Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XXIII

Vinayapiṭake

4. 3. 1

[PTS Page 278] [\q 278/] paṭhamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Vesiyā tā bhikkhuniyo uppaṇḍesuṃ: "kinnu kho nāma tumhākaṃ ayye daharānaṃ daharānaṃ1 brahmacariyaṃ ciṇṇena. Nanu nāma kāmā paribhuñjitabbā. Yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha. Evañca2 tumhākaṃ ubho atthā pariggahitā bhavissantī"ti bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅku3 ahesuṃ. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārācesuṃ. Bhikkhū bhagavato etamatthaṃ ārocasuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: tena hi bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ Saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya Appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī naggā nahāyeyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Naggā nahāyeyyāti: anivatthā vā apārutā vā nahāyati payoge dukkaṭaṃ. Nahānapariyosāne
    āpatti pācittiyassa. Anāpatti: acchinnacīvarikāya naṭṭhacīvarikāya4 āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Paṭhamasikkhāpadaṃ.
4. 3. 2

Dutiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhagavatā bhikkhunīnaṃ udaka sāṭikā anuññatā hoti. [PTS Page 279] [\q 279/] chabbaggiyā bhikkhuniyo bhagavatā udakasāṭikā anuññātāti appamāṇikāyo udakasāṭikāyo dhārenti5 puratopi pacchatopi ākaḍḍhantā6 āhiṇḍanti.

    1. Ayye daharānaṃ - machasaṃ
    2. Evaṃ - machasaṃ: evañce - sī[ii]
    3. Maṅku - sīmu[i] sīmu[ii] sī[ii]
    4. Acchinnacīvarikāya vā naṭṭhacīvarikāya vā - sīmu[i]
    5. Dhāresuṃ - machasaṃ
    6. Kaḍḍhantā - sīmu [ii]

    [BJT Page 186] [\x 186/]

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhārentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo appamāṇikākayo udakasāṭikāyo dhāressanti, Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Udakasāṭikampana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā tatiradaṃ pamāṇaṃ
    dīghaso catasso vidatthiyo sugatavidatthiyā tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiya"nti.

  3. Udakasāṭikā1 nāma: yāya nivatthā2 nahāyati,

    Kārayamānāyāti: karontiyā vā kārāpentiyā vā. Pamāṇikā kāretabbā, tatiradaṃ pamāṇaṃ:
    dighaso catasso vidatthiyo sugatavidatthiyā tiriyaṃ dve vidatthiyo, taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. Chedanakaṃpakataṃ attanā pariyosāpeti āpatti pācittiyassa attana vippakataṃ parehi pariyosāpeti āpatti pācittiyassa parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

    Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa, aññena kataṃ paṭilabhitvā
    paribhuñjati āpatti dukkaṭassa.

    Anāpatti: pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā
    chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ3 vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dutiyasikkhāpadaṃ.

    1. Udakasāṭikanti - sīmu[ii]
    2. Nivatthāya - syā,
    3. Bhūmattharaṇaṃ - machasaṃ.

    [BJT Page 188] [\x 188/]
4. 3. 3

Tatiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarissā bhikkhuniyā mahagghe cīvaradusse cīvaraṃ dukkataṃ1 hoti dussibbitaṃ. Thullanandā bhikkhunī taṃ [PTS Page 280] [\q 280/] bhikkhuniṃ etadavoca: "sundaraṃ kho idaṃ te ayye cīvaradussaṃ cīvarañca kho dukkataṃ dussibbita"nti. Visibbemi2 ayye sibbessasīti3. Āmayye sibbessāmīti4. Atha kho sā bhikkhunī taṃ cīvaraṃ visibbetvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī sibbessāmi sibbessāmīti neva sibbeti5 na sibbāpanāya ussukkaṃ karoti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbessati na sibbāpanāya ussukkaṃ karissatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbeti na sibbāpanāya ussukkaṃ karotīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbessati nasibbāpanāya ussukkaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā
    anantarāyikinī neva sibbeyya na sibbāpanāya ussukkaṃ kareyya aññatra catūhapañcāhā pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunacatūhapañcāhāupasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    1. Dukkaṭaṃ - machasaṃ.
    2. Sibbemi - sīmu.
    3. Sibbissasīti - machasaṃ.
    4. Sibbissāmīti - machasaṃ.
    5. Sibbati - machasaṃ.

    [BJT Page 190] [\x 190/]

    Bhikkhuniyāti: aññāya bhikkhuniyā.

    Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

    Visibbetvāti: sayaṃ visibbetvā.

    Visibbāpetvāti: aññaṃ visibbāpetvā.

    Sā pacchā anantarāyikinīti: asati antarāye.

    Neva sibbeyyāti: na sayaṃ sibbeyya.

    Na sibbāpanāya ussukkaṃ kareyyāti: na aññaṃ āṇāpeyya.

    Aññatra catūhapañcāhāti: ṭhapetvā catūhapañcāhaṃ neva sibbessāmi na sibbāpanāya
    ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

    Upasampannāya upasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā
    anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā āpatti pācittiyassa. Upasampannāya vematikacatūhapañcāhāti: vā visibacatūhapañcāhaṃcchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā āpatti pācittiyassa. Upasampannāya anupasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoticatūhapañcāhāhā āpatti pācittiyassa.

    Aññaṃ parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na
    sibbāpanāya ussukkaṃ karoti aññatra catūhacatūhapañcāhā[PTS Page 281] [\q 281/] dukkaṭassa. Anupasampannā cīvaraṃ vā aññaṃ vā parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti acatūhapañcāhā āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti ducatūhapañcāhātti: sati antarāye, pariyesitvā na labhati, karonti catūhapañcāhaṃ atikkāmeti, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Tatiyasikkhāpadaṃ

    [BJT Page 192] [\x 192/]
4.3.4

Catūhapañcāhāsikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti, tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhuniyo otāpenti, bhikcatūhapañcāhaṃniyo etadavocuṃ: 'kassimāni ayye cīvarāni kaṇṇakitānīti". Atha kho tā bhikkhuniyo bhikkhunīnaṃ etamatthaṃ ārocesuṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena jananapadacārikaṃ pakkamantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī pañcāhikaṃ saṅghāṭicāraṃ1 atikkāmeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Pañcāhikaṃ saṅghāṭicāraṃ atikkāmeyyāti: pañcamaṃ divasaṃ pañcacīvarāni neva nivāseti na
    pārupati na otāpeti pañcamaṃ divasaṃ atikkāmeti āpatti pācittiyassa.

    Pañcāhātikkante atikkantasaññā āpatti pācittiyassa.
    Pañcāhātikkante vematikā āpatti pācittiyassa.
    Pañcāhātikkante [PTS Page 282] [\q 282/] anatikkantasaññā āpatti pācittiyassa.

    Pañcāhānatikkante2 atikkantasaññā āpatti dukkaṭassa.
    Pañcāhānatikkante vematikā āpatti dukkaṭassa.
    Pañcāhānatikkante anatikkantasaññā anāpatti.

    Anāpatti: pañcamaṃ divasaṃ pañcacīvarāni nivāseti vā pārupati vā otāpeti vā, gilānāya
    āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Catutthasikkhāpadaṃ

    1. Saṅghāṭivāraṃ - syā.
    2. Pañcāhā anatikkante - machasaṃ.

    [BJT Page 194] [\x 194/]
4. 3. 5

Pañcamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā bhikkhunī piṇḍāya caritvā allacīvaraṃ pattharitvā vihāraṃ pāvisi. Aññatarā bhikkhunī taṃ cīvaraṃ pārupitvā gāmaṃ piṇḍāya pāvisi. Sā nikkhipitvā bhikkhuniyo pucchi: "apayye mayhaṃ cīvaraṃ passeyyāthā"ti. Bhikkhuniyo tassā bhikkhuniyā etamatthaṃ ārocesuṃ. Atha kho sā bhikkhunī ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhunī mayhaṃ cīvaraṃ anāpucchā pārupissatī"ti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pāruti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissatī'ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Cīvarasaṅkamanīyaṃ nāma: upasampannāya pañcannaṃ cīvarānaṃ aññataraṃ cīvaraṃ.
    Tassā vā adinnaṃ taṃ vā anāpucchā nivāseti vā pārupati vā āpatti pācittiyassa.

    Upasampannāya upasampannasaññā cīvarasaṅkaminīyaṃ dhāreti āpatti pācittiyassa.
    Upasampannāya vematikā cīvarasaṅkaminīyaṃ dhāreti āpatti pācittiyassa.
    Upasampannāya anupasampannasaññā cīvarasaṅkaminīyaṃ dhāreti āpatti pācittiyassa.

    [PTS Page 283] [\q 283/] anupasampannāya cīvarasaṅkamanīyaṃ dhāreti āpatti
    dukkaṭassa.
    Anupasampannāya upasampannasaññā āpatti dukkaṭassa.
    Anupasampannāya vematikā āpatti dukkaṭassa.
    Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

    Anāpatti: sā vā deti, taṃ vā āpucchā nivāseti vā pārupati vā, acchinnacīvarikāya,
    naṭṭhacīvarikāya, āpadāsu, ummattikāyā khittacittāya vedanaṭṭāyā ādikammikāyāti.

    Pañcamasikkhāpadaṃ

    [BJT Page 196] [\x 196/]
4. 3. 6

Chaṭṭhasikkhāpadaṃ
  1. Sāvatthi nidāne - tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etadavoca: "bhikkhunī saṅghassa ayye cīvaraṃ dassāmāti. Thullanandā bhikkhunī tumhe bahukiccā bahukaraṇīyāti antarāyaṃ akāsi. Tena kho pana samayena tassa kulassa gharaṃ ḍayhati, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā thullanandā amhākaṃ1 deyyadhammaṃ antarāyaṃ karissati ubhayenamhā2 parihīnā3 bhogehi ca puññena cā"ti.

  2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā gaṇassa cīvaralābhaṃ antarāyaṃ karissatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ akāsīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī gaṇassa civaralābhaṃ antarāyaṃ kareyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Gaṇo nāma: bhikkhunīsaṅgho vuccati.

    Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagacchimaṃ,
    [PTS Page 284] [\q 284/] antarāyaṃ kareyyāti: kathaṃ ime cīvaraṃ dadeyyunti2 antarāyaṃ karoti āpatti pācittiyassa. Aññaṃ parikkhāraṃ antarāyaṃ karoti āpatti dukkaṭassa. Sambahulānaṃ bhikkhunīnaṃ vā ekabhikkhuniyā vā anupasampannāya vā cīvaraṃ vā aññaṃ vā parikkhāraṃ antarāyaṃ karoti āpatti dukkaṭassa.

    Anāpatti: ānisaṃsaṃ dassetvā nivāreti ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti.

    Chaṭṭhasikkhāpadaṃ

    1. Thullanandā gaṇassa amhākaṃ - sīmu[ii]
    2. Ubhayenāmha - machasaṃ.
    3. Parabāhirā - machasaṃ.
    4. Vikappanupagaṃ pacchimaṃ - machasaṃ.
    5. Kathaṃ ime cīvaraṃ na dadeyyunti - machasaṃ. Sīmu[ii] sī[ii]

    [BJT Page 198] [\x 198/]
4. 3. 7

Sattamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhunīsaṅghassa akālacīvaraṃ uppannaṃ hoti. Atha kho bhikkhunīsaṅgho taṃ cīvaraṃ bhājetukāmo sannipati. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsī bhikkhuniyo1 pakkantā hontī. Thullanandā bhikkhunī tā bhikkhuniyo etadavoca: "ayye bhikkhuniyo pakkantā na tāva cīvaraṃ bhājayissatī"ti2 dhammikaṃ cīvaravibhaṅgaṃ paṭibāhi3. Bhikkhuniyo na tāva cīvaraṃ bhājayissatīti pakkamiṃsu4 thullanandā bhikkhunī antevāsibhikkhunīsu5 āgatāsu taṃ cīvaraṃ bhājāpesi.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Dhammiko nāma cīvaravibhaṅgo: samaggo bhikkhunīsaṅgho sannipatitvā bhājeti.

    [PTS Page 285] [\q 285/] paṭibāheyyāti: kathaṃ idaṃ6 cīvaraṃ bhājeyyāti7 paṭibāhati
    āpatti pācittiyassa.

    Dhammike dhammikasaññā paṭibāhati āpatti pācittiyassa. Dhammike vematikā paṭibāhati
    āpatti dukkaṭassa. Dhammike adhammikesaññā paṭibāhati anāpatti.

    Adhammike dhammikasaññā āpatti dukkaṭassa. Adhammike vematikā āpatti dukkaṭassa.
    Adhammike adhammikasaññā anāpatti.

    Anāpatti: ānisaṃsaṃ dassetvā paṭibāhati ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti.

    Sattamasikkhāpadaṃ

    1. Antevāsiniyo bhikkhuniyo - machasaṃ.
    2. Bhājīyissatīti - sīmu[i] sī[ii] bhājīyissatīti - machasaṃ
    3. Paṭibāhati - machasaṃ
    4. Vipakkamiṃsu - syā.
    5. Antevāsisu bhikkhunīsu - machasaṃ.
    6. Imaṃ machasaṃ.
    7. Na bhājeyyāti - sīmu[ii]

    [BJT Page 200] [\x 200/]
4. 3. 8

Aṭṭhamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭṭakānampi2 laṅghikānampi2 sokasāyikānampi3 kumbhathūṇikānampi4 samaṇacīvaraṃ deti mayhaṃ parisatiṃ5 vaṇṇaṃ bhāsathāti. Naṭāpi naṭṭakāpi laṅaghikāpi sokasāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisatiṃ vaṇṇaṃ bhāsanti: "ayyā thullanandā bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Detha ayyāya karotha ayyāyā"ti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā agārikassa samaṇacīvaraṃ dassatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraṃ detīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraṃ dassati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ
    dadeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Agāriko nāma: yo koci agāraṃ ajjhāvasati.
    Paribbājako nāma: bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.
    Paribbājikā nāma: bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

    [PTS Page 286] [\q 286/] samaṇacīvaraṃ nāma: kappakataṃ vuccati. Deti āpatti
    pācittiyassa.

    Anāpatti: mātāpitunnaṃ6 deti tāvakālikaṃ deti ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti.

    Aṭṭhamasikkhāpadaṃ

    1. Nāṭakānampi - machasaṃ.
    2. Laṅghakānampi - machasaṃ.
    3. Sokajjhāyikānampi machasaṃ.
    4. Kumbhathuṇikānampi - machasaṃ.
    5. Parisati machasaṃ.
    6. Mātāpitūnaṃ - machasaṃ.

    [BJT Page 202] [\x 202/]
4. 3. 9

Navamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etadavoca: "sace mayaṃ ayye sakkoma bhikkhunīsaṅghassa cīvaraṃ dassāmā"ti. Tena kho pana samayena vassaṃ vutthā bhikkhuniyo cīvaraṃ bhājetukāmā sannipatiṃsu. Thullanandā bhikkhunī tā bhikkhuniyo etadavoca: "āgametha ayye, atthi bhikkhunīsaṅghassa cīvarapaccāsāti. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ: gacchayye1 taṃ cīvaraṃ jānāhīti. Thullanandā bhikkhunī yena taṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā te manusse etadavoca: "dethāvuso bhikkhunīsaṅghassa cīvara"nti. Na mayaṃ ayye sakkoma bhikkhunīsaṅghassa cīvara"nti. Na mayaṃ ayye sakkoma bhikkhunīsaṅghassa cīvaraṃ dātunti. Thullanandā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Dubbalacīvarapaccāsā nāma: sace mayaṃ sakkoma dassāma karissāmāti vācā bhinnā hoti.

    Cīvarakālasamayo nāma: ananthate kaṭhine vassānassa [PTS Page 287] [\q 287/]
    pacchimo māso, atthate kaṭhine pañcamāsā.

    Cīvarakālasamayaṃ atikkāmeyyāti: anatthate kaṭhine vassānassa pacchimaṃ divasaṃ
    atikkāmeti āpatti pācittiyassa. Atthate kaṭhine kaṭhinuddhāradivasaṃ atikkāmeti āpatti pācittiyassa.

    1. Gacchetaṃ - sīmu[ii]

    [BJT Page 204] [\x 204/]

    Dubbalacīvare dubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti āpatti pācittiyassa.
    Dubbalacīvare vematikā cīvarakālasamayaṃ atikkāmeti āpatti pācittiyassa.
    Dubbalacīvare adubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti āpatti pācittiyassa.

    Adubbalacīvare dubbalacīvarasaññā āpatti dukkaṭassa.
    Adubbalacīvare vematikā āpatti dukkaṭassa.
    Adubbalacīvare dubbalacīvarasaññā anāpatti.

    Anāpatti: ānisaṃsaṃ dassetvā nivāreti1 ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti.

    Navamasikkhāpadaṃ
4. 3. 10

Dasamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. So tassa vihārassa mahe ubhato saṅghassa ākālacīvaraṃ dātukāmo hoti. Tena kho pana samayena ubhato saṅghassa kaṭhinaṃ atthataṃ hoti. Atha kho so upāsako saṅghaṃ upasaṅkamitvā kaṭhinuddhāraṃ yāci, bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasādikammikāyāti.Ṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave kaṭhīnaṃ uddharituṃ" evañca pana bhikkhave uddharitabbaṃ, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

  2. Suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho kaṭhinaṃ uddhareyya esā ñatti.

    Suṇātu me bhante saṅgho, saṅgho kaṭhinaṃ uddharati yassāyasmato khamati kaṭhinassa
    ubbhāro2 so tuṇhassa yassa nakkhamati so bhāseyya. Ubbhataṃ saṅghena kaṭhinaṃ khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti.

  3. Atha kho so upāsako bhikkhunīsaṅghaṃ upasaṅkamitvā kaṭhinuddhāraṃ yāci. Thullanandā bhikkhunī cīvaraṃ [PTS Page 288] [\q 288/] amhākaṃ bhavissatīti. Kaṭhinuddhāraṃ paṭibāhi. Atha kho so upāsako ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhikkhuniyo amhākaṃ kaṭhinuddhāraṃ na dassantīti. Assosuṃ kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khīyantassa

    1. Vāreti - sīmu[ii]
    2. Uddhāro - machasaṃ.

    [BJT Page 206] [\x 206/]

    Vipācentassa.

    Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti
    khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā dhammikaṃ kaṭhinuddhāraṃ paṭibāhissatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāhīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāhissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāheyya pācittiya"nti.

  4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Dhammiko nāma kaṭhinuddhāro: samaggo bhikkhunīsaṅgho santipatitvā uddharati.

    Paṭibāheyyāti: kathaṃ idaṃ kaṭhinaṃ uddhareyyāti1 paṭibāhati āpatti pācittiyassa.
    Dhammike dhammikasaññā paṭibāhati āpatti pācittiyassa.
    Dhammike vematikā paṭibāhati āpatti pācittiyassa.
    Dhammike adhammikasaññā paṭibāhati āpatti pācittiyassa.
    Adhammike dhammikasaññā āpatti dukkaṭassa. Adhammike vematikā āpatti dukkaṭassa.
    Adhammike adhammikasaññā anāpatti.

    Anāpatti: ānisaṃsaṃ dassetvā paṭibāhati ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti,

    Dasamasikkhāpadaṃ

    Naggavaggo tatiyo

    Tassuddānaṃ:

    Naggodakaṃ visibbetvā - pañcāhasaṃkamānīyaṃ
    Gaṇavibhaṅga samaṇaṃ - dubbalaṃ kaṭhinena cāti.

    1. Na uddhareyyāti - machasaṃ.
    2. Dubbalakaṭhinena - sīmu[ii]

    [BJT Page 208] [\x 208/]
Input By Srilanka Tipitaka Project

Related Links:

No comments: