Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part VIII

Vinayapiṭake

7. 8. 1

[PTS Page 141] [\q 141/] Sahadhammika sikkhāpadaṃ

  1. Tena samayena buddho bhagavā kosambiyaṃ viharati gositārāme tena kho pana samayena channo anācāraṃ ācarati. Bhikkhu evamāhaṃsu; "mā āvuso channa evarūpaṃ akāsi netaṃ kappatī"ti. So evaṃ vadeti "na tāvāhaṃ avuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ vyantaṃ vinayadharaṃ paripucchāmi"ti.

  2. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaṃ hi āyasmā channo bhikkhuhi samadhamikaṃ vuccamāno evaṃ vakkhati, na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ vyattaṃ vinayadharaṃ paripucchāmi"ti. - Pe - saccaṃ kira tvaṃ channa, bhikkhuhi samadhammikaṃ vuccamāno evaṃ vadesi. "Na tāvāhaṃ āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ vyattaṃ vinayadharaṃ paripucchāmi"ti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi tvaṃ moghapurisa bhikkhuhi sahadhammikaṃ vuccamāno evaṃ vakkhasi, "na tāvāhaṃ āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ vyattaṃ vinayadharaṃ paribucchāmi"ti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Yo pana bhikkhu bhikkhuhi samadhammikaṃ vuccamāno evaṃ vadeyya na tāvāhaṃ āvuso, etasmiṃ sikakhāpadaṃ sikkhissāmi yāva na aññaṃ bhikkhuṃ vyattaṃ vinayadharaṃ paripuccāmiti pācittiyaṃ. Sikkhamānena bhikkhave, bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañahitabbaṃ ayaṃ tattha sāmīcī"ti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Bhikkhuhīti: aññehi bhikkhuhi.

    Sahadhammikaṃ nāma: yaṃ bhagavā paññattaṃ sikkhāpadaṃ etaṃ samadhammikaṃ nāma. Tena vuccamāno.

    [BJT Page 382] [\x 382/]

    Evaṃ vadeyyāti: 1- na tāvāhaṃ āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ vyattaṃ vinayadharaṃ paripucchāmīti paṇḍitaṃ vyattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmiti bhaṇati āpatti pācittiyassa.

    Upasampanne upasampannasaññi evaṃ vadeti āpatti pācittiyassa. Upasampanne vematiko evaṃ vadeti āpatti pācittiyassa. Upasampanne anupasampannasaññi [PTS Page 142] [\q 142/] evaṃ vadeti āpatti pācittiyassa.

    Apaññattena vuccamāno idaṃ na sallekhāya na dhutāya2- na pāsādikatāya na apacayāya na viriyārambhāya saṃvattatīti evaṃ vadeti "na tāvāhaṃ āvuso, etasmiṃ sikkhāpade sikkhissāmī yāva na aññaṃ bhikkhunaṃ vyattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmī"ti bhaṇati āpatti dukkaṭassa.

    Anupasampannena paññattena vā apaññattena vā vuccamāno idaṃ na sallekhāya na dhutāya na pāsādikatāya na apacayāyana viriyārambhāya saṃvattatīti evaṃ vadeti "na tāvāhaṃ āvuso, etasmiṃ sikkhāpade sikkhissāmī yāva na aññaṃ bhikkhunaṃ vyattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmī"ti bhaṇati āpatti dukkaṭassa.

    Anupasampannena upasampannasaññi apatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa

    Sikkhamānenāti: sikkhitukāmena.

    Aññātabbanti: jānitabbaṃ.

    Paripucchitabbanti: idaṃ bhante kathaṃ imassa kvatthoti.

    Paripañahitabbanti: cintetabbaṃ tulayitabbaṃ.

    Ayaṃ tattha sāmīcīti: ayaṃ tattha anudhammatā.

    Anāpatti: jānissāmi sikkhissāmīti bhaṇati ummattakassa ādikammikassāti.

    Samadhammikasikkhāpadaṃ paṭhamaṃ.

    1. Tena vuccamāno evaṃ vadeyya - machasaṃ
    2. Na dhutattāya - machasaṃ

    [BJT Page 384] [\x 384/]

6. 8. 2

Vigekhana sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena bhagavā bhikkhunaṃ anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati. Vinayapariyantiyā vaṇṇa bhāsati ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Bhikkhu "bhagavā kho anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ bhāsati ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati handa mayaṃ āvuso āyasmato upālissa santike vinayaṃ pariyāpuṇāmā"ti. Tedha bahu bhikkhu therā ca navā ca majjhamā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti.

  2. Atha kho chabbaggiyānaṃ bhikkhunaṃ [PTS Page 143] [\q 143/] etadahosi: "etarahi kho āvuso bahu bhikkhu therā ca navā ca majjhamā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti sace ime vinaye pakataññuno bhavissanti ambhe yenicchakaṃ yadicchakaṃ yāvaticchakaṃ1 ākaḍḍhissanti parikaḍḍhissanti, handa mayaṃ āvuso vinayaṃ vivaṇṇemā"ti. Atha kho chabbaggiyā chabbaggiyākamitvā evaṃ vadenti: "kiṃ panimehi buddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadve kukkuccāya vibhesāya vilekhāya saṃvattanti"ti.

  3. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu vinayaṃ vivaṇṇessantī"ti - pe - saccaṃ kira tumhe bhikkhave, vinayaṃ vivaṇṇethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā vinayaṃ vivaṇaṇessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadve kukkuccāya vibhesāya vilekhāya saṃvattantīti sikkhāpadavivaṇṇake pācittiya"nti.

    1. Imassa vā - machasaṃ

    [BJT Page 86] [\x 86/]

  4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Pātimokkhe uddissamāneti: uddisante vā uddipente vā sajjhāyaṃ vā karonte.

    Evaṃ vadeyyāti: kiṃ panimehi khuddisante vā sikkhāpadehi uddiṭṭhehi yāvadve kukkuccāya vihesāya vilekhāya saṃvattanti ye imaṃ pariyāpuṇanti tesaṃ kukkuccaṃ hoti vihesā hoti vilekhā hoti. "Ye imaṃ na pariyāpuṇanti tesaṃ kukkuccaṃ na hoti vihesā na hoti vilekhā na hoti, anuddiṭṭhaṃ idaṃ varaṃ anuggahitaṃ idaṃ varaṃ apariyāpuṇitaṃ1- idaṃ varaṃ, adhāritaṃ idaṃ varaṃ vinayo vā antaradhāyatu, ime vā bhikkhu appakataññano hontu"ti usampannassa vinayaṃ vivaṇeṇati āpatti pācittiyassa.

  5. Upasampanne upasampannasaññi vinayaṃ vivaṇṇeti āpatti pācittiyassa. Upasampanne vematiko vinayaṃ vivaṇṇeti āpatti pācittiyassa. Upasampanne anupasampannasaññi vinayaṃ vivaṇṇeti āpatti pācittiyassa.

  6. Aññaṃ dhammaṃ vivaṇṇeti āpatti dukkaṭassa anupasampannassa vinayaṃ vā aññaṃ vā dhammaṃ vivaṇṇeti āpatti dukkaṭassa.

  7. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne [PTS Page 144] [\q 144/] vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

  8. Anāpatti: na vivaṇaṇetukāmo iṃgha tāva2- suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassa pacchāpi vinayaṃ pariyāpuṇissasīti bhaṇati ummattakassa ādikammikassāti.

    Vilekhanasikkhāpadaṃ dutiyaṃ

    1. Apariyāpuṭaṃ - machasaṃ
    2. Tvaṃ - machasaṃ

    [BJT Page 388] [\x 388/]

6. 8. 3

Mohanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chubbaggayā bhikkhu anācaraṃ ācaritvā aññāṇakena āpantāti jānantuti pātimokkhe uddissamāne evaṃ vadenti. "Idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanto anavaddhamāsaṃ uddesaṃ āgacchati"ti.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu pātimekkhe uddissamāne evaṃ vakkhanti: 'idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchati"ti. - Pe - saccaṃ kira tumhe bhikkhave, pātimekkhe uddissamāne evaṃ vadetha. Idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchati"ti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā pātimekkhe uddissamāne evaṃ vakkhatha. "Idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchati"ti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu anavadadhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya idāneva kho ahaṃ jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddasaṃ āgacchatīti. Tañce bhikkhuṃ aññe bhikkhu jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne ko pana vādo bhiyyo na ca tassa bhikkhuno aññāṇakena mutti atthi yañca tattha āpattiṃ āpanno tañca yathādhammo kāretabbo uttariṃ cassa moho āropetabbo tassa te āvuso alābhā tassa te dulladdhaṃ yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhikatvā1manasikarosīti. Idaṃ tasmiṃ mobhanake pācittiya"nti.

    1. Aṭṭhaṃkatvā - machasaṃ

    [BJT Page 390] [\x 390/]

  3. [PTS Page 145] [\q 145/] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Anavaddhamāsanti: anuposathikaṃ

    Pātimokkhe uddissamāneti: uddisante

    Evaṃ vadeyyāti: anācāraṃ ācaritvā aññaṇakena āpantoti jānantuti, pātimokkhe uddissamāne evaṃ vadeti "idāneva kho ahaṃ jānāmi ayampi kira dhammo suttagato suttapariyāpanno anavadadhamāsaṃ uddesaṃ āgacchati"ti. Apātti dukkaṭassa

  4. Tañceti: mohetukāmaṃ bhikkhuṃ aññe bhikkhu jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvittikkhattuṃ pātimokkhe uddissamāne ko pana vādo hīyo. Na ca tassa bhikkhuno aññāṇakena mutti atthi. Yañca tattha āpattiṃ āpanno tañca yathādhammo kāretabbo. Uttariṃ cassa moho āropetabbo. Evañca pana bhikkhave āropetabbo. Vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

    Suṇātu me bhante saṃgho itthannāmo bhikkhu pātimokkhe uddissamāne na sādukaṃ aṭṭhikatvā manasi karoti yadi saṃghassa. Pattakallaṃ saṃgho itthannāmassa bhikkhuno mohaṃ āropeyya. Esā ñatti.

    Suṇātu me bhante saṃgho ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne na sādukaṃ aṭṭhikatvā manasikaroti saṃgho itthannāmassa bhikkhuno mohaṃ āropeti, yassayasmato khamati itthannāmassa bhikkhuno mohassa āropanā so tuṇhassa yassa nakkhamati so bāseyya. Āropito saṃghena itthannāmassa bhikkhuno moho, khamati saṃghassa tasmā tuṇhī evametaṃ dhārayāmīti.

    Anāropite mohe moheti āpatti dukkaṭassa. Āropite mohe moheti āpatti pācittiyassa.

    [BJT Page 392] [\x 392/]

    Dhammakamme dhammakasaññi moheti āpatti pācittiyassa. Adhammakamme vematiko meheti āpatti pācittiyassa. Dhammakamme adhammakammasaññī moheti āpatita pācittiyassa.

    Adhammakamme dhammakasaññi moheti āpatti dukkaṭassa. Adhammakamme vematiko meheti āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa. Anāpatti: na vitthārena sutaṃ hoti, ūnakadvattikkhattuṃ vitthārena sutaṃ hoti, na mohetukāmassa ummattakassa ādikammikassāti.

    Mohanasikkhāpadaṃ tatiyaṃ

6. 8. 4

Pahārasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana [PTS Page 146] [\q 146/] samayena chubbaggayā bhikkhu kupitā anattamanā sattarasavaggiyānaṃ bhikkhunaṃ pahāraṃ denti. Te rodanti. Bhikkhu evamāhaṃsu "kissa tumhe āvuso rodathā"ti ime āvuso chabbaggiyā bhikkhu kupitā anattamanā amhākaṃ pahāraṃ dentīti.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu kupitā anattamanā bhikkhunaṃ pahāraṃ dassantīti. - Pe - saccaṃ kira tumhe bhikkhave, kupitā antatamanā bhikkhunaṃ pahāraṃ dethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhunaṃ pahāraṃ dassatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ dadeyya pācittiya"nti.

    [BJT Page 394] [\x 394/]

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

    Bhikkhussāti: aññassa bhikkhussa

    Kupito anattamanoti: anabhiraddho āhatavitto khilajāto.

    Pahāraṃ dadeyyāti: kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapantena pi papahāraṃ deti āpatti pācittiyassa.

    Upasampanne upasampannasaññi kupito anattamano pahāraṃ deti āpatti pācittiyassa. Upasampanne vematiko kupito anattamano pahāraṃ deti āpatti pācittiyassa. Upasampanne anupasampannasaññi kupito anattamano pahāraṃ āpatti pācittiyassa.

    Anupasampannassa kupito anattamano pahāraṃ deti āpatti dukkaṭassa. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

    Anāpatti: kenaci viheṭhiyamāno mokkhādhippāyo pahāraṃ deti, ummattakassa ādikammikassāti.

    Pahārasikkhāpadaṃ catutthaṃ

6. 8. 5

Vilasattika sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kupitā anattamanā sattarasavaggiyānaṃ [PTS Page 147] [\q 147/] bhikkhunaṃ talasattikaṃ uggiranti. Te pahārasamuñcitā1- rodanti. Bhikkhu evamāhaṃsu: "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiyā bhikkhu kupitā anattamanā ambhākaṃ talasattikaṃ uggirantīti.

    1. Pahārasamuccitā - machasaṃ

    [BJT Page 396] [\x 396/]

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu kupitā anattamanā bhikkhunaṃ1talasattikaṃ uggirissanti"ti - pe - saccaṃ kira tumhe bhikkhave, kupitā anattamanā bhikkhunaṃ talasattikaṃ uggirathā"ti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhunaṃ talasattikaṃ uggirissatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṃ uggireyya pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Bhikkhussāti: aññassa bhikkhussa

    Kupito anattamanoti: aggiraddho āhatacitto khīlajāto.

    Talasattikaṃ uggireyyāti: kāyaṃ vā kāyapaṭibaddhaṃ vā antamaso uppalapattampi uccāreti āpatti pācittiyassa.

    Upasampanne upasampannasaññi kupito anattamano talasattikaṃ uggirati āpatti pācittiyassa upasampanne vematiko kupito anattamano talasattikaṃ uggirati āpatti pācittiyassa. Upasampanne anupasampannasaññi kupito anattamano talasattikaṃ uggirati āpatti pācittiyassa.

    Anupasampannassa kupito anattamano talasattikaṃ uggirati āpatti dukkaṭassa. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

    Anāpatti: kenaci viheṭhīyamāno mokkhādhippāyo talasattikaṃ uggirati, ummattakassa ādikammikassāti.

    Talasatatikasikkhāpadaṃ pañcamaṃ.

    1. Sattarasavaggiyānaṃ bhikkhunaṃ - machasaṃ

    [BJT Page 398] [\x 398/]

6. 8. 6

Amulika sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsenti.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsessantī"ti. - Pe - saccaṃ kira tumhe bhikkhave, bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsethā"ti. Saccaṃ bhagavā [PTS Page 148] [\q 148/] vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhunaṃ amūlakena saṃghādisesena anuddhaṃsessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu bhikkhuṃ amūlakena saṃghādisesena anuddhaṃseyya pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Bhikkhussāti: aññaṃ bhikkhuṃ

    Amulakaṃ nāma: adiṭṭhaṃ asutaṃ aparisaṃkitaṃ

    Saṃghādisesenāti: terasantaṃ aññatarena

    Anuddhaṃseyyāti: codeti vā codāpeti vā āpatti pācittiyassa.

    Upasampanne upasampannasaññi amulikena saṃghādisesena anuddhaṃseti āpatti pācittiyassa upasampanne vematiko amūlakena saṃghādisesena anuddhaṃseti āpatti pācittiyassa. Upasampanne anupasampannasaññi amūlakena saṃghādisesena anuddhaṃseti āpatti pācittiyassa.

    [BJT Page 400] [\x 400/]

    Ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaṃseti āpatti dukkaṭassa. Anupasampannaṃ anuddhaṃseti āpatti dukkaṭassa.

    Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

    Anāpatti: tathāsaññi codeti vā codāpeti vā ummattakassa vā ādikammikassāti.

    Amulakasikkhāpadaṃ chaṭṭhamaṃ.

6. 8. 7

Sañcicca sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sattarasavaggiyānaṃ bhikkhunaṃ sañciccakukkuccaṃ upadahanti: "bhagavatā āvuso sikkhāpadaṃ paññattaṃ 'na ūnavīsativasso puggalo upasampādetabbo'ti. Tumhe ca ūnavīsativassā upasampannā kacci no tumhe anupasampannā"ti te rodanti, bhikkhu evamāhaṃsu "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiyā bhikkhu ambhākaṃ sañcicca kukkuccaṃ upadahantīti. [PTS Page 149] [\q 149/]

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhunaṃ sañcicca kukkuccaṃ upadahathāti. - Pe - saccaṃ kira tumhe bhikkhave, bhikkhunaṃ sañcicca kukkakuccaṃ upadahathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhunaṃ sañcicca kukkuccaṃ upadahissatha, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upadabheyya itissa muhuttampi aphāsu bhavissatīti etadeva paccayaṃ karitvā anaññaṃ pācittiya"nti.

    [BJT Page 402] [\x 402/]

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Bhikkhussāti: aññassa bhikkhussa

    Sañciccāti: jānanto sañajānatto cecca abhivitaritvā vitikkamo.

    Kukkuccaṃ upadabheyyāti: ūnavisativasso maññe tvaṃ upasampanno vikāle maññe tayā bhuttaṃ majjaṃ maññe tayā pitaṃ mātugāmena saddhiṃ raho maññe tayā nisinnanti kukkuccaṃ upadahati āpatti pācittiyassa.

    Etadevapaccayaṃ karitvā anaññanti: na añño koci paccayo hoti kukkuccaṃ upadahituṃ

    Upasampanne upasampannasaññi sañcicca kukkuccaṃ upadahati āpatti pācittiyassa upasampanne vematiko sañcicca kukkuccaṃ upadaheti āpatti pācittiyassa. Upasampanne sañcicca kukkuccaṃ upadahati āpatti pācittiyassa.

    Anupasampanne sañcicca kukkuccaṃ upadahati āpatti dukkaṭassa upasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

    Anāpatti: na kukkuccaṃ upadahitukāmo ūnavīsativasso maññe tvaṃ upasampanno vikāle maññe tayā bhuttaṃ majjaṃ maññe tayā pītaṃ mātugāmena saddhiṃ raho maññe tayā nisinnaṃ iṃgha jānāhi mā te jacachā kukkuccaṃ ahosīti bhaṇati ummattakassa ādikammikassāti.

    Sañciccasikkhāpadaṃ chaṭṭhamaṃ.

    [BJT Page 404] [\x 404/]

6. 8. 8

[PTS Page 150] [\q 150/] Upassuti sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pesalā bhikkhu evaṃ vadenti: alajjino ime āvuso chabbaggiyā bhikkhu na sakkā imehi saha bhaṇḍitunni. Chabbaggiyā bhikkhu evaṃ vadenti. "Kissa tumhe āvuso amhe alajjivādena pāpethā"ti. Kahaṃ pana tumhe āvuso assutthāti. Mayaṃ āyasmantānaṃ upassutiṃ tiṭṭhamhāti.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhunaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhissanti"ti - pe - saccaṃ kira tumhe bhikkhave, bhikkhunaṃ bhaṇḍanajānānaṃ kalahajānānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhunaṃ bhaṇḍanajātānaṃ kalahajānānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhissatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu bhikkhunaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya yaṃ ime bhaṇissanti taṃ sossāmīti etadeva paccayaṃ karitvā anaññaṃ pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

    Bhikkhunanti: aññasaṃ bhikkhunaṃ

    Upassutiṃ tiṭṭheyyāti: imesaṃ sutvā codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṃkukarissāmīti gacchati āpatti dukkaṭassa. Yattha ṭhito suṇāti āpatti pācittiyassa. Pacchato gacchanto turito gacchati sossāmiti āpatti dukkaṭassa yattha ṭhato suṇāti āpatti pācittiyassa. Purato gacchato ohīyati sossāmīti āpatti pācittiyassa. Bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā mantennaṃ ukkāsitabbaṃ [PTS Page 151] [\q 151/] vijānāpetabbaṃ no ce ukkāseyya vā vijānāpeyya vā āpatti pācittiyassa.

    1. Bhaṇḍanti - machasaṃ

    [BJT Page 406] [\x 406/]

    Anupasampannassa upatissa tiṭṭhati āpatti dukkaṭassa. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

    Anāpatti: imesaṃ sutvā oramissāmi viramissāmi vupasamissāmi antānaṃ parimocessāmiti gacchati ummattakassa ādikammikassāti.

    Upassutisikkhāpadaṃ aṭṭhamaṃ.

6. 8. 9

Kammapaṭibāhana sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu anācaraṃ ācaritvā ekamekassa kamme kayiramāne paṭikkosanti tena kho pana samayena saṃgho santipatito hoti kenacideva karaṇīyena. Chabbaggiyā bhikkhu cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. Atha kho saṃgho ayaṃ āvuso chabbagyā bhikkhu ekako āgato handassa mayaṃ kammaṃ karomāti tassa kammaṃ akāsi. Atha kho so bhikkhu yena chabbaggiyā bhikkhu tenupasaṃkami. Chabbaggiyā bhikkhu taṃ bhikkhuṃ etadavocuṃ. "Kiṃ āvuso saṃgho akāsī"ti. Saṃgho me āvuso kammaṃ akāsīti. Na mayaṃ āvuso etadatthāya chandaṃ adambha tuyihaṃ kammaṃ karissatīti. Sace ca mayaṃ jāneyyāma tuyihaṃ kammaṃ karissatiti na mayaṃ chandaṃ dadeyyāmāti.

    1. Vupasamessāmi - sī1 sī1

    [BJT Page 408] [\x 408/]

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khiyanadhammaṃ āpajjassanti"ti - pe - saccaṃ kira tumhe bhikkhave, dhammikānaṃ [PTS Page 152] [\q 152/] kammānaṃ chandaṃ datvā pacchā khiyanadhammaṃ āpajjathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā dhammikānaṃ kammānaṃ datvā pacchā khiyanadhammaṃ āpajjassatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ ājjeyya pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Dhammikaṃ nāma kammaṃ: apalokanakammaṃ ñattikammaṃ ñattidutiya kammaṃ ñatticatutthakammaṃ dhamme vinayena satthusāsanena kataṃ etaṃ dhammikaṃ kammaṃ, chandaṃ datvā khiyati āpatti pācittiyassa.

    Dhammikamme dhammikammasaññi chandaṃ datvā khiyati āpatti pācittiyassa dhammakamme vematiko chandaṃ datvā khiyati āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaṃ datvā khīyati anāpatti pācittiyassa.

    Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa adhammakamme adhammakammasaññī anāpatti.

    Anāpatti: adhammena vā vaggena vā na kammārahassa vā katanti jānatto khiyati ummattakassa vā ādikammikassāti.

    Kammapaṭibāhanasikkhāpadaṃ navamaṃ.

    [BJT Page 410] [\x 410/]

6. 8. 10

Chandaṃ adatvāgamanasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena saṃgho santipatito hoti kenavideva karaṇiyena. Chabbaggiyā bhikkhu cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. Atha kho saṃgho yassatthāya santipatito taṃ kammaṃ karissāmiti ñattiṃ ṭhapesi. Atha kho so bhikkhu evamevime ekamekassa kammaṃ karonti. Kassa tumhe kammaṃ karissathāti chandaṃ adatvā uṭṭhāyāsanā pakkāmi.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghe vinicchayakathāya vattamānāya [PTS Paqe 153] [\q 153/] chandaṃ adatvā uṭṭhāyāsanā pakkamisti"ti. - Pe - saccaṃ kira bhikkhu saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamisti"ti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamistiti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Dhammikaṃ nāma kammaṃ: apalokanakammaṃ ñattikammaṃ ñattidutiya kammaṃ ñatticatutthakammaṃ dhamme vinayena satthusāsanena kataṃ etaṃ dhammikaṃ kammaṃ, chandaṃ datvā khiyati āpatti pācittiyassa. Saṃghe vinicchayakathā nāma; vatthu vā ārocitaṃ hoti avinicchitaṃ, ñatti vā ṭhapitā hoti kammāvācā vā vippakatā. 1-

    Chandaṃ adatvā uṭṭhāyāsanā pakkameyyāti: kathaṃ idaṃ kammaṃ kuppaṃ assa vaggaṃ assa na kareyyāti gacchati āpatti dukkaṭassa. Parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

    Dhammikamme dhammikammasaññi chandaṃ adatvā uṭṭhāyāsanā pakkamati āpatti pācittiyassa dhammakamme vematiko chandaṃ adatvā uṭṭhāyāsanā pakkamati āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati anāpatti. 1. Vippakatā hoti - machasaṃ

    [BJT Page 412] [\x 412/]

    Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa adhammakamme adhammakammasaññī anāpatti.

    Anāpatti: saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatiti gacchati. Saṃghabhedo vā saṃgharāji vā bhavissatīti gacchati adhammena vā vaggena vā na kammārahassa vā kammaṃ karissatīti gacchati, gilāno vā gacchati, gilānassa karaṇiyena vā gacchati uccārena vā passāvena vā pīḷito gacchati, na kammaṃ kopetukāmo puna paccāgamissati gacchati, ummattakassa vā ādikammikassāti.

    Chandaṃadatvāgamanasikkhāpadaṃ dasamaṃ.

6. 8. 11

[PTS Page 154] [\q 154/] Dabbasikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saṃghassa senāsanañca paññāpeti bhattāni ca uddisati. So cāyasmā dubbalacivaro hoti. Tena kho pana samayena saṃghassa ekaṃ cīvaraṃ uppannaṃ hoti. Atha kho saṃgho taṃ cīvaraṃ āyasmā dabbassa mallaputtassa adāsi. Chabbaggiyā bhikkhu ujjhāyanti khīyanti vipācenti. "Yathāsanthutaṃ bhikkhu saṃghikaṃ lābhaṃ pariṇāmentī"ti.

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu samaggena saṃghena cīvaraṃ datvā pacchā khīyandhammaṃ āpajjassantī"ti. - Pe - saccaṃ kira tumhe bhikkhave samaggena saṃghena cīvaraṃ datvā pacchā khīyandhammaṃ āpajjassantī"ti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe soghurisā samaggena saṃghena cīvaraṃ datvā pacchā khiyandhammaṃ āpajjissatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu samaggena saṃghena cīvaraṃ datvā khīyanadhammaṃ āpajjeyya yathāsanthutaṃ bhikkhu saṃghikaṃ lābhaṃ pariṇāmentīti pācittiya"nti.

    [BJT Page 414] [\x 414/]

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Samaggo namā: saṃgho samānasaṃvāsako samānasīmāyaṃ ṭhīto.

    Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupaga pacchīmaṃ

    Datvāti: sayaṃ datvā

    Yathāsanthutaṃ nāma: yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā.

    Saṃghikaṃ nāma; saṃghassa dinnaṃ hoti pariccantaṃ.

    Lābho nāma: cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi, 1- [PTS Page 155] [\q 155/] pacchā khiyanadhammaṃ āpajjeyyāti: upasampannassa saṃghena smamatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjakabhājakassa vā appamattakavissajjakassa vā cīvaraṃ dinne khiyati āpatti pācittiyassa. Dhammikamme dhammikammasaññi cīvaraṃ dinte khiyati āpatti pācittiyassa dhammakamme vematiko cīvaraṃ dinne khīyati āpatti pācittiyassa. Dhammakamme adhammakammasaññī cīvaraṃ dinne khīyati āpatti pācittiyassa.

    Aññaṃ parikkhāraṃ dinne khīyati āpatti dukkaṭassa. Upasampannassa saṃghena asammatassa senāsanapaññāpakassa vā bhattusakassa vā yāgubhājakassa vā phalabhājakassa vā khajjakabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khiyati āpatti dukkaṭassa.

    1. Dasikasuttamattampi - sī1

    [BJT Page 416] [\x 416/]

    Anupasampannassa saṃghena sammatassa vā asammatassa vā senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjakabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khiyati āpatti dukkaṭassa.

    Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa adhammakamme adhammakammasaññī anāpatti.

    Anāpatti: pakatiyā chando dosā mohā bhayā karontaṃ kvattho tassa dinnena laddhāpi vinipātessati na sammā upanessatīti khiyati, ummattakassa vā ādikammikassāti. Dabbasikkhāpadaṃ ekādasamaṃ.

6. 8. 12

Pariṇāmana sikkhāpadaṃ

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena sāvatthiyaṃ aññatarassa pugassa saṃghassa sacicarabhattaṃ paṭiyantaṃ hoti, bhojetvā civarena acchādessāmāti.

    Atha kho chabbaggiyā bhikkhu yena so pugo tenupasaṃkamiṃsu. Upasaṃkamitvā taṃ pugaṃ etadavocuṃ: "dethāvuso imāni civarāni imesaṃ bhikkhuna"nti. Na mayaṃ bhanate dassāma amhākaṃ saṃghassa anuvassaṃ2 sacīvarabhikkhā paññattāti. Bahu āvuso saṃghassa dāyakā bahu saṃghassa bhaddāni3- ime tumhe nissāya tumhe sampassantā idha viharanti. Tumhe ce imesaṃ na dassatha atha [PTS Page 156] [\q 156/] ko carahi imesaṃ dassati. Dethāvuso imāni cīvarāni imesaṃ bhikkhūnanti. Atha kho so pugo chabbaggiyehi bhikkhūhi nippiḷiyamāno yathāpaṭiyantaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṃghaṃ bhantena parivisi. Ye te bhikkhu jānatti saṃghassa sacīvarabhattaṃ paṭiyantaṃ na ca jānatti chabbaggiyānaṃ bhikkhunaṃ dinnanti. Te evamāhaṃsu "oṇojethāvuso saṃghassa cīvara"nti. Natthi bhante yathāpaṭiyantaṃ cīvaraṃ ayyā chabbaggiyā ayyānaṃ chabbaggiyānaṃ pariṇāmesunti.

    1. Dubbalasikkhāpadaṃ - machasaṃ
    2. Anuvassakaṃ - si
    3. Bhattā - machasaṃ,

    [BJT Page 418] [\x 418/]

  2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessanti" - pe - saccaṃ kira tumhe bhikkhave, jānaṃ saṃghikaṃ lābaṃ pariṇataṃ puggalassa pariṇāmethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    "Yo pana bhikkhu jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya pācittiya"nti.

  3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

    Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti. Jānāti nāma: sāmaṃvā jānāti aññe vā tassa ārovetti so vā aroceti. Saṃghikaṃ nāma: saṃghassa dinnaṃ hoti pariccattaṃ

    Lābho nāma: civarapiṇḍapātasenāsanagilānapapaccabhesajjaparikkhārā antamaso cuṇṇapiṇḍopi dantakaṭṭhamipi dasikasuttampi.

    Pariṇataṃ nāma: dassāma karissāmāti vācā bhinnā hoti taṃ puggalassa pariṇāmeti āpatti pācittiyassa pariṇate pariṇatasaññi puggalassa pariṇāmeti āpatti pācittiyassa pariṇate vematiko puggalassa pariṇāmeti āpatti dukkaṭassa pariṇate apariṇatasaññi puggalassa pariṇāmeti anāpatti

    Saṃghassa pariṇataṃ aññasaṃghassa vā cetiyassa vā pariṇāmeti āpatti dukkaṭassa. Cetiyassa pariṇataṃ aññacetiyassa vā saṃghassa vā gaṇassa vā1- puggalassa vā pariṇāmeti āpatti dukkaṭassa. Puggalassa pariṇāmeti āpatti dukkaṭassa. Apariṇate pariṇatasaññi āpatti dukkaṭassa. Apariṇate vematiko [PTS Page 157] [\q 157/] āpatti dukkaṭassa. Apariṇate apariṇatasaññi anāpatti.

    1. Gaṇassavāti padaṃ machasaṃ nadissate.

    [BJT Page 420] [\x 420/]

    Anāpatti: kattha demāti pucchiyamāno yattha tumbhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṃkhāreṃ vā labheyya ciraṭṭhiko vā assa yattha vā pana tumbhākaṃ cittaṃ pasīdati tattha dethāti bhaṇati ummattakassa vā ādikammikassāti.

    Pariṇāmanasikkhāpadaṃ dvādasamaṃ.

    Sahadhammikavaggo aṭṭhamo.

    Tassuddānaṃ: Sahadhamma civaṇṇañca - mohāpanaṃ pahārakaṃ Talasanti amulañca - sañcicca ca upassuti Paṭibāhanachandañca - dabbañca pariṇāmananti.

    [BJT Page 422] [\x 422/]

Input by the Sri Lanka Tripitaka Project

Related Links:

No comments: