Friday, October 03, 2008

Ācāryadīpaṅkaraśrījñāna Guru Kriyā Kramaḥ

Ācāryadīpaṅkaraśrījñāna Guru Kriyā Kramaḥ

sarvabuddhabodhisattvebhyo namaḥ

prathamaṃ prāmāṇika ācāryaḥ śiṣye prasāda-sampratyayābhilāṣātmikāṃ śraddhāṃ janayet / tato bodhicittānuśaṃsām uktvā utsāhaṃ janayet / tataḥ paraṃ viśiṣṭavihāre viśiṣṭapūjopakaraṇaṃ sthāpayet / āryasaṃghān āmantrya, praṇamya, pādau prakṣālya, āsanaṃ pradāya, uttarānuttarapūjopakaraṇaiḥ sampūjya pūjāmeghamantrānapi triruccaret /

stotā sugataviśiṣṭaguṇasmaraṇadvārā sādaraṃ stutvā tattadvṛddhikarāṇyapi padāni uccaret / tataśca deśanā-anumodanā-adhyeṣaṇā-prārthanā-pariṇāmanādayaḥ karaṇīyāḥ / tataḥ śraddhāvān śiṣya ācārya praṇamet / adhyeṣaṇādibhirdvividhaṃ bodhicittaṃ samutpādya teṣāṃ svasvabhāvaṃ bhedaṃ vaiśiṣṭyañcāpi khyāpayet /

tataḥ bodhicaryā (ṇāṃ_) ṣaṭpāramitānāṃ, catuḥsaṃgrahavastūnāṃ caturapramāṇādīnāṃ ca lakṣaṇaṃ, hetuṃ, phalaṃ, śikṣākramaṃ, cyutyacyutidoṣaguṇān yathāvidhiśikṣādikamapi vistareṇa nirdiśet / sā ca apramādena samprajanyena smṛtyā ca grahaṇīyeti śikṣeta /

teṣāṃ lakṣaṇaṃ kramaṃ cyutyacyutidoṣaguṇādīnapi śikṣeta / tadanuṣṭhānāyāpi tīvravīryamutpādya nidhyānaduḥkhādhivāsanākṣāntim avikṣipta-samādhiṃ prajñāniḥsvabhāvatāṃ ca jñātvā triśikṣāṃ trividhaprajñāṃ vā samādhāya caryāpathavidhinā śikṣeta iti nirdiśet / ante praṇidhānena parisamāpayed ityapi vadet /

ayaṃ hi ācāryadeśanākriyākramaḥ / śiṣyo 'pi yathāvidhirupadiṣṭaḥ tathā śikṣeta / ayaṃ tu lākṣaṇikamahāyānacittotpāda-śikṣā-deśanā-vidhiḥ kramo vā audārikatayā darśitaḥ / vistareṇa tu parato jñātavyam /

saṃkṣiptagurukriyākramaḥ mahāpaṇḍitācāryadīpaṅkaraśrījñānaviracitaḥ samāptaḥ //


Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Gurukriyakrama

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 42

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.


Related Links:
www.sub.uni-goettingen.de

No comments: