Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XXIV

Vinayapiṭake

4. 4. 1

Paṭhamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve ekamañce tuvaṭṭenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessanti seyyathāpi gihī kāmabhoginiyo"ti assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭessantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭessantī. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    [PTS Page 289] [\q 289/] "yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Dve ekamañce tuvaṭṭeyyunti: ekāya nipannāya aparā nipajjati āpatti pācittiyassa. Ubho vā
    nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa.

    Anāpatti: ekāya nipannāya aparā nisīdati ubho vā nisīdanti ummattikānaṃ khittacittānaṃ
    vedanaṭṭānaṃ ādikammikāyānanti. "

    Paṭhamasikkhāpadaṃ niṭṭhitaṃ
4. 4. 2

Dutiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo dve ekattharaṇapāpuraṇā1 tuvaṭṭenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭessanti seyyathāpi gihī kāmabhoginiyo"ti assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

    1. Ekattharaṇa pāvuraṇā - machasaṃ: [HO]

    [BJT Page 210] [\x 210/]

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭessatī"ti. Atha Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo dave ekattharaṇapāpuraṇā tuvaṭṭessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi. Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭeyyuṃ pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhuniyoti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Dve ekattharaṇapāpuraṇā tuvaṭṭeyyunti: taññeva attharitvā taññeva pārupanti āpatti
    pācittiyassa.

    Ekattharaṇapāpuraṇe ekattharaṇapāpuraṇasaññā tuvaṭṭenti āpatti pācittiyassa,
    E
    kattharaṇapāpuraṇe vematikā tuvaṭṭenti āpatti pācittiyassa,
    Ekattharaṇapāpuraṇe nānattharaṇapāpuraṇasaññā tuvaṭṭenti āpatti pācittiyassa,
    Ekattharaṇe nānāpāpuraṇasaññā1 āpatti dukkaṭassa.

    Nānattharaṇe ekapāpuraṇasaññā2
    āpatti dukkaṭassa.
    Nānattharaṇapāpuraṇe ekattharaṇapāpuraṇasaññā āpatti dukkaṭassa.
    Nānantharaṇapāpuraṇe vematikā āpatti dukkaṭassa.
    Nānattharaṇapāpuraṇe
    nānattharaṇapāpuraṇasaññā anāpatti.

    Anāpatti: vavatthānaṃ dassetvā nipajjanti, ummattikānaṃ khittacittānaṃ vedanaṭṭānaṃ
    ādikammikānanti.

    Dutiyasikkhāpadaṃ.

    1. Nānāpāvuraṇe - syā.
    2. Ekapāvuraṇe - syā.

    [BJT Page 212] [\x 212/]
    [PTS Page 290] [\q 290/]
4. 4. 3

Tatiyasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bhaddāpi kāpilānī1 bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā. Manussā ayyā bhaddā kāpilāni bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitāti, bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā pchā thullanandaṃ bhikhuniṃ payira290)

    Nti. Thullanandā bhikkhunī issāpakatā "imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā
    yā imā saññattibahulā viññattibahulā viharantī"ti bhaddāya kāpilāniyā purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Uddīsatipi uddisāpetipi sajjhāyampi karoti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā sañcicca aphāsuṃ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karotīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī bhikkhuniyo sañcicca aphāsuṃ kareyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti. Bhikkhuniyāti: aññāya bhikkhuniyā.

    Sañciccāti: jānanti sañjānanti cecca abhivitaritvā vītikkamo.

    Aphāsuṃ kareyyāti: iminā imissā aphāsu bhavissatīti anāpucchā purato caṅkamati vā tiṭṭhati
    vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti āpatti pācittiyassa.

    1. Bhaddā kāpilānī - sīmu[ii]

    [BJT Page 214] [\x 214/]

    Upasampannāya upasampannasaññā sañcicca aphāsuṃ karoti āpatti pācittiyassa.
    Upasampannāya vematikā sañcicca aphāsuṃ karoti āpatti pācittiyassa. [PTS Page 291] [\q 291/] upasampannāya anupasampanna saññā sañcicca aphāsuṃ karoti āpatti pācittiyassa.

    Anupasampannāya sañcicca aphāsuṃ karoti āpatti dukkaṭassa. Anupasampannāya
    upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa.
    Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

    Anāpatti: na aphāsuṃ kattukāmā, āpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā
    seyyaṃ vā kappeti uddīsati vā uddisāpeti vā sajjhāyaṃ vā karoti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Tatiyasikkhāpadaṃ.
4. 4. 4

Catutthasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karoti.

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā dukkhitaṃ sahajīviniṃ neva upaṭṭhessati na upaṭṭhānāya ussukaṃ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheti na upaṭṭhānāya ussukkaṃ karotīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhessati na upaṭṭhānāya ussukkaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheyya na upaṭṭhāpanāya ussukaṃ
    kareyya pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    [BJT Page 216] [\x 216/]

    Dukkhitā nāma: gilānā vuccati.

    Sahajīvinī nāma: saddhivihārinī vuccati.
    Neva upaṭṭheyyāti: na sayaṃ upaṭṭheyya.

    Na upaṭṭhāpanāya ussukkaṃ kareyyāti: na aññaṃ āṇāpeyya neva upaṭṭhessāmi na
    upaṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. Antevāsiniṃ vā anupasampannaṃ vā neva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karoti āpatti dukkaṭassa.

    [PTS Page 292] [\q 292/]

    Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya
    vedanaṭṭāya ādikammikāyāti.

    Catutthasikkhāpadaṃ.
4. 4. 5

Pañcamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhaddā kāpilānī sākete vassaṃ upagatā hoti. Sā kenacideva ubbāḷhā1 thullanandāya bhikkhuniyā santike dūtaṃ pāhesi. "Sace me ayyā thullanandā upassayaṃ dadeyya āgaccheyyāmahaṃ sāvatthi"nti292) Llanandā bhikkhunī evamāha: "āgacchatu dassāmī"ti. Atha kho bhaddā kāpilānī sāketā sāvatthiṃ agamāsi. Thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ adāsi. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bhaddāpi kāpilānī bahussutā2 hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā. Manussā ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitāni bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā pacchā thullanandaṃ bhikkhuniṃ payirupāsanti. Thullanandā bhikkhunī issāpakatā "imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññatti bahulā viharantī"ti kupitā anattamanā bhaddaṃ kāpilāniṃ upassayā nikkaḍḍhi.

    1. Sā kenacideva karaṇīyena ubbāḷhā - machasaṃ.
    2. Bahussutāyeva - machasaṃ

    [BJT Page 218] [\x 218/]

  2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhassati. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā
    nikkaḍḍhāpeyya vā pācittiya"nti.

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Bhikkhuniyāti: aññāya bhikkhuniyā.

    Upassayo nāma: kavāṭabaddho vuccati.

    Datvāti: sayaṃ datvā.

    Kupitā anattamanāti: anabhiraddhā āhatacittā khilajātā.

    Nikkaḍḍheyyāti: gabbhe gahetvā pamukhaṃ nikkaḍḍhati āpatti pācittiyassa. Pamukhe
    gahetvā bahi nikkaḍḍhati [PTS Page 293] [\q 293/] āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkāmeti āpatti pācittiyassa.

    Nikkaḍḍhāpeyyāti: aññaṃ āṇāpeti āpatti dukkaṭassa. * Sakiṃ āṇattā bahukepi dvāre
    atikkāmeti āpatti pācittiyassa. Upasampannāya upasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa. Upasampannāya vematikā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa. Upasampannāya anupasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa.

    * Āṇāpetvā nikkaḍḍhāpeti āpatti pācittiyassāti galitaṃ viya dissate. Ettha aññaṃ āṇāpeti
    āpatti pācittiyassāti marammachaṭṭha saṅgīti piṭake parisodhitaṃ.

    [BJT Page 220] [\x 220/]

    Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Akavāṭabaddhā
    nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Anupasampannaṃ kavāṭabaddhā vā akavāṭabaddhā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa. Anāpatti: alajjiniṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhaṇḍana kārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā kalahakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā vivādakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhassakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā saṅghe adhikaraṇakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsiniṃ vā saddhivihāriniṃ vā nasammāvattantiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Pañcamasikkhāpadaṃ
4. 4. 6

Chaṭṭhasikkhāpadaṃ
  1. Sāvatthi nidāne - tena kho pana samayena caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. 1 Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā caṇḍakāḷī saṃsaṭṭhā viharissati gahapatināpi gahapatiputtenāpī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenāpīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, [PTS Page 294] [\q 294/] caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharissati gahapatināpi gahapatiputtenāpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    1. Gahapatiputtenapi - machasaṃ [HO]

    [BJT Page 222] [\x 222/]

    "Yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā sā bhikkhunī
    bhikkhunībhi evamassa vacanīyā: "māyye saṃsaṭṭhā vihari gahapatināpi gahapatiputtenāpi. Viviccayye vivekaññeva bhaginiyā saṅgho vaṇṇetī"ti. Evañca sā1 bhikkhunī bhikkhūnīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ. No ce paṭinissajjeyya pācittiya"nti.

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Saṃsaṭṭhā nāma: ananulomikena kāyikavācasikena saṃsaṭṭhā.

    Gahapati nāma: yo koci agāraṃ ajjhāvasati.

    Gahapatiputto nāma: ye keci puttabhātaro. 2

    Sā bhikkhunīti: yā sā saṃsaṭṭhā bhikkhunī.

    Bhikkhunīhīti: aññāhi bhikkhunīhi.

    Yā passanti yā suṇanti tāhi vattabbā "māyye saṃsaṭṭhā vihari gahapatinānāpi
    gahapatiputtenāpi viviccayye, vivekaññeva bhaginiyā saṅgho vaṇṇetī"ti. Dutiyampi vattabbā - tatiyampi vattabbā sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā: "māyye saṃsaṭṭhā vihari gahapatināpi gahapatiputtenāpi, viviccayye, vivekaññeva bhaginiyā saṅgho vaṇṇetīti. Dutiyampi vattabbā - tatiyampi vattabbā. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana bhikkhave, samanubhāsitabbā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

    Suṇātu me ayye saṃgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi
    gahapatiputtenāpi, sā taṃ vatthuṃ nappaṭinissajjati, yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ manubhāseyya vatthussa paṭinissaggāya esā ñatti.

    1. Evañca pana sā - machasaṃ,
    2. Yo koci puttabhātaro - sī. Mu.

    [BJT Page 224] [\x 224/]

    Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi
    gahapatiputtenāpi. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati, itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassā nakkhamati sā bhāseyya. Dutiyampi ekamatthaṃ vadāmi Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati, itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassā nakkhamati sā bhāseyya. Tatiyampi ekamatthaṃ vadāmi Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati, itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassā nakkhamati sā bhāseyya. Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya, khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārāyāmīti.

    [PTS Page 295] [\q 295/]

    Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dve dukkaṭā. Kammavācāpariyosāne āpatti
    pācittiyassa.

    Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti pācittiyassa.
    Dhammakamme vematikā nappaṭinissajjati āpatti pācittiyassa.
    Dhammakamme adhammakammasaññā nappaṭinissajjati āpatti pācittiyassa.

    Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
    Adhammakamme vematikā āpatti dukkaṭassa.
    A295)

    Kamme adhammakammasaññā āpatti dukkaṭassa.

    Anāpatti: asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya khittacittāya vedanaṭṭāya
    ādikammikāyāti.

    Chaṭṭhasikkhāpadaṃ.
4. 4. 7

Sattamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    [BJT Page 226] [\x 226/]

    "Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya
    pācittiya"nti.

    Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī
    yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā gena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Antoraṭṭheti: yassa vijite viharati tassa raṭṭhe.

    Sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso
    dissati nisinnokāso dissati nipannokāso dissati.

    Sappaṭibhayaṃ nāma: tasmiṃ magge corehi manussā hatā dissanti viluttā dissanti ākoṭitā
    dissanti.

    Asatthikā nāma: vinā satthena

    Cārikaṃ careyyāti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa.
    Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

    Anāpatti: satthena saha gacchati, kheme appabhaye gacchati, āpadāsu ummattikāya
    khittacittāya vedanaṭṭāya ādikammikāyāti.

    Sattamasikkhāpadaṃ
4. 4. 8

[PTS Page 296] [\q 296/] aṭṭhamasikkhāpadaṃ
  1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carintīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cāriṃ carissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

    Tena hi bhikkhave bhikkhūnīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ
    careyya pācittiya"nti.

    [BJT Page 228] [\x 228/]

  2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Tiroraṭṭheti: yassa vijite viharati taṃ ṭhapetvā aññassa raṭṭhe.

    Sāsaṅkaṃ nāma: tasmiṃ magge corānaṃ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso
    dissati nisinnokāso dissati nipannokāso dissati.

    Sappaṭibhayaṃ nāma: tasmiṃ magge corehi manussā hatā dissanti viluttā dissanti ākoṭitā
    dissanti.

    Asatthikā nāma: vinā satthena.

    Cārikaṃ careyyāti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa.
    Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

    Anāpatti: satthena saha gacchati, kheme appaṭibhaye gacchati, āpadāsu ummattikāya
    khittacittāya vedanaṭṭāya ādikammikāyāti.

    Aṭṭhasikkhāpadaṃ.
4. 4. 9

Navamasikkhāpadaṃ,
  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe, tena kho pana samayena bhikkhuniyo antovassaṃ cārikaṃ caranti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo antovassaṃ cārikaṃ carissanti. Haritāni tiṇāni1 sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentā"ti.

  2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo antovassa cārikaṃ carissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo antovassaṃ cārikaṃ carantī"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo antovassaṃ cārikaṃ carissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi. Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī antovassaṃ cārikaṃ careyya pācittiya"nti.

    1. Haritāni tiṇānica - machasaṃ, sīmu[ii]

    [BJT Page 230] [\x 230/]

  3. [PTS Page 297] [\q 297/] yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti. Antovassanti: purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā.

    Cārikaṃ careyyāti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa.
    Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

    Anāpatti: sattāhakaraṇīyena gacchati, kenaci ubbāḷahā gacchati, āpadāsu ummattikāya
    khittacittāya vedanaṭṭāya ādikammikāyāti.

    Navamasikkhāpadaṃ.
4. 4. 10

Dasamasikkhāpadaṃ
  1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhuniyo tattheva rājagahe vassaṃ vasanti. Tattha hemattaṃ tattha gimhaṃ. Manussā ujjhāyanti khīyanti vipācenti: "āhundarikā bhikkhunīnaṃ disā andhakārā na imāsaṃ disā pakkhāyantī"ti. 1

  2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

    Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
    saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

    "Yā pana bhikkhunī vassaṃ vutthā cārikaṃ na pakkameyya antamaso chappañcayojanānipi
    pācittiya"nti.

    1. Pekkhāyantīti - sīmu[ii]

    [BJT Page 232] [\x 232/]

  3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagachappañcayojanānipikhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    Vassaṃ vutthā nāma: purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vassaṃ vutthā cārikaṃ na
    pakkamissāmi antamaso chappañca yojanānīpīti dhuraṃ nikkhīttamatte āpatti pācittiyassa.

    Anāpatti: sati antarāye pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya āpadāsu
    ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

    Dasamasikkhāpadaṃ.

    Tuvaṭṭavaggo catuttho.

    Tassuddānaṃ:

    Seyyattharaṇāphāsukaṃ dukkhitā upassayena ca saṃsaṭṭhā duve raṭṭhā antovassena
    cārikāti.

    [BJT Page 234] [\x 234/]

Input By The Srilanka Tipitaka Project

Related Links:

No comments: