi, nami sādhu bhagavato abbhakkhānaṃ nahi bhagavā evaṃ
vadeyya, anekapariyāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca
pana te paṭisevato antarāyāyāti. Dutiyampi vattabbo tatiyampi vattabbo. Sa paṭinissajjati.
[PTS Page 136] [\q 136/] iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. Sutavā
na vadanti āpatti dukkaṭassa.

[BJT Page 364] [\x 364/]

7. So bhikkhu saṃghamajjhampi ākaḍḍhatvā vattabbo mā āyasmā evaṃ avaca, mā
bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ
vadeyya. Anekapariyāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca
pana te paṭisevato atantarāyāyāti. Dutiyampi vattabbo tatiyampi vattabbo, sace paṭinissajati
iccetaṃ kusalaṃ, no ce paṭinissajati āpatti dukkaṭassa.

8. So bhikkhu bhikkhuhi samanubhāsitabbo, 1- evañca pana bhikkhave samanubhāsitabbo.
Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

"Suṇātu me bhante saṃgho itthantāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā dhammā
vuttā bhagavatā te paṭisevato nālaṃ annarāyāyāti. So taṃ diṭṭhiṃ nappaṭinissajjati, yadi
saṃghassa pantakallaṃ saṃgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassā diṭṭhiyā
paṭinissaggāya, esā ñatti.

Suṇātu me bhante saṃgho itthantāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā dhammā
vuttā bhagavatā te paṭisevato nālaṃ annarāyāyāti. So taṃ diṭṭhiṃ nappaṭinissajjati, saṃgho
itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya, yassāyasmato khamati
itthannāmassa bhikkhunā samanubhāsanā tassa diṭṭhiyā paṭinissaggāya, so tuṇhassa yassa
nakkhamati so bhāseyya, dutiyampi etamattaṃ vadāmi. Dutiyampi etamatthaṃ vadāmi.
Suṇātu me bhante saṃgho itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhagataṃ
uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So taṃ diṭṭhiṃ nappaṭinissajati, saṃgho
itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissajati, saṃgho ittannāmaṃ
bhikkhunaṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya. Yassāyasmato khamati
itthannāmassa bhikkhuno samanubhāsanā tassa diṭṭhiyā paṭinissaggāya so tuṇhassa yassa
nakkhamati sobhāseyya. Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṃgho
itthannāmassa bhikkhuno evarūpaṃ pāpakaṃdiṭṭhagataṃ uppannaṃ tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato
nālaṃ antarāyāyāti. So taṃ diṭṭhiṃ nappaṭinissajati, saṃgho itthannāmaṃ bhikkhuṃ
samanubhāsati tassā diṭṭhiyā paṭinissajati, saṃgho ittannāmaṃ bhikkhunaṃ samanubhāsati
tassā diṭṭhiyā paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno
samanubhāsanā tassa diṭṭhiyā paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.

Samanubhaṭṭho saṃghena itthannāmo bhikkhu tassā diṭṭhiyā paṭinissaggāya. Khamati
saṃghassa tasmā tuṇhī evametaṃ dhārayāmī"ti.

1. So bhikkhu samanubhāsitabbo - machasaṃ

[BJT Page 366] [\x 366/]
9. Ñattiyā dukkaṭassa. Dvīhi kammavācāhi dve dukkaṭā, kammavācā pariyosāne āpatti
pācittiyassa.

Dhammakamme dhammakammasaññi nappaṭinissajjati āpatti pācittiyassa. Dhammakamme
vematito nappaṭinissajjati āpatti pācittiyassa. Dhammakamme adhammakammasaññī
nappaṭinissajjati āpatti pācittiyassa.

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematito
āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

Anāpatti: asamanubhāsantassa paṭinissajjantassa, ummattakassa ādikammikassāti. 1-

Ariṭṭhasikkhāpadaṃ aṭṭhamaṃ.
6. 7. 9
[PTS Page 137] [\q 137/] ukkhittasambhoga sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena chabbaggiyā bhikkhu jānaṃ tathāvādinā ariṭṭhena bhikkhunā
akaṭānudhammena taṃ diṭṭhaṃ appaṭinissaṭṭhena saddhiṃ sambhuñjantipi saṃvasantipi
sahāpi seyyaṃ kappenti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā,
the ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu jānaṃ tathāvādinā
ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhīṃ
sambhuñajissantipi saṃvasissantipi sahāpi seyyaṃ kappessantī"ti - pe - saccaṃ kira tamhe
bhikkhave jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ
appaṭinissaṭṭhena saddhīṃ sambhuñajathāpi saṃvasathāpi sahāpi seyyaṃ kappethāti. Saccaṃ
bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ
appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā jānaṃ
tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena
saddhiṃ sambhuñajissathāpi saṃvasissathāpi sahāpi seyyaṃ kappessatha. Netaṃ moghapurisa
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa,
appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ
bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya
asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya
supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa
viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ
kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi
dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ
niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya,
samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya
saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
"Yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhaṃ
appaṭinissaṭṭhena saddhiṃ sambhuñjeyya vā saṃvaseyya vā sahavāseyyaṃ kappeyya
pācittiya"nti.

1. Ādikammikassāti padaṃ marammachaṭṭhasaṃgitipiṭake na dīssate.

[BJT Page 368] [\x 368/]

2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri
yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti
bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi
saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena
ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe
adhippeto bhikkhūti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti. So vā āroceti.
Tathāvādināti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti evaṃ vādinā.

Akaṭānudhammo nāma; ukkhitto anosārito,

Taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhinti etaṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ.

Sambhuñjeyya vāti: sambhogo nāma dve sambhogā āminasambhogo ca dhammasambhogo
ca. Āmisasambhogo nāma: āmisaṃ deti vā patigaṇhāti vā āpatti pācittiyassa.
Dhammasambhogo nāma: uddhisati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā
pade pade āpatti pācittiyassa. Akkharāya uddisati vā uddisāpeti vā akkharakkharāya āpatti
pācittiyassa.

[PTS Page 138] [\q 138/] saṃvaseyya vāti: akkhittakena saddhiṃ uposathaṃ pavāraṇaṃ
vā saṃghakammaṃ vā karoti āpatti pācittiyassa.

Sama vā seyyaṃ kappeyyāti: ekacchante ukkhittake nipante bhikkhu nipajjati āpatti
pācittiyassa. Bhikkhu nipante ukkhittako nipajjati āpatti pācittiyassa. Ubho vā nipajjati āpatti
pācittiyassa. Aṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa.
Ukkhittake ukkhittakasaññi sambhuñjati vā saṃvasati vā sama vā seyyaṃ kappeti āpatti
pācittiyassa. Ukkhittake vematiko sambhuñjati vā saṃvasati vā sama vā seyyaṃ kappeti
āpatti dukkaṭassa. Ukkhittake anukkhittakasaññi sambhuñjati vā saṃvasati vā saha vā
seyyaṃ kappeti anāpatti.

[BJT Page 370] [\x 370/]

Anukkhittake ukkhittakasaññi āpatti dukkaṭassa. Anukkhittake vematiko āpatti dukkaṭassa.
Anukkhittake anukkhittakasaññi anāpatti.

Anāpatti: anukkittoti jānāti, ukkhitto osāritoti jānāti, taṃ diṭṭhaṃ paṭinissaṭṭhoti jānāti,
ummattakassa, ādikammikassāti.

Ukkhittasambhogasikkhāpadaṃ navamaṃ.

6. 7. 10
Kaṇṭakasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena kaṇṭakassa nāma samaṇussessasa evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ hoti, "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Assosuṃ kho sambahulā
bhikkhu kaṇṭakassa nāma kira samaṇuddesassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ
tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā
bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Atha kho te bhikkhu yena kaṇṭako
samaṇuddeso tenupasaṃkamiṃsu, upasaṃkamitvā kaṇṭakaṃ samaṇuddesaṃ etadavocuṃ;
"saccaṃ kira te āvuso kaṇṭaka evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato
nālaṃ antarāyāyā"ti. Evaṃbyākho ahaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāmi yathā
ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti.
. 12. Mā āvuso kaṇaṭaka, evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato
abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso kaṇṭaka, antarāyikā
dhammā antarāyikā vuttā bhagavatā alañca pana te paṭisevato antarāyāya, vuttā bhagavatā
alañca pana te paṭisevato antarāyāya, appassādā kāmā vuttā bhagavatā bahudukkhā
bahupāyā ādīnavo ettha bhiyye, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo
ettha bhiyyo, maṃsapesupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha
bhiyyo, tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo
aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṃgārakāsupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
supinakupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
yācitakupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
rukkhaphalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
asisunupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
sattisulupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo,
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.

[BJT Page 372] [\x 372/]

Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā adīnāvo ettha bhiyyoti.
Evampi kho kaṇṭako samaṇuddeso tehi bhikkhuhi vuccamāno tatheva taṃ pāpakaṃ
diṭṭhigaṃ thāmasā parāmassa abhinivissa voharati, evaṃvyākho ahaṃ bhante, bhagavato
dhammaṃ desitaṃ ājānāmi "yathā ye me antarāyikā dhammā vuttā1- bhagavatā te paṭisevato
nālaṃ antarāyāyā"ti.

3. Yato ca kho te bhikkhu nāsakkhiṃsu kaṇṭakaṃ samaṇuddesaṃ etasmā pāpakā diṭṭhigatā
vicecetuṃ. Atha kho te bhikkhu yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā
bhagavato etamatthaṃ ārocesuṃ, atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṃghaṃ sannipātetvā kaṇṭakaṃ samaṇuddesaṃ paṭipucchi. Saccaṃ kira te kaṇṭaka,
evarūpaṃ pāpākaṃ diṭṭhigaṃ uppannaṃ, "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi
yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāya"ti. Evaṃ vyā
kho ahambhante, bhagavatā dhammaṃ desitaṃ ājānāmi "yathā ye me antarāyikā dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti.

4. Kassa nu kho nāma tvaṃ moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā
moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā. Alañca pana te
paṭisevato antarāyāya, appassādā kāmā vuttā mayā bahudukkhā bahupāyā ādīnavo ettha
bhiyye, aṭṭhikaṃkhalupamā kāmā vuttā māyā bahudukkhā bahūpāyāsā ādīnavo ettha
bhiyyo kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maṃsapesupamā
kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo tiṇukkupamā kāmā vuttā
mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṃkhalupamā kāmā vuttā mayā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṃgārakāsupamā kāmā vuttā mayā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, supinakupamā kāmā vuttā mayā
bahudukkhābahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā
bahudukkhā bahūpāyāsā ādīnavoettha bhiyyo, yācitakupamā kāmā vuttā mayā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo, rukkhaphalupamā kāmā vuttā mayā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo, asisunupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā
ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā
ādīnavo ettha bhiyyo, sattisulupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo
ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha
bhiyyo, sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
Atha ca pana tvaṃ moghapurisa, attanā duggahitena ambhe ceva abbhācikkhasi attānāñca
khaṇasi bahuñca apuññaṃ pasavasi, taṃhi te moghapurisa, bhavissati dīgharattaṃ ahitāya
dukkhāya. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya
athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ
aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya
dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā
anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa
pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ
tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave
saṃgho kaṇṭakaṃ samaṇuddesaṃ nāsetu evañca pana bhikkhave nāsetabbo. "Ajjatagge te
āvuso kaṇṭaka, [PTS Page 139] [\q 139/] na ceva so bhagavā satthā apadisitabbo. Sampi
caññe samaṇuddesā labhanti bhikkhuhi saddhiṃ dirattatirattaṃ sahaseyyaṃ pāsi te natthi
cara pare2vinassāti. Atha khe saṃgho kaṇṭakaṃ samaṇudadesaṃ nāsesi.

1. Vuttātipadaṃ marammachaṭṭhasaṃgitipiṭake na dissate.
2. Carapire - machasaṃ

[BJT Page 374] [\x 374/]

Tena kho pana samayena chubbaggiyā bhikkhu jānaṃ tathā nāsitaṃ kaṇṭakaṃ
samaṇuddesaṃ upalāpentipi upaṭṭhāpentipi sambhuñjantipi sahāpi seyyaṃ kappenti. Ye te
bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti:
"kathaṃ hi nāma chabbaggiyā bhikkhu jānaṃ tathā nāsitaṃ kaṇṭakaṃ samaṇuddesaṃ
upalāpessantipi upaṭṭhāpessantipi sambhuñajissantipi sahāpi seyyaṃ kappessantī"ti.
-Pesaccaṃ kira tumhe bhikkhave jānaṃ tathā nāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpethāpi
upaṭṭhāpethāpi sambhuñajathāpi sahāpi seyyaṃ kappethāti. Saccaṃ bhagavā vigarahi
buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ
akappiyaṃ akaraṇiyaṃ kathaṃ hi nāmatumhe moghapurisā jānaṃ tathā nāsitaṃ kaṇṭakaṃ
samaṇuddesaṃ upalāpessathāpi upaṭṭhāpessathāpi sambhuñajissathāpi sahāpi seyyaṃ
kappessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya
athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ
aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya
dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā
anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa
pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ
tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ
sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya,
dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya,
diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya,
appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Samaṇuddesopi ce evaṃ vadeyya, tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā
yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So
samaṇuddesa, evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato
abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Anekapariyāyena āvuso samaṇuddesa,
antarāyikā dhammā attarāyikā vuttā bhagavatā alañca pana te paṭisevato antarāyāyāti.
Evañca pana so samaṇuddeso bhikkhuhi vuccamāno tatheva paggaṇheyya, so
samaṇuddeso bhikkhuhi evamassa vacanīyo ajjatagge te āvuso samaṇuddesa, na ceva so
bhagavā satthā apadisitabbo. Yampi caññe samaṇuddesā labhanti bhikkhuhi saddhīṃ
dirittatirattaṃ sahaseyyaṃ sāpi te natthi cara pare vinassāti. Yo pana bhikkhu jānaṃ tathā
nāsitaṃ samaṇuddesaṃ upalāpeyya vā upaṭṭhāpeyya vā sambhuñjeyya vā saha vā seyyaṃ
kappeyya pācittiya"nti.

[BJT Page 376] [\x 376/]

6. Samaṇuddeso nāma: sāmaṇero vuccati.

Evaṃ vadeyyāti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. [PTS Page 140] [\q 140/] so
samaṇuddesoti: yo so evaṃ vādi samaṇuddoso.

Bhikkhuhīti: aññehi bhikkhuhi. Ye passanti suṇannati tehi vattabbo mā āvuso
samaṇuddesa, evaṃ avaca mā bhagavattaṃ abbhācikkhi na hi sādhu bhagavato
abbhakkhānaṃ na hi bhagavā evaṃnda vadeyya, anekapariyāyena āvuso samaṇuddesa,
antarāyikā dhammā antarāyikā vuttā bhagavatā alañca pana te paṭisevato attarāyāyāti.
Dutiyampi vattabbo, tatiyampi vattabbo sace paṭinissajjati iccetaṃ kusalaṃ, no ce
paṭinissajjati so samaṇuddeso bhikkhuhi evamassa vacanīyo: "ajjatagge te avuso
samaṇuddesa, na ceva so bhagavā satthā apadisitabbo yampi caññe samaṇuddesā labhanti
bhikkhuhi saddhiṃ dirattatirattaṃ sahaseyyaṃ sāpi te natthi cara pare vinassāti.

Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte
Yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti
bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi
saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena
ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe
adhippeto 'bhikkhu'ti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti. So ca āroceti.

Tathānāsitanti: evaṃ nāsitaṃ.

Samaṇuddeso nāma: sāmaṇero vuccati,

Upalāpeyya vāti: tassa pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmīti upalāpeti
āpatti pācittiyassa.

Upaṭṭhāpeyya vāti: tassa cuṇṇaṃ vā mattikaṃ vā dantakaṭṭhaṃ vā mukhodakaṃ vā sādiyati
āpatti pācittiyassa.

[BJT Page 378] [\x 378/]

Sambhuñjeyya vāti: sambhogo nāma: dve sambhogā āmisa sambhogo ca dhammasambhogo
ca. Āmisasambhego nāma: āmisaṃ deti vā patigaṇhāhāti vā āpatti pācittiyassa.
Dhammasamabhogo nāma: uddiyati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā
pade pade āpatti pācittiyassa akkharāya uddisati vā uddisāpeti vā akkharakkharāya āpatti
pācittiyassa.

Sama vā seyyaṃ kappeyyāti: ekacchanne nāsitake samaṇuddese nipanne bhikkhu nipajjati
āpatti pācittiyassa. Bhikkhu nipanne nāsitako samaṇuddeso nipajjati āpatti pācittiyassa.
Ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjati āpatti pācittiyassa.
Nāsitake nāsitakasaññi apalāpeti vā upaṭṭhāpeti vā sambhuñjati vā sama vā seyyaṃ kappeti
āpatti pācittiyassa. Nāsitake vematiko upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā sama vā
seyyaṃ kappeti āpatti dukkaṭassa. Nāsitake anāsitakasaññi upalāpeti vā upaṭṭhāpeti vā
sambhuñjati vā sama vā seyyaṃ kappeti anāpatti.

Anāsitake nāsitakasaññi āpatti dukkaṭassa. Anāsitake vematiko āpatti dukkaṭassa. Anāsitake
anāsitakasaññi anāpatti.

Anāpatti: anāsitakoti jānāti, taṃ diṭṭhiṃ paṭinissaṭṭhoti jānāti, ummattakassa
ādikammikassāti.

Kaṇṭakasikkhāpadaṃ dasamaṃ.

Sappāṇakavaggo sattamo

Tassuddānaṃ: -
Sañciccavadhasappāṇaṃ - ukkoṭaṃ duṭṭhullachādanaṃ,
Ūnavīsatisatthañca1- - saṃvidhānaṃ ariṭṭhakaṃ,
Ukkhittaṃ kaṇṭakaṃ ceva - dasasikkhāpadā imeti.

1. Vassañca - sīmu.

[BJT Page 380] [\x 380/]

Input by the Sri Lanka Tripitaka Project

Related Links:

-Empty-

No comments: