Sunday, January 10, 2010

Vinayapiṭake (Pācittiyapāḷi) Part XIV

Vinayapiṭake
VI. Āpattiyā

appaṭikamme ukkhepanīyakammaṃ


8. 4. 1

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñajitukāma viya manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñajitukāma viya

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñajitukāmā viya atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, asakkaccaṃ piṇḍapāto bhuñjanti bhuñajitukāmā viya saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñajitukāmā viya netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahiccachanā asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

    Sakkaccaṃ piṇḍapāto bhuñajitabbo yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, apadāsu, ummattakassa ādikammikassāti.

    Paṭhama sikkhāpadaṃ
8. 4. 2
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkamantepi na jānanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkamantepi na jānanti

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkamantepi na jānanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkamantepi na jānanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkamantepi na jānanti netaṃmoghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Pattasaññi piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

    Pantasaññinā piṇḍapāto bhuñajitabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu ummattakassa ādikammikassāti.

    Dutiya sikkhāpadaṃ
8. 4. 3.
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhupaṭipucchi. Saccaṃ kira tumhe bhikkhave, tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

    Sapadānaṃ piṇḍapāto bhaañajitabbo yo anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, aññesaṃ dento omasati, aññabhājane1- ākiranto omasati, uttaribhaṃge, āpadāsu ummattakassa ādikammikassāti.

    Tatiya sikkhāpadaṃ

    1. Aññassa bhājane - machasaṃ

    [BJT Page 514] [\x 514/]
8. 4. 4

[PTS Page 192] [\q 192/]
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu piṇḍapātaṃ bhuñajantā supaññeva bahuṃ bhuñjanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā piṇḍapātaṃ bhuñajantā supaññeva bahuṃ bhuñjanti

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu piṇḍapātaṃ bhuñjantā supaññeva bahuṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, piṇḍapātaṃ bhuñajantā supaññeva bahuṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā piṇḍapātaṃ bhuñajantā supaññeva bahuṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchanā asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Samasupakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

    Supo nāma: dve supo muggasupo māsasupo hatthahāriyo. Samasupako piṇḍapāto bhuñajitabbo yo anādariyaṃ paṭicca supaññeva bahuṃ bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, rasarase ñātakānaṃ pavāritānaṃ antano dhanena āpadāsu ummattakassa ādikammikassāti.

    Catuttha sikkhāpadaṃ
8. 4. 5
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu thupato1- omadditvā piṇḍapātaṃ bhuñjanti manusso ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā thupato omadditvā piṇḍapātaṃ bhucajanti

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu thupato omadditvā piṇḍapātaṃ bhuñjissāmīti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, thupato omadditvā piṇḍapātaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā thupato omadditvā piṇḍapātaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na thupato omadditvā piṇḍapātaṃ bhuñajissāmīti sikkhā karaṇīyā"ti.

    Na thupato omadditvā piṇḍapāto bhañajitabbo yo anādariyaṃ paṭicca thupato omadditvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, parittake sese ekato saṃkaḍḍhatvā omadditvā bhuñjati, āpadāsu, ummattakassa ādikammikassāti.

    Pañcama sikkhāpadaṃ
8. 4. 6
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sūpampi byañajanampi odanena paṭiccādenti bhiyyokamyataṃ upādāya manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā sūpampi byañajanampi odanne paṭicchādenti bhiyyokamyataṃ upādāya

    Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu sūpampi byañajanampi odanena paṭicchādenti bhiyyokamyataṃ upādāya atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sūpampi byañajanampi odanena paṭicchādenti bhiyyokamyataṃ upādāya saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sūpampi byañajanampi odanena paṭicchādenti bhiyyokamyataṃ upādāya netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na supaṃ vā byañajanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyati sikkhā karaṇīyā"ti.

    Na supaṃ vā byañajanaṃ vā odanena paṭiccādetabbo bhiyyokamyataṃ upādāya yo anādariyaṃ paṭicca supaṃ vā odanena paṭicchādeti bhiyyokamyataṃ upādāya āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, sāmikā paṭicchādetvā denti na bhiyyokamyataṃ āpadāsu, ummattakassa ādikammikassāti.

    Chaṭṭha sikkhāpadaṃ

    1. Thupakato - machasaṃ

    [BJT Page 516] [\x 516/]
8. 4. 7
  1. [PTS Page 193] [\q 193/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sūpampi odanampi antano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā sūpampi odanapi anattano atthāya viññāpetvā bhuñajissanti kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatī"ti.

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu sūpampi odanampi antano atthāya vicacāpetvā bhuñajissanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sūpampi odanampi attano atthāya viññāpetvā bhuñajathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sūpampi odanampi attano atthāya viññāpetvā bhuñajissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na supaṃ vā odanaṃ vā attano atthāya viññāpetvā bhuñajissāmīti sikkhā karaṇīyā"ti. Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

  3. Tena kho pana samayena bhikkhu gilānā honti. Gilāna pucchakā bhikkhu gilāne1etadavocuṃ; "kaccāvuso khamanīyaṃ kacci yāpanīya"nti. Pubbe mayaṃ āvuso sūpampi odanampi attano atthāya viññāpetvā bhuñajāma. Tena phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema tena no na phāsu etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā sūpampi odanampi attano atthāya viññāpetvā bhuñajituṃ" evañca pana bhikkhave imaṃ sikakhāpadaṃ uddiseyyātha;

    Na supaṃ vā odanaṃ vā agālāno attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇiyo"ti

    1. Gilāne bhikkhu - machasaṃ
    2. Bhikkhūti padaṃ - machasaṃ na dissate

    [BJT Page 518] [\x 518/]

    Na supaṃ vā odanaṃ vā agilānena antano atthāya viññāpetvā bhuñjitabbaṃ yo anādariyaṃ paṭicca supaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena āpadāsu, ummattakassa ādikammikassāti.

    Sattama sikkhāpadaṃ
8. 4. 8
  1. [PTS Page 194] [\q 194/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ujjhānasaññi paresaṃ pattaṃ olokenti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā ujjhānasaññi paresaṃ pattaṃ olokenti

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu ujjhānasaññi paresaṃ pattaṃ olokenti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, ujjhānasaññi paresaṃ pattaṃ olokenti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā ujjhānasaññi paresaṃ pattaṃ olokenti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Na ujjhānasaññi paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā"ti.

    Na ujjhāyasaññi paresaṃ patto oloketabbo yo anādariyaṃ paṭicca ujjhānasaññi paresaṃ pattaṃ oloketi āpatti dukkaṭassa.

    Anāpatti- asañcicca asatiyā ajānantassa dassāmiti vā dāpessāmiti vā oloketi na ujjhānasaññissa āpadāsu ummattakassa ādikammikassāti.

    Aṭṭhamasikkhāpadaṃ
8. 4. 9
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu mahantaṃ kabaḷaṃ karonti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā mahantaṃ kabaḷaṃ karonti

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu mahantaṃ kabaḷaṃ karonti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, mahantaṃ kabaḷaṃ karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā mahantaṃ kabaḷaṃ karonti netaṃ moghapurisāappasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Nātimahantaṃ kabaḷaṃ karissāmiti sikkhā karaṇīyā"ti.

    Nātimahanto kabaḷo kātabbo yo anādariyaṃ paṭicca mahantaṃ kabaḷaṃ karoti āpatti dukkaṭassa.

    Anāpatti: asañcicca asatiyā ajānantassa agālānassa khajjake phalāphale uttaribhaṃge āpadāsu ummattakassa ādikammikassāti.

    Navamasikkhāpadaṃ
8. 4. 10
  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu dīghaṃ ālopaṃ karonti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā dīghaṃ ālopaṃ karonti

  2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu dīghaṃ ālopaṃ karonti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, dīghaṃ ālopaṃ karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā dīghaṃ ālopaṃ karonti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

    Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

    Parimaṇaḍalaṃ ālopaṃ karissāmiti sikkhā karaṇīyā"ti.

    Parimaṇḍalaṃ ālopo kātabbo yo anādariyaṃ paṭicca dīghaṃ ālopaṃ karoti āpatti dukkaṭassa.

    Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa khajjake phalāphale uttarihaṃge āpadāsu, ummattakassa ādikammikassāti.

    Dasama sikkhāpadaṃ

    Sakkaccavaggo catuttho .

    [BJT Page 522] [\x 522/]
Input by the Sri Lanka Tripitaka Project

Related Links:
www.sub.uni-goettingen.de

No comments: