Sunday, January 10, 2010

Vinayapiṭake (Mahāvaggapāḷiyā) Part III

Vinayapiṭake (Mahāvaggapāḷiyā)

Cammakkhandhako niṭṭhito paṃcamo.

1. "Sādituṃ" machasaṃ ma nu pa to vi

[BJT Page 516] [\x 516/]

Imamhi khandhake vatthu tesaṭṭhi.

Tassa uddānaṃ: -

  1. Rājā ca māgadho soṇo asitisahassissaro,
    Sāgato gijjhakuṭamhi bahuṃ dassesi uttariṃ. 1-

  2. Pabbajjāraddhabhijjiṃsu vīṇaṃ ekapalāsikaṃ,
    Nīlā pītā lohitikā 2- mañejaṭṭhā kaṇhameva ca.

  3. Mahāraṅgā mahānāmā vaṭṭikā ca3- paṭikkhipi,
    Khallīkā 4- puṭa pāḷī ca tulatittirameṇḍajā.

  4. Vicchikā moracitrā ca 5- sīhabyagghā ca dīpikā,
    Ajinuddā majjāri ca kāḷoluka 6- parikkhaṭā.

  5. Elitupāhanā 7- khīlā dhotakhāṇukhaṭaṃkhaṭā,
    Tālaveḷutiṇañce ca muñjababbajahintalā. 8-

  6. Kamalakambalasovaṇṇā rūpikā maṇi veḷuri,
    Eḷikā kaṃsakāvā ca tipu sīsañca tambakā.

  7. Gāvī yānaṃ gilāno ca purisayuttaṃ 9- sivikā,
    Sayanāni mahācammā gocammehi ca pāpako

  8. Gihīnaṃ cammabaddhehi pavisanti gilānakā 10-,
    Mahākaccāyano soṇo sarenaṭṭhakavaggikaṃ 11-

  9. Upasampadaṃ pañcahi gaṇaṅgaṇā dhuvasināyanā12,
    Cammattharaṇānuññāsi na tāva gaṇanūpagaṃ;
    Adāsi'me vare pañca soṇattherassa nāyakoti.

    1. "Dasseti uttarī" machasaṃ a vi
    2. "Nīlapītalohitanā" a vi to vi ma nu pa to vi
    3. "Mahāraṅga mahānāmā vadadhīkā" machasaṃ ja vi
    4. "Khallakā" machasaṃ to vi
    5. "Citraṃca" a vi to vi ma nu pa ja vi
    6. "Kāḷaluva" machasaṃ
    7. "Phalitupāhanā" machasaṃ
    8. "Hintālā" machasaṃ "hintali" to vi ma nu pa a vi ja vi
    9. "Purisāyutta" ma ca saṃ ma nu pa to vi
    10. "Gilāyano" machasaṃ
    11. "Sarena aṭṭhakavaggikaṃ" machasaṃ
    12. "Dhuvasinā" machasaṃ

[BJT Vol V-3-2] [\z Vin /] [\w IIIb /]
[BJT Page 520] [\x 520/]

[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 199] [\q 199/]

Mahāvaggapāḷiyā

Dutiyo bhāgo

Namo tassa bhagavato arahato sammā sambuddhassa.

Bhesajjakkhandhakaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Addasā kho bhagavā te bhikkhū kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte. Disvāna āyasmantaṃ ānandaṃ āmantesi: "kinnukho ānanda etarahi bhikkhū kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā?" Ti.

  2. Etarahi bhante bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā honti1 lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā"ti.

  3. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Kinnū kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ, yaṃ bhesajjañceva assa bhesajjasammatañca lokassa. Āhāratthañca phareyya. Na ca oḷāriko āhāro paññāyeyyā" ti.

    1. "Honti" ūnaṃ sī mu.

    [BJT Page 522] [\x 522/]

  4. Atha kho bhagavato etadahosi: "imāni kho pañca bhesajjāni. Seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ bhesajjāni ceva bhesajjasammatāni ca lokassa. Āhāratthañca pharanti. Na ca oḷāriko āhāro paññāyati. Yannūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ kāle paṭiggahetvā kāle paribhuñjitu"nti.

  5. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idha mayhaṃ bhikkhave, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 'etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Kinnu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ. Yaṃ kho1 bhesajjaṃ ceva assa, bhesajjasammatañca lokassa. Āhāratthañca phareyya. Na ca oḷāriko āhāro paññāyeyyā"ti.

  6. Tassa mayhaṃ bhikkhave, etadahosi: "imāni kho pañca bhesajjāni. [PTS Page 200] [\q 200/] seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ bhesajjāni ceva bhesajjasammatāni ca lokassa. Āhāratthañca pharanti. Na ca oḷāriko āhāro paññāyati. Yannūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ kāle paṭiggahetvā kāle paribhuñjitu"nti. "Anujānāmi bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu" nti.

  7. Tena kho pana samayena bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni, tānipi nacchādenti. Pageva senesikāni 2. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattacchādakena 3 tadubhayena bhiyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā.

  8. Addasā kho bhagavā te bhikkhū bhiyyosomattāya kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte. Disvāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho ānanda, etarahi bhikkhū bhiyyosomattāya kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā?"Ti.

  9. Etarahi bhante bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni, tānipi nacchādenti. Pageva senesikāni 2. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattacchādakena 3 tadubhayena bhiyyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā"ti.

    1. "Kho" ūnaṃ. Machasaṃ.
    2. "Sinehikāni" katthaci "sineyikāni" machasaṃ. (Yojanā)
    3. "Bhattācchādakena, machasaṃ. Bhattācchantakena" itipi

    [BJT Page 524] [\x 524/]

  10. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu" nti.

  11. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ vasehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave vasāni bhesajjāni: acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ1 kāle saṃsattaṃ2 telaparibhogena paribhuñjituṃ. Vikāle ce bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsattaṃ, tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsattaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsattaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsattaṃ, tañce paribhuñjeyya, anāpattī" ti.

  12. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. [PTS Page 201] [\q 201/] "anujānāmi bhikkhave, mūlāni bhesajjāni: haliddiṃ siṅgiveraṃ vacaṃ vacatthaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ. Yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

  13. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi piṭṭhehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, nisadaṃ nisadapotaka"nti3 .

  14. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, kasāvāni bhesajjāni: nimbakasāvaṃ kuṭajakasāvaṃ paṭolakasāvaṃ siggavakasāvaṃ nattamālakasāvaṃ. Yāni vā panaññānipi atthi kasāvāni4 bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā' ti.

  15. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ paṇṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, paṇṇāni bhesajjāni: nimbapaṇṇaṃ kuṭajapaṇṇaṃ paṭolapaṇṇaṃ sulasipaṇṇaṃ kappāsipaṇṇaṃ.5 Yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā' ti.

    1. "Nipakkaṃ" itipi.
    2. "Saṃsaṭṭhaṃ" ṭīkā.
    3. "Nisadapotanti" a. Vi. To vi. [P T S.] Ja vi.
    4. "Kasāva" machasaṃ.
    5. "Kappāsapaṇṇaṃ" machasaṃ.
    6. "Kappāsikapaṇṇaṃ" [PTS]

    [BJT Page 526] [\x 526/]

  16. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, phalāni bhesajjāni: viḷaṅgaṃ pipphaliṃ maricaṃ harīṭakaṃ vibhīṭakaṃ āmalakaṃ goṭṭhaphalaṃ1, yāni vā panaññāni pi atthi phalāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ. Sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

  17. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ jatūhi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, jatūni bhesajjāni: hiṃgu giṃgujatu2 hiṃgusipāṭikaṃ takaṃ takapattiṃ [PTS Page 202] [\q 202/] takapaṇṇiṃ sajjulasaṃ, yāni vā panaññānipi atthi jatūni bhesajjāni neva khadanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

  18. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ loṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, loṇāni bhesajjāni: sāmuddaṃ kāḷaloṇaṃ sindhavaṃ ubbhidaṃ biḷālaṃ3, yāni vā panaññānipi atthi loṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

  19. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhisīsassa4 thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti.

  20. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṃ imassa bhikkhave, bhikkhuno ābādho" ti. "Imassa bhante āyasmato thullakacchābādho. Lasikāya cīvarāni kāye lagganti. Tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā" ti.

  21. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmanetasi: "anujānāmi bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, kāyo vā duggandho, cuṇṇāni bhesajjāni. Agilānassa chakaṇaṃ mattikaṃ rajananippakkaṃ. Anujānāmi bhikkhave, udukkhalamusala"nti.

    1. Koṭṭhaphalaṃ itipi
    2. "Hiṃgu" "hiṃgujatuṃ" machasaṃ.
    3. "Bilaṃ" ma ja saṃ.
    4. "Belaṭṭhasīsassa" ma ja saṃ. [P T S.]

    [BJT page 528]

  22. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ cuṇṇehi bhesajjehi cālitehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cuṇṇacālini"nti. Saṇhehi attho hoti. "Anujānāmi bhikkhave, dussacālini"nti.

  23. Tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti. Taṃ ācariyupajjhāyā upaṭaṭhahantā nāsakkhiṃsu arogaṃ kātuṃ. So sūkarasūnaṃ gananvā āmakamaṃsañca 1 khādi. Āmakalohitañca2 pivi. Tassa so amanussikābādho paṭippassambhi. Bhagavato etamatthaṃ [PTS Page 203] [\q 203/] ārocesuṃ. "Anujānāmi bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita" nti.

  24. Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. Taṃ bhikkhu pariggahetvā uccārampi passāvampi nikkhāmenti.

  25. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā uccārampi passāvampi nikkhāmente. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṃ imassa bhikkhave, bhikkhuno ābādho" ti. "Imasasa bhaneta, āyasmato cakkhurogābādho. Imaṃ mayaṃ pariggahetvā uccārampi passāvampi nikkhāmemā" ti.

  26. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmanetasi: "anujānāmi bhikkhave, añjanaṃ: kāḷañjanaṃ rasañjanaṃ sotañjanaṃ gerukaṃ kapallaka"3 nti. Añjanūpapiṃsanehi4 attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, candanaṃ tagaraṃ kāḷānusāriyaṃ tālīsaṃ bhaddamuttaka" nti.

  27. Tena kho pana samayena bhikkhū piṭṭhāni añjanāni thālakesupi5 sarāvakesupi nikkhipanti. Tiṇacuṇṇehipi paṃsukehipi okirīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, añjani" nti.

  28. Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti: sovaṇṇamayaṃ rūpīmayaṃ. Manussā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacā añjaniyo6 dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya"nti.

  29. Tena kho pana samayena añjaniyo apārutā honti. Tiṇacuṇṇehipi paṃsukehipi okirīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, apidhāna" nti. Apidhānaṃ patati 7. "Anujānāmi bhikkhave, suttakena bandhitvā añjaniyā bandhitu"nti. Añjanī phalati 8. Anujānāmi bhikkhave, suttakena sibbetu" nti.

    1. "Āmakamaṃsaṃ" machasaṃ. [P T S.]
    2. "Āmakalohitaṃ" machasaṃ.
    3. "Kapallaṃ" ma ja saṃ
    4. "Añjanūpapisanehi" machasaṃ [P T S.]
    5. "Carukesupi" ma cha saṃ.
    6. "Añjanī" machasaṃ. [P T S.]
    7. "Bhagavato etamatthaṃ ārocesuṃ" machasaṃ.
    8. "Bhagavato etamatthaṃ ārocesuṃ" [P T S.]

    [BJT Page 530] [\x 530/]

  30. Tena kho pana samayena bhikkhū aṅguliyā añjanti. Akkhīni dukkhāni honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, añjanisalāka" nti.

  31. Tena kho pana samayena chabbaggiyā bhikkhu uccāvacā añjanisalākāyo dhārenti sovaṇṇamayaṃ rūpīmayaṃ. 1 Manussā [PTS Page 204] [\q 204/] ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacā añjanisalākā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya" nti.

  32. Tena kho pana samayena añjanisalākā bhūmiyaṃ patitā pharusā hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, salākodhāniya"nti 2.

  33. Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, añjanitthavika" nti. Aṃsavaṭṭako 3 na hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, aṃsavaṭṭakaṃ4 bandhanasutta" nti.

  34. Tena kho pana samayena āyasmato pilindivacchassa 5 sīsābhitāpo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, muddhani telaka"nti. Nakkhamaṇiyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, natthukammanti. Natthu galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, natthukaraṇi" nti.

  35. Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti: sovaṇṇamayaṃ rūpīmayaṃ. Manussā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacā natthukaraṇī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ chatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya"nti. Natthuṃ visamaṃ āsiñcīyati 6. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, yamakaṃ natthukaraṇi" nti. 7 Nakkhamaṇīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. 'Anujānāmi bhikkhave, dhūmaṃ pātu" nti. Taññeva vaṭṭiṃ ālimpetvā pivanti. Kaṇṭho8 ḍahati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dhūmanetta" nti.

  36. Tena kho pana samayena chabbaggiyā bhikkhu uccāvacāni dhūmanettāni, dhārenti sovaṇṇamayaṃ rūpīmayaṃ. Manussā ujjhāyanti. Khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. "Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ chatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya"nti.

  37. Tena kho pana samayena dhūmanettāni apārutāni honti. Pāṇakā pavisanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, apidhāna"nti.

    1. "Rūpīmayaṃ" machasaṃ.
    2. "Salākaṭhāniyanti" machasaṃ. "Salākādhāniyanti' ma nu pa.
    3. "Aṃsabaddhako" machasaṃ. [P T S.]
    4. "Aṃsabaddhakaṃ" machasaṃ. [P T S.]
    5. "Piḷindacacchassa" machasaṃ. [P T S.] A vi. To vi.
    6. "Āsiñcanti" machasaṃ. [P T S.]
    7. "Yamaka natthukaraṇinti" ma cha saṃ. [P T S.]
    8. "Kaṇṭhaṃ" [P T S.]

    [BJT Page 532] [\x 532/]

  38. Tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dhūmanettatthavika" nti. Ekato ghaṃsīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yamakatthavika" nti. Aṃsavaṭṭako na hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, aṃsavaṭṭakaṃ bandhanasutta" nti.

  39. Tena kho pana samayena āyasmato pilindicchavassa [PTS Page 205] [\q 205/] vātābādho hoti. Vejjā evamāhaṃsu: "telaṃ pacitabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, telapāka" nti. Tasmiṃ kho pana telapāke majjaṃ pakkhipitabbaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, telapāke majjaṃ pakkhipitu" nti.

  40. Tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni telāni pacanti. Tāni pivitvā majjanti bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave, atipakkhittamajjaṃ telaṃ pātabbaṃ. Yo piveyya, yathā dhammo kāretabbo. Anujānāmi bhikkhave, yasmiṃ telapāke majjassa na ca vaṇṇo1 na ca gandho na ca raso paññāyati, evarūpaṃ majjapakkhittaṃ telaṃ pātu" nti.

  41. Tena kho pana samayena bhikkhūnaṃ bahuṃ atipakkhittamajjaṃ telaṃ pakkaṃ hoti. Atha kho bhikkhūnaṃ etadahosi: "kathannu kho atipakkhittamajje tele paṭipajjitabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, abbhañjanaṃ adhiṭṭhātu" nti.

  42. Tena kho pana samayena āyasmato pilindivacchassa bahuṃ telaṃ pakkaṃ hoti. Telabhājanaṃ na vijjati 2. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tīni tumbāni: lohatumbaṃ kaṭṭhatumbaṃ phalatumba" nti.

  43. Tena kho pana samayena āyasmato pilindivacchassa aṅgavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sedakamma" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, sambhāraseda" nti. Nakkhakamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave mahāseda" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave bhaṅgodaka" nti. Nakkhakamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, udakakoṭṭhaka" nti.

  44. Tena kho pana samayena āyasmato pilindivacchassa pabbavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, lohitaṃ mocetu" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, lohitaṃ mocetvā visāṇena gahetu"nti. 3

  45. Tena kho pana samayena ayasmato pilindivacchassa pādā phalitā 4 honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pādabbhañjana" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pajjaṃ abhisaṅkaritu" nti.

    1. "Majjassa na vaṇṇo" machasaṃ. [P T S.]
    2. "Saṃvijjati" ma nu pa. [P T S.]
    3. "Gāhetunti" machasaṃ. To vi. A vi.
    4. "Phālitā" sī mu.

    [BJT Page 534] [\x 534/]

  46. Tena kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, satthakamma" nti. Kasāvodakena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave kasāvodaka"nti. Tilakakkena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, tilakakka"nti. Kabalikāya attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, kabalika"nti. Vaṇabandhanacolakena1 attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, vaṇabandhanacolaka" nti. Vaṇo kaṇḍuvati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāsapakuṇḍena2 phositu" nti. Vaṇo kilijjittha 4. Bhagavato etamatthaṃ ārocesuṃ. [PTS Page 206] [\q 206/] "anujānāmi bhikkhave, dhūmaṃ kātu" nti. Vaḍḍhamaṃsaṃ 5 vuṭṭhāti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, loṇasakkharikāya chinditu" nti. Vaṇo na rūhati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, vaṇatela" nti. Telaṃ galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, vikāsikaṃ sabbaṃ vaṇapaṭikamma" nti.

  47. Tena kho pana samayena aññataro bhikkhū ahinā daṭṭho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cattāri mahāvikaṭāni dātuṃ: guthaṃ muttaṃ chārikaṃ mattika" nti. Atha kho bhikkhūnaṃ etadahosi: "apaṭiggahītāni nu kho udāhu paṭiggahetabbānī" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sati kappīyakārake paṭiggahāpetuṃ, asati kappiyakārake sāmaṃ gahetvā paribhuñjitu" nti.

  48. Tena kho pana samayena aññatarena bhikkhunā visaṃ pītaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gūthaṃ pāyetu" nti. Atha kho bhikkhūnaṃ etadahosi: "apaṭiggahito nu kho udāhu paṭiggahetabbā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yaṃ karonto patigaṇhāti, sveva paṭiggaho kato hoti. Na puna paṭiggahāpetabbo" ti.

  49. Tena kho pana samayena aññatarassa bhikkhuno gharadinnakābādho hoti.
    Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sītāḷoliṃ pāyetu" nti.

  50. Tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko hoti.
    Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, āmisakhāraṃ pāyetu" nti.

  51. Tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho hoti.
    Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, muttaharīṭakaṃ pāyetu" nti.

  52. Tena kho pana samayena aññatarassa bhikkhuno chavidosābādho hoti.
    Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gandhālepaṃ kātu" nti.

    1. "Vaṇabandhanacolena" machasaṃ. [P T S.] A vi. Cha vi.
    2. "Sāsapakuḍḍena" sī mu. "Sāsapakuṭṭhena" machasaṃ. [P T S] cha vi
    3. "Dhovitunti" ma nu pa. Cha vi.
    4. "Kilijjattha" sī mu.
    5. "Vaṇamaṃsaṃ" [P T S. ".] "Posituṃ" sī. Mu. Phusituṃ?

    [BJT Page 536] [\x 536/]

  53. Tena kho pana samayena aññataro bhikkhu abhisannakāyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, virecanaṃ pātu" nti. Acchakañjiyā attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, acchakañji" nti. Akaṭayūsena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave akaṭayūsa" nti. Kaṭākaṭena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave kaṭākaṭa" nti. Paṭicchādanīyena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, paṭicchādanīya" nti.

  54. Tena kho pana samayena āyasmā pilindivaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindivacchaṃ [PTS Page 207] [\q 207/] abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindivacchaṃ etadavoca: "kiṃ bhante thero kārāpetī" ti. "Pabbhāraṃ mahārāja, sodhāpemi leṇaṃ kattukāmo" ti. "Attho bhante, ayyassa ārāmikenā" ti. "Na kho mahārāja, bhagavatā ārāmiko anuññāto" ti. "Tena hi bhante, bhagavantaṃ paṭipucchitvā mama āroceyyāthā" ti. "Evaṃ mahārāja" ti kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa paccassosi.

  55. Atha kho āyasmā pilindivaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindivacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindivacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  56. Atha kho āyasmā pilindivaccho bhagavato santike dūtaṃ pāhesi: "rājā bhante, māgadho seniyo bimbisāro ārāmikaṃ dātukāmo. Kathannu kho bhante1 paṭipajjitabba"nti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ārāmika" nti.

  57. Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindivacchaṃ etadavoca: "anuññāto bhante, bhagavatā ārāmiko" ti. "Evaṃ mahārājā" ti. "Tena hi bhante, ayyassa ārāmikaṃ dammī" ti.

    1. "Bhaneta mayā" machasaṃ.

    [BJT Page 538] [\x 538/]

  58. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindivacchassa ārāmikaṃ paṭissutvā vissaritvā cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmanetasi: "yo mayā bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko" ti. "Na kho deva ayyassa ārāmiko dinno" ti. "Kīva cirannu kho bhaṇe, ito hi 1 taṃ hoti" ti.

    Atha kho so mahāmatto rattiyo vigaṇetvā 2 rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "pañca deva rattisatānī" ti. "Tena hi bhaṇe, ayyassa pañca ārāmikasatāni dehī" ti. 3 "Evaṃ devā" ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā āyasmato pilindivacchassa pañca ārāmikasatāni pādāsi. Pāṭiyekko gāmo nivisi. Ārāmikagāmotipi4 naṃ āhaṃsu. Pilindigāmotipi5 naṃ āhaṃsu.

  59. Tena kho pana samayena āyasmā pilindivaccho tasmiṃ gāmake kulūpago hoti. Atha kho āyasmā pilindivaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindigāmaṃ piṇḍāya pāvisi.

  60. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā alaṅkitā6 mālākitā kīḷanti. Atha kho āyasmā pilindivaccho pilindigāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

  61. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkite mālākite passitvā rodati: "mālaṃ me detha. Alaṃkāraṃ me dethā" ti. Atha kho āyasmā pilindivaccho taṃ ārāmikiniṃ etadavoca: "kissāya dārikā rodatī" ti. "Ayaṃ bhaneta, dārikā aññe dārake alaṅkite mālākite passitvā rodati: 'mālaṃ me detha. Alaṅkāraṃ me dethā' ti. Kuto amhākaṃ duggatānaṃ mālā. Kuto alaṅkāro" ti.

  62. Atha kho āyasmā pilindivaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etadavoca: "handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā"ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ: "amukassa deva, ārāmikassa seniyassa bimbisārassa ārocesuṃ: "amukassa deva, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā" ti. Atha kho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi.

    1. "Ito rattī" si.
    2. "Gaṇetvā" machasaṃ.
    3. "Dethāti" sīmu.
    4. "Ārāmīka gāmakotipi"
    5. "Piḷindagāmakotipi" machasaṃ.
    6. "Alaṅkatā" machasaṃ.

    [BJT Page 540] [\x 540/]

  63. Dutiyampi kho āyasmā pilindivaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindigāmaṃ piṇḍāya pāvisi. Pilindigāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paṭivissake pucchi: "kahaṃ imaṃ ārāmikakulaṃ gata" nti. "Etissā bhante, suvaṇṇamālāya kāraṇā raññā bandhāpita" nti.

  64. Atha kho āyasmā pilindivaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ [PTS Page 209] [\q 209/] kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindivaccho etadavoca: "kissa mahārāja ārāmikakulaṃ bandhāpita" nti. "Tassa bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā amhākampi antepure suvaṇṇamālā. Kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā" ti.

  65. Atha kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci. So ahosi sabbasovaṇṇamayo. "Idaṃ pana te mahārāja, tāva bahuṃ suvaṇṇaṃ kuto" ti. "Aññātaṃ bhaneta, ayyassa eso1 iddhānubhāvo" ti taṃ ārāmikakulaṃ muñcāpesi. Manussā "ayyena kira pilindivacchena sarājikāya parisāya uttarimanussadhammā2 iddhipāṭihāriyaṃ dassita" nti attamanā abhippasannā āyasmato pilindivacchassa pañca bhesajjāni abhihariṃsu. Seyyathīdaṃ: sappi3 navanītaṃ telaṃ madhu4 phāṇita" nti.

  66. Pakatiyāpi ca āyasmā pilindivaccho lābhī hoti pañcannaṃ bhesajjānaṃ. Laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhulikā5. Laddhaṃ laddhaṃ kolambepi ghaṭepi pūretvā paṭisāmeti6. Parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇā vikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passītvā ujjhāyanti, khīyanti, vipācenti: "anetā koṭṭhāgārikā ime samaṇā sakyaputtiyā seyyathāpi rājā māgadho seniyo bimbisāro" ti.

  67. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma bhikkhū evarūpāya bāhullāya cetessantī" ti. Atha kho te bhikkhū7 bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, bhikkhū evarūpāya bāhullāya cetentī"8ti. "Saccaṃ bhagavā" bhagavato etamatthaṃ ārocesuṃ. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato yathā dhammo kāretabbo" ti. Bhesajjaanuññātabhāṇavāro paṭhamo

    1. "Ayyasseveso" machasaṃ.
    2. "Uttarimanussa dhammaṃ" ma cha saṃ. [P T S.]
    3. "Sappiṃ" machasaṃ. [P T S.]
    4. "Madhuṃ" machasaṃ
    5. "Bāhullikā" machasaṃ. [P T S.]
    6. "Paṭisāmenti"a vi. Cha vi.
    7. "Te anekapariyāyena vigarahitvā" machasaṃ.
    8. "Cetessantīti" sī mu.
[BJT Page 542] [\x 542/]
  1. Atha kho bhagavā sāvatthiyaṃ yathābhirattaṃ viharitvā [PTS Page 210] [\q 210/] yena rājagahaṃ tena cārikaṃ pakkāmi.

  2. Addasā kho āyasmā kaṅkhārevato antarāmagge guḷakaraṇaṃ okkamitvā guḷe piṭṭhampi chārikampi pakkhipante. Disvāna "akappiyo guḷo. Sāmiso. Na kappati guḷo vikāle paribhuñjitu" nti kukkuccāyanto sapariso guḷaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti, tepi guḷaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Kimatthāya1 bhikkhave, guḷe piṭṭhampi chārikampi pakkhipantī" ti. "Bandhanatthāya2 bhagavā" ti. "Sace bhikkhave, bandhanatthāya3 guḷe piṭṭhampi chārikampi pakkhipanti, so ca guḷotveva saṅkhaṃ gacchati. Anujānāmi bhikkhave, yathāsukhaṃ guḷaṃ paribhuñjitu" nti.

  3. Addasā kho āyasmā kaṅkhārevato antarāmagge vacce muggaṃ jātaṃ. Passitvā "akappiyā muggā. Pakkāpi muggā jāyantī" ti kukkuccāyanto sapariso muggaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti tepi muggaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Sace bhikkhave, pakkāpi muggā jāyanti, anujānāmi bhikkhave, yathāsukhaṃ muggaṃ paribhuñjitu"nti.

  4. Tena kho pana samayena aññatarassa bhikkhuno udaravātābādho hoti. So loṇasovīrakaṃ apāyi. Tassa so udaravātābādho paṭippassambhī. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānassa loṇasovīrakaṃ agilānassa udakasambhinnaṃ pānaparibhogena paribhuñjitu" nti.

  5. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavato udaravātābādho hoti.

  6. Atha kho āyasmā ānando "pubbepi bhagavato udaravātābādho tekaṭulāya4 yāguyā phāsu hotī" ti sāmaṃ tilampi taṇḍulampi muggampi viññāpetvā anto vāsetvā anto sāmaṃ pacitvā bhagavato upanāmesi "pivatu bhagavā tekaṭulayāgu" nti.

  7. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti. No anatthasaṃhitaṃ. Anatthasaṃhite setughato tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti: "dhammaṃ vā desissāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā" ti.

  8. Atha kho bhagavā āyasmantaṃ [PTS Page 211] [\q 211/] ānandaṃ āmantesi "kuto yaṃ5 ānanda, yāgū ti.

    1. "Kimatthiyā" machasaṃ. [P T S.]
    2. "Baddhatthāya" ma cha saṃ. '' "Thaddhanatthāya" [P T S.]
    3. "Thaddhatthāya" machasaṃ sīmu - kattha ci.
    4. "Tekaṭula" machasaṃ.
    5. "Kutāyaṃ" ma cha saṃ [P T S.]

    [BJT Page 544] [\x 544/]

  9. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Vigarahi buddho bhagavā "ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ ānanda, evarūpāya bāhullāya cetessasi? Yadapi ānanda, anto vutthaṃ1, tadapi akappiyaṃ. Yadapi anto pakkaṃ, tadapi akappiyaṃ. Yadapi sāmaṃ pakkaṃ, tadapi akappiyaṃ. Netaṃ ānanda, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassa. Anto ce bhikkhave, vutthaṃ anto pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Bahi ce bhikkhave, vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce bhikkhave vutthaṃ bahi pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṃ anto pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpattidukkaṭassa. Bahi ce bhikkhave, vutthaṃ bahi pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṃ bahi pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, anāpattī" ti.

  10. Tena kho pana samayena bhikkhū "bhagavato sāmaṃpāko paṭikkhitto" ti puna pāke kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, puna pākaṃ pacitu" nti.

  11. Tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti. Manussā loṇampi telampi taṇḍulampi khādanīyampi ārāmaṃ āharanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍikāpi khādanti. Corāpi haranti. Damakāpi haranti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anto vāsetu" nti. Anto vāsetvā bahi pācenti. Damakā parivārenti. Bhikkhū avissatthā2 paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anto pacitu" nti. Dubbhikkhe kappiyakārakā bahutarā haranti. Appataraṃ bhikkhūnaṃ denti. Bhagavato [PTS Page 212] [\q 212/] etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sāmaṃ pacituṃ. Anujānāmi bhikkhave, anto vutthaṃ3 anto pakkaṃ sāmaṃ pakkaṃ" nti.

  12. Tena kho pana samayena sambahulā bhikkhū kāsīsu vassaṃ vutthā4 rājagahaṃ gacchantā bhagavantaṃ dassanāya antarāmagge na labhiṃsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Bahuñca phalakhādanīyaṃ ahosi. Kappiyakārako ca na ahosi. Atha kho te bhikkhū kilantarūpā yena rājagahaṃ veḷuvanaṃ kalandakanivāpo yena bhagavā tenupasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

    1. "Anto vuṭṭhaṃ" machasaṃ.
    2. "Avisaṭṭhā" machasaṃ. [P T S.]
    3. "Antovuṭṭhaṃ" machasaṃ. '' "Avissatthāya" to vi. Ma nu pa.
    4. "Vassaṃ vuṭṭhā" machasaṃ.

    [BJT Page 546] [\x 546/]

  13. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Kacci yāpanīyaṃ? Kaccittha appakilamathena addhānaṃ āgatā? Kuto ca tumhe bhikkhave, āgacchathā?" Ti. "Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā. Idha mayaṃ bhante kāsīsu vassaṃ vutthā rājagahaṃ āgacchantā bhagavantaṃ dassanāya antarāmagge na labhimhā lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Bahuñca phalakhādanīyaṃ ahosi. Kappiyakārako ca na ahosi. Tena mayaṃ kilantarūpā addhānaṃ āgatā" ti.

  14. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakareṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yattha phalakhādanīyaṃ passati, kappiyakārako ca na hoti, sāmaṃ gahetvā haritvā kappiyakārakaṃ1 passitvā bhūmiyaṃ nikkhipitvā paṭiggahāpetvā paribhuñjituṃ. Anujānāmi bhikkhave. Uggahitapaṭiggahita" nti2.

  15. Tena kho pana samayena aññatarassa brāhmaṇassa navā ca tilā navañca madhu uppannā honti. Atha kho tassa brāhmaṇassa etadahosi: "yannūnāhaṃ nave ca tile navaṃ ca madhuṃ buddhapamukhassa bhikkhusaṅghassa dadeyya" nti. Atha kho so brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi3. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca: "adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃbhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. [PTS Page 213] [\q 213/] atha kho so brāhmaṇo bhagavato adhivāsanaṃ viditvā pakkāmi.

  16. Atha kho so brāhmaṇo tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bho gotama, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

  17. Atha kho so brāhmaṇo buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

  18. Atha kho tassa brāhmaṇassa acirapakkantassa bhagavato etadahosi: "yesaṃ kho mayā atthāya buddhapamukho bhikkhusaṅgho nimantito nave ca tile navaṃ ca madhuṃ dassāmī" ti te mayā pammuṭṭhā4 dātuṃ. Yannūnāhaṃ nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ āharāpeyya" nti 5.

    1. "Kappiyakārake" ma ja saṃ.
    2. "Uggahitaṃ paṭiggahitunti" ma cha saṃ.
    3. "Paṭisammodi" machasaṃ.
    4. "Pamuṭṭhā" machasaṃ.
    5. "Harāpeyyanti"

    [BJT Page 548] [\x 548/]

  19. Atha kho so brāhmaṇo nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ āharāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca: "yesaṃ kho mayā bho gotama, atthāya buddhapamukho bhikkhusaṃgho nimantito 'nace ca tile navañca madhuṃ dassāmī' ti, te mayā pammuṭṭhā dātuṃ. Patigaṇhātu me bhavaṃ gotamo nave ca tile navañca madhu" nti. "Tena hi brāhmaṇa, bhikkhūnaṃ dehī" ti.

  20. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha1 bhikkhave, paribhuñjatha. Anujānāmi bhikkhave, tato nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu"nti.

  21. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassa atthāya khādanīyaṃ pāhesi: "idaṃ khādanīyaṃ2 ayyassa upanandassa dassetvā saṅghassa dātabba" nti.

  22. Tena kho pana samayena āyasmā upanando [PTS Page 214] [\q 214/] sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti.

  23. Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu: "kahaṃ bhante, ayyo upanando" ti. Esāvuso āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho"ti. Idaṃ bhante khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Tena hi bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatī" ti.

  24. Atha kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati.

  25. Tena kho pana samayane bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjatha. Anujānāmi bhikkhave, purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu" nti.

  26. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

  27. Tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti.

    1. "Paṭigaṇhatha" machasaṃ.
    2. "Idaṃ khādanīyaṃ" iti marammakkharapotthake na dissate

    [BJT Page 550] [\x 550/]

  28. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: "pubbe te āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī" ti. "Bhisehi ca me āvuso muḷālikāhi cā" ti.

  29. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi.

  30. Addasā kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca: "etu kho bhante ayyo mahāmoggallāno. Svāgataṃ bhante ayyassa mahāmoggallānassa. Kena bhante, ayyassa attho? Kiṃ dammī" ti. "Bhisehi ca me āvuso attho muḷālikāhi cā" ti.

  31. Atha kho so nāgo aññataraṃ nāgaṃ āṇāpesi: "tena hi bhaṇe ayyassa bhise ca muḷālikāyo ca yāvadatthaṃ dehī" ti. Atha kho so nāgo mandākiniṃ pokkharaṇiṃ ogāhetvā soṇḍāya bhisañca bhisamuḷālikañca1 abbāhetvā2 suvikkhālitaṃ [PTS Page 215] [\q 215/] vikkhāletvā bhaṇḍikaṃ bandhitvā yenāyasmā mahāmoggallāno tenupasaṅkami.

  32. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi.

  33. Sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Atha kho so nāgo āyasmato mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi.

  34. Atha kho āyasmā mahāmoggallāno āyasmato sāriputtassa bhise ca muḷālikāyo ca upanāmesi. Atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca paribhuttassa3 kāyaḍāhābādho paṭippassambhi. Bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti.

  35. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjatha. "Anujānāmi bhikkhave, vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu" nti.

    1. "Bhisa muḷāliṃ" sī mu.
    2. "Aggahetvā' ma nu pa. To vi. "Abbāhitvā" machasaṃ.
    3. "Bhuttassa" machasaṃ.

    [BJT Page 552] [\x 552/]

  36. Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ1 hoti. Kappiyakārako ca na hoti. Bhikkhū kukkuccāyantā phalaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, abījaṃ nibbaṭṭabījaṃ2 akatakappaṃ phalaṃ paribhuñjitu" nti.

  37. Atha kho bhagavā sāvatthiyaṃ yathābhirattaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

  38. Tena kho pana samayena aññatarassa bhikkhuno bhagandalābādho hoti. Ākāsagotto vejjo satthakammaṃ karoti. Atha kho bhagavā senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami. Addasā kho ākāsagotto vejjo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: "āgacchatu bhavaṃ gotamo, imassa bhikkhuno vaccamaggaṃ passatu seyyathāpi godhāmukha" nti.

  39. [PTS Page 216] [\q 216/] atha kho bhagavā "mamaṃ3 khvāyaṃ moghapuriso uppaṇḍetī" ti tatova paṭinivattitvā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "atthi4 bhikkhave, amukasmiṃ vihāre bhikkhu gilāno?"Ti. "Atthi bhagavā" ti. "Kiṃ tassa bhikkhave, bhikkhuno ābādho?" Ti. "Tassa bhante āyasmato bhagandalābādho. Ākāsagotto vejjo satthakammaṃ karotī" ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave, moghapuriso sambādhe satthakammaṃ kārāpessati. Sambādhe bhikkhave, sukhumā chavi. Duropayo vaṇo. Dupparihāraṃ satthaṃ netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, sambādhe satthakammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā" ti.

  40. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavato satthakammaṃ paṭikkhitta" nti vatthikammaṃ kārāpenti. Ye te bhikkhū appicchā te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū vatthikammaṃ kārāpessantī" ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

  41. "Saccaṃ kira bhikkhave, chabbaggiyā bhikkhū vatthikammaṃ kārāpentī" ti. "Saccaṃ bhagavā". Sambādhe bhikkhave, sukhumā chavi. Duropayo vaṇo. Dupparihāraṃ satthaṃ netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṃ vā vatthikammaṃ vā kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā" ti.

    1. "Ussannaṃ" sī mu.
    2. "Nibbittabījaṃ" machasaṃ.
    3. "So maṃ" machasaṃ.
    4. "Atthi kira" machasaṃ. [P T S.]

    [BJT Page 554] [\x 554/]

  42. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye.

  43. Tena kho pana samayena bārāṇasiyaṃ suppiyo ca upāsako suppiyā ca upāsikā ubho pasannā1 honti dāyakā kārakā saṅghupaṭṭhākā. Atha kho suppiyā upāsikā ārāmaṃ gantvā vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati: "ko bhaneta gilāno, kassa kiṃ āharīyatū" ti.

  44. Tena kho pana samayena aññatarena bhikkhunā [PTS Page 217] [\q 217/] virecanaṃ pītaṃ hoti. Atha kho so bhikkhu suppiyaṃ upāsikaṃ etadavoca: "mayā kho bhagini, virecanaṃ pītaṃ. Attho me paṭicchādanīyenā" ti. "Suṭṭhu ayya, āharīyissatī"ti. Gharaṃ gantvā antevāsiṃ āṇāpesi: "gaccha bhaṇe, pavattamaṃsaṃ jānāhī" ti. "Evaṃ ayye" ti kho so puriso suppiyāya upāsikāya paṭissutvā kevalakappaṃ bārāṇasiṃ āhiṇḍanto na addasa pavattamaṃsaṃ. Atha kho so puriso yena suppiyā upāsikā tenupasaṅkami. Upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca: "natthayye pavattamaṃsaṃ. Māghāto ajjā" ti.

  45. Atha kho suppiyāya upāsikāya etadahosi: "tassa kho gilānassa bhikkhuno paṭicchādanīyaṃ alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Na kho me taṃ patirūpaṃ, yāhaṃ paṭissutvā na harāpeyya"nti. Potthanikaṃ gahetvā ūrumaṃsaṃ ukkantitvā dāsiyā adāsi: "bhanda je imaṃ maṃsaṃ sampādetvā, amukasmiṃ vihāre bhikkhu gilāno, tassa dajjehi2. Yo ca maṃ pucchati, gilānāni paṭivedehī" ti. Uttarāsaṅgena ūruṃ paveṭhetvā3 ovarakaṃ pavisitvā mañcako nipajiji.

  46. Atha kho suppiyo upāsako gharaṃ gantvā dāsiṃ pucchi: "kahaṃ suppiyā" ti. "Esayya4 ovarake nipannā"ti. Atha kho suppiyo upāsako yena suppiyā upāsikā tenupasaṅkami. Upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca: "kissa nipannāsī" ti. Gilānamhī"ti 5. "Kinte ābādho" ti. Atha kho suppiyā upāsikā suppiyassa upāsakassa etamatthaṃ ārocesi.

  47. Atha kho suppiyo upāsako "acchariyaṃ vata bho! Abbhutaṃ vata bho! Yāvasaddhāyaṃ suppiyā pasannā, yatra hi nāma attanopi maṃsāni pariccattāni, kimpanimāya6 aññaṃ kiñci adeyyaṃ bhavissatī" ti haṭṭho udaggo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

    1. "Ubhato pasannā" machasaṃ. [P T S.] A vi. To vi.
    2. "Dajjāhi" machasaṃ.
    3. "Veṭhetvā" machasaṃ.
    4. "Esāyya" machasaṃ.
    5. "Gilānāmbhīti" machasaṃ.
    6. "Kimapimāya" machasaṃ. To vi.

    [BJT Page 556] [\x 556/]

  48. Ekamantaṃ nisinno kho suppiyo upāsako bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho suppiyo upāsako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  49. Atha kho suppiyo upāsako tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena [PTS Page 218] [\q 218/] suppiyassa upāsakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

  50. Atha kho suppiyo upāsako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho suppiyaṃ upāsakaṃ bhagavā etadavoca: "kahaṃ suppiyā" ti. "Gilānā bhagavā" ti. "Tena hi āgacchatū" ti. "Na bhagavā ussahatī " ti. "Tena hi pariggahetvāpi ānethā" ti. Atha kho suppiyo upāsako suppiyaṃ upāsikaṃ pariggahetvā ānesi. Tassā sahadassanena bhagavato tāva mahāvaṇo rūḷho ahosi succhavi lomajāto.

  51. Atha kho suppiyo ca upāsako suppiyā ca upāsikā "acchariyaṃ vata bho! Abbhutaṃ vata bho! Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma sahadassanena bhagavato tāva mahāvaṇo rūḷho bhavissati succhavi lomajāto" ti haṭṭhā udaggā buddhapamukhaṃ bhikkhusaṅghaṃ panītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Atha kho bhagavā suppiyaṃ ca upāsakaṃ suppiyaṃ ca upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

  52. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "ko bhikkhave, suppiyaṃ upāsikaṃ maṃsaṃ viññāpesī" ti. Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca: "ahaṃ kho bhante suppiyaṃ upāsikaṃ maṃsaṃ viññāpesi"nti. "Āharīyittha bhikkhū" ti. "Āharīyittha bhagavā"ti. "Paribhuñji tvaṃ bhikkhū" ti. "Pariñjāhaṃ 1 bhagavā" ti. "Paṭivekkhi tvaṃ bhikkhū" ti. "Nāhaṃ bhagavā paṭivekkhi" nti.

  53. Vigarahi buddho bhagavā: "ananucchaviyaṃ bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, appaṭivekkhitvā maṃsaṃ paribhuñjissasi. Manussamaṃsaṃ kho tayā moghapurisa, paribhuttaṃ. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "santi bhikkhave, manussā saddhā pasannā. Tehi attanopi maṃsāni pariccattāni. Na bhikkhave, manussamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti thullaccayassa. Na ca bhikkhave, appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

    1. "Paribhuñjāmahaṃ" machasaṃ.

    [BJT Page 558] [\x 558/]

  54. Tena kho pana samayena rañño hatthi maranti. [PTS Page 219] [\q 219/] manussā dubbhikkhe hatthimaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ hatthi maṃsaṃ denti. Bhikkhū hatthimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hatthimaṃsaṃ paribhuñjissanti. Rājaṅgaṃ hatthi. Sace rājā jāneyya, na tesaṃ 1 attamano assā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, hatthimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

  55. Tena kho pana samayena rañño assā maranti. Manussā dubbhikkhe assamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ assamaṃsaṃ denti. Bhikkhū assamaṃsaṃ paribhuñjanti. Manussā ujjhāpenti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā assamaṃsaṃ paribhuñjissanti. Rājaṅgaṃ assā. Sace rājā jāneyya, na tesaṃ attamano assā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, assamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

  56. Tena kho pana samayena manussā dubbhikkhe sunakhamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ sunakhamaṃsaṃ denti. Bhikkhū sunakhamaṃsaṃ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sunakhamaṃsaṃ paribhuñjissanti. Jeguccho sunakho paṭikkūlo"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sunakhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

  57. Tena kho pana samayena manussā dubbhikkhe ahimaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ ahimaṃsaṃ denti. Bhikkhū ahimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā ahimaṃsaṃ paribhuñjissanti. Jeguccho ahi paṭikkūlo" ti.

  58. Suphassopi 2 nāgarājā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho suphassā nāgarājā bhagavantaṃ etadavoca: "santi hi 3 bhante, nāgā assaddhā appasannā. Te appamattakehipi bhikkhū viheṭheyyuṃ. Sādhu bhante ayyā abhimaṃsaṃ na paribhuñjeyyu" nti.

  59. Atha kho bhagavā suphassaṃ nāgarājānaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho suphasso nāgarājā bhagavatā dhammiyā kathā sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  60. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe [PTS Page 220] [\q 220/] dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, abhimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

    1. "Nesaṃ" machasaṃ.
    2. "Supassopi" machasaṃ. [P T S.]
    3. "Santī" machasaṃ. [P T S.]

    [BJT Page 560] [\x 560/]

  61. Tena kho pana samayena luddakā sīhaṃ hantvā sīhamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ sīhamaṃsaṃ denti. Bhikkhū sīhamaṃsaṃ paribhuñjitvā araññe viharanti. Sīhā maṃsagandhena 1 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sīhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

  62. Tena kho pana samayena luddakā vyagghaṃ hantvā vyaggha maṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ vyagghamaṃsaṃ denti. Bhikkhū vyagghamaṃsaṃ paribhuñjitvā araññe viharanti. Vyagghā maṃsagandhena 2 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, vyagghamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

  63. Tena kho pana samayena luddakā dīpiṃ hantvā dīpimaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ dīpimaṃsaṃ denti. Bhikkhū dīpimaṃsaṃ paribhuñjitvā araññe viharanti. Dīpi maṃsagandhena 3 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave dīpimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

  64. Tena kho pana samayena luddakā acchaṃ hanatvā acchamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ acchamaṃsaṃ denti. Bhikkhū acchamaṃsaṃ paribhuñjitvā araññe viharanti. Acchā maṃsagandhena 4 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, acchamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

  65. Tena kho pana samayena luddakā taracchaṃ hantvā taracchamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ taracchamaṃsaṃ denti. Bhikkhū taracchamaṃsaṃ paribhuñjitvā araññe viharanti. Taracchā maṃsagandhena 5 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, taracchamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

Suppiyabhāṇavāro dutiyo.

1. "Sīhamaṃsagandhena" machasaṃ.
2. "Vyagghamaṃsagandhena"
3. "Dīpimaṃsagandhena" ma cha saṃ.
4. "Acchamaṃsagandhena"
5. "Taracchamaṃsagandhena" machasaṃ.

[BJT Page 562] [\x 562/]

  1. Atha kho bhagavā bārāṇasiyaṃ yathābhirattaṃ viharitvā yena andhakavindaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

  2. Tena kho pana samayena jānapadā manussā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā buddhapamukhassa bhikkhu saṅghassa piṭṭhito piṭṭhito anubaddhā1 honti "yadā paṭipāṭiṃ labhissāma, tadā bhattaṃ karissāmā" ti. Pañcamattāni ca vighāsādasatāni.

  3. Atha kho bhagavā anupubbena cārikaṃ caramāno yena andhakavindaṃ tadavasarī. Atha kho aññatarassa brāhmaṇassa paṭipāṭiṃ alabhantassa etadahosi: "adhikāni 2 kho me dve māsāni buddhapamukhaṃ bhikkhasaṅghaṃ anubandhantassa 'yadā paṭipāṭiṃ labhissāmi, tadā bhattaṃ karissāmī' ti. Na ca me paṭipāṭiṃ labbhati. Ahañcamhi ekako3. Bahu ca me gharāvāsattho hāyati. Yannūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya" nti. Atha kho so brāhmaṇo bhattaggaṃ olokento dve nāddasa: yāguñca madhugoḷakañca.

  4. Atha kho so brāhmaṇo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: "idha me bho ānanda, paṭipāṭiṃ alabhantassa etadahosi: 'adhikāni kho [PTS Page 221] [\q 221/] me dve māsāni buddhapamukhaṃ bhikkhu saṅghaṃ anubandhantassa 'yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmī' ti. Na ca me paṭipāṭi labbhati. Ahañcambhi ekako. Bahu ca me gharāvāsattho hāyati. Yannūnāhaṃ bhattaggaṃ olokeyyaṃ, 'yaṃ bhattagge nāssa taṃ paṭiyādeyya' nti. So kho ahaṃ bho ānanda, bhattaggaṃ olokento dve nāddasaṃ: yāguñca madhugoḷakañca. Svāhaṃ bho ānanda, paṭiyādeyyaṃ yāguñca madhugoḷakañca, patigaṇheyya me bhavaṃ gotamo"ti. "Tena hi brāhmaṇa, bhagavantaṃ paṭipucchissāmī" ti.

  5. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tenahānanda, paṭiyādetū" ti. "Tena hi brāhmaṇa, paṭiyādehī" ti. Atha kho so brāhmaṇo tassā rattiyā accayena pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvā bhagavato" upanāmesi: patigaṇhātu me bhavaṃ gotamo yāguñca madhugoḷakañcā" ti. "Tena hi brāhmaṇa, bhikkhūnaṃ dehī" ti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjathā" ti:

  6. Atha kho so brāhmaṇo buddhapamukhaṃ bhikkhusaṅghaṃ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā etadavoca: "dasa ime brāhmaṇa, ānisaṃsā yāguyā, 4 yāguṃ dento āyuṃ deti. Vaṇṇaṃ deti. Sukhaṃ deti. Balaṃ deti. Paṭibhāṇaṃ deti. Yāgu pītā khudaṃ 5 paṭihanti 6. Pipāsaṃ paṭivineti 7. Vātaṃ anulometi. Vatthiṃ sodheti. Āmāvasesaṃ pāceti. Ime kho brāhmaṇa, dasānisaṃsā yāguyā" ti.

    1. "Anubandhā" sī mu. Machasaṃ.
    2. "Atītāni" machasaṃ. [P T S.]
    3. "Ekatthako" machasaṃ.
    4. "Katame dasa" machasaṃ. [P T S.]
    5. "Khuddaṃ" machasaṃ.
    6. "Paṭihanti" machasaṃ. [P T S.]
    7. "Vineti" machasaṃ.

    [BJT Page 564] [\x 564/]

  7. Yo saññatānaṃ paradattabhojinaṃ
    Kālena sakkacca dadāti yāguṃ,
    Dasassa ṭhānāni anuppavecchati
    Āyuñca vaṇṇañca sukhaṃ balañca.

  8. Paṭibhāṇamassa upajāyate tato
    Khudaṃ pipāsaṃ 1 vyapaneti vātaṃ,
    Sodheti vatthiṃ pariṇāmeti bhuttaṃ 2
    Bhesajjametaṃ sugatena vaṇṇitaṃ.

  9. Tasmā hi yāguṃ alameva dātuṃ
    Niccaṃ manussena sukhatthikena,
    Dibbāni vā patthayatā 3 sukhāni
    Manussasobhagyatamicchatā 4 vāti.

  10. [PTS Page 222] [\q 222/] atha kho bhagavā taṃ brāhmaṇaṃ imāhi gathāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yāguñca madhugoḷakañcā" ti.

  11. Assosuṃ kho manussā "bhagavatā kira bhikkhūnaṃ 5 yāgu anuññātā madhugoḷakañcā" ti. Te kālasseva bhojjayāguṃ paṭiyādenti madhugoḷakañca. Bhikkhū kālasseva bhojjāya yāguyā 6 dhātā madhugoḷakena ca bhattagge na cittarūpaṃ bhuñjanti. 7

  12. Tena kho pana samayena aññatarena taruṇappasannena 8 mahāmattena svātanāya buddhapamukho bhikkhusaṅgho nimantito hoti. Atha kho tassa taruṇappasannassa mahāmattassa etadahosi: "yannūnāhaṃ aḍḍhateḷasannaṃ bhikkhusatānaṃ aḍḍhateḷasāni maṃsapātisatāni paṭiyādeyyaṃ, ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmeyya" nti. Atha kho so taruṇappasanno mahāmatto tassā rattiyā accayena paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā aḍḍhateḷasāni ca maṃsapātisatāni bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa taruṇappasannassa mahāmattassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

  13. Atha kho so taruṇappasanno mahāmatto bhattagge bhikkhū parivisati. Bhikkhū evamāhaṃsu. "Thokaṃ āvuso dehī" ti. "Mā kho tumhe bhante. "Ayaṃ taruṇappasanno mahāmatto" ti. Thokaṃ thokaṃ patigaṇhittha 9. Bahuṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ aḍḍhateḷasāni 10 maṃsapātisatāni. Ekamekaṃ maṃsapātiṃ upanāmessāmi. 11. Patigaṇhatha bhante yāvadattha" nti. "Na kho mayaṃ āvuso etaṃ kāraṇā thokaṃ thokaṃ patigaṇhāma. Api ca mayaṃ kālasseva bhojjāya yāguyā dhātā madhugoḷakena ca. Tena mayaṃ thokaṃ thokaṃ patigaṇhāmā" ti.

    1. "Pipāsañca" machasaṃ. [P T S.]
    2. "Bhattaṃ" machasaṃ. Ja vi to vi. Ma nu pa to vi.
    3. "Patthayataṃ"
    4. "Icchitaṃ" aṭṭhakathā.
    5. "Bhagavatā kira yāgu" machasaṃ.
    6. "Bhojjayāguyā" machasaṃ. [P T S.]
    7. "Paribhuñjanti" ma cha saṃ.
    8. "Taruṇapasannena" machasaṃ.
    9. "Patigaṇhatha" machasaṃ [P T S.]
    10. "Aḍḍhatelasāni ca" machasaṃ.
    11. "Upanāmessāmīti' machasaṃ. To vi.

    [BJT Page 566] [\x 566/]

  14. Atha kho so taruṇappasanno mahāmatto ujjhāyati, khīyati, vipāceti: "kathaṃ hi nāma bhadantā mayā nimantitā aññassa bhojjayāguṃ paribhuñjissanti. Na cāhaṃ paṭibalo yāvadatthaṃ dātu" nti kupito anattamano asādanāpekkho bhikkhūnaṃ patte pūrento āgamāsi "bhuñjatha vā. Haratha vā" ti.

  15. Atha kho so taruṇappasanno mahāmatto buddhapamukhaṃ bhikkhu saṅghaṃ paṇītena [PTS Page 223] [\q 223/] khādanīyena bhojanīyena sahatthaṃ santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho taṃ taruṇappasannaṃ mahāmattaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

  16. Atha kho tassa taruṇappasannassa mahāmattassa acirapakkantassa bhagavato ahudeva kukkuccaṃ. Ahu vippaṭisāro: "alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrentā agamāsiṃ 'bhuñjatha vā haratha vā' ti. Kinnu kho mayā bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā? Ti.

  17. Atha kho so taruṇappasanno mahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so taruṇappasanno mahāmatto bhagavantaṃ etadavoca: "idha mayhaṃ bhante acirapannantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro: 'alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento āgamāsiṃ.

    'Bhuñjatha vā haratha vā' ti. Kinnu kho mayaṃ bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā?" Ti. Kinnu kho mayā bhante bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā?" Ti. "Yadaggena tayā āvuso, svātanāya buddhapamukho bhikkhusaṅgho nimantito, tadaggena te bahuṃ puññaṃ pasutaṃ. Yadaggena te ekamekena bhikkhunā ekamekaṃ sitthaṃ paṭiggahitaṃ, tadaggena te bahuṃ puññaṃ pasutaṃ. Saggā te āraddhā" ti.

  18. Atha kho so taruṇappasanno mahāmatto "lābhā kira me. Suladdhaṃ kira me. Bahuṃ kira mayā puññaṃ pasutaṃ. Saggā kira me āraddhā" ti haṭṭho udaggo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave bhikkhū aññatra nimantitā aññassa bhojjayāguṃ paribhuñjantī" ti. "Saccaṃ bhagavā" ti. Vigarahi buddho bhagavā "kathaṃ hi nāma te bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṃ paribhuñjantī" ti. "Saccaṃ bhagavā" ti. Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṃ paribhuñjissanti. Netaṃ bhikkhave, appasannānaṃ vā pasādāya" pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: [PTS Page 224] [\q 224/] "na bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā. Yo paribhuñjeyya, yathā dhammo kāretabbo" ti.

    [BJT Page 568] [\x 568/]

  19. Atha kho bhagavā andhakavinde yathābhirattaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

  20. Tena kho pana samayane belaṭṭho kaccāno rājagahaṃ andhakavindaṃ addhānamaggapaṭipanno hoti pañcamattehi sakaṭasatehi sabbeheva guḷakumbhapūrehi. Addasā kho bhagavā belaṭṭhaṃ kaccānaṃ dūratova āgacchantaṃ. Disvāna maggā okkamama aññatarasmiṃ rukkhamūle nisīdi.

  21. Atha kho belaṭṭho kaccāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho belaṭṭho kaccāno bhagavantaṃ etadavoca: "icchāmahaṃ bhante ekamekassa bhikkhuno ekamekaṃ guḷakumbhaṃ dātu"nti. Tena hi tvaṃ kaccāna, ekaṃyeva guḷakumbhaṃ āharā" ti. "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā ekaṃyeva guḷakumbhaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "āhaṭo 1 bhante, guḷakumbho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna, bhikkhūnaṃ guḷaṃ dehī" ti.

    "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā bhikkhūnaṃ guḷaṃ datvā bhagavantaṃ etadavoca: "dinno bhante, bhikkhūnaṃ guḷo. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna,bhikkhūnaṃ gūlaṃ yāvadatthaṃ dehi"ti." Evaṃ bhante"ti kho belaṭṭho kaccāno bhagavato paṭissutvā bhikkhū guḷehi santappesi. Ekacce bhikkhū pattepi pūresuṃ. Parissāvanānipi thavikāyopi pūresuṃ.

  22. Atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaṃ etadavoca: "santappitā bhante bhikkhū guḷehi. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī"ti. "Tena [PTS Page 225] [\q 225/] hi tvaṃ kaccāna vighāsādānaṃ guḷaṃ dehī" ti. "Evaṃ bhante"ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsādānaṃ guḷaṃ datvā bhagavantaṃ etadavoca: "dinno bhante, vighāsādānaṃ guḷo. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna, vighāsādānaṃ guḷaṃ yāvadatthaṃ dehī" ti.

    "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsādānaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca: "dinno bhante, vighāsādānaṃ guḷo yāvadattho. Bahuṃ cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna, vighāsāde guḷehi santappehī" ti. "Evaṃ bhaneta" ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsāde guḷehi santappesi. Ekacce vighāsādā kolambepi ghaṭepi pūreṃsu. Piṭakānipi ucchaṅgepi pūresuṃ.

    1. "Āhato" machasaṃ.

    [BJT Page 570] [\x 570/]

  23. Atha kho belaṭṭho kaccāno vighāsāde guḷehi santappetvā bhagavantaṃ etadavoca: "santappitā bhante vighāsādā guḷehi. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante paṭipajjāmī" ti. "Nāhaṃ taṃ kaccāna, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso guḷo1 paribhutto sammā pariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ kaccāna, taṃ guḷaṃ appaharite vā chaḍḍehi. Appāṇake vā udake opilāpehī" ti.

    "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā taṃ guḷaṃ appāṇake udake opilepesi 2. Atha kho so guḷo udake pakkhitto cicciṭāyati. Ciṭiciṭāyati. Sandhūpāyati3. Sampadhūpāyati. Seyyathāpi nāma phālo divasasantatto4 udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati, evameva so guḷo udake pakkhitto cicciṭāyati. Ciṭiciṭāyati. Sandhūpāyati. Sampadhūpāyati.

  24. Atha kho belaṭṭho kaccāno saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinassa kho belaṭṭhassa kaccānassa bhagavā ānupubbīkathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi belaṭṭhaṃ kaccānaṃ kallacittaṃ muducittaṃ vinīvaraṇa cittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi. (Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭigaṇheyya, ) evameva belaṭṭhassa [PTS Page 226] [\q 226/] kaccānassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamma" nti.

  25. Atha kho belaṭṭho kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintī ti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata" nti.

    1. "Yassa so guḷo" machasaṃ. [P T S.]
    2. "Opilāpeti" machasaṃ.
    3. "Padhūpāyati" machasaṃ.
    4. "Divasaṃsantatto" ma cha saṃ. ++

    [BJT Page 572] [\x 572/]

  26. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe guḷo ussanno hoti. Bhikkhū "gilānasseva bhagavatā guḷo anuññāto. No agilānassā" ti. Kukkuccāyantā guḷaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānassa guḷaṃ. Agilānassa guḷodaka" nti.

  27. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena pāṭaligāmo tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmikā upāsakā "bhagavā kira pāṭaligāmaṃ anuppatto" ti.

    Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho pāṭaligāmike upāsake bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho pāṭaligāmikā upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ: "adhivāsetu no bhante bhagavā āvasathāgāraṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

  28. Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā [PTS Page 227] [\q 227/] padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu. Upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ: "sabbasanthariṃ santhataṃ1 bhante, āvasathā gāraṃ. Āsanāni paññattāni. Udakamaṇiko patiṭṭhāpito. Telappadīpo āropito. Yassadāni bhante, bhagavā kālaṃ maññatī" ti.

    Atha kho bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhu saṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā.

    1. Sabbasantharisatthataṃ" machasaṃ.

    [BJT Page 574] [\x 574/]

  29. Atha kho bhagavā pāṭaligāmike upāsake āmantesi: "pañcime gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo. Dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlo sīlavipanto kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho gahapatayo. Pañca ādīnavā dussīlassa sīlavipattiyā.

  30. Pañcime gahapatayo, ānisaṃsā sīlavato sīlasampadāya. [PTS Page 228] [\q 228/] katame pañca? Idha gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavā sīlasampanno asammūḷho kālaṃ karoti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyā"ti.

  31. Atha kho bhagavā pāṭaligāmake upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi "abhikkantā kho gahapatayo, ratti. Yassadāni kālaṃ maññathā" ti. "Evaṃ bhante" ti kho pāṭaligāmikā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.

  32. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkanta mānusakena sambahulā devatāyo pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṃ padesa mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.

    [BJT Page 576] [\x 576/]

  33. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "ko nu kho te ānanda, pāṭaligāme nagaraṃ māpentī" ti. "Sunīdhavassakārā [PTS Page 229] [\q 229/] bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā" ti. "Seyyathāpi ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho ānanda, sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ ānanda, rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni parigaṇhanti. Mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā ānanda, ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho ānanda, tayo antarāyā bhavissanti aggito vā udakato vā abbhantarato vā mithubhedā" ti.

  34. Atha kho sunīdhavassakārā magadhamattā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ: "adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā pakkamiṃsu.

  35. Atha kho sunīdhavassakārā magadhamahāmattā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ. "Kālo bho gotama, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena sunīdhavassakārānaṃ magadhamahāmattānaṃ parivesanā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

  36. Atha kho sunīdhavassakārā magadhamahāmattā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi:

  37. "Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo,
    Sīlavantettha bhojetvā saññate brahmacārayo 2.

  38. Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise,
    Tā pūjitā pūjayanti mānitā mānayanti naṃ.

  39. [PTS Page 230] [\q 230/] Tato naṃ anukampanti mātā puttaṃ va orasaṃ,
    Devatānukampito poso sadā bhadrāni passatī" ti.

    1. Vaṇṇippatho - katthaci.
    2. "Brahmacārino" si.

    [BJT Page 578] [\x 578/]

  40. Atha kho bhagavā sunīdhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Tena kho pana samayena sunīdhavassakārā mahadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti: "yena ajja samaṇo gotamo dvārena nikkhamissati, taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ uttarissati, taṃ gotamatitthaṃ nāma bhavissatī" ti. Atha kho bhagavā yena dvārena nikkhami, taṃ gotamadvāraṃ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī, tenupasaṅkami. Tena kho pana samayena gaṅgānadī pūrā hoti samatittikā kākapeyyā. Manussā aññe nāvaṃ pariyesanti, aññe uḷumpaṃ pariyesanti, aññe kullaṃ bandhanti orā pāraṃ gantukāmā.

  41. Addasā kho bhagavā te manusse aññe nāvaṃ pariyesante aññe uḷumpaṃ pariyesante aññe kullaṃ bandhante orā pāraṃ gantukāme. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva1 bhagavā gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

  42. "Ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni, Kullaṃ hi jano pabandhati 2 tiṇṇā medhāvino janā"ti.

  43. Atha kho bhagavā yena koṭigāmo tenupasaṅkami. Tatra sudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi: "catunnaṃ bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ: ? Dukkhassa bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

    Dukkhanirodhassa ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya 3 ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ bhikkhave, dukkhaṃ ariyasaccaṃ [PTS Page 231] [\q 231/] anubuddhaṃ paṭividdhaṃ. Dukkhasamudayaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Ucchinnā bhavataṇhā. Khīṇā bhavanetti. Natthidāni punabbhavo" ti.

  44. "Catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā,
    Saṃsitaṃ 4 dīghamaddhānaṃ tāsu tāsveva jātīsu.

  45. Tāni etāni diṭṭhāni bhavanenti samūhatā,
    Ucchinnaṃ mūlaṃ 5 dukkhassa natthidāni punabbhavoti.

    1. "Evameva kho bhagavā" machasaṃ.
    2. "Bandhati" machasaṃ.
    3. "Dukkhanirodhagāminīpaṭipadā" sī mu.
    4. "Sāsitaṃ" sī mu.
    5. "Ucchinnamūlaṃ" sī mu. To vi. Ja vi. Ma nu pa.

    [BJT Page 580] [\x 580/]

  46. Assosi kho ambapāli gaṇikā "bhagavā kira koṭigāmaṃ anuppatto" ti. Atha kho ambapāli gaṇikā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ 1 abhiruhitvā bhadrehi bhadrehi yānehi vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantavā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi.

    Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanaṃ bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  47. Assosuṃ kho vesālikā licchavī "bhagavā kira koṭigāmaṃ anuppatto" ti. Atha kho vesālikā licchavī bhadrāni bhadrani yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi vesāliyā nīyiṃsu 2 bhagavantaṃ dassanāya. Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā. Appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā. Appekacce licchavī lohitakā honti lohitakavaṇṇā3 lohitakavatthā lohitakālaṅkārā. Appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.

  48. Atha kho ambapālī gaṇikā daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ pativaṭṭesi. [PTS Page 232] [\q 232/] atha kho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ: "kissa je ambapāli, amhākaṃ4 daharānaṃ daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ pativaṭṭesī"ti. "Tathā hi pana mayā ayyaputtā, svātanāya buddhapamukho bhikkhusaṅghe nimantito" ti. "Dehi je ambapāli, amhākaṃ etaṃ bhattaṃ satasahassenā" ti. "Sacepi me ayyaputtā vesāliṃ sāhāraṃ dajjeyyātha, neva dajjā bhatta" nti.

  49. Atha kho te licchavī aṅguliṃ poṭhesuṃ: "parājitambha 5 vata bho ambakāya. Parājitambha vata bho ambakāyā" ti.

  50. Atha kho te licchavī yena bhagavā tenupasaṅkamiṃsu. Addasā kho bhagavā te licchavī dūratova āgacchante. Disvāna bhikkhū āmantesi: "yehi bhikkhave, bhikkhūhi devā tāvatiṃsā adiṭṭhapubbā, oloketha bhikkhave, licchaviparisaṃ. Apaloketha bhikkhave, licchaviparisaṃ. Upasaṃharatha bhikkhave, licchaviparisaṃ tāvatiṃsaparisa" nti.

    1. "Bhadraṃ bhadraṃ yānaṃ" to vi ma nu pa.
    2. "Nīyāsu" ma cha saṃ. [P T S.]
    3. "Lohitavaṇṇā" machasaṃ. [P T S].
    4. "Ambapāli daharānaṃ" machasaṃ
    5. "Jitamha" machasaṃ. A vi to vi.

    [BJT Page 582] [\x 582/]

  51. Atha kho te licchavī yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te licchavī bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ: adhivāsetu no bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. "Adhivutthomhi licchavī, svātanāya ambapāliyā gaṇikāya bhatta" nti. Atha kho te licchavī aṅguliṃ poṭhesuṃ: "parājitamha vata bho ambakāya. Parājitamha vata bho ambakāyā"ti. Atha kho te licchavī bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

  52. Atha kho bhagavā koṭigāme yathābhirattaṃ viharitvā yena nātikā 1 tenupasaṅkami. Tatra sudaṃ bhagavā nātike viharati giñjakāvasathe. Atha kho ambapāli gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena ambapāliyā gaṇikāya paṭivesanā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

  53. [PTS Page 233] [\q 233/] atha kho ambapālī gaṇikā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca: "imāhaṃ bhante, ambavanaṃ buddha pamukhassa bhikkhusaṅghassa dammī" ti. Paṭiggahesi bhagavā ārāmaṃ.

  54. Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena mahāvanaṃ tenupasaṅkami. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Licchavibhāṇavāro tatiyo.

1. 'Nādikā" sī mu. "Ñātikā" [P T S.]

[BJT Page 584] [\x 584/]

  1. Tena kho pana samayena abhiññātā abhiññātā licchavī santhāgāre 1 sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti.

  2. Tena kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi: "nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi me abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. Yannūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha" nti.

  3. Atha kho sīho senāpāti yena nigaṇṭho nātaputto 2 tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ abhivādetvā 3 ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati nigaṇṭhaṃ nātaputtaṃ etadavoca: "icchāmahaṃ bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu" nti. "Kiṃ pana tvaṃ sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī" ti. Atha kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro 4 bhagavantaṃ dassanāya so paṭippassambhi.

  4. Dutiyampi kho abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. [PTS Page 234 [\q 234/] Tatiyampi kho abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti.

    Tatiyampi kho sīhassa senāpatissa etadahosi: "nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi me abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. Kiṃ hi me karissanti nigaṇṭhā apalokitā vā anapalokitā vā? Yannūnāhaṃ anapaloketvā va nigaṇṭhe taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha" nti.

  5. Atha kho sīho senāpati pañcahi rathasatehi divādivassa vesāliyā nīyyāsi bhagavantaṃ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca:

    "sutammetaṃ bhante, akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti. Ye te bhante evamāhaṃsu: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ye te bhante evamāhaṃsu: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Kacci te bhante, bhagavato vuttavādino? Na ca bhagavantaṃ abhūtena abbhācikkhanti? Dhammassa cānudhammaṃ vyākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhante bhagavanta" nti.

    1. "Sandhāgāre" machasaṃ.
    2. "Nighaṇṭhanātha" sī. Sī mu. "Nighaṇṭhanāṭa" machasaṃ.
    3. "Abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati nigaṇṭhaṃ nātaputtaṃ" iti ayaṃ pāṭho na dissate marammakkharapotthake.
    4. "Gamiyābhisaṅkhāro"
    5. "Vādānupāto" sabbattha.

    [BJT Page 586] [\x 586/]

  6. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya:
    'akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

  7. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya:
    'kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

  8. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya:
    'ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti. Tena ca sāvake vinetī'ti.

  9. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya:
    jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

  10. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya:
    venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

  11. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya:
    'tapassī samaṇo gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

  12. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya:
    'apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti. Tena ca sāvake vinetī'ti.

  13. 'Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya:
    'assattho samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

  14. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya:
    'akiriyavādo samaṇo gotamo akiriyāya dhammaṃ [PTS Page 235] [\q 235/] deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

  15. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa. Anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo. Kiriyāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

    [BJT Page 588] [\x 588/]

  16. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

  17. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, jigucchāmi kāya duccaritena vacīduccaritena manoduccaritena. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: "jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

  18. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, vinayāya dhammaṃ desemi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: 'venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetī'ti.

  19. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'tapassī samaṇo gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetī'ti. Tapanīyāhaṃ sīha, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā, tamahaṃ tapassīti vadāmi. Tathāgatassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: tapassī [PTS Page 236] [\q 236/] samaṇo gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetī'ti.

    1. "Anabhāvaṃ katā" machasaṃ. [P T S.]

    [BJT Page 590] [\x 590/]

  20. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Yassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti. Tena ca sāvake vinetī' ti.

  21. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetī' ti. Ahaṃ hi sīha, assattho paramena assāsena. Assāsāya ca 1 dhammaṃ desemi. Tena ca sāvake vinemi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetī" ti.

  22. Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca: "abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: 'cakkhumanto rūpāni dakkhintī' ti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata" nti.

  23. Anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī ti. Imināpahaṃ bhante bhagavato vacanena bhiyosomattāya 2 attamano abhiraddho, yaṃ maṃ bhagavā evamāha: "anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī"ti. Mamaṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ: 'sīho3 amhākaṃ senāpati sāvakattaṃ upagato' ti. Atha ca pana maṃ bhagavā evamāha: "anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī" ti. Esāhaṃ bhante dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata" nti.

    1. "Assāsāya" machasaṃ.
    2. "Bhagavato bhiyyosomantāya" machasaṃ.
    3. "Sīho kho" machasaṃ.

    [BJT Page 592] [\x 592/]

  24. Dīgharattaṃ kho te sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena tesaṃ upagatānaṃ piṇḍakaṃ1 dātabbaṃ maññeyyāsī ti. Imināpahaṃ bhante, bhagavato vacanena bhiyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha: "dīgharattaṃ kho te sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena tesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī" ti.

  25. Sutaṃ metaṃ bhante, "samaṇo gotamo evamāha: mayhameva dānaṃ dātabbaṃ. Na aññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ. Na aññesaṃ sāvakānaṃ dānaṃ [PTS Page 237] [\q 237/] dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ. Na aññesaṃ dinnaṃ mahapphalaṃ. Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ. Na aññesaṃ sāvakānaṃ dinnaṃ mahapphala" nti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante, mayamettha kālaṃ jānissāma. Esāhaṃ bhante, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata nti.

  26. Atha kho bhagavā sīhassa senāpatissa ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ. Nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi sīha senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva sīhassa senāpatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti.

  27. Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  28. Atha kho sīho senāpati aññataraṃ purisaṃ āṇāpesi: "gaccha bhaṇe, pavattamaṃsaṃ jānāhī" ti. Atha kho sīho senāpati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

    1. "Piṇḍapātaṃ" machasaṃ.

    [BJT Page 594] [\x 594/]

  29. Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathiyā rathiyaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti: "ajja sīhena senāpatinā thullaṃ pasuṃ2 vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamma" nti.

  30. Atha kho aññataro puriso yena sīho senāpati tenupasaṅakami. Upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi: "yagghe bhante, jāneyyāsi? Ete sambahulā nigaṇṭhā vesāliyaṃ rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti: ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamma" nti.

  31. "Alaṃ ayyo, dīgharattampi te āyasmantā avaṇṇakāmā buddhassa. Avaṇṇakāmā dhammassa. Avaṇṇakāmā saṅghassa. Na ca pana te āyasmantā jīranti 3 taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhantā. Na ca mayaṃ jīvitahetūpi sañcicca pāṇaṃ jīvitā voropeyyāmā" ti.

  32. Atha kho sīho senāpati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā [PTS Page 238] [\q 238/] santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

  33. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na bhikkhave, jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, tikoṭiparisuddhaṃ macchamaṃsaṃ: adiṭṭhaṃ asutaṃ aparisaṅkita" nti.

  34. Tena kho pana samayena vesālī subhikkhā hoti susassā4 sulabhapiṇḍā. Sukarā uñchena paggahena yāpetuṃ.

  35. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "yāni tāni mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ, vanaṭṭhaṃ pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī"ti.

    1. "Rathikāya rathikaṃ" machasaṃ.
    2. "Thūlaṃ pasuṃ" machasaṃ.
    3. "Jīridanti" machasaṃ.
    4. "Sussassā" sī mu.

    [BJT Page 596] [\x 596/]

  36. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito ayasmantaṃ ānandaṃ āmantesi: "yāni tāni ānanda, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ, vanaṭṭhaṃ, pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī" ti. "Paribhuñjanti bhagavā" ti.

  37. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "yāni tāni bhikkhave, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ, vanaṭṭhaṃ, pokkharaṭṭhaṃ, tānāhaṃ ajjatagge paṭikkhipāmi. Na bhikkhave, anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassa. Na ca bhikkhave, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ. Vanaṭṭhaṃ, pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, yathā dhammo kāretabbo" ti.

  38. Tena kho pana samayena jānapadā manussā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā bahārāmakoṭṭhake sakaṭaparivattaṃ karitvā acchanti: "yadā paṭipāṭiṃ labhissāma, tadā bhattaṃ karissāmā" ti. Mahā ca [PTS Page 239] [\q 239/] megho uggato hoti.

  39. Atha kho te manussā yenāyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ: "idha bhante ānanda, bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropitā1 tiṭṭhanti. Mahā ca megho uggato. Kathannukho bhante ānanda, 2 paṭipajjitabba" nti.

  40. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tenahānanda, saṅgho paccantimaṃ vihāraṃ kappiyabhūmiṃ sammannitvā tattha vāsetu, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañca pana bhikkhave, sammannitabbo3 vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya, esā ñatti. Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro kappiyabhūmi. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

    1. "Āropetvā" sī mu.
    2. "Bhante" machasaṃ.
    3. "Sammannitabbā" machasaṃ.

    [BJT Page 598] [\x 598/]

  41. Tena kho pana samayena manussā tattheva sammutiyā1 kappiyabhūmiyā yāguyo pacanti. Bhattāni pacanti. Sūpāni sampādenti. Maṃsāni koṭṭenti. Kaṭṭhāni phālenti.

  42. Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddo"? Ti. "Etarahi bhante, manussā tattheva sammutiyā kappiyabhūmiyā yāguyo pacanti. Sūpāni sampādenti. Maṃsāni koṭṭenti. Kaṭṭhāni phālenti. So eso bhagavā uccāsaddo mahāsaddo kākoravasaddo" ti.

  43. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, sammutikappiyabhūmi paribhuñjitabbā. Yo paribhuñjeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tisso kappiyabhūmiyo: ussāvanantikaṃ gonisādikaṃ gahapati"nti.

  44. Tena kho pana samayena āyasmā yasojo gilāno hoti. Tassatthāya bhesajjāni āharīyanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍakāpi khādanti. Corāpi haranti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sammutiṃ kappiyabhūmiṃ [PTS Page 240] [\q 240/] paribhuñjituṃ. Anujānāmi bhikkhave, catasso kappiyabhūmiyo: ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti" nti.

Sīhabhāṇavāro catuttho.

1. "Sammatikāya si.

[BJT Page 600] [\x 600/]

  1. Tena kho pana samayena bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo hoti: sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre1 nisīdati. Antaḷikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti.

  2. Bhariyāya evarūpo iddhānubhāvo hoti: ekaññeva āḷhaka thālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati3, yāva sā na vuṭṭhāti.

  3. Puttassa evarūpo iddhānubhāvo hoti: ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa chammāsikaṃ4 vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā.

  4. Suṇisāya evarūpo iddhānubhāvo hoti: ekaññeva catudoṇikaṃ pīṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījabhattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti.

  5. Dāsassa evarūpo iddhānubhāvo hoti: ekena naṅgalena kasantassa satta sītāyo gacchanti.

  6. Assosi kho rājā māgadho seniyo bimbisāro "amhākaṃ kira vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: sīsaṃ nahāyitvā dhaññāgāraṃ sampajjāpetvā padvāre1 nisīdati. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo: ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa jammāsikaṃ vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo: ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījabhattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantī" ti.

  7. Atha kho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi: "amhākaṃ kira bhaṇe vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: [PTS Page 241] [\q 241/] sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre nisīdati. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaññeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo hoti. Ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa jammāsikaṃ vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo hoti. Ekaññeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījahattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantī" ti. Gaccha bhaṇe. Jānāhi yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī" ti.

    1. "Bahidvāre" machasaṃ.
    2. "Sūpabhiñjanakaṃ" machasaṃ.
    3. "Khīyati" machasaṃ. Ma nu pa." "Sūpavyañjanakaṃ" [P T S.]
    4. "Jamāsikaṃ" machasaṃ.
    5. "Bījabhattaṃ" - ettha "bīja" iti ūnaṃ sabba potthakesu.

    Dhammapadaṭṭhakathāyaṃ ceva taṃsīhalānuvāde saddhammaratanāvalīnāmasīhalaganthe "bat bijuvaṭa" iti ca dissamānattā taṃ idha yojitaṃ.

    [BJT Page 602] [\x 602/]

  8. "Evaṃ devā" tī kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā caturaṅginiyā senāya yena bhaddiyaṃ tena pāyāsi. Anupubbena yena bhaddiyaṃ yena meṇḍako gahapati tenupasaṅkami. Upasaṅkamitvā meṇḍakaṃ gahapatiṃ etadavoca: "ahaṃ hi gahapati, raññā āṇatto "amhākaṃ kira bhaṇe, vijite bhaddiya nagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre nisīdati. Antaḷikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaññeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo: ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa jammāsikaṃ vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo: ekaññeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījabhattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchanti. ' Gaccha bhaṇe, jānāhi. Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī" ti. Passāma te gahapati, iddhānubhāva nti.

  9. Atha kho meṇḍako gahapati sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre nisīdi. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūresi.

  10. "Diṭṭho te gahapati, iddhānubhāvo. Bhariyāya te iddhānubhāvaṃ passāmā" ti1. Atha kho meṇḍako gahapati bhariyaṃ āṇāpesi: "tena hi caturaṅginiṃ senaṃ bhattena parivisā"ti. Atha kho meṇḍakassa gahapatissa bhariyā ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ caturaṅginiṃ senaṃ bhattena parivisi. Na tāva taṃ khīyi. 2 Yāva sā na vuṭṭhāsi. 3

  11. "Diṭṭho te gahapati bhariyāyapi iddhānubhāvo. Puttassa te iddhānubhāvaṃ passāmā" ti. Atha kho meṇḍako gahapati puttaṃ āṇāpesi: "tena hi caturaṅginiyā senāya jammāsikaṃ vetanaṃ dehī" ti. Atha kho meṇḍakassa gahapatissa putto ekaṃyeva sahassatthavikaṃ gahetvā caturaṅginiyā senāya chammāsikaṃ vetanaṃ adāsi. Na tāva taṃ khīyi, yāvassa hatthagatā.

  12. "Diṭṭho te gahapati, puttassapi iddhānubhāvo. Suṇisāya te iddhānubhāvaṃ passamā" ti. Atha kho meṇḍako gahapati suṇisaṃ āṇāpesi: "tena hi caturaṅginiyā senāya chammāsikaṃ bījabhattaṃ dehī" ti. Atha kho meṇḍakassa gahapatissa suṇisā ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā caturaṅginiyā senāya chammāsikaṃ bījabhattaṃ adāsi. Na tāva taṃ khīyi, yāva sā na vuṭṭhāsi.

  13. "Diṭṭho te gahapati, suṇisāyapi iddhānubhāvo. Dāsassa te iddhānubhāvaṃ passāmā" ti. "Mayhaṃ kho sāmi, dāsassa iddhānubhāvo khette passitabbo"ti. "Alaṃ gahapati, diṭṭho te dāsassapi iddhānubhāvo" ti.

  14. Atha kho so mahāmatto caturaṅginiyā senāya punadeva rājagahaṃ paccāgañjī. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesi.

    1. "Passissāmāti" machasaṃ. [P T S.]
    2. "Khīyati" machasaṃ. [P T S.]
    3. "Na vuṭṭhāti" machasaṃ. [P T S.]

    [BJT Page 604] [\x 604/]

  15. [PTS Page 242] [\q 242/] atha kho bhagavā vesāliyaṃ yathābhirattaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

  16. Atha kho bhagavā anupubbena cārikaṃ caramāno yena bhaddiyaṃ tadavasari. Tatrasudaṃ bhagavā bhaddiye viharati jātiyāvane.

  17. Assosi kho meṇḍako gahapati "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito bhaddiyaṃ anuppatto bhaddiye viharati jātiyāvane. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṃ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro, purisadammasārathī, satthā devamanussānaṃ, buddho, bhagavā. 1 So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ, sayaṃ abhiññā sacchikatvā pavadeti. So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tatharūpānaṃ arahataṃ dassanaṃ hotī" ti.

  18. Atha kho meṇḍako gahapati bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi bhaddiyā nīyyāsi bhagavantaṃ dassanāya.

  19. Addasaṃsu kho sambahulā titthiyā meṇḍakaṃ gahapatiṃ dūratova āgacchantaṃ disvāna meṇḍakaṃ gahapatiṃ etadavocuṃ: kahaṃ tvaṃ gahapati, gacchasī" ti. "Gacchāmahaṃ bhante, bhagavantaṃ samaṇaṃ gotamaṃ2 dassanāyā"ti. "Kiṃ pana tvaṃ gahapati, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi gahapati, gotamo akiriyavādo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī "ti.

  20. Atha kho meṇḍakassa gahapatissa etadahosi: "nissaṃsayaṃ kho so bhagavā arahaṃ sammā sambuddho bhavissati, yathāpime3 titthiyā usūyantī" ti. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho meṇḍakassa gahapatissa bhagavā ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi.

    1. "Bhagavāti" machasaṃ. Ja vi. A vi. To vi.
    2. "Bhante samaṇaṃ gotamaṃ" sī mu.
    3. "Yathaime" machasaṃ.

    [BJT Page 606] [\x 606/]

  21. Yadā bhagavā aññāsi meṇḍakaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi - dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho meṇḍakassa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma" nti.

  22. Atha kho meṇḍako gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakataṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: "cakkhumanto rūpāni dakkhintī' ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ [PTS Page 243] [\q 243/] gataṃ. Adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  23. Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti.

  24. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

  25. Atha kho meṇḍakassa gahapatissa bhariyā ca putto ca suṇisā ca dāso ca yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā ānupubbikathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi.

  26. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇa citte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi - dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma' nti.

    [BJT Page 608] [\x 608/]

  27. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya - 'cakkhumanto rūpāni dakkhintī' ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate" ti.

  28. Atha kho meṇḍako gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca: "yāva bhante bhagavā bhaddiye viharati tāva ahaṃ buddhapamukhassa bhikkhusaṅghassa dhūvabhattenā" ti. Atha kho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathā sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

  29. Atha kho bhagavā bhaddiye yathābhirattaṃ viharitvā meṇḍakaṃ gahapatiṃ anāpucchā yena aṅguttarāpo tena cārikaṃ pakkāmi. Mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhūsatehī".

  30. Assosi kho meṇḍako gahapati "bhagavā kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhūsatehī" ti.

  31. Atha kho meṇḍako gahapati dāse ca kammakare ca āṇāpesi: "tena hi bhaṇe, bahuṃ loṇampi telampi madhumpi taṇḍulampi khādanīyampi sakaṭesu āropetvā āgacchatha. Aḍḍhateḷasāni ca gopālakasatāni aḍḍhateḷasāni ca dhenusatāni ādāya āgacchantu. Yattha mayaṃ bhagavantaṃ1 passissāma, dhāruṇhena2 khīrena bhojessāmā" ti.

  32. Atha kho meṇḍako [PTS Page 244] [\q 244/] gahapati bhagavantaṃ antarāmagge kantāre sambhāvesi. Atha kho meṇḍako gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho meṇḍako gahapati bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

    1. "Yattha bhagavantaṃ" machasaṃ.
    2. 'Taruṇena' machasaṃ.

    [BJT Page 610] [\x 610/]

  33. Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante niṭṭhitaṃ bhatta" nti.

  34. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena meṇḍakassa gahapatissa parivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

  35. Atha kho meṇḍako gahapati aḍḍhateḷasāni gopālakasatāni āṇāpesi: "tena hi bhaṇe, ekamekaṃ dhenuṃ gahetvā ekamekassa bhikkhuno upatiṭṭhatha. Dhāruṇhena khīrena bhojessāmā" ti.

  36. Atha kho meṇḍako gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi: sampavāresi dhāruṇhena ca khīrena. Bhikkhu kukkuccāyantā khīraṃ na patigaṇhanti. "Patigaṇhātha bhikkhave paribhuñjathā" ti.

  37. Atha kho meṇḍako gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā dhāruṇhena ca khīrena, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca: "sanni bhante, maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ. Sādhu bhante, bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū" ti. Atha kho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

  38. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, pañca gorasekhīraṃ dadhi takkaṃ navanītaṃ sappi. Santi bhikkhave, maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ. Anujānāmi. Bhikkhave, pātheyyaṃ pariyesituṃ. Taṇḍulo taṇḍulatthikena. Muggo muggatthikena. Māse māsatthikena. Loṇaṃ loṇatthikena. [PTS Page 245] [\q 245/] guḷo guḷatthikena. Telaṃ telatthikena. Sappi sappitthikena. Santi bhikkhave, manussā saddhā pasannā. Te kappiyakarakānaṃ hatthe hiraññaṃ upanikkhipanti: 'iminā yaṃ ayyassa kappiyaṃ, taṃ dethā'ti. Anujānāmi bhikkhave, yaṃ tato kappiyaṃ, taṃ sādiyituṃ. 1 Na tvevāhaṃ bhikkhave, kenaci pariyāyena jātarūparajataṃ sādiyitabbaṃ2 pariyesitabbanti. Vadāmī" ti.

    1. "Sādituṃ" machasaṃ. To vi.
    2. "Sāditabbaṃ" machasaṃ. [P T S.]

    [BJT Page 612] [\x 612/]

  39. Atha kho bhagavā anupubbena cārikaṃ caramāno yena āpaṇaṃ, tadavasari. Assosi kho keṇiyo jaṭilo "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito āpaṇaṃ anuppatto āpaṇe viharati. 1 Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo Kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavadeti. So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī" ti.

  40. Atha kho keṇiyassa jaṭilassa etadahosi: "kinnu kho ahaṃ samaṇassa gotamassa harāpeyya" nti. Atha kho keṇiyassa jaṭilassa etadahosi: "yepi kho te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti, tadanubhāsanti, bhāsita manubhāsanti, vācitamanuvācenti. Seyyathīdaṃ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi2, aṅgīraso, bhāradvājo, vāseṭṭho, kassapo, bhagu, rattūparatā viratā vikālabhojanā. Te evarūpāni pānāni sādiyiṃsu. "Samaṇopi gotamo rattūparato virato vikālabhojanā. Arahati samaṇopi gotamo evarūpāni pānāni sādiyitu" nti. Pahūtaṃ pānaṃ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho keṇiyo jaṭilo bhagavantaṃ etadavoca: "patigaṇhātu me bhavaṃ gotamo pāna" nti. "Tena hi keṇiya, bhikkhūnaṃ dehī" ti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjathā"ti.

  41. Atha kho keṇiyo jaṭilo buddhapamukhaṃ bhikkhusaṅghaṃ pahūtehi pānehi sahatthā santappetvā sampavāretvā, bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi.

    1. "Āpaṇe viharatī" ti natthi marammakkhara potthake
    2. "Yamadaggi" ityapi.

    [BJT Page 614] [\x 614/]

  42. Atha [PTS Page 246] [\q 246/] kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: "adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. "Mahā kho keṇiya, bhikkhusaṅgho. Aḍḍhateḷasāni bhikkhusatāni. Tvañca brāhmaṇesu abhippasanno"ti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: "kiñcāpi bho1 gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahaṃ ca brāmhaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. "Mahā kho keṇiya, bhikkhusaṅgho. Aḍḍhateḷasāni bhikkhusatāni. Tvaṃ ca brāhmaṇesu abhippasanno" ti. Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: "kiñcāpi bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahaṃ ca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ2 gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi.

  43. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, aṭṭha panāni: ambapānaṃ jambupānaṃ vocapānaṃ mocapānaṃ madhupānaṃ3 muddikapānaṃ sālūkapānaṃ phārusakapānaṃ. Anujānāmi bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasaṃ. Anujānāmi bhikkhave, sabbaṃ pattarasaṃ ṭhapetvā ḍākarasaṃ. Anujānāmi bhikkhave, sabbaṃ puppharasaṃ ṭhapetvā madhukapuppharasaṃ. Anujānāmi bhikkhave ucchurasa" nti.

  44. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bho gotama, niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacivaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

  45. Atha kho keṇiyo jaṭilo buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi: - 1. "Aggihuttamukhā yaññā sāvitti chandaso mukhaṃ, Rājā mukhaṃ manussānaṃ nadīnaṃ sāgaro mukhaṃ. 11. Nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ, Puññamākaṅkhamānānaṃ4 saṅgho ve yajataṃ mukha"nti.

    1. "Kiñcāpi kho" machasaṃ.
    2. Adhivāsetu bhavaṃ. Machasaṃ.
    3. "Madhukapānaṃ" machasaṃ.
    4. "Puññaṃ ākaṅkhamānānaṃ" ma cha saṃ. [P T S.] To vi. Ja vi.

    [BJT Page 616] [\x 616/]

  46. Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. [PTS Page 247] [\q 247/] atha kho bhagavā āpaṇe yathābhirattaṃ viharitvā yena kusinārā, tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

  47. Assosuṃ kho kosinārakā mallā "bhagavā kira kusināraṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehī"ti. Te saṅgaraṃ akaṃsu: "yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo" ti.

  48. Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti. Atha kho bhagavā anupubbena cārikaṃ caramāno yena kusinārā, tadavasari. Atha kho kosinārakā mallā bhagavato paccuggamanaṃ akaṃsu.

  49. Atha kho rojo mallo bhagavato paccuggamanaṃ karitvā yenāyasmā ānando, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā ānando etadavoca: "uḷāraṃ kho te imaṃ āvuso roja, yaṃ tvaṃ bhagavato paccuggagamanaṃ akāsī" ti. "Nāhaṃ bhante ānanda, bahukato buddhe vā dhamme vā saṅghe vā1. Api ca ñātīhi saṅgaro kato: 'yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo'ti. So kho ahaṃ bhante ānanda, ñātīnaṃ daṇḍabhayā evāhaṃ bhagavato paccuggamanaṃ akāsi" nti.

  50. Atha kho āyasmā ānandā anattamano ahosi: "kathaṃ hi nāma rojo mallo evaṃ vakkhatī" ti. Atha kho āyasmā ānandā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "ayaṃ bhante rojo mallo abhiññāto ñātamanusso. Mahiddhiyo2 kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo. Sādhu bhante, bhagavā tathā karotu, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā" ti. "Na kho taṃ ānanda, dukkaraṃ tathāgatena yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā" ti.

  51. Atha kho bhagavā rojaṃ mallaṃ mettena cittena pharitvā uṭṭhāyāsanā vihāraṃ pāvisi. Atha kho rojo mallo bhagavatā3 mettena cittena phuṭṭho seyyathāpi nāma gāvī taruṇavacchā4, evameva vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati: "kahannu kho bhante etarahi so bhagavā viharati arahaṃ sammā sambuddho? Dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha" nti. "Esāvuso roja, [PTS Page 248] [\q 248/] vihāro saṃvutadvāro. Tena appasaddo upaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati te bhagavā dvāra"nti

    1. "Buddhena vā dhammena vā saṅghena vā" sī mu 1
    2. "Mahiddhiko" machasaṃ.
    3. "Bhagavato" machasaṃ to vi.
    4. "Gāviṃ taruṇavaccho" machasaṃ.

    [BJT Page 618] [\x 618/]

  52. Atha kho rojo mallo yena so vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rojo mallo vihāraṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho rojassa mallassa bhagavā ānupubbīkathaṃ kathesi: seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi.

  53. Yadā bhagavā aññāsi rojaṃ mallaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho rojassa mallassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma" nti.

  54. Atha kho rojo mallo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "sādhu bhante ayyā mamaññeva patigaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, no aññesa" nti. "Yesaṃ kho roja, sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi tayā, tesampi evaṃ hoti: 'aho nūna ayya amhākaññeva patigaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, no aññesa' nti. Tena hi roja, tava ceva paṭiggahessanti aññesañcā" ti.

  55. Tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti. Atha kho rojassa mallassa paṭipāṭiṃ alabhantassa etadahosi: "yannūnā haṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya" nti. Atha kho rojo mallo bhattaggaṃ olokento dve nāddasa ḍākañca piṭṭhakhādanīyañca. Atha kho rojo mallo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: "idha me bhante ānanda, paṭipāṭiṃ alabhantassa etadahosi: 'yannūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya' nti. So kho ahaṃ bhante ānanda, bhattaggaṃ olokento dve nāddasaṃ ḍākañca piṭṭhakhādanīyañca. Sacāhaṃ bhante ānanda, paṭiyādeyyaṃ ḍākañca piṭṭhakhādanīyañca, patigaṇheyya me bhagavā"ti. "Tena hi roja, bhagavantaṃ paṭipucchissāmī"ti.

  56. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tenahānanda, paṭiyādetū" ti. "Tena hi roja, paṭiyādehī" ti.

    [BJT Page 620] [\x 620/]

  57. Atha kho rojo mallo tassā rattiyā accayena pahūtaṃ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi "patigaṇhātu me bhante bhagavā ḍākañca piṭṭhakhādanīyañcā" ti. "Tena hi roja, bhikkhūnaṃ dehī"ti *. Bhikkhu kukkuccāyantā na patigaṇhanti. [PTS Page 249] [\q 249/] "patigaṇaṇhātha bhikkhave, paribhuñjathā" ti.

  58. Atha kho rojo mallo buddhapamukhaṃ bhikkhusaṅghaṃ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rojaṃ mallaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

  59. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, sabbañca ḍākaṃ sabbañca piṭṭhakhādanīya" nti.

  60. Atha kho bhagavā kusinārāyaṃ yathābhirattaṃ viharitvā yena ātumā, tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

  61. Tena kho pana samayena aññataro buḍḍhapabbajito ātumāyaṃ paṭivasati nahāpitapubbo. Tassa dve dārakā honti mañjukā paṭibhāṇeyyakā dakkhā pariyodātasippā sake ācariyake nahāpitakamme. Assosi kho so buḍḍhapabbajito "bhagavā kira ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehī"ti.

  62. Atha kho so buḍḍhapabbajito te dārake etadavoca: "bhagavā kira tātā, ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Gacchatha tumhe tātā, khurabhaṇḍaṃ ādāya. Nāḷiyāvāpakena anugharakaṃ1 āhiṇḍatha. Loṇampi telampi taṇḍulampi khādanīyampi saṃharatha. Bhagavato āgatassa yāgudānaṃ2 karissāmā"ti. "Evaṃ tātā" ti kho te dārakā tassa buḍḍhapabbajitassa paṭissutvā khurabhaṇḍaṃ ādāya nāḷiyā āvāpakena anugharakaṃ āhiṇḍanti loṇampi telampi taṇḍulampi khādanīyampi saṃharantā. Manussā te dārake mañajuke paṭibhāṇeyyake passitvā yepi na kārāpetukāmā, tepi kārāpenti. Kārāpetvāpi bahuṃ denti. Atha kho te dārakā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi saṃhariṃsu.

  63. Atha kho bhagavā anupubbena cārikaṃ caramāno yena ātumā tadavasari. Tatra sudaṃ bhagavā ātumāyaṃ viharati bhusāgāre. * "Atha kho rojo mallaputto bhikkhūnaṃ deti" machasaṃ. Ayaṃ pāṭho sīhalakkharapotthakesu na dissate.

    1. "Anugharakaṃ anugharakaṃ" machasaṃ. [P T S.] To vi. A vi.
    2. "Yāgupānaṃ" machasaṃ. [P T S.] To vi.

    [BJT Page 622] [\x 622/]

  64. Atha kho so buḍḍhapabbajito tassā rattiyā accayena pahūtaṃ yāguṃ paṭiyādāpetvā bhagavato upanāmesi: "patigaṇhātu me bhante bhagavā yāgu" nti.

  65. Jānantāpi [PTS Page 250] [\q 250/] tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti: "dhammaṃ vā desessāma. Sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā"ti.

  66. Atha kho bhagavā taṃ buḍḍhapababajitaṃ etadavoca: "kutāyaṃ bhikkhū yāgū"ti. Atha kho so buḍḍhapabbajito bhagavato etamatthaṃ ārocesi: vigarahi buddho bhagavā 'ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, pabbajite1 akappiye samādapessasi2. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, pabbajitā akappiye samādapetabbā3. Yo samādapeyya, āpatti dukkaṭassa. Na ca bhikkhave, nahāpitapubbena burabhaṇḍaṃ pariharitabbaṃ. Yo parihareyya āpatti dukkaṭassā" ti.

  67. Atha kho bhagavā ātumāyaṃ yathābhirattaṃ viharitvā yena sāvatthi, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi, tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikasasa ārāme.

  68. Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti4. Atha kho bhikkhūnaṃ etadahosi: "kinnu kho bhagavatā phalakhādanīya anuññātaṃ? Kiṃ ananuññāta"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sabbaṃ phalakhādanīya" nti.

  69. Tena kho pana samayena saṅghikāni bījāni puggalikāya bhūmiyā ropīyanti. Puggalikāni bījāni saṅghikāya bhūmiyā ropīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Saṅghikāni bhikkhave, bījāni puggalikāyā bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānī" ti.

    1. "Pabbajito" machasaṃ. [P T S.] To vi. Sī mu. Imassa buḍḍhapabbajitassa dve dārakāpi pabbajitā sāmaṇerabhūmiyaṃ ṭhitāti dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Tasmā ettha "pabbajite" ti padaṃ yuttameva.
    2. "Samādapesi" machasaṃ.
    3. "Pabbajitena samādapetabbā" machasaṃ. [P T S.] To vi. To vi. Ja. Vi
    4. "Ussannaṃ" machasaṃ.

    [BJT Page 624] [\x 624/]

  70. Tena kho pana samayena bhikkhūnaṃ kismiñci kismiñci ṭhāne kukkuccaṃ uppajjati: "kinnu kho bhagavatā anuññātaṃ? Kiṃ ananuññāta" nti. Bhagavato etamatthaṃ ārocesuṃ. "Yaṃ bhikkhave, mayā 'idaṃ na kappatī' ti apaṭikkhittaṃ, [PTS Page 251] [\q 251/] taṃ ce akappiyaṃ anulometi' kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ bhikkhave, mayā 'idaṃ na kappatī' ti apaṭikkhittaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ bhikkhave, mayā 'idaṃ kappatīti ananuññātaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ bhikkhave, mayā 'idaṃ kappatī' ti ananuññātaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī" ti.

  71. Atha kho bhikkhūnaṃ etadahosi: "kappati nu kho yāvakālikena yāmakālikaṃ? Na nu kho kappati? Kappati nu kho yāvakālikena sattāhakālikaṃ? Na nu kho kappati? Kappati nu kho yāvakālikena yāvajīvikaṃ? Na nu kho kappati? Kappati nu kho yāmakālikena sattāhakālikaṃ? Na nu kho kappati? Kappati nu kho yāmakālikena yāvajīvikaṃ? Na nu kho kappati? Kappati nu kho sattāhakālikena yāvajīvikaṃ? Na nu kho kappatī? Ti. Bhagavato etamatthaṃ ārocesuṃ. "Yāvakālikena bhikkhave, yāmakālikaṃ tadahu paṭiggahitaṃ kāle kappati. Vikāle na kappati. Yāvakālikena bhikkhave, sattāhakālikaṃ tadahu paṭiggahitaṃ kāle kappati. Vikāle na kappati. Yāvakālikena bhikkhave, yāvajīvikaṃ tadahu paṭiggahitaṃ kāle kappati. Vikāle na kappati. Yāmakālikena bhikkhave, sattāhakālikaṃ tadahu paṭiggahitaṃ yāme kappati. Yāmātikkante na kappati. Yāmakālikena bhikkhave, yāvajīvikaṃ tadahu paṭiggahitaṃ yāme kappati. Yāmātikkante na kappati. Sattāhakālikena bhikkhave yāvajīvikaṃ tadahu paṭiggahitaṃ sattāhaṃ kappati. Sattāhātikkante na kappatī" ti.

Bhesajjakkhandhako niṭṭhito chaṭṭho

[BJT Page 626] [\x 626/]

Imamhi khandhake vatthū ekasataṃ cha vatthū.
Tassa uddānaṃ:

Sāradike vikālepi vasaṃ mūle piṭṭhehi ca,
Kasāvehi paṇṇaṃ phalaṃ jatu loṇaṃ chakanañca.

Cuṇṇaṃ cālinī maṃsañca añjanī1 upapiṃsanī 2,
Añjanī ucca3 pārutā salākā salākodhanī 4.

Thavikaṃ savaṭṭakaṃ 5 suttaṃ muddhani tela6 natthu ca,
Natthukaraṇī dhūma 7 nettañca pidhānaṃ yamakatthavi 8.

Telapākesu majjañca atikkhittaṃ abbhañjanaṃ,
Tumbaṃ sedaṃ sambhārañca mahābhaṅgodakaṃ tathā.

Dakakoṭṭhaṃ lohitañca visāṇaṃ pādabbhañjanaṃ,
Pajjaṃ satthaṃ kasāvañca tilakakkaṃ kabalikaṃ.

[PTS Page 252] [\q 252/] colaṃ sāsapakuḍḍañca 9 dhūmasakkharikāya ca,
Vaṇatelaṃ vikāsikaṃ vikaṭañca paṭiggahaṃ.

Gūthaṃ karontā roḷiñca khāraṃ muttahariṭakī 10
Gandhā virecanañceva acchā kaṭa 11 kaṭākaṭaṃ.

Paṭicchādanī pabbhārā ārāmā satā pañcahi 12
Guḷaṃ muggaṃ sovīrañca sāmapākā 13 punā pace.

Punānuññāsi dubbhikkhe phalañca tilakhādanī,
Purebhattaṃ kāyaḍāho nibbaṭṭañca bhagandalaṃ.

Vatthikammañca suppī ca 14 manussamaṃsameva ca,
Hatthi assā sunakhāhi 15 sīhabyagghaṃ ca dīpikaṃ. 16

Accha taraccha maṃsañca paṭipāṭi ca yāgu ca,
Taruṇaṃ aññatra guḷaṃ sunīdhāvasathāgaraṃ. 17

Gaṅgā koṭi saccakathā ambapālī ca licchavi,
Uddissa kaṭaṃ subhikkhaṃ punadeva paṭikkhipi.

Megho yaso meṇḍako ca gorasaṃ pātheyyakena ca,
Keṇi ambo jambucoca mocamadhumuddikasālukaṃ.

Phārusakaṃ 18 ḍākapiṭṭhaṃ ātumāyaṃ nahāpito,
Sāvatthiyaṃ phalaṃ bījaṃ kismiṃ ṭhāne ca kāliketi.

1. "Añjanaṃ" machasaṃ. [P T S.]
2. "Upapīsanī" machasaṃ. "Upapiṃsanaṃ" si. [P T S.]
3. "Uccā" machasaṃ. To vi.
4. "Salākaṭhāni" machasaṃ.
5. "Sabandhakaṃ" machasaṃ "bandhakaṃ" [P T S.]
6. "Telaṃ" [P T S.]
7. "Dhūmañca" machasaṃ. [P T S.]
8. "Nettañcāpidha natthavi" machasaṃ. "Nettañcā pidhānaṃ thavi" [P T S.]
9. "Sāsapakuṭṭhakañca" machasaṃ [P T S.] "Sāsapakuṇḍaṃca" a vi. To vi.
10. "Haritakaṃ' machasaṃ.
11. "Acchākaṭaṃ machasaṃ.
12. "Ārāmasatthāhenaca" machasaṃ.
13. "Sāmaṃpākā" ma cha saṃ.
14. "Suppiñce" machasaṃ. Ja vi. A vi.
15. "Sunakhoca" machasaṃ. [P T S.] Ma nu pa.
16. "Abhisīhañcadīpikaṃ" machasaṃ ja vi. Ma nu pa.
17. "Vasathāgāraṃ" machasaṃ. A vi. [P T S.] Ja vi.
18. "Phārusakā" machasaṃ. Sī mu.

[BJT Page 628] [\x 628/]

Kaṭhinakkhandhakaṃ

  1. [PTS Page 253] [\q 253/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

  2. Tena kho pana samayena tiṃsamattā pāveyyākā1 bhikkhū sabbe āraññakā2 sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sāvatthiṃ gacchantā3 bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhiṃsu sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ. Antarāmagge sākete vassaṃ upagacchiṃsu.

  3. Te ukkaṇṭhitarūpā vassaṃ vasiṃsu "āsanneva no bhagavā viharati ito chasu yojanesu. Na ca mayaṃ labhāma bhagavantaṃ dassanāyā" ti.

  4. Atha kho te bhikkhū vassaṃ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā, yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

  5. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha? Na ca piṇḍakena kilamitthā?" Ti.

  6. Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā. Samaggā ca mayaṃ bhante, sammodamānā avivadamānā vassaṃ vasimha. Na ca piṇḍakena kilamimha. Idha mayaṃ bhante tiṃsamattā pāveyyakā bhikkhū sāvatthiṃ āgacchantā bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhimha sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ. Antarāmagge sākete vassaṃ upagacchimha. Te mayaṃ bhante ukkaṇṭhitarūpā vassaṃ vasimha 'āsanneva no bhagavā viharati ito chasu yojanesu. Na ca mayaṃ labhāma bhagavantaṃ dassanāyā' ti. Atha kho mayaṃ bhante vassaṃ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā addhānaṃ āgatā" ti.

  7. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathā katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ kaṭhinaṃ4 attharituṃ. Atthatakaṭhinānaṃ vo bhikkhave, paṃca kappissanti: anāmantacāro, asamādānacāro, gaṇabhojanaṃ, yāvadatthacīvaraṃ, yo ca tattha cīvaruppādo, so nesaṃ bhavissati. 5 Atthatakaṭhinānaṃ vo bhikkhave, imāni pañca kappissanti. "

    1. "Pāṭheyyakā" aṭṭhakathā. "Pātheyyakā" ja vi. Ma nu pa. To vi.
    2. "Āraññikā" machasaṃ.
    3. "Āgacchantā" machasaṃ.
    4. "Kaṭhinaṃ" machasaṃ.
    5. "Bhavissatīti"

    [BJT Page 630] [\x 630/]

  8. Evañca pana bhikkhave kaṭhinaṃ attharitabbaṃ. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "Suṇātu me bhante saṅgho. Idaṃ saṅghassa kaṭhinadussaṃ uppannaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno dadeyya kaṭhinaṃ attharituṃ. Esā ñatti. "Suṇātu me bhante saṅgho, idaṃ saṅghassa kaṭhinadussaṃ uppannaṃ. Saṅgho imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno deti kaṭhinaṃ attharituṃ. Yassāyasmato khamati imassa kaṭhinadussassa itthannāmassa bhikkhuno dānaṃ kaṭhinaṃ attharituṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. "Dinnaṃ idaṃ saṅghena kaṭhinadussaṃ itthannāmassa bhikkhuno kaṭhinaṃ attharituṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

  9. Evaṃ kho bhikkhave, atthataṃ hoti kaṭhinaṃ, evaṃ anatthataṃ. Kathañca bhikkhave, 1 anatthataṃ hoti kaṭhinaṃ?

    Na ullikhitamattena atthataṃ hoti kaṭhinaṃ.
    Na dhovanamattena atthataṃ hoti kaṭhinaṃ.
    Na cīvaravicāraṇamattena atthataṃ hoti kaṭhinaṃ.
    Na chedanamattena atthataṃ hoti kaṭhinaṃ.
    Na bandhanamattena atthataṃ hoti kaṭhinaṃ.
    Na ovaṭṭikaraṇamattena2 atthataṃ hoti kaṭhinaṃ.
    Na kaṇḍūsakaraṇamattena3 atthataṃ hoti kaṭhinaṃ.
    Na daḷhīkammakaraṇamattena atthataṃ hoti kaṭhinaṃ.
    Na anuvātakaraṇamattena atthataṃ hoti kaṭhinaṃ.
    Na paribhaṇḍakaraṇamattena atthataṃ hoti kaṭhinaṃ.
    Na ovaṭṭeyyakaraṇamattena 4 atthataṃ hoti kaṭhinaṃ.
    Na kambalamaddanamattena atthataṃ hoti kaṭhinaṃ.
    Na nimittakatena atthataṃ hoti kaṭhinaṃ.
    Na parikathākatena atthataṃ hoti kaṭhinaṃ.
    Na kukkukatena atthataṃ hoti kaṭhinaṃ.
    Na sannidhikatena atthataṃ hoti kaṭhinaṃ.
    Na nissaggiyena atthataṃ hoti. Kaṭhinaṃ.
    Na akappakatena atthataṃ hoti kaṭhinaṃ.
    Na aññatra saṅghāṭiyā atthataṃ hoti kaṭhinaṃ. [PTS Page 255] [\q 255/]
    Na aññatra uttarāsaṅgena atthataṃ hoti kaṭhinaṃ.
    Na aññatra antaravāsakena atthataṃ hoti kaṭhinaṃ.
    Na aññatra pañcakena vā atirekapañcakena vā tadaheva sañjinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ.
    Na aññatra puggalassa atthārā atthataṃ hoti kaṭhinaṃ.

    Sammā ceva 5 atthataṃ hoti kaṭhinaṃ, tañce nissīmaṭṭho anumodati, evampi anatthataṃ hoti kaṭhinaṃ. Evaṃ kho bhikkhave, anatthataṃ hoti kaṭhinaṃ. (Catuvīsati ākārā).

    1. "Kathañca pana bhikkhave" machasaṃ.
    2. "Ovaṭṭiyakaraṇamattena" machasaṃ.
    3. "Na gaṇḍūsakaraṇamattena" katthavi.
    4. "Ovaddheyyekaraṇamattena" machasaṃ. [P T S]
    5. "Sammā ce" machasaṃ.

    [BJT Page 632] [\x 632/]

  10. Kathañca bhikkhave, atthataṃ hoti kaṭhinaṃ?

    Ahatena atthataṃ hoti kaṭhinaṃ.
    Ahatakappena atthataṃ hoti kaṭhinaṃ.
    Pilotikāya atthataṃ hoti kaṭhinaṃ.
    Paṃsukūlena atthataṃ hoti kaṭhinaṃ.
    Pāpaṇikena atthataṃ hoti kaṭhinaṃ.
    Animittakatena atthataṃ hoti kaṭhinaṃ.
    Aparikathākatena atthataṃ hoti kaṭhinaṃ.
    Akukkukatena atthataṃ hoti kaṭhinaṃ.
    Asannidhikatena atthaṃ hoti kaṭhinaṃ.
    Anissaggiyena atthataṃ hoti kaṭhinaṃ.
    Kappakatena atthataṃ hoti kaṭhinaṃ.
    Saṅghāṭiyā atthataṃ hoti kaṭhinaṃ.
    Uttarāsaṅghena atthataṃ hoti kaṭhinaṃ.
    Antaravāsakena atthataṃ hoti kaṭhinaṃ.
    Pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ.
    Puggalassa atthārā atthataṃ hoti kaṭhinaṃ.
    Sammā ceva atthataṃ hoti kaṭhinaṃ, tañce sīmaṭṭho anumodati, evampi atthataṃ hoti kaṭhinaṃ. Evaṃ kho bhikkhave, atthataṃ hoti kaṭhinaṃ.

(Sattarasa ākārā)

  1. Kathañca bhikkhave, ubbhataṃ hoti kaṭhinaṃ? Aṭṭhimā bhikkhave, mātikā kaṭhinassa ubbhārāya: pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savaṇantikā āsāvacchedikā sīmātikkantikā sahubbhārā"ti 1.

  2. Bhikkhu atthatakaṭhino katacīvaraṃ ādāya pakkamati "na paccessa" nti. Tassa bhikkhuno pakakamanantiko kaṭhinuddhāro. (1)

  3. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (2)

  4. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (3)

  5. Bhikkhu atthakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (4)

    1. "Saubbhārāti" to vi. Ma nu pa.

    [BJT Page 634] [\x 634/]

  6. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: [PTS Page 256] [\q 256/] "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddharo. (5)

  7. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (6)

  8. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (7)

Ādāyasattakaṃ niṭṭhitaṃ.

  1. Bhikkhū atthatakaṭhino tatacīvaraṃ samādāya pakkamati. "Na paccessa" nti. Tassa bhikkhuno pakkamanantiko kaṭhinuddhāro. (1)

  2. Bhikkhū atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhe vimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (2)

  3. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (3)

  4. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (4)

  5. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (5)

    [BJT Page 636] [\x 636/]

  6. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (6)

  7. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamatī "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (7)

Samādāyasattakaṃ niṭṭhitaṃ

  1. [PTS Page 257] [\q 257/] bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

  2. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

  3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

  4. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (4)

  5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (5)

  6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (6)

Ādāyachakkaṃ niṭṭhitaṃ.

[BJT Page 638] [\x 638/]

  1. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

  2. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

  3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

  4. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (4)

  5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (5)

  6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (6)

Samādāyachakkaṃ niṭṭhitaṃ.

  1. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

  2. Bhikkhu atthatakaṭhino vīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

    [BJT Page 640] [\x 640/]

  3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3) (Ādāyatikaṃ. 1)

  4. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. [PTS Page 258] [\q 258/] so taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

  5. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhākantiko kaṭhinuddhāro. (5)

  6. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)

  7. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

  8. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

  9. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāraressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9) (Ādāyatikaṃ. 3. )

    [BJT Page 642] [\x 642/]

  10. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

  11. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

  12. Bhikkhu atthakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

  13. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

  14. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti . So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

  15. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Sambhuṇāti [PTS Page 259] [\q 259/] kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

(Ādāya chakkaṃ)
(Ādāyapaṇṇarasakaṃ niṭṭhitaṃ)

  1. Bhikkhū atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

  2. Bhikkhu atthatakaṭhino vīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

  3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3) (Samādāyatikaṃ. 1)

  4. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

  5. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhākantiko kaṭhinuddhāro. (5)

  6. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)

  7. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

  8. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

  9. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāraressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9) (Samādāyatikaṃ. 3. )

  10. Bhikkhu atthatakaṭhino cīvaraṃ samadāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

  11. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

  12. Bhikkhu atthakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

  13. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

  14. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

  15. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

  16. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So tatacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti.
  1. Bhikkhu atthatakaṭhino vippakatavīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

  2. Bhikkhu atthatakaṭhino vippakatavivaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

  3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3) (Ādāyatikaṃ. 1)

  4. Bhikkhu atthatakaṭhino vippatatavīvaraṃ ādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

  5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (5)

  6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)

  7. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

  8. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

  9. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāraressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9) (Ādāyatikaṃ. 3. )

  10. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

  11. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

  12. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

  13. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

  14. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

  15. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

  16. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So tatacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti.

  17. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ, na paccessa" nti so taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.
  1. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ, na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

    [BJT Page 644] [\x 644/]

  2. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

  3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro (3) (Vippakatasamādāyatikaṃ. 1. )

  4. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

  5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (5)

  6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So ta cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6) (Vippakatasamādāyatikaṃ. 2)

  7. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa"nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

  8. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantikokaṭhinuddhāro. (8)

  9. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ, na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9) (Vippakatasamādāyatikaṃ. 3)

    [BJT page 646]

  10. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa [PTS Page 260] [\q 260/] evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

  11. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati " paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

  12. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

  13. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

  14. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ, paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

  15. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

(Vippakatasamādāyachakkaṃ)
(Vippakatasamādāyapaṇṇarasakaṃ)

Ādāyabhāṇavāro niṭṭhito.

[BJT Page 648] [\x 648/]

  1. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  2. Bhikkhu atthatakaṭhino cīvarasāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

  3. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

  4. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

  5. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  6. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

  7. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti so bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

    [BJT Page 650] [\x 650/]

  8. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

  9. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa"nti. Na panassa hoti "na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  10. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti " na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

  11. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. So bahisīmagato cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

  12. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsi. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

Anāsā dvādasakaṃ 1 niṭṭhitaṃ.

1. "Doḷasakaṃ" machasaṃ.

[BJT Page 652] [\x 652/]

  1. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  2. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

  3. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

  4. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

  5. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina"nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  6. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: ubbhataṃ [PTS Page 261] [\q 261/] kira tasmiṃ āvāse kaṭhina" nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

    [BJT Page 654] [\x 654/]

  7. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

  8. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

  9. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro.

  10. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

  11. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro.

  12. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.

Āsādvādasakaṃ niṭṭhitaṃ.

[BJT Page 656] [\x 656/]

  1. [PTS Page 262] [\q 262/] bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  2. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

  3. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. . Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

  4. Bhikkhu atthakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

  5. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  6. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati " na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

  7. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

    [BJT Page 658] [\x 658/]

  8. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

  9. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  10. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko [PTS Page 263] [\q 263/] kaṭhinuddhāro.

  11. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

  12. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti " na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

Karaṇīya dvādasakaṃ niṭṭhitaṃ.

[BJT Page 660] [\x 660/]

  1. Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno1. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti2. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso. Kahaṃ tvaṃ gamissasī?" Ti. 3 So evaṃ vadeti: "amukaṃ nāma4 āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  2. Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso. Kahaṃ tvaṃ gamissasī?" Ti. So evaṃ vadeti: "amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

  3. Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso. Kahaṃ tvaṃ gamissasī?" Ti. So evaṃ vadeti: "amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

  4. Bhikkhu Atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso"ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarā magge bhikkhū pucchanti. Kahaṃ āvuso gamissasī?" Ti. So evaṃ vadeti: "amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. [PTS Page 264] [\q 264/] tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

    1. "Apavilāyamāno" machasaṃ. Vimativinodanī apavinayamāno sī mu
    2. "Paṭivīsoti" machasaṃ [P T S.]
    3. "Kahaṃ gamissasīti" ma cha saṃ [P T S.] A vi. To vi. To vi. Ma nu pa.
    4. "Amukaṃ ca" machasaṃ.

    [BJT Page 662] [\x 662/]

  5. Bhikkhu atthakakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso"ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarāmagega bhikkhū pucchanti: "kahaṃ āvuso, gamissasī? Ti. So evaṃ vadeti: " amukaṃ nāma āvāsaṃ gamissāmi. Tattha me bhikkhū cīvaraṃ karissantī" ti. Te evaṃ vadenti: "alaṃ āvuso, mā āgamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

  6. Bhikkhu atthakakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso"ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarāmagega bhikkhū pucchanti: "kahaṃ āvuso, gamissasī? Ti. So evaṃ vadeti: " amukaṃ nāma āvāsaṃ gamissāmi. Tattha me bhikkhū cīvaraṃ karissantī" ti. Te evaṃ vadenti: "alaṃ āvuso, mā āgamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

  7. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukakasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tassa taṃ āvāsaṃ gatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  8. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukakasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tassa taṃ āvāsaṃ gatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

  9. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukakasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tassa taṃ āvāsaṃ gatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

Apacinayanavakaṃ1 niṭṭhitaṃ.

1. "Apacinayanavakaṃ" sī mu. "Apacilāyananavakaṃ" machasaṃ.

[BJT Page 664] [\x 664/]

  1. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

  2. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

  3. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

  4. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma avāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati. Amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko [PTS Page 265] [\q 265/] kaṭhinuddhāro.

  5. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma avāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati. Amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.

Phāsuvihārapañcakaṃ niṭṭhitaṃ.

[BJT Page 666] [\x 666/]

  1. Dve me bhikkhave, kaṭhinassa paḷibodhā. Dve apaḷibodhā. Katame ca bhikkhave, dve kaṭhinassa paḷibodhā? Āvāsapaḷibodho ca cīvarapaḷibodho ca. Kathañca bhikkhave, āvāsapaḷibodho hoti? Idha bhikkhave, bhikkhu vasati vā tasmiṃ āvāse, sāpekho vā pakkamati "paccessa" nti, evaṃ kho bhikkhave, āvāsapaḷibodho hoti. Kathañca bhikkhave, cīvarapaḷibodho hoti? Idha bhikkhave, bhikkhuno cīvaraṃ akataṃ vā hoti vippakataṃ vā cīvarāsā vā anupacchinnā. Evaṃ kho bhikkhave, cīvarapaḷibodho hoti. Ime kho bhikkhave, dve kaṭhinassa paḷibodhā.

  2. Katame ca bhikkhave dve kaṭhinassa apaḷibodhā? Āvāsaapaḷibodho ca cīvaraapaḷibodho ca. Kathañca bhikkhave, āvāsaapaḷibodho hoti? Idha bhikkhave, bhikkhu pakkamati tamhā āvāsā vattena vantena muttena anapekho1 "na paccessa" nti. Evaṃ kho bhikkhave, āvāsaapaḷibodho hoti. Kathañca bhikkhave cīvaraapaḷibodho hoti? Idha bhikkhave, bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā. Evaṃ kho bhikkhave, cīvaraapaḷibodho hoti. Ime kho bhikkhave, dve kaṭhinassa apaḷibodhā" ti.

Kaṭhinakkhandhako niṭṭhito sattamo.

1. Anapekkhena" [P T S]

[BJT Page 668] [\x 668/]

Imamhi khandhake vatthu dvādasa. Peyyālamukhāni ekasataṃ aṭṭhārasa.

Tassa uddānaṃ:

Tiṃsapāveyyakā bhikkhū sāketukkaṇṭhitā vasuṃ,
Vassaṃ vutthokapuṇṇehi agamuṃ1 jinadassanaṃ.

Idaṃ vatthu kaṭhinassa kappissanti ca pañcakā,
Anāmantāsamādānaṃ2 tatheva gaṇabhojanaṃ.

Yāvadatthañca uppādo atthānaṃ bhavissati,
Ñatti evatthatañceva evañceva anatthataṃ.

Ullikhā3 dhovanaṃ ceva vicāraṇañca chedanaṃ,
Bandhanovaṭṭikaṇḍusadaḷhikammānuvātakā4.

[PTS Page 266] [\q 266/] paribhaṇḍaṃ ovaṭṭeyyaṃ5 maddanā nimittakathā6.
Kukkusannidhi nissaggi na kappaññatra te tayo.

Aññatra pañcātireke sañchinnena7 samaṇḍalī,
Nāññatra puggalā sammā nissīmaṭṭhonumodati:
Kaṭhinaṃ anatthataṃ hoti evaṃ buddhena desitaṃ.

Ahatākappapilotī paṃsupāpaṇikāya ca,
Animittā parikathā akukku ca asannidhi.

Anissaggi kappakato8 tathā ticīvareṇa ca,
Pañcake vātireke vā chinne samaṇḍalīkate9.

Puggalassatthārā sammā sīmaṭṭho anumodati,
Evaṃ kaṭhinattharaṇaṃ ubbhārassaṭṭhamātikā:

Pakkamananti niṭṭhānaṃ sanniṭṭhānañca nāsanaṃ,
Savaṇaṃ āsāvacchedī sīmā sa ubbhāraṭṭhamī.

Katacīvaramādāya "na paccessa" nti gacchati,
Tassa taṃ taṭhinuddhāro hoti pakkamanantiko.

Ādāya cīvaraṃ yāti nissīme idaṃ cintayī:
"Kāressaṃ, na paccessa" nti niṭṭhāne kaṭhinuddhāro.

Ādāya nissīmaṃ neva " na paccessa" nti mānaso.
Tassa taṃ kaṭhinuddhāro sanniṭṭhānantiko bhave.

Ādāya cīvaraṃ yāti nissīme idaṃ10 cintayi:
"Kāressaṃ na paccessa"nti kayiraṃ tassa nassati,
Tassa taṃ kaṭhinuddhāro bhavati nāsanantiko.

1. "Āgamuṃ" sī mu. 1.
2. "Anāmantā asamācārā" ma cha saṃ. [P T S]
3. "Ullikhi" machasaṃ. [P T S.]
4. "Daḷhīkammānuvātikā ma cha saṃ. [P T S]
5. "Ovaddheyyaṃ" machasaṃ.
6. "Nimittaṃ kathā" machasaṃ.
7. "Saṃchinnena" tovi ma nu pa.
8. "Kappakate" machasaṃ. [P T S.]
9. "Chinnasamaṇḍalīkate" [P T S.] To vi.
10. "Idha" [P T S.] Avi.

[BJT Page 670] [\x 670/]

Ādāya yāti paccessaṃ bahi kāreti cīvaraṃ,
Katacīvaro suṇāti ubbhataṃ kaṭhinaṃ tahiṃ;
Tassa taṃ kaṭhinuddhāro bhavati savaṇantiko.

Ādāya yāti paccessaṃ bahi kāreti cīvaraṃ,
Katacīvaro bahiddhā nāmeti kaṭhinuddharaṃ1;
Tassa taṃ kaṭhinuddhāro sīmātikkantiko bhave.

Ādāya yāti paccessaṃ bahi kāreti cīvaraṃ,
Katacīvaro paccessaṃ sambhoti kaṭhinuddharaṃ;
Tassa taṃ kaṭhinuddhāro saha bhikkhūhi jāyati.

Ādāya ca samādāya satta satta vidhā gati, 2
Pakkamanantikā natthi chakke 3 vippakatā4 gati.

Ādāya nissīmagataṃ kāressaṃ iti jāyati,
Niṭṭhānaṃ sanniṭṭhānañca nāsanañca ime tayo.

Ādāya na paccessanti bahi sīme karomīti,
Niṭṭhānaṃ sanniṭṭhānampi nāsanampi ime tayo;
Anadhiṭṭhitena nevassa heṭṭhā tīṇi nayā vidhi.

[PTS Page 267] [\q 267/] ādāya yāti paccessaṃ bahi sīme karomīti,
Na paccessanti kāreti niṭṭhāne kaṭhinuddharo.

Sanniṭṭhānaṃ nāsanañca savaṇaṃ sīmātikkamo5,
Saha bhikkhūhi jāyetha evaṃ paṇṇarasā gati 6.

Samādāya vippakatā samādāya punā tathā,
Imete caturo vārā sabbe paṇṇarasā vidhi 7.

Anāsāya ca āsāya karaṇīyo ca te tayo,
Nayato taṃ vijāneyya tayo dvādasa dvādasa.

Apacinā nava vettha 8 phāsu pañcavidhā tahiṃ,
Paḷibodhā apaḷibodhā uddānaṃ nayato katanti.

1. "Kaṭhinuddhāraṃ" machasaṃ. "Kaṭhinuddharā" ma nu pa.
2. "Satta satta vidhīyati" to vi.
3. "Chaṭṭhe" sī mu. "Chakkā" [P T S.]
4. "Vippakate" machasaṃ. Sī mu
5. "Savanasīmātikkamā" ma cha saṃ. [P T S.] "Savanāsīmatikkamā" ma nu pa. "Savanaṃ
sīmatikkamo" to vi.
6. "Paṇṇarasaṃ gati" machasaṃ [P T S.] Ma nu pa. A vi. To vi
7. "Paṇṇarasavidhi" machasaṃ. [P T S.]
8. "Apavilānā navettha" machasaṃ. "Apavilāyamāneva" si.

[BJT Page 672] [\x 672/]

Cīvarakkhandhakaṃ

  1. [PTS Page 268] [\q 268/] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena vesāli iddhā ceva hoti phitā ca1. Bahujanā2 ākiṇṇamanussā. Subhikkhā ca. Satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā. Satta ca kuṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni. Satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā. Satta ca pokkharaṇisahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo. Ambapāli ca 3 gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāyā vaṇṇapokkharatāya samannāgatā. Padakkhiṇā4 nacce ca gīte ca vādite ca. Abhisaṭā5 aṭṭhikānaṃ aṭṭhikānaṃ6 manussānaṃ. Paññāsāya ca rattiṃ gacchati. Tāya ca vesālī bhīyyosomattāya upasobhati.

  2. Atha kho rājagahiko7 negamo vesāliṃ agamāsi. Kenacideva karaṇīyena. Addasā kho rājagahiko negamo vesāliṃ iddhañceva phitañca bahujanaṃ ākiṇṇamanussaṃ subhikkhañca, satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsāde, satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni, satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāme, satta ca pokkharaṇi sahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo, ambapāliṃ ca gaṇikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgatā, padakkhīṇaṃ nacce ca gīte ca vādite ca, abhisaṭaṃ aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ, paññāsāya ca rattiṃ gacchantiṃ, tāya ca vesāliṃ bhiyyosomattāya upasobhitaṃ8.

  3. Atha kho rājagahiko negamo vesāliyaṃ taṃ karaṇīyaṃ tīretvā punadeva rājagahaṃ paccāgañchi. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "vesālī deva, iddhā ceva phitā ca. Bahujanā ākiṇṇamanussā. Subhikkhā ca. Satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā. Satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni. Satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā. Satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo. Ambapālī ca gaṇikā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Padakkhiṇā nacce ca gīte ca vādite ca. Abhisaṭā aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ. Paññāsāya ca rattiṃ gacchati. Tāya ca vesālī bhīyyosomattāya upasobhati. Sādhu deva, mayampi gaṇikaṃ vuṭṭhāpeyyāmā" ti 9. "Tena hi bhaṇe, tādisaṃ10 kumāriṃ jānātha11, yaṃ tumhe tādisaṃ gaṇikaṃ vuṭṭhāpyothā" ti.

    1. "Phitā" machasaṃ. 2
    . "Bahujanā ca ākiṇṇamanussā ca subhikkhāca" machasaṃ.
    3. "Ambapālikā" [P T S.]
    4. "Padakkhā" si. Machasaṃ.
    5. "Abhisamā" ma nu pa.
    6 "Atthikānaṃ atthikānaṃ" machasaṃ. Aṭṭhakathā.
    7. "Rājagahato" machasaṃ. [P T S.]
    8. "Upasobhantiṃ" machasaṃ.
    9. "Vuṭṭhāpessāmāti" machasaṃ.
    10. "Tādisi" machasaṃ. [P T S.]
    11. "Jānāhi" [P T S.]

    [BJT Page 674] [\x 674/]

  4. Tena kho pana samayena rājagahe sālavatī nāma kumārikā1 abhirūpā hoti. Dassanīyā pāsādikā paramāya vaṇṇapokakharatāya samannāgatā. Atha kho rājagahiko negamo sālavatiṃ kumāriṃ [PTS Page 269] [\q 269/] gaṇikaṃ vuṭṭhāpesi. Atha ko sālavatī gaṇikā na cirasseva padakkhiṇā ahosi nacce ca gīte ca vādite ca. Abhisaṭā aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ. Paṭisatena ca rattiṃ gacchati.

  5. Atha kho sālavatī gaṇikā na cirasseva gabbhinī ahosi. Atha kho sālavatiyā gaṇikāya etadahosi: "itthi kho gabbhinī purisānaṃ amanāpā hoti 2. Sace maṃ ko ci jānissati: 'sālavatī gaṇikā gabbhinī'ti sabbo me sakkāro parihāyissati3. Yannūnāhaṃ gilānaṃ paṭivedeyya" nti. Atha kho sālavatī gaṇikā dovārikaṃ āṇāpesi: "mā bhaṇe dovārika, ko ci puriso pāvisi. Yo ca maṃ pucchati, gilānāti paṭivedehī" ti. "Evaṃ ayye" ti kho so dovāriko sālavatiyā gaṇikāya paccassosi. Atha kho sālavatī gaṇikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Atha kho sālavatī gaṇikā dāsiṃ āṇāpesi: "bhanda je, imaṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍehi" ti. "Evaṃ ayye" ti kho sā dāsī sālavatiyā gaṇikāya paṭissutvā taṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi.

  6. Tena kho pana samayena abhayo4 rājakumāro kālasseva rājūpaṭṭhānaṃ gacchanto addasa taṃ dārakaṃ kākehi samparikiṇṇaṃ. Disvāna manusse pucchi: "kiṃ etaṃ bhaṇe, kākehi samparikiṇṇa" nti. "Dārako devā" ti. "Jīvatī bhaṇe"ti. "Jīvati devā" ti. "Tena hi bhaṇe, taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetu" nti. "Evaṃ devā"ti kho te manussā abhayassa rājakumārassa paṭissutvā taṃ dārakaṃ abhayassa rājakumārassa antepuraṃ netvā dhātīnaṃ adaṃsu "posethā" ti. Tassa jīvatī ti "jīvako" ti nāmaṃ akaṃsu. Kumārena posāpito ti "komārabhacco" ti nāmaṃ akaṃsu.

  7. Atha kho jīvako komārabhacco na cirasseva viññūtaṃ pāpuṇi. Atha kho jīvako komārabhacco yena abhayo rājakumāro tenupasaṅkami. Upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca: "kā me deva, mātā? Ko pitā" ti. "Ahampi kho te bhaṇe jīvaka, mātaraṃ na jānāmi. Apicāhaṃ te pitā. Mayāsi 5 posāpito" ti. Atha kho jīvakassa komārabhaccassa etadahosi: "imāni kho rājakuralāni na sukarāni asippena upajīvituṃ. Yannūnāhaṃ sippaṃ sikkheyya" nti.

    1. "Kumārī" machasaṃ. [P T S.]
    2. "Amanāpā" machasaṃ. [P T S.]
    3. "Bhañjissati" machasaṃ.
    4. "Abhayo nāma" machasaṃ. [P T S.]
    5. "Mayāpi" [P T S.]

    [BJT Page 676] [\x 676/]

  8. Tena kho pana samayena takkasilāyaṃ1 disāpāmokkho vejjo paṭivasati. Atha kho jīvako komārabhacco abhayaṃ rājakumāraṃ anāpucchā yena takkasilā2 [PTS Page 270] [\q 270/] yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṃ vejjaṃ etadavoca: "icchāmahaṃ ācariya, sippaṃ sikkhitu" nti. "Tena hi bhaṇe jīvaka, sikkhassū" ti.

  9. Atha kho jīvako komārabhacco bahuñca gaṇhāti. Lahuñca gaṇhāti. Suṭṭhu ca upadhāreti. Gahitañcassa na pammussati 3. Atha kho jīvakassa komārabhaccassa sattannaṃ vassānaṃ accayena etadahosi: "ahaṃ kho bahuñca gaṇhāmi. Lahuñca gaṇhāmi. Suṭṭhu ca upadhāremi. Gahitañca me na pammussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī" ti.

  10. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṃ vejjaṃ etadavoca: "ahaṃ kho ācariya, bahuñca gaṇhāmi. Lahuñca gaṇhāmi. Suṭṭhu ca upadhāremi. Gahitañca me na pammussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī" ti. "Tena hi bhaṇe, jīvaka, khaṇittiṃ ādāya takkasilāya samantā yojanaṃ āhiṇḍitvā 4 yaṃ kiñci abhesajjaṃ passeyyāsi taṃ āharā" ti. "Evaṃ ācariyā" ti kho jīvako komārabhacco tassa vejjassa paṭissutvā khaṇittiṃ ādāya takkasilāya samantā yojanaṃ āhiṇḍanto na kiñci abhesajjaṃ addasa.

  11. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṃ vejjaṃ etadavoca: "āhiṇḍitomhi ācariya, takkasilāya samantā yojanaṃ. Na kiñci abhesajjaṃ addasa" nti. "Sikkhitosi 5 bhaṇe jīvaka, alaṃ te ettakaṃ jīvikāyā"ti. Tassa jīvakassa komārabhaccassa parittaṃ pātheyyaṃ pādāsi.

  12. Atha kho jīvako komārabhacco taṃ parittaṃ pātheyyaṃ ādāya yena rājagahaṃ tena pakkāmi. Atha kho jīvakassa komārabhaccassa taṃ parittaṃ pātheyyaṃ antarāmagge sākete parikkhayaṃ agamāsi. Atha kho jīvakassa komārabhaccassa etadahosi: "ime kho maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ. Yannūnāhaṃ pātheyyaṃ pariyeseyya" nti.

  13. Tena kho pana samayena sākete seṭṭhibhariyāya sattavassiko sīsābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ6 kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Atha kho jīvako komārabhacco sāketaṃ pavisitvā manusse pucchi: "ko bhaṇe, gilāno? Kaṃ tikicchāmī" ti. "Etissā ācariya, seṭṭhibhariyāya [PTS Page 271] [\q 271/] sattavassiko sīsābādho. Gaccha ācariya, seṭṭhibhariyaṃ tikicchāhī" ti.

    1. "Takkasīlāyaṃ" machasaṃ.
    2. "Yena takkasīlā tena pakkāmi. Anupubbena yena takkasīlā yena vejjo tenupasaṅkami" machasaṃ. [P T S.] A vi. Ma nu pa. To vi.
    3. "Sammussati" machasaṃ.
    4. "Āhiṇḍanto"machasaṃ [P T S.]
    5. "Susikkhitosi" machasaṃ.
    6. "Ārogaṃ" sī mu.

    [BJT Page 678] [\x 678/]

  14. Atha kho jīvako komārabhacco yena seṭṭhissa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā dovārikaṃ āṇāpesi: "gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada" "vejjo ayye, āgato. So taṃ daṭṭhukāmo" ti. "Evaṃ ācariyā" ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyaṃ etadavoca: "vejjo ayye, āgato. So taṃ daṭṭhukāmo" ti. "Kīdiso bhaṇe dovārika, vejjo"ti. "Daharako ayye" ti. "Alaṃ bhaṇe dovārika, kiṃ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjāpi1 āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsū" ti.

  15. Atha kho so dovāriko yeka jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: "seṭṭhibhariyā ācariya, evamāha: 'alaṃ bhaṇe dovārika, kiṃ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjāpi āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsū" ti.

  16. "Gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada: - vejjo ayye, evamāha: mā kirayye, pure kiñci adāsi. Yadā arogā hosi, tadā yaṃ iccheyyāsi, taṃ dajjeyyāsī" ti. "Evaṃ ācariyā" ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyaṃ etadavoca: "vejjo ayye, evamāha: mā kirayye, pure kiñci adāsi. Yadā arogā hosi, tadā yaṃ iccheyyāsi, taṃ dajjeyyāsī" ti. "Tena hi bhaṇe dovārika, vejjo āgacchatū" ti. "Evaṃ ayye" ti kho so dovāriko seṭṭhibhariyāya paṭissutvā yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: "seṭṭhibhariyā taṃ ācariya, pakkosatī" ti.

  17. Atha kho jīvako komārabhacco yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyāya vikāraṃ sallakkhetvā seṭṭhibhariyaṃ etadavoca: "pasatena me 2 ayye, sappinā attho" ti. Atha kho seṭṭhibhariyā jīvakassa komārabhaccassa pasataṃ sappiṃ dāpesi. Atha kho jīvako komārabhacco taṃ pasataṃ sappiṃ nānābhesajjehi nippacitvā seṭṭhibhariyaṃ mañcake uttānaṃ nipajjāpetvā3 natthuto adāsi. Atha kho taṃ sappiṃ natthuto dinnaṃ mukhato uggañchi. Atha kho seṭṭhibhariyā paṭiggahe niṭṭhubhitvā4 dāsiṃ āṇāpesi: "bhanda je, imaṃ sappiṃ picunā gaṇhāhī" ti.

  18. Atha kho jīvakassa komārabhaccassa etadahosi: "acchariyaṃ5, yāva lūkhāyaṃ gharaṇī, yatra hi nāma imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati. Bahukāni [PTS Page 272] [\q /] ca me mahagghāni mahagghāni 6 bhesajjāni upagatāni. Kimpimāyaṅkiñci7 deyyadhammaṃ dassatī" ti.

    1. "Vejjā" machasaṃ.
    2. "Pasatena" machasaṃ [P T S.] A. Vi ja vi.
    3. "Nipātetvā" machasaṃ.
    4. "Nuṭṭhuhitvā" [P T S]
    5. "Acchariyaṃ vata bho" si.
    6. "Mahagghāni" machasaṃ.
    7. "Kimpimā yaṃ kañci" si.

    [BJT Page 680] [\x 680/]

  19. Atha kho sā seṭṭhibhariyā jīvakassa komārabhaccassa vikāraṃ sallakkhetvā jīvakaṃ komārabhaccaṃ etadavoca: "kissa tvaṃ ācariya, vimanosī" ti. "Idha me etadahosi: acchariyaṃ yāvalūkhāyaṃ gharaṇī, yatra hi nāma imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati. Bahukāni ca me mahagghāni mahagghāni bhesajjāni upagatāni. Kimpimāyaṅkiñci deyyadhammaṃ dassatī" ti. "Mayaṃ kho ācariya, agārikā1 nāma upajānāmetassa saññamassa. Varametaṃ sappi dāsānaṃ vā kammakarānaṃ vā pādabbhañjanaṃ vā padīpakaraṇe vā āsittaṃ. Mā tvaṃ ācariya, vimano ahosi. Na te deyyadhammo hāyissatī" ti.

  20. Atha kho jīvako komārabhacco seṭṭhibhariyāya sattavassikaṃ sīsābādhaṃ ekeneva natthukammena apakaḍḍhi. Atha kho seṭṭhibhariyā arogā samānā jīvakassa komārabhaccassa cattāri sahassāni pādāsi. Putto "mātā me arogāpitā" ti 2 cattāri sahassāni pādāsi. Suṇisā "sassu me arogāpitā" ti cattāri sahassāni pādāsi. Seṭṭhigahapati "bhariyā me arogāpitā" ti cattāri sahassāni pādāsi dāsañca assarathañca.

  21. Akha kho jīvako komārabhacco tāni soḷasasahassāni ādāya dāsañca dāsiñca assarathañca yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ yena abhayo rājakumāro tenupasaṅkami. Upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca: "idaṃ me deva, paṭhamakammaṃ soḷasasahassāni dāso ca dāsī ca assaratho ca. Patigaṇhātu me devo posāvanika"nti. Alaṃ bhaṇe jīvaka, tuyheva hotu. Amhākaññeva antepure nivesanaṃ māpehī"ti. Evaṃ devā" ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā antepure nivesanaṃ3 māpesi.

  22. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa bhagandalābādho hoti. Sāṭakā lohitena makkhīyanti. Deviyo disvā uppaṇḍenti: "utunī'dāni devo. Pupphaṃ devassa uppannaṃ. Na ciraṃ4 devo vijāyissatī" ti. Tena rājā maṅkū hoti.

  23. Atha kho rājā māgadho seniyo bimbisāro abhayaṃ rājakumāraṃ etadavoca: "mayhaṃ kho bhaṇe abhaya, tādiso ābādho. Sāṭakā lohitena makkhiyanti. Deviyo disvā5 uppaṇḍenti: "utunī' dāni devo. Pupphaṃ devassa uppannaṃ. Na ciraṃ devo vijāyissatī" ti. "Iṅgha bhaṇe abhaya, tādisaṃ vejjaṃ jānāhi yo maṃ tikiccheyyā" ti. "Ayaṃ deva, amhākaṃ jīvako vejjo taruṇo bhadrako. So devaṃ tikicchissati" ti. "Tena hi bhaṇe abhaya, [PTS Page 273] [\q 273/] jīvakaṃ vejjaṃ āṇāpehi. So maṃ tikicchissatī" ti.

    1. "Agārikā" machasaṃ. Ja vi.
    2. "Ārogāṭhitātī" ma cha saṃ. [P T S.]
    3. "Abhayassa rājakumārassa antepure nivesanaṃ" machasaṃ.
    4. "Nacirasseva" si. [P T S.]
    5. "Maṃ disvā" machasaṃ. [P T S]

    [BJT Page 682] [\x 682/]

  24. Atha kho abhayo rājakumāro jīvakaṃ komārabhaccaṃ āṇāpesi: "gaccha bhaṇe jīvaka, rājānaṃ tikicchāhī" ti. Evaṃ devā" ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā nakhena bhesajjaṃ ādāya yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "ābādhaṃ1 deva, passāmā" ti.

  25. Atha kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa bhagandalābādhaṃ ekeneva ālepena apakaḍḍhi. Atha kho rājā māgadho seniyo bimbisāro ārogo samāno pañca itthisatāni sabbālaṅkāraṃ bhūsāpetvā2 omuñcāpetvā puñjakaṃ kārāpetvā jīvakaṃ komārabhaccaṃ etadavoca: "etaṃ bhaṇe jīvaka, pañcannaṃ itthisatānaṃ sabbālaṅkāraṃ tuyhaṃ hotu" ti. "Alaṃ deva, adhikāraṃ me devo saratu" ti. "Tena hi bhaṇe jīvaka, maṃ upaṭṭhaha. Itthāgārañca buddha pamukhañca saṅgha" nti 3. "Evaṃ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paccassosi.

  26. Tena kho pana samayena rājagahitassa seṭṭhissa sattavassiko sīsābādho hoti bahu mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Api ca vejjohi paccakkhāto hoti. Ekacce vejjā evamāhaṃsu: "pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissati" ti. Ekacce vejjā evamāhaṃsu: "sattamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī" ti.

  27. Atha kho rājagahikassa negamassa etadahosi: "ayaṃ kho seṭṭhigahapati bahukāro4 rañño ceva negamassa ca. Api ca vejjehi paccakkhāto. Ekacce vejjā evamāhaṃsu: 'pañcamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī' ti. Ekacce vejjā evamāhaṃsu: 'sattamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī' ti. Ayañca rañño jīvako vejjo taruṇo bhadrako. Yannūna mayaṃ rājānaṃ jīvakaṃ vejjaṃ yāceyyāma seṭṭhiṃ gahapatiṃ tikicchitu" nti.

  28. Atha kho rājagahiko negamo yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "ayaṃ deva, seṭṭhigahapati bahukāro devassa ce va negamassa ca. Api ca vejjehi paccakkhāto. Ekacce vejjā evamāhaṃsu: 'pañcamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī' ti. Ekacce vejjā evamāhaṃsu: 'sattamaṃ divasaṃ seṭṭhigahapati kālaṃ karissati' ti. Sādhu devo jīvakaṃ vejjaṃ āṇāpetu seṭṭhiṃ gahapatiṃ [PTS Page 274] [\q 274/] tikicchitu" nti. Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi: "gaccha bhaṇe jīvaka, seṭṭhiṃ gahapatiṃ tikicchāhi" ti.

    1. "Ābādhaṃ te" machasaṃ.
    2. "Bhusāpetvā" machasaṃ. [P T S.] Ja vi
    3. "Bhikkhusaṅghanti" machasaṃ. [P T S.]
    4. "Bahupakāro" ma cha saṃ [P T S.]

    [BJT Page 684] [\x 684/]

  29. "Evaṃ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā yena seṭṭhi gahapati tenupasaṅkami. Upasaṅkamitvā seṭṭhissa gahapatissa vikāraṃ sallakkhetvā seṭṭhiṃ gahapatiṃ etadavoca: "sacāhaṃ taṃ gahapati, arogāpeyyaṃ1, kiṃ me assa deyyadhammo" ti. "Sabbaṃ sāpateyyañca te ācariya, hotu. Ahañca te dāso" ti. "Sakkhissasi pana tvaṃ gahapati, ekena passena sattamāse nipajjitu" nti. "Sakkomahaṃ ācariya, ekena passena sattamāse nipajjitu" nti. "Sakakhissasi pana tvaṃ gahapati, dutiyena passena sattamāse nipajjitu" nti. "Sakkomahaṃ ācariya, dutiyena passena sattamāse nipajjitu" nti. "Sakkhissasi pana tvaṃ gahapati, uttāno sattamāse nipajjitu" nti. "Sakkomahaṃ ācariya, uttāno sattamāse nipajjitu" nti.

  30. Atha kho jīvako komārabhacco seṭṭhiṃ gahapatiṃ mañcake nipajjāpetvā mañcakena 2 sambandhitvā sīsacchaviṃ phāletvā3 sibbaniṃ4 vināmetvā dve pāṇake nīharitvā janassa 5 dassesi: "passeyyātha 6 ime dve pāṇake ekaṃ khuddakaṃ ekaṃ mahallakaṃ. Ye te ācariyā evamāhaṃsu: 'pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissati' ti, tehāyaṃ mahallako pāṇako diṭṭho. Pañcamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaṃ karissati. Sudiṭṭho tehi ācariyehi. Yepi te ācariyā evamāhaṃsu: 'sattamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissati' ti, tehāyaṃ khuddako pāṇako diṭṭho. Sattamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaṃ karissati. Sudiṭṭho tehi ācariyehī" ti. Sibbaniṃ sampaṭipādetvā7 sīsacchaviṃ sibbetvā8 ālepaṃ adāsi.

  31. Atha kho seṭṭhigahapati sattāhassa accayena jīvakaṃ komarābhaccaṃ etadavoca: "nāhaṃ ācariya, sakkomi ekena passena sattamāse nipajjitu" nti. Nanu me tvaṃ gahapati, paṭissuṇi: "sakkomahaṃ ācariya, ekena passena sattamāse nipajjītu" nti. "Saccāhaṃ ācariya, paṭissuṇiṃ. Apāhaṃ marissāmi, nāhaṃ sakkomi ekena passena satata māse nipajjitu" nti. "Tena hi tvaṃ gahapati, dutiyena passena sattamāse nipajjāhī" ti.

  32. Atha kho seṭṭhigahapati sattāhassa accayena jīvakaṃ komarābhaccaṃ etadavoca: [PTS Page 275] [\q 275/] "nāhaṃ ācariya, sakkomi dutiyena passena sattamāse nipajjitu" nti. Nanu me tvaṃ gahapati, paṭissuṇi: "sakkomahaṃ ācariya, dutiyena passena sattamāse nipajjītu" nti. "Saccāhaṃ ācariya, paṭissuṇiṃ. Apāhaṃ marissāmi, nāhaṃ9 sakkomi dutiyena passena satta māse nipajjitu" nti. "Tena hi tvaṃ gahapati, uttāno sattamāse nipajjāhī" ti.

    1. "Sace tvaṃ gahapati arogo bhaveyyāsi" machasaṃ." "Sacāhaṃ taṃ gahapati arogaṃ kareyyaṃ" si.
    2. 'Mañcake" machasaṃ [P T S.]
    3. "Uppāṭetvā" ma cha saṃ.
    4. "Sibbaniṃ" machasaṃ [P T S. "] "Uppaletvā" [P T S.]
    5. "Mahājanassa" machasaṃ.
    6. "Passathayye" machasaṃ.
    7. "Passathayyo" [P T S. 6.] "Passatha" si
    8. "Sampaṭipāṭetvā" machasaṃ.
    9. "Sibbitvā" machasaṃ.
    9. "Nāhaṃ ācariya" machasaṃ. [P T S.]

    [BJT Page 686] [\x 686/]

  33. Atha kho seṭṭhi gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ etadavoca: "nāhaṃ ācariya, sakkomi uttāno sattamāse nipajjitu" nti. "Nanu me tvaṃ gahapati paṭissuṇi: sakkomahaṃ ācariya, uttāno sattamāse nipajjitu" nti. "Saccāhaṃ ācariya paṭissuṇiṃ. Apāhaṃ marissāmi, nāhaṃ sakkomi uttāno sattamāse nipajjitu" nti. "Ahañcetaṃ gahapati, na vadeyyaṃ, ettakampi tvaṃ na nipajjeyyāsi. Api ca paṭigaccosi mayā ñāto: 'tīhi sattāhehi seṭṭhi gahapati arogo bhavissatī' ti. Uṭṭhehi gahapati, arogo'si. Jānāhi1 kiṃ me deyyadhammo" ti. Sabbaṃ sāpateyyañca te ācariya, hotu. Ahaṃ ca te dāso" ti. "Alaṃ gahapati, mā me tvaṃ sabbaṃ sāpateyyaṃ adāsi. Mā ca me dāso. Rañño satasahassaṃ dehi mayhaṃ satasahassa" nti. Atha kho seṭṭhi gahapati arogo samāno rañño satasahassaṃ adāsi jīvakassa komārabhaccassa satasahassaṃ.

  34. Tena kho pana samayena bārāṇaseyyakassa seṭṭhiputtassa mokkhacikāya kīḷantassa antagaṇḍābādho hoti, yena yāgu'pi pītā na sammā pariṇāmaṃ gacchati. Bhattampi bhuttaṃ na sammā pariṇāmaṃ gacchati. Uccāropi passāvopi na paguṇo. So tena kiso hoti lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.

  35. Atha kho bārāṇaseyyakassa seṭṭhissa etadahosi: "mayhaṃ kho puttassa tādiso2 ābādho yena yāgupi pītā na sammā pariṇāmaṃ gacchati. Bhattampi bhūtataṃ na sammā pariṇāmaṃ gacchati. Uccāro'pi passā vo'pi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Yannūnāhaṃ rājagahaṃ gantvā rājānaṃ jīvakaṃ vejjaṃ yāceyyaṃ puttaṃ me tikicchitu" nti.

  36. Atha kho bārāṇaseyyako seṭṭhi rājagahaṃ gantvā yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "mayhaṃ kho deva, puttassa tādiso ābādho, yena yāgu'pi 3 pitā na sammā pariṇāmaṃ gacchati. Bhatta'mpi bhuttaṃ na sammā pariṇāmaṃ gacchati. Uccāro'pi passāvo' pi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Sādhu devo jīvakaṃ [PTS Page 276] [\q 276/] vejjaṃ āṇāpetu puttaṃ me tikicchitu" nti.

  37. Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi: gaccha bhaṇe jīvaka, bārāṇasiṃ. Gantvā bārāṇaseyyakaṃ seṭṭhiputtaṃ tikicchāhī" ti. "Evaṃ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā bārāṇasiṃ gantvā yena bārāṇaseyyako seṭṭhiputto tenupasaṅkami. Upasaṅkamitvā bārāṇaseyyakassa seṭṭhiputtassa vikāraṃ sallakegakhatvā janaṃ ussāretvā tirokaraṇiṃ4 parikkhipitvā thamhe upanibandhitvā5 bhariyaṃ purato ṭhapetvā udaracchaviṃ uppāṭetvā antagaṇṭhiṃ nīharitvā bhariyāya dassesi: "passa te sāmikassa ābādhaṃ. Iminā yāgu'pi pītā na sammā pariṇāmaṃ gacchati. Bhatta'mpi bhuttaṃ na sammā pariṇāmaṃ gacchati. Uccāro'pi passāvo'pi na paguṇo. Iminā'yaṃ kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto" ti. Antagaṇṭhiṃ viniveṭhetvā antāni paṭipavesetvā udaracchaviṃ sibbetvā ālepaṃ adāsi.

    1. Jānāsi. Machasaṃ.
    2. "Kidiso" [P T S.]
    3. "Yāgupi" [P T S.]
    4. "Tirokaraṇīyaṃ" [P T S.] Machasaṃ. Ja vi. Ma nu pa.
    5. "Ubbandhatvā [P T S.] Machasaṃ.

    [BJT Page 688] [\x 688/]

  38. Atha kho bārāṇaseyyako seṭṭhiputto na cirasseva arogo ahosi. Atha kho bārāṇaseyyako seṭṭhi "putto me arogāpito" ti. Jīvakassa komārabhaccassa soḷasasahassāni pādāsi. Atha kho jīvako komārabhacco tāni soḷasasahassāni ādāya punadeva rājagahaṃ paccāgañji.

  39. Tena kho pana samayena rañño1 pajjotassa paṇḍurogābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Atha kho rājā pajjoto rañño māgadhassa seniyassa bimbisārassa santike dūtaṃ pāhesi: "mayhaṃ kho tādiso ābādho. Sādhu devo jīvakaṃ vejjaṃ āṇāpetu. So maṃ tikicchassatī" ti.

  40. Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi: "gaccha bhaṇe jīvaka, ujjeniṃ gantvā rājānaṃ pajjotaṃ tikicchāhī"ti. "Evaṃ devā"ti jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā ujjeniṃ gantvā yena rājā pajjoto tenupasaṅkamī. Upasaṅkamitvā rañño pajjotassa vikāraṃ sallakkhetvā rājānaṃ pajjotaṃ etadavoca: "sappiṃ deva, nippacissāmi 2. Taṃ devo pivissatī" ti. "Alaṃ bhaṇe jīvaka, yaṃ te sakkā vinā sappinā arogaṃ kātuṃ, taṃ karohi. Jegucchaṃ me sappi. Paṭikkūla" nti.

  41. Atha kho jīvakassa6 komārabhaccassa etadahosi: "imassa kho rañño tādiso ābādho na sakkā vinā sappinā arogaṃ kātuṃ. Yannūnāhaṃ sappiṃ nippaceyyaṃ kasāvavaṇṇaṃ kasāvagandhaṃ kasāvarasa"nti. Atha kho jīvako komārabhacco nānābhesajjehi sappiṃ nippaci kasāvavaṇṇaṃ kasāvagandhaṃ kasāvarasaṃ.

  42. Atha kho jīvakassa komārabhaccassa etadahosi: [PTS Page 277] [\q 277/] "imassa kho raññā sappi pītaṃ pariṇāmentaṃ uddekaṃ dassati. Caṇḍo'yaṃ rājā ghātāpeyyāpi3 maṃ. Yannūnāhaṃ paṭigacceva āpuccheyya" nti.

  43. Atha kho jīvako komārabhacco yena rājā pajjoto tenupasaṅkami. Upasaṅkamitvā rājānaṃ pajjotaṃ etadavoca: "mayaṃ kho deva, vejjā nāma tādisena muhuttena mūlāni uddharāma. Bhesajjāni saṃharāma. Sādhu devo4 vāhanāgāresu ca dvāresu ca āṇāpetu: 'yena vāhanena jīvako icchati, tena vāhanena gacchatu. Yena dvārena icchati, tena dvārena gacchatu. Yaṃ kālaṃ icchati, taṃ kālaṃ gacchatu. Yaṃ kālaṃ icchati taṃ kālaṃ pavisatū" ti.

  44. Atha kho rājā pajjoto vāhanāgāresu ca dvāresu ca āṇāpesi: "yena vāhanena jīvako icchati, tena vāhanena gacchatu. Yena dvārena icchati, tena dvārena gacchatu. Yaṃ kālaṃ icchati, taṃ kālaṃ gacchatu. Yaṃ kālaṃ icchati, taṃ kālaṃ pavisatū" ti.

    1. Si. "Ujjeniyaṃ rañño"
    2. "Sappiṃ dehi. Sappiṃ deva nippacissāmi" machasaṃ.
    3. "Ghātāpeyyāsi" [P T S.]
    4. Sādhū me devo sī mu.

    [BJT Page 690] [\x 690/]

  45. Tena kho pana samayena rañño pajjotassa bhaddavatikā nāma hatthinikā paññāsayojanikā hoti. Atha kho jīvako komārabhacco rañño pajjotassa sappiṃ1 upanāmesi: "kasāvaṃ devo pivatū"ti. Atha kho jīvako komārabhacco rājānaṃ pajjotaṃ sappi pāyetvā hatthisālaṃ gantvā bhaddavatikāya hatthinikāya nagaramhā nippati.

  46. Atha kho rañño pajjotassa taṃ sappi pītaṃ pariṇāmentaṃ udrekaṃ adāsi. Atha kho rājā pajjoto manusse etadavoca: "duṭṭhena bhaṇe, jīvakena sappi pāyito'mhi. Tena hi bhaṇe, jīvakaṃ vejjaṃ vicināthā" ti. "Bhaddavatikāya deva, hatthinikāya nagaramhā nippatito" ti.

  47. Tena kho pana samayena rañño pajjotassa kāko nāma dāso saṭṭhiyojaniko hoti amanussena jāto2. Atha kho rājā pajjoto kākaṃ dāsaṃ āṇāpesi. Gaccha bhaṇe kāka, jīvakaṃ vejjaṃ nimattehi: 'rājā taṃ ācariya nivattāpetī'ti. Ete kho bhaṇe kāka, vejjā nāma bahumāya. Mā cassa kiñci paṭiggahesī" ti.

  48. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ antarāmagge kosambiyaṃ sambhāvesi pātarāsaṃ karontaṃ. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ etadavoca: [PTS Page 278] [\q 278/] "rājā taṃ ācariya, nivattāpetī"ti "āgamehi bhaṇe kāka, yāva bhuñjāmi 3. Handa bhaṇe kāka, bhuñjassū"ti. "Alaṃ ācariya, raññomhi āṇatto, 'ete kho bhaṇe kāka, vejjā nāma bahumāya. Mā cassa kiñci paṭiggahesī" ti.

  49. Tena kho pana samayena jīvako komārabhacco nakhena bhesajjaṃ olumpetvā āmalakañca khādati. Pānīyañca pivati. Atha kho jīvako komārabhacco kākaṃ dāsaṃ etadavoca: "handa bhaṇe kāka, āmalakañca khāda. Pāniyañca pivassū"ti. Atha kho kāko dāso "ayañca kho vejjo āmalakañca khādati. Pānīyañca pivati. Na arahati kiñci pāpakaṃ hotu"nti upaḍḍhāmalakañca khādi. Pānīyañca apāyi. Tassa taṃ upaḍḍhāmalakaṃ khāyitaṃ tattheva nicchāresi.

  50. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ etadavoca: "atthi me ācariya, jīvita" nti. "Mā bhaṇe kāka, bhāyi. Tvañceva arogo bhavissasi. Rājā ca. Caṇḍo so rājā ghātāpeyyāpi maṃ. Tenāhaṃ na nivattāmī" ti bhaddavatikaṃ hatthinikaṃ kākassa nīyyādetvā yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ4 yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesī. "Suṭaṭhu bhaṇe jīvaka, akāsi yaṃ si 5 na nivatto'. Caṇḍo so rājā ghātāpeyyāpi ta"nti.

  51. Atha kho rājā pajjoto arogo samāno jīvakassa komārabhaccassa santike dūtaṃ pāhesi: "āgacchatu jīvako. Varaṃ dassāmi" ti. "Alaṃ ayyo6. Adhikāraṃ me devo saratū" ti.

    1. "Taṃ sappiṃ"
    2. "Paṭiccajāto" machasaṃ. [P T S.]
    3. "Yāva bhuñjāma. " Machasaṃ. [P T S.]
    4. "Yena rājā" machasaṃ.
    5. "Yampi" machasaṃ. [P T S.]
    6. " Alaṃ deva" si.

    [BJT Page 692] [\x 692/]

  52. Tena kho pana samayena rañño pajjotassa sīveyyakaṃ dussayugaṃ uppannaṃ hoti bahunnaṃ1 dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Atha kho rājā pajjoto taṃ sīveyyakaṃ dussayugaṃ jīvakassa komārabhaccassa pāhesi.

  53. Atha kho jīvakassa komārabhaccassa etadahosi: "idaṃ kho me sīveyyakaṃ dussayugaṃ raññā pajjotena pahitaṃ bahunnaṃ dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Nayimaṃ2 añño koci paccārahati aññatra tena bhagavatā arahatā sammā sambuddhena, raññā vā māgadhena seniyena bimbisārenā"ti.

  54. Tena kho pana samayena bhagavato kāyo dosābhisanno hoti. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: [PTS Page 279] [\q 279/] "dosābhisanno kho ānanda tathāgatassa kāyo. Icchati tathāgato virecanaṃ pātu"nti.

  55. Atha kho āyasmā ānando yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: "dosābhisanno kho āvuso jīvaka, tathāgatassa kāyo. Icchati tathāgato virecanaṃ pātu"nti. "Tena hi bhante ānanda, bhagavato kāyaṃ katipāhaṃ sinehethā"ti.

  56. Atha kho āyasmā ānando bhagavato kāyaṃ katipāhaṃ sinehetvā yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca "siniddho kho āvuso jīvaka, tathāgatassa kāyo, yassa'dāni kālaṃ maññasī" ti.

  57. Atha kho jīvakassa komārabhaccassa etadahosi: "na kho me taṃ patirūpaṃ, yo' haṃ bhagavato oḷārikaṃ virecanaṃ dadeyya"nti. Tīṇi uppalahatthāni nānābhesajjehi paribhāvetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekaṃ uppalahatthaṃ bhagavato upanāmesi: "imaṃ bhante bhagavā paṭhamaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakakhattuṃ. Virecessatī"ti. Dutiyaṃ uppalahatthaṃ bhagavato upanāmesi: "imaṃ bhante bhagavā dutiyaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakkhattuṃ virecessatī"ti. Tatiyaṃ uppalahatthaṃ bhagavato upanāmesi: "imaṃ bhante bhagavā tatiyaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakkhattuṃ virecessatī ti evaṃ bhagavato samatiṃsāya virecanaṃ bhavissati"ti. Atha kho jīvako komārabhacco bhagavato samatiṃsāya virecanaṃ datvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 1. "Bahūnaṃ" machasaṃ. 2. "Nayīdaṃ" machasaṃ.

    [BJT Page 694] [\x 694/]

  58. Atha kho jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi: "mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samatiṃsakkhattuṃ virecessati. Ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati. Api ca bhagavā viritto nahāyissati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatī" ti.

  59. Atha kho bhagavā jīvakassa komārabhaccassa cetasā cetoparivitakkamaññāya ayasmantaṃ ānandaṃ āmantesi: "idhānanda, jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi: 'mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samatiṃsakkhattuṃ virecessati. Ekūnatiṃsakkhattūṃ bhagavantaṃ virecessati. Api ca bhagavā viritto nahāyisasati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatī' ti. Tena hānanda, uṇhodakaṃ paṭiyādehī" ti. "Evaṃ bhante" ti kho āyasmā ānando bhagavato paṭissutvā uṇhodakaṃ [PTS Page 280] [\q 280/] paṭiyādesi.

  60. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: "viritto bhante bhagavā"ti. "Viritto'mhi jīvakā"ti. Idha mayhaṃ bhante bahiddhārakoṭṭhakā nikkhaṇantassa etadahosi: "mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samatiṃsakkhattuṃ virecessati. Ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati. Api ca bhagavā viritto nahāyissati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatī'ti. Nahāyatu bhante bhagavā. Nahāyatu sugato"ti. Atha kho bhagavā uṇhodakaṃ nahāyi. Nahātaṃ bhagavantaṃ sakiṃ virecesi. Evaṃ bhagavato samatiṃsāya virecanaṃ ahosi.

  61. Atha kho jīvako komārabhacco bhagavantaṃ etadavoca: "yāva bhante bhagavato kāyo pakatatto hoti, alaṃ tāva yūsapiṇḍapātenā"ti 1.

    1. "Ahaṃ tāva yūsa piṇḍapātetāti" sī mu. " "Alaṃ yusa piṇḍapātetāti" si.

    [BJT Page 696] [\x 696/]

  62. Atha kho bhagavato kāyo na cirasseva pakatatto ahosi. Atha kho jīvako komārabhacco taṃ sīveyyakaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: "ekāhaṃ bhante, bhagavantaṃ varaṃ yācāmī" ti. "Atikkantavarā kho jīvaka, tathāgatā"ti. Yañca bhante, kappati yañca anavajja"nti. "Vadehi jīvakā"ti. "Bhagavā bhante, paṃsukūliko bhikkhusaṅgho ca. Idaṃ me bhante, sīveyyakaṃ dussayugaṃ raññā pajjotena pahitaṃ bahunnaṃ dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Patigaṇhātu me bhante, bhagavā sīveyyakaṃ dussayugaṃ. Bhikkhusaṅghassa ca gahapati cīvaraṃ anujānātū"ti. Paṭiggahesi bhagavā sīveyyakaṃ dussayugaṃ.

  63. Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  64. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu. Yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapahaṃ1 bhikkhave, santuṭṭhiṃ vaṇṇemī" ti.

  65. Assosuṃ kho rājagahe manussā "bhagavatā [PTS Page 281] [\q 281/] kira bhikkhūnaṃ gahapaticīvaraṃ anuññāta" nti. Te ca manussā haṭṭhā ahesuṃ udaggā: "idāni kho mayaṃ dānāni dassāma, puññāni karissāma, yato bhagavatā bhikkhūnaṃ gahapaticīvaraṃ anuññā" nti. Ekāheneva rājagahe bahūni cīvarasahassāni uppajjiṃsu.

  66. Assosuṃ kho jānapadā manussā "bhagavatā kira bhikkhūnaṃ gahapati cīvaraṃ anuññāta" nti. Te ca manussā haṭṭhā ahesuṃ udaggā: idāni kho mayaṃ dānāni dassāma, puññāni karissāma, yato bhagavatā bhikkhūnaṃ gahapaticīvaraṃ anuññāta"nti. Janapadepi ekāheneva bahūni cīvarasahassāni uppajjiṃsu.

  67. Tena kho pana samayena saṅghassa pāvāro uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pāvāra"nti. Koseyyapāvāro uppanno hoti 2. "Anujānāmi bhikkhave, koseyya pāvāra"nti. Kojavaṃ uppannaṃ hoti. "Anujānāmi bhikkhave, kojava"nti.

Paṭhamakabhāṇavāro niṭṭhito

1. "Itarītarenapāhaṃ" machasaṃ. [P T S.] "Itarītarenacāhaṃ"si
2. "Bhagavato etamatthaṃ ārocesuṃ" machasaṃ. [P T S.] A vi. Cha vi.

[BJT Page 698] [\x 698/]

  1. Tena kho pana samayena kāsirājā jīvakassa komārabhaccassa aḍḍhakāsiyaṃ1 kambalaṃ pāhesi upaḍḍhakāsīnaṃ khamamānaṃ. Atha kho jīvako komārabhacco taṃ aḍḍhakāsiyaṃ kambalaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: "ayamme bhante, aḍḍhakāsiyo kambalo kāsiraññā pahito upaḍḍhakāsinaṃ khamamāno. Patigaṇhātu me bhante, bhagavā kambalaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā" ti. Paṭiggahesi bhagavā kambalaṃ.

  2. Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, kambala"nti.

  4. Tena kho pana samayena saṅghassa uccāvacāni cīvarāni uppajjanti. 2 Atha kho bhikkhūnaṃ etadahosi: "kinnu kho bhagavatā cīvaraṃ anuññātaṃ kiṃ ananuññāta" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cha cīvarāni: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga" nti.

  5. Tena kho pana samayena ye te bhikkhū 3 gahapaticīvaraṃ [PTS Page 282] [\q 282/] sādiyanti, te kukkuccāyantā paṃsukūlaṃ na sādiyanti: "ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ. Na dve"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gahapaticīvaraṃ sādiyantena paṃsukūlampi sādiyituṃ. Tadubhayenapahaṃ bhikkhave, santuṭṭhiṃ vaṇṇemī" ti.

  6. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū susānaṃ okkakamiṃsu paṃsukūlāya. Ekacce bhikkhū nāgamesuṃ4. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū nāgamesuṃ, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe nāgamitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, nāgamentānaṃ na akāmā5 bhāgaṃ dātu" nti.

    1. "Aḍḍhakāsikaṃ" machasaṃ. [P T S.] Ja vi. A vi. Ma nu pa. To vi.
    2. "Uppannāni honti" machasaṃ.
    3. "Te bhikkhū" [P T S.] Ma nu pa
    4. "Nāgamiṃsu" ma nu pa. To vi.
    5. "Akāmā" machasaṃ.

    [BJT Page 700] [\x 700/]

  7. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū āgamesuṃ. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū āgamesuṃ, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe na okkamitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhavo, āgamentānaṃ akāmā bhāgaṃ dātu" nti.

  8. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū pacchā okkamiṃsu. Ye te bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū pacchā okkamiṃsu, te na labhiṃsu. Te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā"ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe pacchā okkamitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pacchā okkamantānaṃ1 na akāmā bhāgaṃ dātu" nti.

  9. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te sadisā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu. Ekacce bhikkhū na labhiṃsu. Ye te bhikkhū na labhiṃsu, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhena labhitthā" ti. Bhagavato etamattha ṃ ārocesuṃ. "Anujānāmi bhikkhave sadisānaṃ okkamantānaṃ akāmā bhāgaṃ dātu" nti.

  10. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te katikaṃ katvā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu. Ekacce bhikkhū na [PTS Page 283] [\q 283/] labhiṃsu. Ye te bhikkhū na labhiṃsu, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe na labhitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave sadisānaṃ okkamantānaṃ akāmā bhāgaṃ dātu" nti.

  11. Tena kho pana samayena manussā cīvaraṃ ādāya ārāmā āgacchanti. Te paṭiggāhakaṃ alabhamānā paṭiharanti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. "

    1. "Okkantānaṃ" machasaṃ. [P T S.]

    [BJT Page 702] [\x 702/]

  12. Evañca pana bhikkhave, sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

  13. Tena kho pana sahayena cīvarapaṭiggahatā bhikkhū cīvaraṃ paṭiggahetvā tattheva ujjhitvā pakkamanti. Cīvaraṃ nassati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi [PTS Page 284] [\q 284/] bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidahakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, nihitānihitañca jāneyya. "

  14. Evañca pana bhikkhave, sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammanneyya. Esā ñatti. Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvaranidahako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

  15. Tena kho pana samayena cīvaranidahakā1 bhikkhū maṇḍapepi rukkhamūlepi nimbakosepi cīvaraṃ nidahanti 2. Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmī bhikkhave bhaṇḍāgāraṃ sammannituṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. "

  16. Evañca pana bhikkhave, sammannitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabebā: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa bhaṇḍāgārassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro bhaṇḍāgāraṃ. Khamati saṅghassa. Tasmā tuṇhi. Evametaṃ dhārayāmī" ti.

    1. "Nidahako" machasaṃ.
    2. "Nidahati" machasaṃ.

    [BJT Page 704] [\x 704/]

  17. Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ aguttaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ1 sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, guttāguttañca jāneyya. " Evañca pana bhikkhave, sammannitabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmo bhikkhuṃ bhaṇḍāgārikaṃ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannati. Yassāyasmato khamati itthannāmassa bhaṇḍāgārikassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko. [PTS Page 285] [\q 285/] khamati saṅghassa. Tasmā tuṇhi. Evametaṃ dhārayāmī" ti.

  18. Tena kho pana samayena chabbaggiyā bhikkhū bhaṇḍāgārikaṃ vuṭṭhāpenti. Bhagavato etamatthaṃ ārocesu: "na bhikkhave, bhaṇḍāgāriko vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassā" ti

  19. Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sammukhībhūtena saṅghena bhājetu" nti.

  20. Tena kho pana samayena sabbo saṅgho2 cīvaraṃ bhājento kolāhalaṃ akāsi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarabhājakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmo bhikkhu cīvarabhājako sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmo bhikkhu cīvarabhājako sammannati. . Yassāyasmato khamati itthannāmassa bhikkhussa cīvarabhājakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvarabhājako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

  21. Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi: "kathannu kho cīvaraṃ bhājetabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, paṭhamaṃ uccinitvā tulayitvā vaṇṇāvaṇṇaṃ katvā bhikkhū gaṇetvā vaggaṃ bandhitvā cīvarapaṭiviṃsaṃ ṭhapetu"nti.

  22. Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi: "kathannu kho sāmaṇerānaṃ cīvarapaṭiviṃso dātabbo" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭiviṃsaṃ dātu"nti.

  23. Tena kho pana samayena aññataro bhikkhu sakena bhāgena uttaritukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uttarantassa sakaṃ bhāgaṃ dātu"nti.

  24. Tena kho pana samayena aññataro bhikkhu atirekabhāgena uttaritukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anukkhepe dinne atirekabhāgaṃ dātu" nti.

  25. Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi: "kathannu kho cīvarapaṭiviṃso dātabbo āgatapaṭipāṭiyā nu kho udāhu yathābuḍḍha" nti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, vikalake tosetvā kusapātaṃ kātu" nti.

    1. "Bhaṇḍāgāriyaṃ" ma nu pa. To vi. A vi.
    2. "Saṅgho" ma cha saṃ

    [BJT Page 706] [\x 706/]

  26. Tena kho pana samayena bhikkhū chakaṇenapi paṇḍumattikāyapi [PTS Page 286] [\q 286/] cīvaraṃ rajenti. Cīvaraṃ dubbaṇṇaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave cha rajanāni: mūlarajanaṃ khandharajanaṃ tacarajanaṃ pattarajanaṃ puppharajanaṃ phalarajana" nti.

  27. Tena kho pana samayena bhikkhū sītundikāya1 cīvaraṃ rajenti. Cīvaraṃ duggandhaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, rajanaṃ pacituṃ culliṃ 2 rajanakumbhi" nti. Rajanaṃ uttarīyati bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uttarālumpaṃ3 bandhitu" nti.

  28. Tena kho pana samayena bhikkhū na jānanti rajanaṃ pakkaṃ vā apakkaṃ vā. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, udake vā nakhapiṭṭhikāya vā thevakaṃ dātu" nti.

  29. Tena kho pana samayena bhikkhū rajanaṃ oropentā kumbhiṃ āviñjanti 4. Kumbhi pabhijjati 5. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, rajanuḷuṅkaṃ daṇḍakathālika" nti 6.

  30. Tena kho pana samayena bhikkhūnaṃ rajanabhājanaṃ na saṃvijjati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, rajanakolambaṃ7 rajanaghaṭa" nti.

  31. Tena kho pana samayena bhikkhū pātiyāpi pattepi cīvaraṃ sammaddanti 8. Cīvaraṃ paribhijjati. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, rajanadoṇika" nti.

  32. Tena kho pana samayena bhikkhū chamāya cīvaraṃ pattharanti. Cīvaraṃ paṃsukitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tiṇasantharaka" nti 9. Tiṇasantharako upacikāhi khajjati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cīvaravaṃsaṃ cīvararajju" nti. Majjhena laggenti. Rajanaṃ ubhato galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, kaṇṇe bandhitu"nti. Kaṇṇo jīrati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, kaṇṇasuttaka" nti. Rajanaṃ ekato galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, samparivattakaṃ samparivattakaṃ rajetuṃ. Na ca acchinne theve pakkamitu" nti.

  33. Tena kho pana samayena cīvaraṃ patthinnaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, udake osādetu" nti. 10

  34. Tena kho pana samayena cīvaraṃ pharusaṃ hoti bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pāṇinā [PTS Page 287] [\q 287/] ākoṭetu" nti.

    1. "Sītudakāya" machasaṃ. "Sītuntakāya" [P T S] "sītudikāya" si
    2. "Cullaṃ" sī mu.
    3. "Uttarāḷuvaṃ" si. "Uttaraḷumpiyaṃ" a vi. Ja vi.
    4. "Āvajjanti" ma nu pa. To vi. Ja vi. A vi. [P T S.] "Āvaṭanti" si.
    5. "Bhijjati" machasaṃ [P T S]
    6. "Daṇḍakathālakaṃ" machasaṃ.
    7. "Rajanakolumbaṃ" aṭṭhakathā; "rajanakolumpaṃ" sī mu.
    8. "Omaddanti" machasaṃ.
    9. "Santhārakanti" machasaṃ.
    10. "Osāretunti" machasaṃ. [P T S.]

    [BJT Page 708] [\x 708/]

  35. Tena kho pana samayena bhikkhū acchinnakāni dhārenti1 dantakāsāvāni. (Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave acchinnakāni cīvarāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassā"ti)2.

  36. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena dakkhiṇāgiri tena cārikaṃ pakkāmi. Addasā kho bhagavā magadhakkhettaṃ accibaddhaṃ3 pālibaddhaṃ mariyādabaddhaṃ siṅghāṭakabaddhaṃ. Disvāna āyasmantaṃ ānandaṃ āmantesi: "passasi no tvaṃ ānanda, magadhakkhettaṃ accibaddhaṃ pālibaddhaṃ mariyābaddhaṃ siṅghāṭakabaddha" nti. "Evaṃ bhante" ti. "Ussahasi tvaṃ ānanda, bhikkhūnaṃ evarūpāni cīvarāni saṃvidahitu" nti. "Ussāhāmi bhagavā" ti.

  37. Atha kho bhagavā dakkhiṇāgirismiṃ yathābhirattaṃ viharitvā punadeva rājagahaṃ paccāgañchi. Atha kho āyasmā ānando sambahulānaṃ bhikkhūnaṃ cīvarāni saṃvidahitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "passatu me bhante, bhagavā cīvarāni saṃvidahitānī"ti. 4 Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "paṇḍito bhikkhave, ānando; mahāpañño bhikkhave, ānando yatra hi nāma mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānissati, kusimpi nāma karissati, aḍḍhakusimpi nāma karissati, maṇḍalampi nāma karissati, aḍḍhamaṇḍalampi nāma karissati, vivaṭṭampi nāma karissati, anuvaṭṭampi nāma karissati, gīveyyakampi nāma karissati, jaṅgheyyakampi nāma karissati, bāhantampi nāma karissati. Chinnakañca 5 bhavissati satthalūkhaṃ samaṇasāruppaṃ paccatthikānañca anabhijjhitaṃ. 6 Anujānāmi bhikkhave, chinnakaṃ saṅghāṭiṃ, chinnakaṃ uttarāsaṅghaṃ, chinnakaṃ antaravāsaka" nti.

  38. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Addasā7 kho bhagavā antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanne sambahule bhikkhū cīvarehi ubbhaṇḍite 8 sīsepi cīvarabhisiṃ karitvā bandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante. Disvāna bhagavato etadahosi: "ati lahuṃ kho ime moghapurisā cīvarabāhullāya 9 [PTS Page 288] [\q 288/] āvattā. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ. Mariyādaṃ ṭhapeyya" nti.

    1. "Cīvarāni dhārenti" machasaṃ.
    2. "Manussā ujjhāyanti khīyanti vipācenti seyyathāpināma gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave acchinnakāni cīvarāni dhāretabbāni. Yo dhāreyya āpatti dukkaṭassātī"ti natthi sihalakkhara potthakesu. "
    3. "Accibandhaṃ" machasaṃ. [P T S.]
    4. "Saṃvihitāni" ma nu pa
    5. "Cintakaṃ" machasaṃ.
    6. "Anabhicchitaṃ" machasaṃ
    7. "Addasa" machasaṃ. [P T S]
    8. "Ubbhaṇḍikate" si.
    9. "Cīvare bāhullāya" machasaṃ. [P T S.]

    [BJT Page 710] [\x 710/]

  39. Atha kho bhagavā anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante paṭhame yāme sītaṃ bhagavantaṃ ahosi. Dutiyaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ bhagavantaṃ ahosi. Tatiyaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste1 aruṇe nandimukhiyā rattiyā sītaṃ bhagavantaṃ ahosi. Catutthaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Atha kho bhagavato etadahosi: "yepi kho te kulaputtā imasmiṃ dhammavinaye pabbajitā sītālukā sītabhīrukā, tepi sakkonti ticīvarena yāpetu. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ khandheyyaṃ, mariyādaṃ ṭhapeyyaṃ, ticīvaraṃ anujāneyya" nti.

  40. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idhāhaṃ bhikkhave, antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanno addasaṃ sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante. Disvāna me etadahosi: 'atilahuṃ kho ime moghapurisā cīvarabāhullāya āvattā. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyya" nti.

  41. "Idhāhaṃ bhikkhave, sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdiṃ. Na maṃ sītaṃ ahosi. Nikkante paṭhame yāme sītaṃ maṃ ahosi. Dutiyāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ maṃ ahosi. Tatiyāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste aruṇe nandamukhiyā rattiyā sītaṃ maṃ ahosi. Catutthāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Tassa mayhaṃ bhikkhave, etadahosi: 'yepi kho te kulaputtā imasmiṃ dhammavinaye pabbajitā sītālukā2 sītabhīrukā, tepi sakkonti ticīvarena yāpetuṃ. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ. Mariyādaṃ ṭhapeyyaṃ. [PTS Page 289] [\q 289/] ticīvaraṃ anujāneyya'nti. Anujānāmi bhikkhave, ticīvaraṃ: diguṇaṃ saṅghāṭiṃ, ekacciyaṃ uttarāsaṅgaṃ, ekacciyaṃ antaravāsaka" nti.

  42. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā ticīvaraṃ anuññāta" nti aññeneva ticīvarena gāmaṃ pavisanti. Aññeneva ticīvarena ārāme acchanti. Aññeneva ticīvarena nahānaṃ otaranti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī"ti.

    1. "Uddhate" [P T S. 1.] "Dhammavinaye sītālukā" machasaṃ. [P T S.]

    [BJT Page 712] [\x 712/]

  43. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave atirekacīvaraṃ dhāretabbaṃ. Yo dhāreyya, yathā dhammo kāretabbo" ti.

  44. Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti. Āyasmā ca ānando taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: "bhagavatā paññattaṃ: 'na atireka cīvaraṃ dhāretabba'nti. Idaṃ ca me atirekacīvaraṃ uppannaṃ. Ahañcimaṃ cīvaraṃ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathannu kho mayā paṭipajjitabba" nti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Kīva ciraṃ panānanda, sāriputto āgacchissatī " ti. "Navamaṃ vā bhagavā, divasaṃ dasamaṃ vā" ti.

  45. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhaṇave, dasāhaparamaṃ atirekacīvaraṃ dhāretu" nti.

  46. Tena kho pana samayena bhikkhūnaṃ atirekacīvaraṃ uppajjati. Atha kho bhikkhūnaṃ etadahosi: kathannu kho atirekacīvare paṭipajjitabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, atirekacīvaraṃ vikappetu" nti.

  47. Atha kho bhagavā vesāliyaṃ yathābhirattaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye.

  48. Tena kho pana samayena aññatarassa bhikkhuno antaravāsako chiddo hotī. Atha kho tassa bhikkhuno etadahosi: "bhagavatā ticīvaraṃ anuññātaṃ: dviguṇā saṅghāṭi, ekacaciyo uttarāsaṅgo, [PTS Page 290] [\q 290/] ekacciyo antaravāsako. Ayañca me antaravāsako chiddo. Yannūnāhaṃ aggaḷaṃ acchupeyyaṃ, samantato dupaṭṭaṃ bhavissati majjhe ekacciya" nti. Atha kho so bhikkhū aggaḷaṃ acchupesi. Addasā kho bhagavā senāsana cārikaṃ āhiṇḍanto taṃ bhikkhuṃ aggaḷaṃ acchupentaṃ. Disvāna yena so bhikkhu, tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "kiṃ tvaṃ bhikkhu karosī" ti. "Aggaḷaṃ bhagavā acchupemī" ti. "Sādhu, sādhu, bhikkhu, sādhu kho tvaṃ bhikkhu, aggaḷaṃ acchupesī" ti.

  49. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ahatānaṃ dussānaṃ ahatakappānaṃ dviguṇaṃ saṅghāṭiṃ, ekacciyaṃ uttarāsaṅghaṃ, ekacciyaṃ antaravāsakaṃ, utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ, dviguṇaṃ uttarāsaṅghaṃ, dviguṇaṃ antaravāsakaṃ, paṃsukule yāvadatthaṃ. Pāpaṇike ussāho karaṇiyo. Anujānāmi bhikkhave aggaḷaṃ, tunnaṃ, ovaṭṭikaṃ, kaṇḍūsakaṃ, daḷhīkamma" nti.

    [BJT Page 714] [\x 714/]

  50. Atha kho bhagavā bārāṇasiyaṃ yathābhirattaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

  51. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi.

  52. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho visākhā migāramātā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  53. Tena kho pana samayena tassā rattiyā accayena cātuddīpiko mahāmegho pāvassi. Atha kho bhagavā bhikkhū āmantesi: "yathā bhikkhave, jetavane vassati, evaṃ catusu dīpesu vassati. Ovassāpetha bhikkhave, kāyaṃ. Ayaṃ pacchimako cātuddīpiko mahāmegho"ti. "Evaṃ bhante" ti kho te bhikkhū bhagavato [PTS Page 291] [\q 291/] paṭissutvā nikkhittacīvarā kāyaṃ ovassāpenti.

  54. Atha kho visākhā migāramātā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā dāsiṃ āṇāpesi: "gaccha je, ārāmaṃ gantvā kālaṃ ārocehi: kālo bhante, niṭṭhitaṃ bhatta" nti. "Evaṃ ayye" ti kho sā dāsī visākhāya migāramātuyā paṭissutvā ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente. Disvāna "natthi ārāme bhikkhū. Ājīvakā kāyaṃ ovassāpentī" ti yena visākhā migāramātā tenupasaṅkami. Upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca: "Natthayye, ārāme bhikkhū. Ājīvakā kāyaṃ ovassāpenti" ti.

  55. Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi: "nissaṃsayaṃ kho ayyā nikkhittacīvarā kāyaṃ ovassāpenti. Sāyaṃ bālā maññittha: natthi ārāme bhikkhū. Āvajīvakā kāyaṃ ovassāpentī" ti. Puna dāsiṃ āṇāpesi: "gaccha je, ārāmaṃ gantvā kālaṃ ārocehi: kālo bhante, niṭṭhitaṃ bhatta" nti.

  56. Atha kho te bhikkhū gattāni sītiṃ karitvā1 kallakāyā cīvarāni gahetvā yathāvihāraṃ pavisiṃsu.

  57. Atha kho sā dāsī ārāmaṃ gantvā bhikkhū apassantī "natthi ārāme bhikkhū. Suñño ārāmo" ti yena visākhā migāramātā tenupasaṅkami. Upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca: "natthayye, ārāme bhikkhū. Suñño ārāmo" ti. 1. "Sītikaritvā"si.

    [BJT Page 716] [\x 716/]

  58. Atha kho viśākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi: "nissaṃsayaṃ kho ayyā gattāni sītiṃ karitvā kallakāyā cīvarāni gahetvā yathāvihāraṃ paviṭṭhā. Sāyaṃ bālā maññittha: natthi ārāme bhikkhū. Suñño ārāmo" ti. Puna dāsiṃ āṇāpesi, "gaccha je, ārāmaṃ gantvā kālaṃ ārocehi: kālo bhante niṭṭhitaṃ bhatta" nti.

  59. Atha kho bhagavā bhikkhū āmantesi: "sannahatha1 bhikkhave pattacīvaraṃ. Kālo bhattassā" ti. "Evaṃ bhante" ti kho te bhikkhū bhagavato paccassosuṃ.

  60. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito visākhāya migāramātuyā koṭṭhake paturahosi. Nisīdi bhagavā paññatte āsane saddhiṃ bhikkhusaṅghena.

  61. Atha kho visākhā migāramātā "acchariyaṃ vata bho! Abbhutaṃ vata bho! Tathāgatassa mahiddhikā mahānubhāvatā. Yatra hi nāma jaṇṇukamattesupi oghesu vattamānesu 2 kaṭimattesupi oghesu vattamānesu na hi [PTS Page 292] [\q 292/] nāma ekabhikkhussapi pādāni vā 3 cīvarāni vā allāni bhavissantī" ti haṭṭhā udaggā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekakamantaṃ nisīdi.

  62. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca: "aṭṭhāhaṃ bhante bhagavantaṃ varāni yācāmī" ti. "Atikkantavarā kho visākhe, tathāgathā" ti. "Yāni ca bhante kappiyāni yāni ca anavajjānī" ti. "Vadehi visākhe" ti. "Icchāmahaṃ bhante saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ, āgantukabhattaṃ dātuṃ, gamikabhattaṃ dātuṃ, gilānabhattaṃ dātuṃ, gilānupaṭṭhākabhattaṃ dātuṃ, gilānabhesajjeṃ dātuṃ, dhuvayāguṃ dātuṃ, bhikkhunīsaṅghassa udakasāṭikaṃ dātu" nti.

  63. "Kiṃ pana tvaṃ visākhe, atthavasaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī" ti. "Idhāhaṃ bhante dāsiṃ āṇāpesiṃ: 'gaccha je, ārāmaṃ. Gantvā kālaṃ ārocehi: kālo bhante, niṭṭhitaṃ bhatta' nti. Atha kho sā bhante dāsī ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente. Disvāna 'natthi ārāme bhikkhū. Ājīvakā kāyaṃ ovassāpentī' ti yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ etadavoca: 'nattheyya, ārāme bhikkhu. Ājīvakā kāyaṃ ovassāpenti'ti. Asuci bhante naggiyaṃ. Jegucchiṃ. Paṭikkūlaṃ. Imāhaṃ bhante atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ.

  64. "Punacaparaṃ bhante āgantuko bhikkhu na vīthikusalo na gocarakusalo kilanto piṇḍāya carati. So me āgantukabhattaṃ bhuñjitvā vīthikusalo gocarakusalo akilanto piṇḍāya carissati. Imāhaṃ bhante atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ āgantukabhattaṃ dātuṃ.

    1. "Sandahatha" machasaṃ.
    2. "Pavattamānesu" machasaṃ. [P T S.]
    3. "Pādavā" machasaṃ. [P T S]

    [BJT Page 718] [\x 718/]

  65. "Puna ca paraṃ bhante, gamiko bhikkhu attano bhattaṃ pariyesamāno satthā vā vihāyissati. Yattha vā vāsaṃ gantukāmo bhavissati, tattha vikāle upagacchissati. Kilanto addhānaṃ gamissati. So me gamikabhattaṃ bhuñjitvā satthā na vihāyissati. Yattha vāsaṃ gantukāmo bhavissati, tattha kālena1 upagacchissati. Akilanto addhānaṃ gamissati. Imāhaṃ bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gamikabhattaṃ dātuṃ.

  66. "Puna ca paraṃ bhante, gilānassa bhikkhuno sappāyāni bhojanāni alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Tassa me gilānabhattaṃ bhuttassa [PTS Page 293] [\q 293/] ābādho nābhivaḍḍhissati. Kālakiriyā na bhavissati. Imāhaṃ bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānabhattaṃ dātuṃ.

  67. "Puna ca paraṃ bhante, gilānupaṭṭhāko bhikkhu attano bhattaṃ pariyesamāno gilānassa ussūre bhattaṃ nīharissati. Bhattacchedaṃ karissati. So me gilānupaṭṭhākabhattaṃ bhuñjitvā gilānassa kālena bhattaṃ nīharissati. Bhattacchedaṃ na karissati. Imāhaṃ bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānupaṭṭhākabhattaṃ dātuṃ.

  68. "Puna ca paraṃ bhante gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Tassa me gilānabhesajjaṃ paribhuttaṃ ābādho nābhivaḍḍhissati. Kālakiriyā na bhavissati. Imāhaṃ bhante? Atthavasaṃ sampassasamānā icchāmi saṅghassa yāvajīvaṃ gilānabhesajjaṃ dātuṃ.

  69. "Puna ca paraṃ bhante bhagavatā andhakavinde dasānisaṃse sampassamānena yāgu anuññātā. Tyāhaṃ bhante, ānisaṃse samapassamānā icchāmi saṅghassa yāvajīvaṃ dhuvayāguṃ dātuṃ.

  70. "Idha bhante bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Tā bhante vesiyo bhikkhuniyo uppaṇḍesuṃ: kinnu kho nāma tumhākaṃ ayye, daharānaṃ daharānaṃ2 brahmacariyaṃ ciṇṇena? Nanu nāma kāmā paribhuñjitabbā. Yadā jiṇṇā bhavissatha 3. Tadā bramhacariyaṃ carissatha. Evaṃ tumhākaṃ ubho atthā pariggahītā bhavissantī" ti. Tā bhante, bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. Asuci bhante, mātugāmassa naggiyaṃ jegucchaṃ. Paṭikkūlaṃ. Imāhaṃ bhante atthavasaṃ sampassamānā icchāmi bhikkhunīsaṅghassa yāvajīvaṃ udakasāṭikaṃ dātu" nti.

    1. "Kāle" machasaṃ.
    2. "Daharānaṃ" machasaṃ.
    3. "Bhavissanti" [P T S.]

    [BJT Page 720] [\x 720/]

  71. "Kiṃ pana tvaṃ visākhe, ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī" ti. "Idha bhante disāsu vassaṃ vutthā bhikkhū sāvatthiṃ āgacchissanti bhagavantaṃ dassanāya te bhagavantaṃ upasaṅkamitvā pucchissanti: 'itthannāmo bhante bhikkhu kālakato. Tassa kā gati? Ko abhisamparāyo? Ti. Taṃ bhagavā vyākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā1. Tyāhaṃ upasaṅkamitvā pucchissāmi: 'āgatapubbā nu kho bhante, tena ayyena sāvatthi'ti. Sace me vakkhanti: 'āgatapubbā tena bhikkhuno sāvatthi' ti. [PTS Page 294] [\q 294/] niṭṭhamettha gacchissāmi: 'nissaṃsayaṃ me paribhuttaṃ2 tena ayyena vassikasāṭikā vā āgantukabhattaṃ vā gamikabhattaṃ vā gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā gilānabhesajjaṃ vā dhuvayāgu vā'ti. Tassā me tadanussarantiyā pāmujjaṃ jāyissati. Pamuditāya pīti jāyissati. Pītamanāya kāyo passambhīssati. Passaddhakāyā sukhaṃ vedayissāmi 3. Sukhiniyā cittaṃ samādhiyissati. Sā me bhavissati indriyabhāvanā, balabhāvanā, bojjhaṅgabhāvanā. Imāhaṃ bhante ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācāmi" ti.

  72. "Sādhu sādhu visākhe, sādhu kho tvaṃ visākhe, imaṃ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasi. Anujānāmi te visākhe, aṭṭha varāni" ti.

  73. Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumodi: "Yā annapānaṃ dadatī pamoditā sīlūpapannā sugatassa sāvikā, Dadāti dānaṃ abhibhuyya maccharaṃ4 sovaggikaṃ sokanudaṃ sukhāvahaṃ. Dibbaṃ sā labhate āyuṃ āgamma maggaṃ virajaṃ anaṅgaṇaṃ, Sā puññakāmā5 sukhinī anāmayā saggamhi kāyamhi ciraṃ pamodatī" ti.

  74. Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumoditvā uṭṭhāyasanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassikasāṭikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ gilānabhesajjaṃ dhuvayāguṃ bhikkhunīsaṅghassa udakasāṭika" nti.

Visākhābhāṇavāraṃ niṭṭhitaṃ.

1. "Arahattaphale vā" [P T S.]
2. "Nissaṃsayaṃ paribhuttaṃ" sī mu.
3. "Vediyissāmi"
4. "Abhibhuya maccheraṃ" [P T S.]
5. "Dibbaṃ balaṃ sā labhate"si. Ja vi. A vi. To vi.

[BJT Page 722] [\x 722/]

  1. Tena kho pana samayena bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Senāsanaṃ asucinā makkhīyati.

  2. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto addasa senāsanaṃ asucinaṃ makkhitaṃ. Disvāna āyasmantaṃ ānandaṃ āmantesi: "kiṃ etaṃ ānanda, senāsanaṃ makkhita" nti. "Etarahi bhante, bhikkhū paṇītāni [PTS Page 205] [\q 205/] bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Tayidaṃ bhagavā, senāsanaṃ asucinā makkhita" nti. "Evametaṃ ānanda, evametaṃ ānanda, muccati hi ānanda, muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci. Ye te ānanda, bhikkhū upaṭṭhitasatī sampajānā niddaṃ okkamanti, tesaṃ asuci na mucacati. Yepi te ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṃ ānanda anavakāso yaṃ arahato asuci mucceyyā"ti.

  3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idhāhaṃ bhikkhave, ānandena pacchāsamaṇena senāsanacārikaṃ ābhiṇḍanto addasaṃ senāsanaṃ asucinā makkhitaṃ. Disvāna, ānandaṃ āmantesiṃ: 'kiṃ etaṃ ānanda, senāsanaṃ makkhita'nti 'etarahi bhante, bhikkhū paṇītāni bhojanāni bhu bhuñjitvā muṭṭhassatī asampajāna niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Tayidaṃ bhagavā, senāsanaṃ asucinā makkhita' nti. Evametaṃ ānanda, evametaṃ ānanda, muccati hi ānanda, muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci. Ye te ānanda, bhikkhū upaṭṭhitasatī sampajānā niddaṃ okkamanti, tesaṃ asuci na mucacati. Yepi te ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṃ ānanda, anavakāso yaṃ arahato asuci mucceyyā" ti.

  4. "Pañcime bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato: dukkhaṃ supati. Dukkhaṃ paṭibujjhati. Pāpakaṃ supinaṃ passatī. Devatā na rakkhanti. Asuci muccati. Ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.

  5. "Pañcime bhikkhave, ānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ okkamato: sukhaṃ supati. Sukhaṃ paṭibujjhati. Na pāpakaṃ supinaṃ passati. Devatā rakkhanti. Asuci na muccati. Ime kho bhikkhave, pañca ānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ okkamato. Anujānāmi bhikkhave, kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdana" nti.

    [BJT Page 724] [\x 724/]

  6. Tena kho pana samayena atikhuddakaṃ nisīdanaṃ na sabbaṃ senāsanaṃ gopeti1. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yāva mahantaṃ paccattharaṇaṃ ākaṅkhati, tāva mahantaṃ paccattharaṇaṃ kātu" nti.

  7. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhisīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhu udakena temetvā temetvā apakaḍḍhanti.

  8. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṃ imassa bhikkhave, bhikkhuno ābādho" ti. "Imassa bhante, [PTS Page 296] [\q 296/] āyasmato thullakacchābādho lasikāya cīvarāni kāye lagganti. Tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā" ti.

  9. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, kaṇḍupaṭicchādi" nti.

  10. Atha kho visākhā migāramātā mukhapuñchanacoḷakaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavakantaṃ etadavoca: "patigaṇhātu me bhante, bhagavā mukhapuñchanacoḷakaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā" ti. Paṭiggahesi bhagavā mukhapuñchanacoḷakaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā" ti. Paṭiggahesi bhagavā mukhapuñchanacoḷakaṃ.

  11. Atha kho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  12. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmā bhikkhave, mukhapuñchana coḷaka" nti.

  13. Tena kho pana samayena rojo mallo ayasmato ānandassa sahāyo hoti. Rojassa mallassa khomapilotikā āyasmato ānandassa hatthe nikkhittā hoti. Āyasmato ca ānandassa khomapilotikāya attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ: sandiṭṭho ca hoti, sambhatto, ālapito ca, jīvatī ca, jānāti ca - gahite me attamano bhavissati" ti. Anujānāmi bhikkhave, imehi pañcahaṅgehi samannāgatassa vissāsaṃ gahetu" nti. 1. "Saṃgopeti" machasaṃ.

    [BJT Page 726] [\x 726/]

  14. Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ. Attho ca hoti parissāvanehipi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, parikkhāracoḷaka" nti.

  15. Atha kho bhikkhūnaṃ etadahosi: "yāni tāni bhagavatā anuaññātāni ticīvaranti vā vassikasāṭikāti1 vā nisīdananti vā paccattharaṇanti vā kaṇḍupaṭicchādīti [PTS Page 297] [\q 297/] vā mukhapuñjanacoḷanti vā parikkhāracoḷakanti vā, sabbāni tāni adhiṭṭhātabbāni nu kho? Udāhu vikappetabbānī?" Ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, ticīvaraṃ adhiṭṭhātuṃ, na vikappetuṃ. Vassikasāṭikaṃ vassānaṃ catumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetuṃ. Nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ. Paccattharaṇaṃ adhiṭṭhātuṃ, na vikappetuṃ. Kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ, tatoparaṃ vikappetuṃ, mukhapuñchanacoḷakaṃ adhiṭṭhātuṃ, na vikappetuṃ. Parikkhāra coḷakaṃ adhiṭṭhātuṃ, na vikappetu" nti. Atha kho bhikkhūnaṃ etadahosi: "kittakaṃ pacchimaṃ nu kho cīvaraṃ vikappetabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu" nti.

  16. Tena kho pana samayena āyasmato mahākassapassa paṃsukūlakato garuko hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, suttalūkhaṃ kātu" nti. Vikaṇṇo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, vikaṇṇaṃ uddharitu" nti. Suttā okirīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anuvātaṃ parihaṇḍaṃ āropetu" nti. Tena kho pana samayena saṅghāṭiyā pattā lujjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, aṭṭhapadakaṃ kātu" nti.

  17. Tena kho pana samayena aññatarassa bhikkhuno ticīvare kayiramāne sabbaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dve chinnakāni, ekaṃ acchinnaka" nti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave dve acchinnakāni. Ekaṃ chinnaka" nti. Dve acchinnakāni ekaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anvādhikampi āropetuṃ. Na ca bhikkhave, sabbaṃ acchinnakaṃ dhāretabbaṃ. Dhāreyya, āpatti dukkaṭassā" ti.

  18. Tena kho pana samayena aññaratassa bhikkhuno bahuṃ cīvaraṃ uppannaṃ hoti. So ca taṃ cīvaraṃ mātāpitunnaṃ2 dātukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Mātāpitaroti kho3 bhikkhave, vadamāne 4 kiṃ vadeyyāma. Anujānāmi [PTS Page 298] [\q 298/] bhikkhave, mātāpitunnaṃ dātuṃ. Na ca bhikkhave saddhādeyyaṃ vinipātetabbaṃ. Yo vinipāteyya, āpatti dukkaṭassā" ti.

    1. "Sāṭikāni" ja vi. To vi.
    2. "Sāṭakāni" a vi.
    3. "Mātāpitūnaṃ" machasaṃ. A vi. To vi.
    4. "Mātāpitūnaṃ kho" ti dissate ekaccesu sīhalakkharapotthakesu.
    5. "Dadamāne" machasaṃ. [P T S.] To vi.
    6. "Dadamāno ja vi. "Vadamāno" katthaci

    [BJT Page 728] [\x 728/]

  19. Tena kho pana samayena aññataro bhikkhu andhavane cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisi. Coraṃ taṃ cīvaraṃ avahariṃsu. So bhikkhu duccoḷo hoti lūkhacīvaro. Bhikkhū evamāhaṃsu: "kissa tvaṃ āvuso, duccoḷo lūkhacīvaro" ti. Idhāhaṃ1 āvuso, andhavane cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisiṃ. Corā taṃ cīvaraṃ avahariṃsu. Tenāhaṃ duccoḷo lūkhacīvaro"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, santaruttarena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā" ti.

  20. Tena kho pana samayena āyasmā ānando asatiyā santaruttarena gāmaṃ piṇḍāya pāvisi. Bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ: "nanu kho āvuso ānanda, bhagavatā paññattaṃ 'na santaruttarena gāmo pavisitabbo' ti. Kissa tvaṃ āvuso santaruttarena gāmaṃ paviṭṭho? Ti. "Saccaṃ āvuso, bhagavatā paññattaṃ 'na santaruttarena gāmo pavisitabbo' ti. Api cāhaṃ asatiyā paviṭṭho" ti.

  21. Bhagavato etamatthaṃ ārocesuṃ "pañcime bhikkhave, paccayā saṅghāṭiyā nikkhepāya: gilāno vā hoti. Vassikasaṅketaṃ vā hoti. Nadipāragataṃ2 vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṃ vā hoti. Ime kho bhikkhave, pañca paccayā saṅghāṭiyā nikkhepāya.

  22. "Pañcime bhikkhave, paccayā uttarāsaṅghassa nikkhepāya: gilāno vā hoti. Vassikasaṅketaṃ vā hoti. Nadīpāragataṃ vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṃ vā hoti. Ime kho bhikkhave, pañca paccayā uttarāsaṅghassa nikkhepāya.

  23. "Pañcime bhikkhave, paccayā antarāvāsakassa nikkhepāya: gilāno vā hoti. Vassikasaṅketaṃ vā hoti. Nadīpāragataṃ vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṃ vā hoti. Ime kho bhikkhave, pañca paccayā antarāvāsakassa nikkhepāya.

  24. "Pañcime bhikkhave, paccayā vassikasāṭikāya nikkhepāya: gilāno vā hoti. Nissīmagataṃ3 vā hoti. Nadīpāragataṃ vā hoti. Aggaḷagutti vihāro vā hoti. Vassikasāṭikā akatā vā hoti vippakatā vā. Ime kho bhikkhave, pañca paccayā vassikasāṭikāya nikkhepāyā"ti.

  25. Tena kho pana samayena aññataro bhikkhu eko vassaṃ vasi. Tattha manussā "saṅghassa demā"ti cīvarāni adaṃsu. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ catuvaggo pacchimo saṅghoti. Ahañcamhi ekako. Ime ca [PTS Page 299] [\q 299/] manussā saṅghassa demā' ti cīvarāni adaṃsu. Yannūnāhaṃ imāni saṅghikāni cīvarāni sāvatthiṃ hareyya" nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiṃ gantvā bhagavato etamatthaṃ ārocesi. "Tuyheva bhikkhu, tāni cīvarāni yāva kaṭhinassa ubabhārāyā" ti.

    1. "Sohanti katthaci"
    2. "Nadīpāraṃ gantuṃ vā" machasaṃ. [P T S.]
    3. "Nissīmaṃ gantuṃ" machasaṃ. [P T S.]

    [BJT Page 730] [\x 730/]

  26. "Idha pana bhikkhave, bhikkhu ekako vassaṃ vasati. Tattha manussā 'saṅghassa demā' ti cīvarāni denti. Anujānāmi bhikkhave, tasseva tāni cīvarāni yāva kaṭhinassa ubbhārāyā" ti.

  27. Tena kho pana samayena aññataro bhikkhu utukālaṃ eko vasi. Tattha manussā "saṅghassa demā" ti cīvarāni adaṃsu. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ 'catuvaggo pacchimo saṅgho' ti. Ahañcamhi ekako. Ime ca manussā 'saṅghassa demā' ti cīvarāni adaṃsu. Yannūnāhaṃ imāni saṅghikāni cīvarāni sāvatthiṃ hareyya" nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sammukhībhūtena saṅghena bhājetuṃ. "

  28. "Idha pana bhikkhave, bhikkhu utukālaṃ ekako vasati. Tattha manussā 'saṅghassa demā'ti cīvarāni denti. Anujānāmi bhikkhave, tena bhikkhunā tāni cīvarāni 'adhiṭṭhātuṃ mayhaṃ imāni cīvarānī'ti. Tassa ce bhikkhave, bhikkhuno taṃ cīvaraṃ anadhiṭṭhite añño bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce bhikkhave, bhikkhūhi taṃ cīvaraṃ bhājiyamāne apātite kuse aññe bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce bhikkhave, bhikkhūhi taṃ cīvaraṃ bhājiyamāne pātite kuse aññe bhikkhu āgacchati, na akāmā dātabbo bhāgo" ti.

  29. Tena kho pana samayena dve bhātukā1 therā āyasmā ca isidāso āyasmā ca isibhaddo sāvatthiyaṃ vassaṃ vutthā aññataraṃ gāmakāvāsaṃ agamaṃsu. Manussā "cirassāpi therā āgatā"ti sacīvarāni bhattāni akaṃsu 2. Āvāsikā bhikkhū there pucchiṃsu: "imāni bhante saṅghikāni cīvarāni there āgamma uppannāni. Sādiyissanti therā bhāga" nti. Therā evamāhaṃsu: "yathā kho mayaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāma, tumhākaṃyevetāni3 cīvarāni yāva kaṭhinassa ubbhārāyā"ti.

  30. Tena kho pana samayena tayo bhikkhū rājagahe vassaṃ vasanti. Tattha manussā "saṅghassa demā" ti cīvarāni denti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā [PTS Page 300] [\q 300/] paññattaṃ 'catuvaggo pacchimo saṅgho'ti. Mayañcamha tayo janā. Ime ca manussā 'saṅghassa demā'ti cīvarāni denti. Kathannu kho amhe hi paṭipajjitabba" nti.

  31. Tena kho pana samayena sambahulā therā āyasmā ca nīlavāsī, āyasmā ca sāṇavāsī, āyasmā ca gopako, āyasmā ca bhagu, āyasmā ca eḷikasandāno pāṭaliputte viharanti kukkuṭārāme. Atha kho te bhikkhū pāṭaliputtaṃ gantvā there pucchiṃsu. Therā evamāhaṃsu: "yathā kho mayaṃ āvuso, bhagavatā dhammaṃ desitaṃ ājānāma, tumaṃhākaṃ yeva tāni cīvarāni yāva kaṭhinassa ubabhārāyā"ti.

    1. "Bhātikā" machasaṃ.
    2. "Adaṃsu" machasaṃ [P T S.]
    3. "Tumhākaṃ yeva tāni" machasaṃ [P T S]

    [BJT Page 732] [\x 732/]

  32. Tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaṃ vassaṃ vuttho aññataraṃ gāmakāvāsaṃ agamāsi. Tattha bhikkhū 1 cīvaraṃ bhājetukāmā sannipatiṃsu. Te evamāhaṃsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga? Nti. "Āmāvuso sādiyissāmī" ti. Tato cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi evamāhaṃsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga nti? "Āmāvuso sādiyissāmī' ti tatopi cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi evamāhaṃsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti?" "Āmāvuso sādiyissāmī" ti tatopi cīvarabhāgaṃ gahetvā mahantaṃ cīvarabhaṇḍiyaṃ 2 ādāya punadeva sāvatthiṃ paccāgañchi.

  33. Bhikkhū evamāhaṃsu: "mahāpuññesi tvaṃ āvuso upananda, bahuṃ te cīvaraṃ uppannanti. " "Kuto me āvuso puññaṃ? Idhāhaṃ āvuso sāvatthiyaṃ vassaṃ vuttho aññataraṃ gāmakāvāsaṃ agamāsiṃ. Tattha bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Te maṃ3 evamāhaṃsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga nti. ' 'Āmāvuso sādiyissāmī' ti tato cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsiṃ. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sananipatiṃsu. Temi maṃ evamāhaṃsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti. ' 'Āmāvuso sādiyissāmī" ti tatopi cīvarabhāgaṃ gahetvā aññaṃ [PTS Page 301] [\q 301/] āvāsaṃ agamāsiṃ. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi maṃ evamāhaṃsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti. ' 'Āmāvuso sādiyissāmī' ti tatopi cīvarabhāgaṃ aggahesiṃ. Evaṃ me bahuṃ cīvaraṃ uppanna" nti.

  34. "Kiṃ pana tvaṃ āvuso upananda, aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyī"ti 4 "evamāvuso"ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyissatī" ti.

  35. Bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ upananda, aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyī" ti. "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa, aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyissasi, netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave aññatra vassaṃ vutthena aññatra cīvarabhāgo sādiyitabbo. Yo sādiyeyya āpatti dukkaṭassā" ti.

  36. Tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi "evaṃ me bahuṃ cīvaraṃ uppajjissatī" ti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "kathannu kho āyasmato upanandassa sakyaputtasasa cīvarapaṭiviṃso dātabbo" ti. Bhagavato etamatthaṃ ārocesuṃ. "Detha bhikkhave, moghapurisassa ekādhippāyaṃ. "

    1. "Tattha ca bhikkhū" machasaṃ.
    2. "Bhaṇḍikaṃ" machasaṃ. [P T S.]
    3. "Tepimaṃ [P T S.] A vi. Ja vi. To vi.
    4. "Sādiyissati" to vi. Ma nu pa. Ja vi.

    [BJT Page 734] [\x 734/]

  37. "Idha pana bhikkhave, bhikkhu eko dvīsu āvāsesu vassaṃ vasati 'evaṃ me bahuṃ cīvaraṃ uppajjissatī' ti. Sace amutra upaḍḍhaṃ vasati, amutra upaḍḍhaṃ vasati, amutra upaḍḍho, amutra upaḍḍho cīvarapaṭiviṃso dātabbo. Yattha vā pana bahutaraṃ vasati, tato cīvarapaṭiviṃso dātabbo"ti.

  38. Tena kho pana samayena aññatarassa bhikkhuno kucchivikārābādho hoti. So sake muttakarīse paḷipanno seti. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami.

  39. Addasā kho bhagavā taṃ bhikkhuṃ sake muttakarīse paḷipannaṃ semānaṃ1. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "kiṃ te bhikkhu, ābādho" ti. "Kucchivikāro me bhagavā" ti. "Atthi pana te bhikkhu, upaṭṭhāko" ti. "Natthi bhagavā" ti. [PTS Page 302] [\q 302/] "kissaṃ taṃ bhikkhū na upaṭṭhentī" ti 2. "Ahaṃ kho bhante bhikkhūnaṃ akārako. Tena maṃ bhikkhū na upaṭṭhentī" ti.

  40. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "gacchānanda, udakaṃ āhara. Imaṃ bhikkhuṃ nahāpessāmā" ti. "Evaṃ bhante" ti kho āyasmā ānando bhagavato paṭissutvā udakaṃ āhari. Bhagavā udakaṃ āsiñci. Āyasmā ānando paridhovi. Bhagavā sīsato aggahesi. Āyasmā ānando pādato. Uccāretvā mañcake nipātesuṃ.

  41. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "atthi bhikkhave, amukasmiṃ vihāre bhikkhu gilāno" ti. "Atthi bhagavā"ti. "Kiṃ tassa bhikkhave, bhikkhuno ābādho" ti. Tassa bhante āyasmato kucchivikārābādho" ti. "Atthi pana bhikkhave, tassa bhikkhuno upaṭṭhāko"ti. "Natthi bhagavā" ti. "Kissaṃ taṃ bhikkhū na upaṭṭhentī" ti. "Eso bhante, bhikkhū bhikkhūnaṃ akārako. Tena taṃ bhikkhū na upaṭṭhentī" ti.

  42. "Natthi vo bhikkhave, mātā, natthi pitā, ye vo upaṭaṭhaheyyuṃ. Tumhe ce bhikkhave, aññamaññaṃ na upaṭṭhahissatha, atha ko carahi upaṭṭhahissati. Yo bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya. Sace upajjhāyo hoti, upajjhāyena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace ācariyo hoti, ācariyena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace saddhivihāriko hoti, saddhivihārikena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace antevāsiko hoti, antevāsikena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa Āgametabbaṃ. Sace samānupajjhāyako hoti, samānupajjhāyakena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace samānācariyako hoti, samānācariyakena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā, saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, āpatti dukkaṭassa.

    1. "Sayamānaṃ" machasaṃ [P T S]
    2. "Upaṭṭhahanti" machasaṃ.

    [BJT Page 736] [\x 736/]

  43. "Pañcahi bhikkhave, aṅgehi samannāgato gilāno dūpaṭṭho hoti: asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ na paṭisevitaṃ hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ nāvīkattā hoti abhikkamantaṃ vā abhikkamatī ti paṭikkamantaṃ vā paṭikkamatī ti ṭhitaṃ vā ṭhitoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ1 kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilāno dūpaṭṭho hoti.

  44. "Pañcahi [PTS Page 303] [\q 303/] bhikkhave, aṅgehi samannāgato gilāno sūpaṭṭho hoti: sappāyakārī hoti, sappāye mattaṃ jānāti, bhesajjaṃ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ ācīkattā hoti abhikkamantaṃ vā abhikkamatīti paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhito' ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilāno sūpaṭṭho hoti.

  45. "Pañcahi bhikkhave, aṅgehi samannāgato gilānupaṭṭhākenā nālaṃ gilānaṃ upaṭṭhātuṃ: na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyasappāyaṃ na jānāti asappāyaṃ upanāmeti sappāyaṃ apanāmeti, āmisantaro gilānaṃ upaṭṭhāti no mettacitto, jegucchi hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.

  46. "Pañcahi bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ: paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ jānāti asappāyaṃ apanāmeti sappāyaṃ apanāmeti sappāyaṃ upanāmeti, mettacitto gilānaṃ upaṭṭhāti no āmisantaro, ajegucchi hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetu samuttejetuṃ sampahaṃsetu, imehi kho bhikkhave, pañcahaṅgegahi samannāgato gilānupaṭṭhako alaṃ gilānaṃ upaṭṭhātu" nti.

  47. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te aññataraṃ āvāsaṃ upagacchiṃsu. Tattha aññataro bhikkhu gilāno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā kho āvuso gilānupaṭṭhānaṃ vaṇṇitaṃ. Handa mayaṃ āvuso imaṃ bhikkhuṃ upaṭṭhemā" ti 2 te taṃ upaṭṭhahiṃsu. So tehi upaṭṭhiyamāno3 kālamakāsi.

    1. "Tibbānaṃ" machasaṃ. [P T S.] To vi. Ma nu pa.
    2. "Upaṭṭhahemāti" machasaṃ.
    3. "Upaṭṭhahiyamāno" ma cha saṃ. [P T S.]

    [BJT Page 738] [\x 738/]

  48. Atha kho te bhikkhū tassa bhikkhuno pattacīvaraṃ ādāya sāvatthiṃ gantvā bhagavato etamatthaṃ ārocesuṃ. Bhikkhussa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave saṅghena ticīvaraṃ [PTS Page 304] [\q 304/] ca pattaṃ ca gilānupaṭṭhakānaṃ dātuṃ.

  49. "Evañca pana bhikkhave, dātabbaṃ: tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'itthannāmo bhante bhikkhu kālakato. Idaṃ tassa ticīvaraṃ ca patto cā' ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho. Itthannāmo bhikkhu kālakato. Idaṃ tassa ticīvarañca patto ca. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho. Itthannāmo bhikkhu kālakato. Idaṃ tassa ticīvarañca patto ca. Saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ deti. Yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṃ idaṃ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

  50. Tena kho pana samayena aññataro sāmaṇero kālakato hoti. Bhagavato etamatthaṃ ārocesuṃ. "Sāmaṇerassa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave, saṅghena cīvarañca pattaṃ ca gilānupaṭṭhākānaṃ dātuṃ. "

  51. "Evañca pana bhikkhave, dātabbaṃ: tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: 'itthannāmo bhante, sāmaṇero kālakato. Idaṃ tassa cīvarañca patto cā' ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante saṅgho. Itthannāmo sāmaṇero kālakato. Idaṃ tassa cīvarañca patto ca. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhakānaṃ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho. Itthannāmo sāmaṇero kālakato. Idaṃ tassa cīvarañca patto ca. Saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ deti. Yassāyasmato khamati imassa cīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṃ idaṃ saṅghena cīvarañca patto ca gilānupaṭṭhākānaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

  52. Tena kho pana samayena aññataro bhikkhu ca sāmaṇero ca gilānaṃ upaṭṭhahiṃsu. So tehi upaṭṭhiyamāno kālamakāsi. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi: [PTS Page 305] [\q 305/] "kathannu kho gilānupaṭṭhākassa sāmaṇerassa cīvarapaṭiviṃso dātabbo" ti: bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānupaṭṭhākassa sāmaṇerassa samakaṃ paṭiviṃsaṃ dātu" nti.

    [BJT Page 740] [\x 740/]

  53. Tena kho pana samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro kālakato hoti. Bhagavato etamatthaṃ ārocesuṃ. "Bhikkhussa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ. Yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetuṃ. Yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjikaṃ avebhaṅgika" nti.

  54. Tena kho pana samayena aññataro bhikkhu naggo hutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante naggiyaṃ anekapariyāyena appicchatāya santuṭṭhiyā1 sallekhāya dhutattāya 2 pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ naggiyaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ. Akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, naggiyaṃ titthiyasamādānaṃ samādiyissasi?. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, naggiyaṃ titthiyasamādānaṃ samādiyitabbaṃ. Yo samādiyeyya, āpatti thullaccayassā"ti.

  55. Tena kho pana samayena aññataro bhikkhu kusacīraṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, kusacīraṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu [PTS Page 306] [\q 306/] bhante, bhagavā bhikkhūnaṃ kusacīraṃ anujānātū" ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, kusacīraṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, kusacīraṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā" ti.

    Tena kho pana samayena aññataro bhikkhu vākacīraṃ nivāsetvā yena bhagava tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, vākavīraṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ vākacīraṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, vākacīraṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, vākacīraṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.

    Tena kho pana samayena aññataro bhikkhu valakacīraṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, phalakavīraṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ phalakacīraṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, phalakacīraṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, phalakacīraṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.

    Tena kho pana samayena aññataro bhikkhu kesakambalaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, kesakambalaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ kesakakambalaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, kesakambalaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, kesakambalaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.

    Tena kho pana samayena aññataro bhikkhu vālakambalaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, vālakambalaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ vālakambalaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, vālakambalaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, vālakambalaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.

    Tena kho pana samayena aññataro bhikkhu ulūkapakkhaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, ulūkapakkhaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ ulūkapakkhaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, ulūkapakkhaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, ulūkapakkhaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.

    Tena kho pana samayena aññataro bhikkhu ajinakkhipaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, ajinakkhipaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ jinakkhipaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, ajinakkhipaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, ajinakkhipaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.

    1. "Santuṭṭhitāya" ma cha saṃ.
    2. "Dhutatāya" machasaṃ.

    [BJT Page 742] [\x 742/]

  56. Tena kho pana samayena aññataro bhikkhu akkanāḷaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Ayaṃ bhante akkanāḷo anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ akkanāḷaṃ anujānātū" ti. Vigarahi buddho bhagavā "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ. Akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa akkanāḷaṃ nivāsessasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, akkanāḷo nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā" ti.

    Tena kho pana samayena aññataro bhikkhu potthakaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Ayaṃ bhante potthako anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ potthakaṃ anujānātū" ti. Vigarahi buddho bhagavā "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ. Akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa potthakaṃ nivāsessasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, potthako nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā" ti.

  57. Tena kho pana samayena chabbaggiyā bhikkhū sabbanīlakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabbanīlakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhū sabbapītakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabba pītakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino"ti.

    Tena kho pana samayena chabbaggiyā bhikkhū sabbalohitakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabba lohitakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhū sabbamañjeṭṭhikāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā sabbamañjeṭṭhikāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhū sabbakaṇhāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabbakaṇahāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhū sabbamahāraṅgarattāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā sabbamahāraṅgarattāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhu sabbamahānāmarattāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabbamahānāmarattāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhū acchinnadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā acchinnadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhu dīghadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā dīghadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhū pupphadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā pupphadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhu phaṇadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyāvaṇadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhū kañcukaṃ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā kañcukaṃ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhu tirīṭakaṃ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā tirīṭakaṃ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

    Tena kho pana samayena chabbaggiyā bhikkhū veṭhanaṃ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā veṭhanaṃ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

  58. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave sabbanīlakāni cīvarāni dhāretabbāni. Na sabba pītakāni cīvarāni dhāretabbāni. Na sabbalohitakāni cīvarāni dhāretabbāni. Na sabbamañjeṭṭhakāni cīvarāni dhāretabbāni. Na sabbakaṇhāni cīvarāni dhāretabbāni. Na sabbamahāraṅgarattani cīvarāni dhāretabbāni. Na sabbamahānāmarattāni cīvarāni dhāretabbāni. Na acchinnadasāni cīvarāni dhāretabbāni. Na dīghadasāni cīvarāni dhāretabbāni. Na pupphadasāni cīvarāni dhāretabbāni. Na phaṇadasāni cīvarāni dhāretabbāni. Na kañcukaṃ dhāretabbaṃ. Na tirīṭakaṃ dhāretabbaṃ. Na veṭhanaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassā" ti.

  59. Tena kho pana samayena vassaṃ vutthā bhikkhu anuppanne [PTS Page 307] [\q 307/] cīvare pakkamantipi. Vibbhamantipi. Kālampi karonti. Sāmaṇerāpi paṭijānānti. Sikkhaṃ paccakkhātakāpi paṭijānanti. Antimavatthuṃ ajjhāpannakāpi paṭijānanti. Ummattakāpi paṭijānanti. Khittacittāpi paṭijānanti. Vedanaṭṭāpi paṭijānanti. Āpattiyā adassane ukkhittakāpi paṭijānanti. Āpattiyā appaṭikamme ukkhittakāpi paṭijānanti. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti. Paṇḍakāpi paṭijānanti. Theyyasaṃvāsakāpi paṭijānanti. Titthiyapakkantakāpi paṭijānanti. Tiracchānagatāpi paṭijānanti. Mātughātakāpi paṭijānanti. Pitughātakāpi paṭijānanti. Arahantaghātakāpi paṭijānanti. Bhikkhunīdūsakāpi paṭijānanti. Saṅghabhedakāpi paṭijānanti. Lohituppādakāpi paṭijānanti. Ubhatobyañjanakāpi paṭijānanti.

  60. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare pakkamati, sante patirūpe gāhake dātabbaṃ.

  61. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, saṅgho sāmi.

  62. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaṃ.

  63. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmi.

  64. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite pakkamati, sante patirūpe gāhake dātabbaṃ.

  65. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, saṅgho sāmi.

  66. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaṃ.

  67. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmi. "

    [BJT Page 746] [\x 746/]

  68. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, ekasmiṃ pakkhe cīvaraṃ denti 'saṅghassa demā' ti, saṅghessevetaṃ.

  69. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, tasmiṃ yeva pakkhe cīvaraṃ denti [PTS Page 308 [\q 308/] ']saṅghassa demā' ti, saṅghassecetaṃ.

  70. "Idha pana bhikkhakeva, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, ekasmiṃ pakkhe cīvaraṃ denti 'pakkhassa demā'ti, pakkhassevetaṃ.

  71. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, tasmiṃ yeva pakkhe cīvaraṃ denti 'pakkhassa demā' ti, pakkhassevetaṃ.

  72. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ uppanne cīvare abhājite saṅgho bhijjati, sabbesaṃ samakaṃ bhājetabba" nti.

  73. Tena kho pana samayena āyasmā revato aññatarassa bhikkhuno hatthe āyasmato sāriputtassa cīvaraṃ pāhesi: "imaṃ cīvaraṃ therassa dehī"ti. Atha kho so bhikkhu antarāmagge āyasmato revatassa vissāsā taṃ cīvaraṃ aggahesi. Atha kho āyasmā revato āyasmatā sāriputtena samāgantvā pucchi: "ahaṃ bhante, therassa cīvara pāhesiṃ. Sampattaṃ taṃ cīvaraṃ"nti. "Nāhantaṃ āvuso cīvaraṃ passāmī"ti. Atha kho āyasmā revato taṃ bhikkhuṃ etadavoca: "ahaṃ āvuso āyasmato hatthe therassa cīvaraṃ pāhesiṃ. Kahantaṃ cīvara" nti. "Ahambhante, āyasmato vissāsā taṃ cīvaraṃ aggahesi" nti.

  74. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: 'imaṃ cīvaraṃ itthannāmassa dehī'ti. So antarāmagge yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṃ.

  75. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahīṇāti: 'imaṃ cīvaraṃ itthannāmassa dehī"ti. So antarāmagge yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṃ.

    [BJT Page 748] [\x 748/]

  76. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahīṇāti: 'imaṃ cīvaraṃ itthannāmassa dehī'ti. So antarāmagge suṇāti: 'yo pahiṇāti, so kālakato'ti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṃ.

  77. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: imaṃ cīvaraṃ itthannāmassa dehī'ti. So antarāmagge suṇāti: 'yassa pahīyati, so kālakato'ti, tassa matakacīvaraṃ adhiṭṭhāti dvādhiṭṭhitaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṃ.

  78. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati: 'imaṃ cīvaraṃ itthannāmassa dehī'ti. [PTS Page 309] [\q 309/] so antarāmagge suṇāti: 'ubho kālakatā'ti, yo pahiṇāti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yassa pahīyati, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ.

  79. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: 'imaṃ cīvaraṃ itthannāmassa dammī" ti. So antarāmagge yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṃ.

  80. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: 'imaṃ cīvaraṃ itthannāmassa dammī'ti. So antarāmagge yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṃ.

  81. "Idha pana bhikkhave, bhikkhu bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: "imaṃ cīvaraṃ itthannāmassa dammī'ti. So antarāmagge suṇāti: 'yo pahiṇāti, so kālakato'ti, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṃ.

  82. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: 'imaṃ cīvaraṃ itthannāmassa dammī'ti. So antarāmagge suṇāti: "yassa pahīyati, so kālakato'ti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṃ.

  83. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: "imaṃ cīvaraṃ itthannāmassa dammī'ti. So antarāmagge suṇāti: 'ubho kālakatā'ti, yo pahiṇāti, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yassa pahiyati, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. "

  84. "Aṭṭhimā bhikkhave, mātikā cīvarassa uppādāya: sīmāya deti. Katikāya deti. Bhikkhāpaññattiyā deti. Saṅghassa deti. Ubhato saṅghassa deti. Vassaṃ vutthasaṅghassa deti. Ādissa deti. Puggalassa deti. "

    [BJT Page 750] [\x 750/]

  85. "Sīmāya deti, yāvatikā bhikkhū antosīmagatā, tehi bhājetabbaṃ.

  86. "Katikāya deti, sambahulā āvāsā samānalābhā honti, ekasmiṃ āvāse dinne sabbattha dinnaṃ hoti.

  87. "Bhikkhāpaññattiyā deti, yattha saṅghassa dhuvakārā karīyanti, tattha deti.

  88. "Saṅghassa deti, sammukhībhūtena saṅghena bhājetabbaṃ.

  89. "Ubhato saṅghassa deti, bahukāpi bhikkhū honti, ekā bhikkhunī hoti, upaḍḍhaṃ dātabbaṃ. Bahukāpi bhikkhuniyo honti, eko bhikkhu hoti, upaḍḍhaṃ dātabbaṃ.

  90. "Vassaṃ vutthasaṅghassa deti, yāvatikā bhikkhū tasmiṃ āvāse vassaṃ vutthā, tehi bhājetabbaṃ.

  91. "Ādissa deti, yāguyā vā bhatte vā khādanīye vā cīvare vā senāsane vā bhesajje vā.

  92. [PTS Page 310] [\q 310/] "puggalassa deti: 'imaṃ cīvaraṃ itthannāmassa dammī'ti".

Cīvarakkhandhako niṭṭhito aṭṭhamo.

[BJT Page 752] [\x 752/]

Imamhi khandhake vatthū channavuti.

Tassa uddānaṃ:

  1. Rājagahako negamo disvā vesāliyaṃ gaṇiṃ,
    Puna rājagahaṃ gantvā rañño taṃ paṭivedayi.

  2. Putto sālavatikāya abhayassa hi atrajo,
    Jīvatīti kumārena saṅkhāto jīvako iti.

  3. So hi takkasīlaṃ1 gantvā uggahetvā mahābhiso,
    Sattavassikaābādhaṃ natthukammena nāsayi.

  4. Rañño bhagandalābādhaṃ ālepena apākari 2,
    Mamañca itthāgārañca buddhasaṅghañcupaṭṭhaha 3.

  5. Rājagahiko ca seṭṭhi antagaṇṭhiṃ tikicchitaṃ4,
    Pajjotassa maha rogaṃ ghatapānena nāsayi.

  6. Adhikārañca sīveyyaṃ5 abhisannaṃ sinehayi,
    6 Tīhi 7 uppalahatthehi samatiṃsavirecanaṃ.

  7. Pakatattaṃ varaṃ yāci sīveyyañca paṭiggahi,
    Cīvarañca gihīdānaṃ anuññāsi tathāgato.

  8. Rājagahe janapade bahuṃ uppajji cīvaraṃ,
    Pāvāro kosikañceva kojavo aḍḍhakāsiyaṃ.

  9. Uccāvacā ca santuṭṭhi nāgame sāgamesu ca 8
    Paṭhamaṃ pacchā sadisā katikā ca paṭīharuṃ.

  10. Bhaṇḍāgāraṃ aguttañca vuṭṭhāpenti tatheva ca,
    Ussannaṃ kolāhalañca kathaṃ bhāje kathaṃ dade.

  11. Sakātirekabhāgena paṭiviṃso kathaṃ dade,
    Chakaṇena sītundī ca 9 uttarituṃ10 na jānare.

  12. Oropentā bhājanañca pātiyā ca chamāya ca,
    Upacikā majjhe jīranti ekato patthinnena ca.

  13. Pharusācchinnaccibaddhā addasāsi ubbhaṇḍite,
    Vīmaṃsitvā sakyamunī anuññāsi ticīvaraṃ.

    1. "Takkasilāyaṃ" ma nu pa.
    2. "Apākaḍhī" machasaṃ "apākaḍḍhī" [P T S.]
    3. "Upaṭṭhahī" machasaṃ
    4. "Antagaṇṭhi tikicchitaṃ" machasaṃ. "Antaragaṇṭhi tikicchitaṃ" to vi. Ma nu pa [P T S.]
    5. "Siveyyaṃ" machasaṃ [P T S]
    6. "Sinehati" machasaṃ. [P T S.]
    7. "Tīni" [P T S.] To vi. Ma nu pa.
    8. "Nāgame sāgamesuṃ ca" machasaṃ.
    9. "Sitūdakā" machasaṃ. "Sītūṃhiva" [P T S]
    10. "Uttaritu" ma ja saṃ.

    [BJT Page 754] [\x 754/]

  14. Aññena atirekena uppajji chiddameva ca,
    Cātuddīpo varaṃ yāci dātuṃ vassikasāṭikaṃ.

  15. Āgantugamigilānaṃ upaṭṭhākañca bhesajaṃ1
    Dhūvaṃ udakasāṭiñca paṇītaṃ atikhuddakaṃ.

  16. Thullakacchu mukhaṃ khomaṃ paripuṇṇaṃ adhiṭṭhanaṃ2,
    Pacchimaṃ3 kato garuko vikaṇṇo suttamokiri 4.

  17. [PTS Page 311] [\q 311/] lujjanti nappahonti ca anvādhikaṃ bahūni ca,
    Andhavane asatiyā eko vassaṃ utumhi ca.

  18. Dve bhātukā rājagahe upanando puna dvīsu,
    Kucchivikāro gilāno ubho ceva gilānakā5.

  19. Naggā kusā vākacīraṃ phalako kesakambalaṃ,
    Vālaulūkapakkhañca ajinaṃ akkanāḷa ca 6.

  20. Potthakaṃ nīlapītañca lohitaṃ mañjeṭṭhena ca 7,
    Kaṇhā mahāraṅganāmā8 acchinnadasikaṃ tathā.

  21. Dīghapupphaphaṇadasā kañcutirīṭaveṭhanaṃ,
    Anuppanne pakkamati saṅgho bhijjati tāvade.

  22. Pakkhe dadanti saṅghassa āyasmā revato pahi,
    Vissāsagāhādhiṭṭhāti aṭṭha cīvaramātikāti.

    1. "Bhesajjaṃ" machasaṃ [P T S.] Ma nu pa. A vi.
    2. "Adhiṭṭhānaṃ" machasaṃ. [P T S.] A vi. To vi.
    3. "Pacchime" to vi. Ma nu pa.
    4. "Suttamokari" to vi. Ja vi. Ma nu pa.
    5. Gilāyanā [P T S] to vi.
    6 "Akkanālakaṃ" machasaṃ.
    7. 'Mañjiṭṭhena ca" machasaṃ.
    8. "Mahāraṅganāma" machasaṃ. [P T S.] To vi. Ma nu pa.

[BJT Page 756] [\x 756/]

Campeyyakkhandhakaṃ

  1. [PTS Page 312] [\q 312/] tena kho pana samayena buddho bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Tena kho pana samayena kāsīsu janapadesu vāsabhagāmo nāma hoti. Tattha kassapagotto nāma bhikkhu āvāsiko hoti tantibaddho ussukkaṃ āpanno "kinti anāgatā ca pesalā bhikkhū āgaccheyyuṃ, āgatā ca pesalā bhikkhū phāsu 1 vihareyyuṃ, ayañca āvāso vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā"ti.

  2. Tena kho pana samayena sambahulā bhikkhū kāsīsu cārikaṃ caramānā yena vāsabhagāmo tadavasaruṃ. Addasā kho kassapagotto bhikkhu te bhikkhū dūratoca āgacchante. Disvāna āsanaṃ paññāpesi. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Paccuggantvā pattacīvaraṃ paṭiggahesi. Pānīyena āpucchi. Nāhāne ussukkaṃ akāsi. Ussukkampi akāsi yāguyā khādanīye bhattasmiṃ.

  3. Atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ etadahosi: "bhaddako kho ayaṃ āvuso, avāsiko bhikkhu. Nahāne ussukkaṃ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṃ handa mayaṃ āvuso idheva vāsabhagāme nivāsaṃ kappomā"ti. Atha kho te āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ.

  4. Atha kho kassapagottassa bhikkhuno etadahosi: "yo kho imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho so paṭissaddho. Yepi me gocare appakataññuno, te dānime gocare pakataññuno. Dukkaraṃ kho pana parakulesu yāvajīvaṃ ussukkaṃ kātuṃ. Viññatti ca manussānaṃ amanāpā. Yannūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā khādanīye bhattasmi"nti. So na ussukkaṃ akāsi yāguyā khādanīye bhattasmiṃ.

  5. Atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ [PTS Page 313] [\q 313/] etadahosi: "pubbe khvāyaṃ āvāso āvāsiko bhikkhu nahāne ussukkaṃ akāsi. Ussukkampi akāsi yāguyā khādanīye bhattasmiṃ. So dānāyaṃ na ussukaṃ karoti yāguyā khādanīye bhattasmiṃ duṭṭho dānāyaṃ āvuso, avāsiko bhikkhu. Handa mayaṃ āvuso, avāsikaṃ2 bhikkhuṃ ukkhipāmā" ti.

  6. Atha kho te āgantukā bhikkhū sannipatitvā kassapagottaṃ bhikkhuṃ etadavocuṃ: "pubbe kho tvaṃ āvuso nahāne ussakkaṃ karosi. Ussukkampi karosi yāguyā khādanīye bhattasmiṃ. Sodāni tvaṃ na ussukkaṃ karosi yāguyā khādanīye bhattasmiṃ. Āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti"nti. "Natthi me āvuso āpatti, yamahaṃ passeyya" nti.

    1. "Phāsu" [P T S.] To vi.
    2. "Imaṃ āvāsikaṃ" si.

    [BJT Page 758] [\x 758/]

  7. Atha kho te āgantukā bhikkhū kassapagottaṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu. Atha kho kassapagottassa bhikkhuno etadahosi: "ahaṃ kho etaṃ na jānāmi - āpatti vā esā anāpatti vā? Āpanno camhi anāpanno vā? Ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā? Yannūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyya" nti.

  8. Atha kho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaramādāya yena campā tena pakkāmi. Anupubbena yena campā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

  9. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā kassapagottaṃ bhikkhuṃ etadavoca: "kacci bhikkhu khamanīyaṃ? Kacci yāpanīyaṃ? Kaccasi 1 appakilamathena addhānaṃ āgato? Kuto ca tvaṃ bhikkhu āgacchasī? " Ti.

  10. "Khamanīyaṃ bhagavā. Yāpanīyaṃ bhagavā. Appakilamathena cāhaṃ bhante addhānaṃ āgato. Atthi bhante kāsīsu janapadesu vāsabhagāmo nāma. Tatthāhaṃ avāsiko tantibaddho ussukkaṃ āpanno: "kinni anāgatā ca pesalā bhikkhu āgaccheyyuṃ. Āgatā ca pesalā bhikkhū phāsuṃ vihareyyuṃ. Ayañce āvāso vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā"ti.

  11. "Atha kho bhante sambahulā bhikkhū kāsīsu cārikaṃ caramānā yena vāsabhagāmo tadavasaruṃ. Addasaṃ kho ahaṃ bhante, te bhikkhū dūratova āgacchante. Disvāna āsanaṃ paññāpesiṃ. Pādedakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipiṃ. Paccuggantvā pattacīvaraṃ paṭiggahesiṃ. Pānīyena āpucchiṃ. Nahāne ussukkaṃ akāsiṃ. Ussukkampi akāsiṃ yāguyā khādanīye bhattasmiṃ.

  12. "Atha kho tesaṃ bhante, āgantukānaṃ bhikkhūnaṃ etadahosi: "bhaddako kho aya āvuso āvāsiko bhikkhu. Nahāne ussukkaṃ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṃ. Handa mayaṃ āvuso idheva vāsabhagāme nivāsaṃ kappemā"ti. [PTS Page 314] [\q 314/] atha [PTsvvv Page 315] kho te bhante, āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ.

  13. "Tassa mayhaṃ bhante, etadahosi: "yo kho imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho so paṭippassaddho. Yepime gocare appakataññuno, te 'dāni ' me gocare pakataññuno. Dukkaraṃ kho pana parakulesu yāvajīvaṃ ussukkaṃ kātuṃ. Viññatti ca manussānaṃ amanāpā. Yannūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā khādanīye bhattasami"nti. So kho ahaṃ bhante, na ussukkaṃ akāsiṃ yāguyā khādanīye bhattasmiṃ.

    1. "Kaccittha" machasaṃ.

    [BJT Page 760] [\x 760/]

  14. "Atha kho tesaṃ bhante, āgantukānaṃ bhikkhūnaṃ etadahosi: 'pubbe khvāyaṃ āvuso avāsiko bhikkhu nahāne ussukkaṃ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṃ. So'dānāyaṃ na ussukkaṃ karoti yāguyā khādanīye bhattasmiṃ. Duṭṭho'dānāyaṃ āvuso, avāsiko bhikkhu. Handa mayaṃ āvuso, avāsikaṃ bhikkhuṃ ukkhipāmā'ti.

  15. "Atha kho te bhante, āgantukā bhikkhū sannipatitvā maṃ etadavocuṃ: 'pubbe kho tvaṃ āvuso, nahāne ussukkaṃ karosi. Ussukkampi karosi yāguyā khādanīye bhattasmiṃ. So 'dāni tvaṃ na ussukkaṃ karosi yāguyā khādanīye bhattasmiṃ. Āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti'nti. 'Natthi me āvuso āpatti, yamahaṃ passeyya' nti.

  16. "Atha kho te bhante, āgantukā bhikkhu maṃ āpattiyā adassane ukkhipiṃsu. Tassa mayhaṃ bhante etadahosi: 'ahaṃ kho etaṃ na janāmi: āpatti vā esā anāpatti vā, āpanno camhi anāpanno vā, ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā. Yannūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyya'nti. Tatohaṃ bhagavā āgacchāmī"ti.

  17. "Anāpatti esā bhikkhu. Nesā āpatti. Anāpannosi. Nasi āpanno. Anukkhittosi. Nasi ukkhitto. Adhammikenāsi kammena ukkhitto kuppena aṭṭhānārahena. Gaccha tvaṃ bhikkhu, tatve vāsabhagāme nivāsaṃ kappehī"ti. "Evaṃ bhante" ti kho kassapagotto bhikkhu bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena vāsabhagāmo tena pakkāmi.

  18. Atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ ahudeva kukkuccaṃ. Ahu vippaṭisāro: "alābhā vata no, na vata no lābhā, dulladdhaṃ vata no, na vata no suladdhaṃ, ye mayaṃ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipimha. Handa mayaṃ āvuso, campaṃ gantvā bhagavato santike accayaṃ accayato desemā"ti.

  19. Atha kho te āgantukā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena campā tena pakkamiṃsu. Anupubbena yena campā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

  20. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Kacci yāpanīyaṃ? Kaccittha appakilamathena addhānaṃ āgatā? Kuto ca tumhe bhikkhave, āgacchathā"ti. "Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā. Appakilamathena ca mayaṃ bhante, addhānaṃ āgatā. Atthi bhante kāsīsu janapadesu vāsabhagāmo nāma. Tato mayaṃ bhagavā āgacchāmā"ti. "Tumhe bhikkhave, avāsikaṃ bhikkhuṃ ukkhipitthā"ti. "Evaṃ bhante"ti. "Kismiṃ bhikkhave, vatthusmiṃ kismiṃ kāraṇe"ti. "Avatthusmiṃ bhagavā akāraṇe"ti.

    [BJT Page 762] [\x 762/]

  21. Vigarahi buddho bhagavā. "Ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ [PTS Page 315] [\q 315/] akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā, suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipissatha? Netaṃ moghapurisā, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, suddho bhikkhu anāpattiko avatthusmiṃ akāraṇe ukkhipitabbo. Yo ukkhipeyya, āpatti dukkaṭassā"ti.

  22. Atha kho te bhikkhū uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "accayo no bhante, accagamā yathā bāle yathā mūḷhe yathā akusale, ye mayaṃ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipimha. Tesaṃ no bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā"ti. "Taggha tumhe bhikkhave, accayo accagahā yathā bāle yathā mūḷhe yathā akusale, ye tumhe suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipittha. Yato ca kho tumhe bhikkhave, accayaṃ accayato disvā yathādhammaṃ paṭikarotha, taṃ vo mayaṃ patigaṇhāma. Vuddhi hesā bhikkhave, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca saṃvaraṃ āpajjatī" ti.

  23. Tena kho pana samayena campāyaṃ bhikkhū evarūpāni kammāni karonti: adhammena vaggakammaṃ karonti. Adhammena samaggakammaṃ karonti. Dhammena vaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ekopi ekaṃ ukkhipati. Dvepi ekaṃ ukkhipanti. Dvepi dve ukkhipanti. Dvepi sambahule ukkhipanti. Dvepi saṅghaṃ ukkhipanti. Sambahulāpi ekaṃ ukkhipanti. Samabahulāpi dve ukkhipanti. Sambahulāpi sambahule ukkhipanti. Sambahulāpi saṅghaṃ ukkhipanti. Saṅghopi saṅghaṃ ukkhipati.

  24. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma campāyaṃ bhikkhū evarūpāni kammāni karissanti? Adhammena vaggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ekopi ekaṃ ukkhipissati? Ekopi dve ukkhipissati? Ekopi sambahule ukkhipissati? Ekopi saṅghaṃ ukkhipissati? Dvepi ekaṃ ukkhipissanti? Dvepi dve ukkhipissanti? Dvepi sambahule ukkhipissanti? Dvepi saṅghaṃ ukkhipissanti? Sambahulāpi sambahule ukkhipissanti? Sambahulāpi saṅghaṃ ukkhipissanti? Saṅghopi saṅghaṃ ukkhipissatī" ti.

    [BJT Page 764] [\x 764/]

  25. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, campāyaṃ bhikkhū evarūpāni kammāni karonti? [PTS Page 316] [\q 316/] adhammena vaggakammaṃ karonti? Adhammena samaggakammaṃ karonti. Dhammena vaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ekopi ekaṃ ukkhipati. Dvepi ekaṃ ukkhipanti. Dvepi dve ukkhipanti. Dvepi sambahule ukkhipanti. Dvepi saṅghaṃ ukkhipanti. Sambahulāpi ekaṃ ukkhipanti. Samabahulāpi dve ukkhipanti. Sambahulāpi sambahule ukkhipanti. Sambahulāpi saṅghaṃ ukkhipanti. Saṅghopi saṅghaṃ ukkhipatī"ti. "Saccaṃ bhagavā. "

  26. Vigarahi buddho bhagavā "ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā evarūpāni kammāni karissanti? Adhammena vaggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ekopi ekaṃ ukkhipissati? Ekopi dve ukkhipissati? Ekopi sambahule ukkhipissati? Ekopi saṅghaṃ ukkhipissati? Dvepi ekaṃ ukkhipissanti? Dvepi dve ukkhipissanti? Dvepi sambahule ukkhipissanti? Dvepi saṅghaṃ ukkhipissanti? Sambahulāpi sambahule ukkhipissanti? Sambahulāpi saṅghaṃ ukkhipissanti? Saṅghopi saṅghaṃ ukkhipissati. ?

  27. "Netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "adhammena ce bhikkhave, vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Adhammena1 samaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammena vaggakakammaṃ akammaṃ. Na da karaṇīyaṃ. Dhammapatirūpakena vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammapatirūpakena samaggakakammaṃ akammaṃ. Na ca karaṇīyaṃ. Ekopi ekaṃ ukkhipati, akammaṃ na ca karaṇīyaṃ. Ekopi dve ukkhipati, akammaṃ. Na ca karaṇīyaṃ. Ekopi sambahule ukkhipati, akammaṃ. Na ca karaṇīyaṃ. Ekopi saṅghaṃ ukkhipati, akammaṃ na ca karaṇīyaṃ. Dvepi ekaṃ ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Dvepi dve ukkhipanti, akammaṃ na ca karaṇīyaṃ. Dvepi saṅghaṃ ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi ekaṃ ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi dve ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi sambahule ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi saṅghaṃ ukkhipanti akammaṃ. Na ca karaṇīyaṃ. Saṅghopi saṅghaṃ ukkhipati, akammaṃ. Na ca karaṇīyaṃ.

  28. "Cattārimāni, bhikkhave, kammāni: adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammena samaggakammaṃ.

  29. "Tatra bhikkhave, yamidaṃ adhammena vaggakammaṃ, idaṃ bhikkhave, kammaṃ adhammattā vaggattā kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, evarūpaṃ kammaṃ kātabbaṃ. Na ca mayā evarūpaṃ kammaṃ anuññātaṃ.

  30. "Tatra bhikkhave, yamidaṃ2 adhammena samaggakammaṃ, idaṃ bhikkhave kammaṃ adhammattā kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, evarūpaṃ kammaṃ kātabbaṃ. Na ca mayā evarūpaṃ kammaṃ anuññātaṃ.

  31. "Tatra bhikkhave, yamidaṃ dhammena vaggakammaṃ, idaṃ bhikkhave, kammaṃ vaggattā kuppaṃ aṭṭhanārahaṃ. Na bhikkhave, evarūpaṃ kammaṃ kātabbaṃ. Na ca mayā evarūpaṃ kammaṃ anuññātaṃ.

    1. "Adhammena ce bhikkhave" sī.
    2. "Yadidaṃ" machasaṃ

    [BJT Page 766] [\x 766/]

  32. "Tatra bhikkhave, yamidaṃ dhammena samaggakammaṃ, idaṃ bhikkhave kammaṃ dhammattā samaggattā akuppaṃ ṭhānārahaṃ. Evarūpaṃ bhikkhave, kammaṃ kātabbaṃ. Evarūpañca mayā kammaṃ anuññātaṃ. Tasmātiha bhikkhave, evarūpaṃ kammaṃ karissāma 'yadidaṃ dhammena samagga'nti evaṃ hi vo bhikkhave sikkhitabba"nti.

  33. Tena kho pana samayena chabbaggiyā bhikkhu evarūpāni kammāni karonti: adhammena vaggakammaṃ karonti. Adhammena samaggakammaṃ karonti. Dhammena vaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ñattivipannampi kammaṃ karonti anusāvanasampannaṃ. Anusāvanavipannampi kammaṃ karonti ñattisampannaṃ. [PTS Page 317] [\q 317/] ñattivipannampi anusāvanavippannampi kammaṃ karonti. Aññatrāpi dhammā kammaṃ karonti. Aññatrāpi vinayaṃ kammaṃ karonti. Aññatrāpi satthusāsanā kammaṃ karonti. Paṭikuṭṭhakaṭampi1 kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhanārahaṃ.

  34. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhājayanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena vaggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ñattivipannampi kammaṃ karissanti anusāvanasampannaṃ? Anusāvanavipannampi kamamaṃ karissanti ñattisampannaṃ? Ñattivipannampi anusāvanavipannampi kammaṃ karissanti ? Aññātrāpi dhammā kammaṃ karissanti? Aññatrāpi vinayā kammaṃ karissanti? Aññatrāpi satthusāsanā kammaṃ karissanti? Paṭikuṭṭhakaṭampi kammaṃ karissanti adhammikaṃ kuppaṃ aṭṭhanāraha"nti.

  35. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, chabbaggiyā bhikkhū evarūpāni kammāni karonti? Adhammena vaggakammaṃ karonti? Adhammena samaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ñattivipannampi kammaṃ karonti anusāvanasampannaṃ. Anusāvanavipannampi kammaṃ karonti ñattisampannaṃ. Ñattivipannampi anusāvanavippampi kammaṃ karonti. Aññatrāpi dhammā kammaṃ karonti. Aññatrāpi vinayā kammaṃ karonti. Aññatrāpi satthusāsanā kammaṃ karonti. Paṭikuṭṭhakaṭampi kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhanāraha"nti.

  36. "Saccaṃ bhagavā" vigarahi buddho bhagavā. "Ananucchaviyaṃ moghapurisā, ananulomika appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. "Kathaṃ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena ggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ñattivipannampi kammaṃ karissanti anusāvanasampannaṃ? Anusāvanavipannampi kammaṃ karissanti ñattisampannaṃ? Ñattivipannampi anusāvanavipannampi kamamaṃ karissanti? Aññatrāpi dhammaṃ kammaṃ karissanti? Aññatrāpi vinayā kammaṃ karissanti? Aññatrāpi satthusāsanā kammaṃ karissanti? Paṭikuṭṭhakaṭampi kammaṃ karissanti adhammikaṃ kuppaṃ aṭṭhānāraha" nti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvaya vigarahitvā dhammiṃ kathā katvā bhikkhū āmantesi: "adhammena ce bhikkhave, vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Adhammena samaggakammaṃ akammaṃ. Na ca karaṇīyaṃ, dhammena vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammapatirūpakena vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammapatirūpakena samaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Ñattivipannaṃ ce bhikkhave, kammaṃ anusāvanasampannaṃ akammaṃ. Na ca karaṇīyaṃ. Anusāvanavipannaṃ ce bhikkhave, kammaṃ ñattisampannaṃ akammaṃ. Na ca karaṇīyaṃ. Ñattivipannaṃ ce bhikkhave, kammaṃ anusāvanavipannaṃ ca akammaṃ. Na ca karaṇīyaṃ. Aññatrāpi dhammā kammaṃ akammaṃ. Na ca karaṇīyaṃ. Aññatrāpi vinayā kammaṃ akammaṃ. Na ca karaṇīyaṃ. Aññatrāpi satthusāsasā kammaṃ akammaṃ. Na ca karaṇīyaṃ. Paṭikuṭṭhakaṭañce bhikkhave, kammaṃ adhammikaṃ kuppaṃ aṭṭhanārahaṃ akammaṃ. Na ca karaṇīyaṃ"

    1. "Paṭikuṭṭhakatampi" machasaṃ [P T S]

    [BJT Page 768] [\x 768/]

  37. "Chayimāni bhikkhave, kammāni: adhammakammaṃ, vaggakammaṃ, samaggakammaṃ, dhammapatirūpakena vaggakammaṃ, dhammatirūpakena samaggakammaṃ, dhammena samaggakammaṃ.

  38. "Katamañca bhikkhave adhammakammaṃ? Ñattidutiye ce bhikkhave kamme ekāya ñattiyā kammaṃ karoti, na ca kammavavācaṃ anusāveti, adhammakammaṃ.

  39. "Ñattidutiye ce bhikkhave, kamme dvīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

  40. "Ñattidutiye ce bhikkhave, kamme ekāya kammavācāya kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

  41. "Ñattidukiye ce bhikkhave, kamme dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

  42. "Ñatticatutthe ce bhikkhave, kamme ekāya ñattiyā kammaṃ karoti. Na ca kammavācaṃ anusāveti, [PTS Page 318] [\q 318/] adhammakammaṃ.

  43. "Ñatticatutthe ce bhikkhave, kamme dvīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

  44. "Ñatticatutthe ce bhikkhave, kamme tīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

  45. "Ñatticatutthe ce bhikkhave, kamme catūhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

  46. "Ñatticatutthe ce bhikkhave, kamme dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

  47. "Ñatticatutthe ce bhikkhave, kamme dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

  48. "Ñatticatutthe ce bhikkhave, kamme tīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

  49. "Ñatticatutthe ce bhikkhave, kamme catūhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ. Idaṃ vuccati bhikkhave, adhammakammaṃ.

  50. "Katamañca bhikkhave, vaggakammaṃ? Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

  51. "Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

  52. "Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

    [BJT Page 770] [\x 770/]

  53. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

  54. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā Honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

  55. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ. Idaṃ vuccati bhikkhave, vaggakammaṃ.

  56. Katamañca bhikkhave, samaggakammaṃ? Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaṃ.

  57. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaṃ. Idaṃ vuccati bhikkhave, samaggakammaṃ.

  58. "Katamañca bhikkhave, dhammapatirūpakena vaggakammaṃ? Ñatti dutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ.

  59. "Ñattidutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūkena vaggakammaṃ.

  60. "Ñattidutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, [PTS Page 319] [\q 319/] sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ.

  61. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ.

  62. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakamma.

    [BJT Page 772] [\x 772/]

  63. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ. Idaṃ vuccati bhikkhave, dhammapatirūpakena vaggakammaṃ.

  64. "Katamañca bhikkhave, dhammapatirūpakena samaggakammaṃ? Ñattidutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chando āhaṭo, hoti, sammukhībhūtā na paṭikkosanti, dhammapatirūpakena samaggakammaṃ.

  65. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti, dhammapatirūpakena samaggakammaṃ, idaṃ vuccati bhikkhave, dhammapatirūpakena samaggakammaṃ.

  66. "Katamañca bhikkhave, dhammena samaggakammaṃ? Ñattidutiye ce bhikkhave, kamme paṭhamaṃ ñattiṃ ṭhapeti, pacchā ekāya kammavācāya kammaṃ karoti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtāna paṭikkosanti, dhammena samaggakammaṃ.

  67. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ ñattiṃ ṭhapeti, pacchā tīhi kammavācāmi kammaṃ karoti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, dhammena samaggakammaṃ. Idaṃ vuccati bhikkhave, dhammena samaggakammaṃ. "

  68. "Pañca saṅghā: catuvaggo bhikkhusaṅgho, pañcavaggo bhikkhusaṅgho, dasavaggo bhikkhusaṅgho, vīsativaggo bhikkhusaṅgho, atirekavīsativaggo bhikkhusaṅgho.

  69. "Tatra bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho, ṭhapetvā tīṇi kammāni: upasampadaṃ pavāraṇaṃ abbhānaṃ, dhammena samaggo sabbakammesu kammappatto.

  70. "Tatra bhikkhave, yvāyaṃ pañcavaggo bhikkhusaṅgho, ṭhapetvā dve kammāni: majjhimesu janapadesu upasampadaṃ, abbhānaṃ, dhammena samaggo sabbakammesu kammappatto.

  71. "Tatra bhikkhave, yvāyaṃ dasavaggo bhikkhusaṅgho, ṭhapetvā ekaṃ kammaṃ: abbhānaṃ, dhammena samaggo sabbakammesu kammappatto.

  72. "Tatra bhikkhave, yvāyaṃ vīsativaggo bhikkhusaṅgho, dhammena samaggo sabbakammesu kammappatto.

    [BJT Page 774] [\x 774/]

  73. "Tatra bhikkhave, yvāyaṃ atirekavīsativaggo [PTS Page 320] [\q 320/] bhikkhusaṅgho, dhammena samagegā sabbakammesu kammappatto. "

  74. "Catuvaggakaraṇaṃ ce bhikkhave, kammaṃ bhikkhunīcatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Catuvaggakaraṇaṃ ce bhikkhave, kammaṃ sikkhamānācatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Catuvaggakaraṇaṃ ce bhikkhave, kammaṃ sāmaṇeracatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaṇerī catuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaṇerī catuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sikkhaṃpaccakkhātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā adasasane ukkhittakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakacatuttho kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ titthiyapakkantakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchānagatacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhunīdūsakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Saṅghabhedakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Lohituppādakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Ubhatobyañjanakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsaṃvāsakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsīmāyaṭhitacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Yassa saṅghe kammaṃ karoti, taṃcatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "1

Catuvaggakaraṇaṃ.

1. (74) Asmiṃ chede "-pe-" peyyālato paraṃ "catuvaggakaraṇaṃ ce bhikkhave, kammaṃ" iti pativākyaṃ yojetabbaṃ.

[BJT Page 776] [\x 776/]

  1. "Pañcavaggakaraṇaṃ ce bhikkhave, kammaṃ bhikkhunīpañcamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pañcavaggakaraṇaṃ ce bhikkhave, kammaṃ sikkhāmānāpañcamo1 kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pañcavaggakaraṇaṃ ce bhikkhave, kammaṃ sāmaṇerapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Sāmaraṇerīpañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Sikkhaṃ paccakkhātapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Āpattiyā adassane ukkhittakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Paṇḍakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Theyyasaṃvāsakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Titthiyapakkantakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Tiracchānagata pañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Mātughātakakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Pitughātakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Arahantaghātakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Bhikkhunīdūsakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Saṅghabhedakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Lohituppādakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Ubhatobyañjanakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Nāna saṃvāsakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Nānāsīmāya ṭhitapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Yassa saṅgho kammaṃ karoti, taṃpañcamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "2

Pañcavaggakaraṇaṃ.

"Dasavaggakaraṇaṃ ce bhikkhave, kammaṃ bhikkhunīdasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ dasavaggakaraṇaṃ ce bhikkhave, kammaṃ sikkhamānādasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ . Dasavaggakaraṇaṃ ce bhikkhave, kammaṃ sāmaṇeradasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaṇerīdasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sikkhaṃ paccakkhātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā adassane ukkhittakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍako dasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Titthiyapakkantakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchāgatadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhunīdūsakadasamo kammaṃ kareyya, akammaṃ.

Paṇḍakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Titthiyapakkantakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchānagatadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhunīdūsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Saṅghabhedakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Lohituppādakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Ubhatobyañjanakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nāna saṃvāsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsīmāya ṭhitadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Yassa saṅgho kammaṃ karoti, taṃdasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "2

Dasavaggakaraṇaṃ.

1. "Sikkhamānapañcamo" machasaṃ. Ma nu pa ja vi to vi. A vi. Sī mu 2.
2. Asmiṃ chede peyyālamukhena niddiṭṭhāni avuttapadāni pāḷinyato yathārūpaṃ
gahetabbāni

[BJT Page 778] [\x 778/]

"Vīsativaggakaraṇañce bhikkhave, kammaṃ bhikkhuṇīvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Vīsativaggakaraṇañce bhikkhave, kammaṃ sikkhamānāvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "Vīsativaggakaraṇañce bhikkhave, kammaṃ sāmaṇeravīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaraṇerīvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sikkhaṃ paccakkhātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā adassane ukkhittakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Titthiyapakkantakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchānagatavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhuṇīdūsakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Saṅghabhedakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Lohituppādakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Ubhatobyañjanakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsaṃvāsakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsīmāya ṭhitavīso kammaṃ kareyya akammaṃ. Na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Yassa saṅgho kammaṃ karoti, taṃvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "

Vīsativaggakaraṇaṃ

  1. "Pārivāsikacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abebhayya, akammaṃ. Na ca karaṇīyaṃ. Mūlāya paṭikassanārahacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abebhayya, akammaṃ. Na ca karaṇīyaṃ. Mānattārahacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ. Na ca karaṇīyaṃ. Mānattacārikacatuttho ca bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso [PTS Page 321] [\q 321/] abbheyya, akammaṃ. Na ca karaṇīyaṃ. " Abbhānārahacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ. Na ca karaṇīyaṃ. "

    [BJT Page 780] [\x 780/]

  2. "Ekaccassa bhikkhave, saṅghamajjhe paṭikkosanā rūhati. Ekaccassa na rūhati. Kassa ca bhikkhave, saṅghamajjhe paṭikkosanā na rūhati? Bhikkhuniyā bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sikkhamānāya bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sāmaṇerassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sāmaṇerāya 1 bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sikkhaṃ paccakkhātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Antimavatthuṃ ajjhāpannakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Ummattakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Khittacittassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Vedanaṭṭassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Āpattiyā adassane ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Āpattiyā appaṭikamme ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Paṇḍakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Theyyasaṃvāsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Titthiyapakkantakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Tiracchānagatassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Mātughātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Pitughātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Arahantaghātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Bhikkhunīdūsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Saṅghabhedakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Lohituppādakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Ubhatobyañjanakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Nānāsaṃvāsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Nānāsīmāya ṭhitassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Iddhiyā vehāse ṭhitassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Yassa saṅgho kammaṃ karoti, tassa ca 2 bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Imesaṃ kho bhikkhave, saṅghamajjhe paṭikkosanā na rūhati.

  3. "Kassa ca bhikkhave, saṅghamajjhe paṭikkosanā rūhati? Bhikkhussa bhikkhave, pakatattassa samānasaṃvāsakassa samānasīmāya ṭhitassa antatamaso ānantarikassāpi3 bhikkhuno viññāpentassa saṅghamajjhe paṭikkosanā rūhati. Imassa kho bhikkhave, saṅghamajjhe paṭikkosanā rūhati.

  4. "Dvemā bhikkhave, nissāraṇā: atthi bhikkhave, puggalo appatto nissāraṇaṃ, taṃñce saṅgho nissāreti, ekacco sunissārito. Ekacco dunnissārito.

  5. "Katamo ca bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti dunnissārito? Idha pana bhikkhave, bhikkhu suddho hoti anāpattiko. Tañce saṅgho nissāreti, dunnissārito. Ayaṃ vuccati bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti, dunnissārito.

  6. "Katamo ca bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti sunissārito? Idha pana bhikkhave, bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihīhi 4 [PTS Page 322] [\q 322/] saṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi, tañce saṅgho nissāreti, sunissārito. Ayaṃ vuccati bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti, sunissārito.

    1. "Sāmaṇeriyā" machasaṃ [P T S.]
    2. "Tassa" ja vi. To vi. Ma nu pa.
    3. "Anantarikassāpi si. A. Vi. Ja vi.
    4. "Gihīsaṃsaṭṭho" machasaṃ. Sī mu. Muddita cullavaggapāḷi.

    [BJT Page 782] [\x 782/]

  7. "Dvomā bhikkhave, osāraṇā: atthi bhikkhave, puggalo appatto osāraṇaṃ. Tañce saṅgho osāreti, ekacco sosārito. Ekacco dosārito.

  8. "Katamo ca bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito? Paṇḍako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Theyyasaṃvāsako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti dosārito. Titthiyapakkantako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Tiracchānagato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Mātughātako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Pitughātako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Arahantaghātako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Bhikkhuṇīdūsako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Saṅghabhedako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Lohituppādako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti dosārito. Ubhatobyañjanako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Ayaṃ vuccati bhikkhave, puggalo appatto osāraṇaṃ, tañce1 saṅgho osāreti, dosārito. Ime vuccanti bhikkhave, puggalā appattā osāraṇaṃ, te ce saṅgho osāreti, dosāritā.

  9. "Katamo ca bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti sosārito? Hatthacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pādacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Hatthapādacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kaṇṇacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Nāsacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kaṇṇanāsacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Aṅgulicchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Aḷacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kaṇḍaracchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Phaṇahatthako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Khujjo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Vāmano bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Galagaṇḍī bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Lakkhaṇāhato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kasāhato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Likhitako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Sīpadiko bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pāparogī bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Parisadūsako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kāṇo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kuṇī bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Khañjo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pakkhahato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Chinniriyāpatho bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Jarādubbalo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andho bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Mūgo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Badhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andhamūgo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andhabadhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Mūgabadhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andhamūgabadhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Ayaṃ vuccati bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Ime vuccanti bhikkhave, puggalā appattā osāraṇaṃ, te ce saṅgho osāreti, sosāritā. "

Vāsabhagāmabhāṇavāraṃ paṭhamaṃ

1. "Te ce" machasaṃ.

[BJT Page 784] [\x 784/]

  1. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅghovā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattī'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ passeyya'nti. [PTS Page 323] [\q 323/] taṃ saṅgho āpattiyā adassane ukkhipati, adhammakammaṃ.

  2. "Idha pana bhikkhave, bhikkhussa na hoti āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyya"nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

  3. "Idha pana bhikkhave, bhikkhussa na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

  4. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattiṃ. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ passeyyaṃ. Natthi me āpatti1 yamahaṃ paṭikareyya'nti. Taṃ saṅgho adassane vā appaṭikamme vā ukkhipati, adhammakammaṃ.

  5. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ passeyyaṃ. Natthi me pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho adassane vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

  6. "Idha pana bhikkhave, bhikkhussa na hoti āpatti paṭikātabbā. Na hoti pāpikā diṭṭhi paṭinissajetā. 2 Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyyaṃ. Natthi me pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

    1. "Āvuso āpatti" machasaṃ. [P T S.]
    2. "Nissajjetā" machasaṃ. [P T S] to vi. A vi. Ja vi.

    [BJT Page 786] [\x 786/]

  7. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti āpatti paṭikātabbaṃ. Na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā [PTS Page 324] [\q 324/] ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso āpatti, yamahaṃ passeyyaṃ. Natthi me āpatti, yamahaṃ paṭikareyyaṃ. Natthi me pāpikā diṭṭhi, yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

  8. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti'nti. So evaṃ vadeti: "āmāvuso paṭikarissāmī'ti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

  9. "Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'āmāvuso paṭikarissāmī'ti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

  10. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'āmāvuso paṭinissajissāmī'ti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

  11. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'āmāvuso paṭikarissāmī'ti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

    "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'āmāvuso, paṭinissajissāmī'ti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

    "Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'āmāvuso, paṭinissajissāmī'ti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

    "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti, saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpattiṃ. Paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi"nti. So evaṃ vadeti: 'āmāvuso passāmi. Āma, paṭikarissāmi. Āma, paṭinissajissāmī'ti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ. Pāpikā diṭṭhi paṭinissajetā tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'āmāvuso passāmi. Āma, paṭikarissāmi. Āma, paṭinissajissāmī'ti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

  12. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Passesetaṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti, yamahaṃ passeyya'nti. [PTS Page 325] [\q 325/] taṃ saṅgho āpattiyā adassane ukkhipati, dhammakammaṃ.

    1. "Nissajjissāmi" machasaṃ. [P T S] a vi.

    [BJT Page 788] [\x 788/]

  13. "Idha pana bhikkhave, bhikkhussa hoti 'āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyya'nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

  14. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

  15. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno, paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyya'nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

  16. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso āpanno. Passesetaṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti, yamahaṃ passeyya'nti. Taṃ saṅgho āpattiyā adassane ukkhipati, dhammakammaṃ.

    1. "Nissajjissāmi" machasaṃ. [P T S] a vi.

    [BJT Page 788] [\x 788/]

  17. "Idha pana bhikkhave, bhikkhussa hoti 'āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyya'nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

  18. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

  19. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ paṭikareyya'nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

    "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

    "Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

    "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṃ tvaṃ āvuso, āpanno, passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi'nti. So evaṃ vadeti: 'natthi me āvuso, āpatti yamahaṃ passeyyaṃ. Natthi me āpatti yamahaṃ paṭikareyyaṃ. Natthi me pāpikā diṭṭhi yamahaṃ paṭinissajeyya'nti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, dhammakamma"nti.

  20. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:

  21. "Yo nu kho bhante, samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ asammukhā karoti, dhammakammaṃ nu kho1 taṃ bhante, vinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ apaṭipucchā karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, dhammakammaṃ nu kho bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakammaṃ"nti. "Adhammakammaṃ taṃ upāli avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Adhammakammaṃ taṃ upāli avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho mūlāya paṭikassanārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho mānattārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante, vinayakammaṃ"nti. "Adhammakammaṃ taṃ upāli avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho abbhanārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ bhante, vinayakammaṃ"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    ( " Yo nu kho bhante, samaggo saṅgho upasampadārahaṃ abbheti), 2 dhammakammaṃ nu kho taṃ bhante, avinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    1. "Dhammakammannu kho" sī mu. 17. Asmiṃ chede niddiṭṭha peyyālamukhāni potthakesu na dissante.
    2. Rekhantarito pāṭhoyaṃ potthakesu na dissate parivārepi natthi. Imassa khandhakassa uddāne "soḷasete adhammikā"ti vuttattā pāṭhenānena bhavitabbaṃ.

    [BJT Page 790] [\x 790/]

  22. "Yo kho upāli samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ asammukhā karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ apaṭipucchā karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evavañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasitā kammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho tajjanīnīyakakammārahassa niyassakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho [PTS Page 326] [\q 326/] niyassakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli, samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃta evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahassa mānattaṃ deti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho mānattārahaṃ abbheti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli, samaggo saṅgho abbhanārahaṃ upasampādeti, (upasampadārahaṃ abbheti), evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho mānattārahaṃ abbheti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho abbhanārahaṃ upasampādeti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    "Yo kho upāli samaggo saṅgho (upasampadārahaṃ abbheti), evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī"ti.

  23. "Yo nu kho bhante, samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ sammukhā karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ paṭipucchā karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samagge saṅgho paṭiññāya karaṇīyaṃ kamma paṭiññāya karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho sativinayārahassa sativinayaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli vinayakammaṃ.

    "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nati.

    "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu khoṃ taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli,vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho parivāsārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho, mūlāya paṭikassanārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ kaṃ upāli, vinayakakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho, mānattārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli vinayakammaṃ."

    "Yo nu kho bhante, samaggo saṅgho abbhanārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho upasampadārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

  24. "Yo kho upāli, samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ sammukhā karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ paṭipucchā karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho paṭiññāya karaṇīyaṃ kammaṃ paṭiññāya karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho sativinayārahassa sativinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evavañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho parivāsārahassa parivāsaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahaṃ mūlāya paṭikassati, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho mānattārahassa mānattaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho abbhanārahaṃ abbheti, eva kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    "Yo kho upāli, samaggo saṅgho upasampadārahaṃ upasampādeti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotī"ti.

    18, 19, 20 - Phasupi chedesu peyyālamukhāni potthakesu na dissante

    [BJT Page 792] [\x 792/]

  25. "Yo nu kho bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, amūḷhavinayārahassa sativinayaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti, tassapāpiyyasikākammārahassa amūḷhavinayaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinaya kammaṃ.

    "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṃ [PTS Page 327] [\q 327/] karoti, tajjanīyakammārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa niyassakammaṃ karoti, niyassakammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa pabbājanīyakammaṃ karoti, pabbājanīyakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, parivāsārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma" nti. Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, mūlāya paṭikassanārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho paṭikassanārahassa mānattaṃ deti, mānattārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho mānattārahaṃ abbheti, abbhanārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho abbhanārahaṃ upasampādeti, upasampadārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante vinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

  26. "Yo kho upāli samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, amūḷhavinayārahassa sativinayaṃ deti, evaṃ kho upāli, udhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti, tassapāpiyyasikākammārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli samaggo saṅgho tassapāpiyyasikākammarahassa tajjanīyakammaṃ karoti. Tajjanīyakammārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli samaggo saṅgho tajjanīyakammārahassa niyassakammaṃ karoti, niyassakammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli samaggo saṅgho niyassakammārahassa pabbājanīyakammaṃ karoti, pabbājanīyakammārahassa niyassakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, parivāsārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, mūlāya paṭikassanārahassa parivāsaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli samaggo saṅgho mūlāya paṭikassanārahassa mānattaṃ deti, mānattārahaṃ mūlāya paṭikassati, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli samaggo saṅgho mānattārahaṃ abbheti, abbhānārahassa mānattaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho upāli samaggo saṅgho abbhanārahaṃ upasampādeti, upasampadārahaṃ abbheti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti"

    2. 1-2 Imesu (21-22) chedesu vākyāni peyyālamukhena potthakesu na vacatthitāni pāḷiyāgatanayato tāni paccekaṃ peyyālavasena niddisitabbāni.

    [BJT Page 794] [\x 794/]

  27. "Yo nu kho bhante, samaggo saṅgho sativinayārahassa sativinayaṃ deti. Dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti. Dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho parivāsārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ ta upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho mūlāya paṭikassanārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho mānattārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo abbhānārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

    "Yo nu kho bhante, samaggo saṅgho upasampadārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

  28. "Yo kho upāli, samaggo saṅgho sativinayārahassa sativinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli, samaggo saṅgho tasasapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃpa kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli samaggo saṅgho parivāsārahassa parivāsaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahaṃ mūlāya paṭikassati, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli, samaggo saṅgho mānattārahassa mānattaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli samaggo saṅgho abbhanārahaṃ abbheti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti.

    Yo kho upāli, samaggo saṅgho [PTS Page 328] [\q 328/] upasampadārahaṃ upasampādeti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotī"ti.

  29. Atha kho bhagavā bhikkhū āmantesi: "yo kho bhikkhave samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho sativinayārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave samaggo saṅgho sativinayārahassa tajjanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātāsāro hoti.

    Yo kho bhikkhave samaggo saṅgho sativinayārahassa ukkhepanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave samaggo saṅgho sativinayārahassa parivāsaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave samaggo saṅgho sativinayārahaṃ mūlāya paṭikassati, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave samaggo saṅgho sativinayārahassa mānattaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave samaggo saṅgho sativinayārahaṃ abbheti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave samaggo saṅgho sativinayārahaṃ upasampādeti, evaṃ kho bhikkhave adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "

    [BJT Page 796] [\x 796/]

  30. "Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti. Evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa tajjanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa niyassakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa pabbājanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa ukkhepanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa parivāsaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṃ mūlāya paṭikassati, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa mānattaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṃ abbheti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṃ upasampādeti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. *

  31. "Yo kho bhikkhave, samaggo saṅgho tassapāpiyyasikākammārahassa sativinayaṃ deti, 1 evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho tajjanīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave samaggo saṅgho niyassakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho pabbājanīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho paṭisāraṇīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho ukkhepanīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho parivāsārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho mūlāya paṭikassanārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho mānattārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho abbhānārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

  32. "Yo kho bhikkhave, samaggo saṅgho upasampadārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahassa amūḷhavinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahassa tassapāpāyyasikākammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahassa tajjanīyakakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahassa niyassakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahassa pabbājanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahassa ukkhepanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahassa parivāsaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahaṃ mūlāya paṭikassati, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahassa mānattaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    Yo kho bhikkhave, samaggo saṅgho upasampadārahaṃ abbheti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī" ti.

Input by the Sri Lanka Tripitaka Project

Related Links:

www.sub.uni-goettingen.de

No comments: