Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XI

Vinayapiṭake

8. [PTS Page 185] [\q 185/] Sekhiyakaṇḍo

Ime kho panāyasmato sekhīyā dhammā uddesaṃ āgacchanti.

8. 1. 1

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu puratopi pacchatopi olambentā nivāsenti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā nivāsessanti seyyathāpi gihīkāmabhogino"ti.

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā nivāsessanti"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā nivāsethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā nivāsessatha, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā"ti.

  3. Parimaṇḍalaṃ nivāsetabbaṃ nābhīmaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentena. Yo anādariyaṃ paṭiccha purato vā pacchato vā olambento nivāseti, āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

    Paṭhamasikkhāpadaṃ

    1. Dhammiṃ kathaṃ katvā, pāṭhoyaṃ marammachaṭṭhasaṃgitipiṭake na dissate

    [BJT Page 488] [\x 488/]

8. 1. 2

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu puratopi pacchatopi olambentā pārupanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā pārupanti seyyathāpi gihīkāmabhogino"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā nivāsessanti"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā pārupanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā"ti.

  2. Parimaṇḍalaṃ pārutabbaṃ bho kaṇṇe samaṃ katvā pārupannenena1- [PTS Page 186] [\q 186/] yo anādariyaṃ paṭiccha purato vā pacchato vā olambento pārupati, āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

    Dutiyasikkhāpadaṃ

8. 1. 3

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kāyaṃ vivaritvā antaraghare gacchanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā gacchanti seyyathāpi gihīkāmabhogino"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā gacchanti nivāsessanti"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā pārupanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Supaṭicachanno antaraghare gamissāmiti sikkhā karaṇīyā"ti.

  2. Suppaṭicchannena antaraghare gantabbaṃ yo anādariyaṃ paṭiccha kāyaṃ vivaritvā antaraghare gacchati āpatti dukkaṭassa.

    Anāpatti: asa ñcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

    Tatiyasikkhāpadaṃ

8. 1. 4

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kāyaṃ vivaritvā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi pacchatopiolambentā nīsidanti gihīkāmabhogino"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā nisīdanti nivāsessanti"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā nisīdanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Supaṭicchanto antaraghare nisīdissāmitī sikkhā karaṇīyā"ti.

  2. Supaṭicchannena antaraghare nisīditabbaṃ yo anādariyaṃ paṭiccha kāyaṃ vivaritvā antaraghare nisīditi āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu ummattakassa ādikammikassāti.

    Catutthasikkhāpadaṃ

    1. Pārupanetanātipadaṃ marammachaṭṭhasaṃgitipiṭake na dissate.

    [BJT Page 492] [\x 492/]
8. 1. 5
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu hatthampi pādampi kīḷāpentā antaraghare gacchanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā Sakyaputtiyā hatthampi pādampi kīḷapentā antaraghare gacchanti seyyathāpi gihīkāmabhogino Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu hatthampa pādampi antaraghare gacchanti nivāsessanti"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, hatthampi pādampi kīḷapentā antaraghare gacchanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā hatthampi pādampi kīḷāpentā antaraghare gacchanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Susaṃvuto antaraghare gamissāmiti sikkhā karaṇīyā"ti.

  2. Susaṃvutena antaraghare gantabbaṃ yo anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷapento antaraghare gacchati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, ummattakassa ādikammikassāti.

    Pañcama sikkhāpadaṃ
8. 1. 6
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu hatthampi kīḷāpento antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā hatthampi kīḷāpento antaraghare nisīdinti seyyathāpi gihīkāmabhogino"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhū hatthampi kīḷapentā antaraghare nisīdanti nivāsessanti"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā hatthampi pādampi kīḷāpenno antaraghare nisīdanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

  2. Susaṃvutena antaraghare nisīditabbaṃ yo anādariyaṃ paṭiccha hatthaṃ vā pādaṃ vā kīḷāpento antaraghare nisidati āpatti dukkaṭassa.

  3. Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, ummattakassa ādikammikassāti.

    Chaṭṭha sikkhāpadaṃ
8. 1. 7
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaṃ olokentā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi tahaṃ tahaṃ olokentā antaraghare gacchanti seyyathāpi gihīkāmabhogino"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā antaraghare gacchanti nivāsessanti"ti.

    Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā pārupanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Okkhīttacakkhunā antaraghare gamissāmiti sikkhā karaṇīyā"ti.

  2. Okkhittacakkunā antaraghare gantabbaṃ yo anādariyaṃ paṭiccha tahaṃ tahaṃ olokento antaraghare gacchati āpatti dukkaṭassa.

    Anāpatti: asa ñcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

    Sattama sikkhāpadaṃ

    [BJT Page 494] [\x 494/]
8. 1. 8
  1. [PTS Page 187] [\q 187/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi tahaṃ tahaṃ olokentā annaraghare nīsidanti gihīkāmabhogino"ti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, tahaṃ tahaṃ olokentā antaraghare nisīdanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā tahaṃ tahaṃ olokentā antaraghare nisīdanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Okkhittacakkhunā antaraghare nisīdissāmitī sikkhā karaṇīyā"ti.

  2. Okkhantacakkhunā antaraghare nisīditabbaṃ yugamantaṃ pekkhantena, yo anādariyaṃ paṭiccha tāhaṃ tāhaṃ olokento antaraghare nisīditi āpatti dukkaṭassa.

  3. Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

    Aṭṭhamasikkhāpadaṃ
8. 1. 9
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ukakhittakāya antaraghare gacchanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhīttakāya antaraghare gacchanti

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu ukkhittakāya antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, ukkhittakāya antaraghare gacchanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā ukkhittakāya antaraghare gacchanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Na ukkhittakāya antaraghare gamissāmiti sikkhā karaṇīyā"ti.

  2. Na ukkhittakāya antaraghare gantabbaṃ yo anādariyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare gacchati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, ummattakassa ādikammikassāti.

    Navama sikkhāpadaṃ
8. 1. 10
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ukkhittakāya antaraghare nisīdanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu ukkhittakāya antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, ukkhittakāya antaraghare nisīdanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā ukkhittakāya antaraghare nisīdanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

  2. Na ukkhittakāya antaraghare nisīditabbaṃ yo anādariyaṃ paṭiccha ekato vā ubhato vā ukkhīpitvā antaraghare nisidati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

    Dasama sikkhāpadaṃ Parimaṇḍalavaggo paṭhamo.
    . 0
    . 0[BJT Page 496] [\x 496/]

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: