Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XXV

Vinayapiṭake

4. 5. 1

[PTS Page 298] [\q 298/] paṭhamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa uyyāne cittāgāre paṭibhānacittaṃ kataṃ hoti. Bahū manussā cittāgāraṃ dassanāya gacchanti. Chabbaggiyāpi bhikkhuniyo cittāgāraṃ dassanāya agamaṃsu. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo cittāgāraṃ dassanāya gacchissanti seyyathāpi gihī kāmabhoginiyoti.

  2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gagacchantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā
    dassanāya gaccheyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Rājāgāraṃ nāma: yattha katthaci rañño kiḷituṃ ramituṃ kataṃ hoti.

    Cittāgāraṃ nāma: yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

    Ārāmo nāma: yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

    Uyyānaṃ nāma: yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

    Pokkharaṇī nāma: yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

    [BJT Page 236] [\x 236/]

    Dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhitā passati āpatti pācittiyassa.
    Dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti pācittiyassa. Ekamekaṃ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhītā passati āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti pācittiyassa.

    [PTS Page 299] [\q 299/] anāpatti: ārāme ṭhitā passati, gacchanti vā āgacchanti vā
    passati, sati karaṇīye gantvā passati, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Paṭhamasikkhāpadaṃ.
4. 5. 2

Dutiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo āsandimpi pallaṅkampi paribhuñjanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti seyyathāpi gihī kāmabhoginiyo"ti.

  2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Āsandi nāma: atikkantappamāṇā vuccati.

    Pallaṅko nāma: āharimehi vāḷehi kato hoti.

    Paribhuñjeyyāti: tasmiṃ abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

    [BJT Page 238] [\x 238/]

    Anāpatti: āsandiyā pāde chinditvā paribhuñjati, pallaṅkassa vāḷe bhinditvā paribhuñjati,
    ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dutiyasikkhāpadaṃ
4. 5. 3

Tatiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena chabbaggiyā bhikkhuniyo suttaṃ kantanti. [PTS Page 300] [\q 300/] manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo suttaṃ kantissanti seyyathāpi gihī kāmabhoginiyo"ti.

  2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo suttaṃ kantissantī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī suttaṃ kanteyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Suttaṃ nāma: cha suttāni. Khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ.
    Kanteyyāti: sayaṃ kantati payoge dukkaṭaṃ ujjavujjave āpatti pācittiyassa.

    Anāpatti: kantitasuttaṃ kantati, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Tatiyasikkhāpadaṃ

    [BJT Page 240] [\x 240/]
4. 5. 4

Catutthasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo gihīveyyāvaccaṃ karonti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo Gihīveyyāvaccaṃ karissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo gihīveyyāvaccaṃ karontīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo gihīveyyāvaccaṃ karissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī gihīveyyāvaccaṃ kareyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Gihī veyyā vaccaṃ nāma: agārikassa yāguṃ vā bhattaṃ vā [PTS Page 301] [\q 301/]
    khādanīyaṃ vā pacati, sāṭakaṃ vā veṭhanaṃ vā dhovati, āpatti pācittiyassa.

    Anāpatti: yāgupāne saṅghabhatte cetiyapūjāya attano veyyāvaccakarassa yāguṃ vā bhattaṃ
    vā khādanīyaṃ vā pacati sāṭakaṃ vā veṭhanaṃ vā dhovati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Catutthasikkhāpadaṃ.
4. 5. 5

Pañcamasikkhāpadaṃ

Sāvatthi nidānaṃ - tena kho pana samayena aññatarā bhikkhunī thullanandaṃ bhikkhuniṃ upasaṅkamitvā etadavoca: "ehayye imaṃ adhikaraṇaṃ vūpasamehī"ti. Thullanandā bhikkhunī sādhūti paṭissuṇitvā1 neva vūpasameti vūpasamāya ussukkaṃ karoti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.
  1. Paṭisuṇitvā sīmu[i] sīmu[ii HO]

    [BJT Page 242] [\x 242/]

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā bhikkhuniyā 'ehayye imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānā sādhūti paṭissasuṇitvā neva vūpasamessati na vūpasamāya ussukkaṃ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī bhikkhuniyā 'eheyya imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānā sādhūti paṭissuṇitvā neva vūpasameti na vūpasamāya ussukkaṃ karotīti.

    Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
    Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī bhikkhuniyā 'eheyya imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānā sādhūti paṭissuṇitvā neva vūpasamessati na vūpasamāya ussukkaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī bhikkhuniyā ehayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā
    sādhūti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya na vūpasamāya ussukkaṃ kareyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti. Bhikkhuniyāti: aññāya bhikkhuniyā.

    Adhikaraṇaṃ nāma: cattāri adhikaraṇāni. Vivādādhikaraṇaṃ anuvādādhikaraṇaṃ
    āpattādhikaraṇaṃ kiccādhikaraṇaṃ.

    Ehayye imaṃ adhikaraṇaṃ vūpasamehīti: ehayye imaṃ adhikaraṇaṃ vinicchehi.

    [PTS Page 302] [\q 302/] sā pacchā anantarāyikinīti: asati anatarāye.

    Neva vūpasameyyāti: na sayaṃ vūpasameyya.

    Na vūpasamāya ussukkaṃ kareyyāti: na aññaṃ āṇāpeyya. Neva vūpasamessāmi na
    vūpasamāyā ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

    Upasampannāya upasampannasaññā adhikaraṇāṃ neva vūpasameti na vūpasamāya
    ussukkaṃ karoti āpatti pācittiyassa. Upasampannāya vematikā adhikaraṇāṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti Āpatti pācittiyassa.

    Upasampannāya anupasampannasaññā adhikaraṇāṃ neva vūpasameti na vūpasamāya
    ussukkaṃ karoti āpatti pācittiyassa.

    [BJT Page 244] [\x 2/]

    Anupasampannāya adhikaraṇaṃ neva vūpasamehi na vūpasamāya ussukkaṃ karoti āpatti
    dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

    Anāpatti: sati antarāye, pariyesitvā na labhati, gilānāya āpadāsu, ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Pañcamasikkhāpadaṃ.
4. 5. 6

Chaṭṭhasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭṭakānampi laṅghikānampi sokasāyikānampi kumbhathūṇikānampi sahatthā khādanīyaṃ bhojanīyaṃ deti, mayhaṃ parisatiṃ vaṇṇaṃ bhāsathāti. Naṭāpi naṭṭakāpi laṅghikāpi sokasāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisatiṃ vaṇṇaṃ bhāsanti: "ayyā thullanandā bahuskhittacittāyā paṭṭā dhammiṃ kathaṃ kātuṃ. Detha ayyāya karotha ayyāyā"ti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā agārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaṃ bhojanīyaṃ detīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassati.

    Netaṃ bhikkhave appasannānaṃ vā pasādāya
    Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ
    vā bhojanīyaṃ vā dadeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Agāriko nāma: yo koci agāraṃ ajjhāvasati.

    Paribbājako nāma: bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.

    [BJT Page 246] [\x 246/]

    Paribbājikā nāma: bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci
    paribbājikasamāpannā.

    Khādanīyaṃ nāma: pañcabhojanāni udakadantapoṇaṃ ṭhapetvā avasesaṃ khādanīyaṃ
    nāma. Bhojanīyaṃ nāma: pañcabhojanāni. Odano kummāso sattu maccho maṃsaṃ.

    Dadeyyāti: kāyena vā kāyapaṭibaddhena vā nissaggiyena [PTS Page 303] [\q 303/] vā
    deti āpatti pācittiyassa. Udakadantapoṇaṃ deti āpatti dukkaṭassa.

    Anāpatti: dāpeti na deti, upanikkhipitvā deti, bāhirālopaṃ1 deti, ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Chaṭṭhanikkhāpadaṃ
4. 5. 7

Sattamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī āvasathacīvaraṃ anissajitvā paribhuñjati. Aññā utuniyo bhikkhuniyo na labhanti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā āvasathacīvaraṃ anissajitvā paribhuñjissatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī āvasathacīvaraṃ anissajitvā paribhuñjatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī āvasathacīvaraṃ anissajitvā paribhuñjissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī āvasathacīvaraṃ anissajitvā paribhuñjeyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Āvasathacīvaraṃ nāma: utuniyo bhikkhuniyo paribhuñjantūti dinnaṃ hoti.

    Anissajitvā paribhuñjeyyāti: dve tisso rattiyo paribhuñjitvā catutthadivase dhovitvā
    bhikkhuniyā vā sikkhamānāya vā sāmaṇerāya2 vā anissajitvā paribhuñjati āpatti pācittiyassa.

    1. Bāhirālepaṃ - machasaṃ,
    2. Sāmaṇeriyā - machasaṃ,

    [BJT Page 248] [\x 248/]

    Anissajjite1 anissajitasaññā paribhuñjati āpatti pācittiyassa.
    Anissajjite vematikā paribhuñjati āpatti pācittiyassa.
    Anissajjite nissajitasaññā paribhuñjati āpatti pācittiyassa.

    Nissajjite anissajjitasaññā āpatti dukkaṭassa.
    Nissajjite vematikā āpatti dukkaṭassa.
    Nissajjite nissajjitasaññā āpatti dukkaṭassa.

    Anāpatti: nissajjitvā paribhuñjati, punapariyāyena paribhuñjati. Aññā utuniyo na honti,
    acchinnacīvarikāya, naṭṭhacīvarikāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Sattamasikkhāpadaṃ
4. 5. 8

[PTS Page 304] [\q 304/] aṭṭhamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkāmi. Tena kho pana samayena thullanandāya bhikkhuniyā āvasatho ḍayhati. Bhikkhuniyo evamāhaṃsu: "bhandayye bhaṇḍakaṃ nīharāmo"ti. Ekaccā evamāhaṃsu: "na mayaṃ ayye nīyarissāma yaṃ kiñci naṭṭhaṃ sabbaṃ amhe abhiyuñjissatī"ti. Thullanandā bhikkhunī punadeva taṃ āvasathaṃ paccāgantvā bhikkhuniyo pucchi. "Apayye bhaṇḍakaṃ nīharitthā"ti na mayaṃ ayye nīharimhāti. Thullanandā bhikkhunī ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhuniyo āvasathe ḍayhamāne bhaṇḍakaṃ na nīharissantī"ti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā āvasathaṃ anissajjitvā cārikaṃ pakkamissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamīti. 2 Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya pācittiya"nti.

    1. Anissajite - sīmu[i] sīmu[ii]

    2. Pakkāmīti - machasaṃ,

    [BJT Page 250] [\x 250/]

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Āvasatho nāma: kavāṭabaddho vuccati.

    Anissajjitvā cārikaṃ pakkameyyāti: bhikkhuniyā vā sikkhamānāya vā sāmaṇerāya vā
    anissajjitvā parikkhittassa āvasathassa parikkhepaṃ atikkāmentīyā āpatti pācittiyassa.
    Aparikkhittassa āvasathassa upacāraṃ atikkāmentiyā āpatti pācittiyassa.

    Anissajjite anissajjitasaññā pakkamati āpatti pācittiyassa.
    Anissajjite vematikā pakkamati āpatti pācittiyassa.
    Anissajjite nissajjitasaññā pakkamati āpatti pācittiyassa.

    Akavāṭabaddhaṃ anissajjitvā pakkamati āpatti dukkaṭassa. Nissajjite anissajjitasaññā āpatti
    dukkaṭassa. Nissajjite vematikā āpatti dukkaṭassa. Nissajjite nissajjitasaññā anāpatti.

    [PTS Page 305] [\q 305/] anāpatti: nissajjitvā pakkamati, sati antarāye pariyesitvā, na
    labhati, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Aṭṭhamasikkhāpadaṃ.
4. 5. 9

Navamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti seyyathāpi gihī kāmabhoginiyoti.

    [BJT Page 252] [\x 252/]

  2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma Chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Tiracchānavijjaṃ1 nāma: yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.

    Pariyāpuṇeyyāti: padena pariyāpuṇāti pade pade āpatti pācittiyassa. Akkharāya
    pariyāpuṇāti akkharakkharāya āpatti pācittiyassa.

    Anāpatti: lekhaṃ pariyāpuṇāti dhāraṇaṃ pariyāpuṇāti guttatthāya parittaṃ pariyāpuṇāti
    ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Navamasikkhāpadaṃ
4. 5. 10

Dasamasikkhapadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana [PTS Page 306] [\q 306/] samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācenti. Manussā ujjhāyanti. Khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo tiracchānavijjaṃ vācessanti seyyathāpi gihīkāmabhoginiyo"ti.

    1. Tiracchānavijjā, - machasaṃ.

    [BJT Page 254] [\x 254/]

  2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī tiracchānavijjaṃ vāceyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Tiracchānavijjaṃ nāma: yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.

    Vāceyyāti: padena vāceti pade pade āpatti pācittiyassa akkharāya vāceti akkharakkharāya
    āpatti pācittiyassa.

    Anāpatti: lekhaṃ vāceti dhāraṇaṃ vāceti guttatthāya parittaṃ vāceti ummattikāya
    khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dasamasikkhāpadaṃ.

    Cittāgāravaggo pañcamo

    Tassuddānaṃ:

    Rājā sandi suttañca gihīvūpasamena ca,
    Dade cīvarāvasathaṃ pariyāpuṇavācaneti.

    [BJT Page 256] [\x 256/]

Input By The Srilanka Tipitaka Project

Related Links:

No comments: